Ap II_utf8

[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[PTS Page 339] [\q 339/]
[BJT Vol Ap 2 ] [\z Ap /] [\w IIa /]
[BJT Page 002] [\x 2/]
Suttantapiṭake khuddakanikāye
 
Apadānapāḷi
 
Dutiyo bhāgo
 
Namo tassa bhagavato arahato sammāsambuddhassa.
 
3891. Pabbhārakūṭaṃ nissaya sobhito nāma tāpaso,
Pavattaphalaṃ bhuñjitvā vasani pabbatantare.
 
3892. Aggiṃ dāruṃ āharitvā ujjālesiṃ ahaṃ tadā,
Uttamatthaṃ gavesanto brahmalokūpapattiyā.
 
3893. Padumuttaro lokavidū āhutinaṃ paṭiggaho,
Mamuddharitukāmo so āgacchi mama santike
 
3894. "Kiṃ karosi mahāpuñña dehi me aggidārukaṃ,
Ahamaggiṃ parivare tato me suddhi hehiti. "1
 
3895. "Subhaddako tvaṃ manuje devate tvaṃ pajānasi,
Tuvamaggiṃ2 paricara handa te aggidārukaṃ. "
 
3896. Tato kaṭṭhaṃ gahetvāna aggiṃ ujjālayī jino,
Na tattha kaṭṭhaṃ pajjhāyi pāṭihīraṃ3 mahesino.
3897. "Na te aggi pajjalati āhutī te na vijjati,
Niratthakaṃ vataṃ tuyhaṃ aggiṃ paricarassu me. "
 
3898. "Kīdiso so4 mahāvīra aggi tava pavuccati,
Mahampi kathayasse'taṃ ubho parivarāmase. "
 
* Metteyyattherāpadānaṃ, sīmu.
1. Bhohiti, machasaṃ.
2. Tuvaṃ aggiṃ, machasaṃ. 3. Pāṭibheraṃ, machasaṃ.
4. Te, syā.
 
[BJT Page 004] [\x 4/]
 
3899. "Hetudhamma nirodhāya kilesasamanāya ca,
Issā macchariyaṃ hitvā tayo ete mamā'hunī. "
 
3900. "Kīdiso tvaṃ mahāvīra kathaṃ gotto'si mārisa,
Ācārapaṭipatti te bāḷahaṃ kho mama ruccatī"
 
3901. "Khattiyamhi [PTS Page 340] [\q 340/] kule jāto abhiññā pāramiṃ gato,
Sabbāsavaparikkhiṇo natthidāni punabbhavo. "
 
3902. "Yadi buddhosi sabbaññū pabhaṅkara tamonuda,
Namassissāmi taṃ deva dukkhassantakaro tuvaṃ"
 
3903. Pattharitvā, jinacammaṃ nisīdana madāsahaṃ,
Nisīda nātha sabbaññu upaṭṭhissamahaṃ tuvaṃ.
 
3904. Nisīdi bhagavā tattha ajinamhi suvitthate,
Nimantayitvā sambuddhaṃ pabbataṃ agamāsahaṃ.
 
3905. Khāribhārañca pūretvā tindukaphalamāhariṃ,
Madhunā yojayitvāna phalaṃ buddhassa' dāsahaṃ.
 
3906. Mama nijjhāyamānassa paribhuñji tadā jino,
Tattha cittaṃ pasādesiṃ pekkhanto lokanāyakaṃ.
 
3907. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Mama'ssame nisīditvā imā gāthā abhāsatha:
 
3908. "Yo maṃ phalena tappesi pasanno sehi pāṇihi,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.
 
3909. Pañcavīsatikkhattuṃ so devarajjaṃ karissati,
Sahassakkhattuṃ rājā ca cakkavattī bhavissati.
 
3910. Tassa saṅkappamaññāya pubbakammasamaṅgino,
Annaṃ pānañca vatthañca sayanañca anāmayo.
 
3911. Puññakammena saṃyuttā nibbattissanti tāvade,
Sadā pamudito cāyaṃ bhavissati anāmayo.
 
3912. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ,
Sabbattha sukhito hutvā manussattaṃ gamissati.
 
3913. Ajjhāyako mantadharo tiṇṇaṃ vedānapāragu,
Sambuddhamupagantvāna arahā so bhavissati. "
 
[BJT Page 6] [\x 6/]
 
3914. Yato sarāmi attānaṃ yato pattosmi viññutaṃ,
Bhoge me ūnatā natthi phaladānassidaṃ phalaṃ.
 
3915. Varadhammamanuppatto rāgadose samūhaniṃ,
Sabbāsavaparikkhiṇo natthidāni punabbhavo,
 
3916. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
3917. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
3918. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.
 
Tissametteyyattherassa apadānaṃ paṭhama.
 
402. Puṇṇakattherāpadānaṃ
 
3919. Pabbhārakūṭaṃ [PTS Page 341] [\q 341/] nissāya sayambhu aparājito,
Ābādhiko garu buddho1 vasatī pabbatantare.
 
3920. Mama assamasāmantā panādo āsi tāvade,
Buddhe nibbāyamānambhi āloko upapajjatha. 2
 
3921. Yāvatā vanasaṇḍasmiṃ acchakokataracchakā,
Vyagghā3 ca kesarī sabbe abhigajjiṃsu tāvade.
 
3922. Uppānaṃ tamahaṃ disvā pabbataṃ4 agamāsahaṃ,
Tattha'ddasāsiṃ sambuddhaṃ nibbutaṃ aparājitaṃ.
 
3923. Suphullaṃ sālarājaṃva sataraṃsiṃva uggataṃ,
Vītaccikaṃva aṅgāraṃ nibbutaṃ aparājitaṃ.
 
3924. Tiṇaṃ kaṭṭhañca pūretvā citakaṃ tattha'kāsahaṃ,
Citakaṃ sukataṃ katvā sarīraṃ jhāpayiṃ ahaṃ.
 
3925. Sarīraṃ jhāpayitvāna gandhatoyaṃ samokiriṃ,
Antalikkhe ṭhito yakkho nāmamaggahi tāvade.
 
3926. Yaṃ pūritaṃ5 tayā kiccaṃ sayambhussa mahesino,
Puṇṇako nāma nāmena sadā bhohi6 tuvaṃ mune. 7
 
1. Ābādhiko ca so buddho, machasaṃ.
2. Ādi tāvade, syā udapajjatha, machasaṃ.
3. Vāḷā, machasaṃ.
4. Pabbhāraṃ, machasaṃ.
5. Taṃ puritaṃ, syā.
6. Yadā hosi, syā.
7. Muni, sīmu.
 
[BJT Page 8] [\x 8/]
 
3927. Tamhā kāyā cavitvāna devalokaṃ agacchahaṃ,
Tattha dibbamayo gandho antalikkhe pavāyati1.
 
3928. Tatrāpi nāmadheyyaṃ me puṇṇako'ti ahū tadā,
Devabhūto manusso vā saṅkappaṃ pūrayāmahaṃ.
 
3929. Idaṃ pacchimakaṃ mayhaṃ carimo vattatī2 bhagavā,
Idhāpi puṇṇako nāma nāmadheyyaṃ pakāsati.
 
3930. Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Sabbāsave pariññāya viharāmi anāsavo.
3931. Ekanavute ito kappe3 yaṃ kammamakariṃ tadā,
Sabbāsavā nābhijānāmi tanukiccassidaṃ phalaṃ.
 
3932. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Sabbāsavā parikkhiṇā viharāmi anāsavo.
 
3933. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
3934. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā puṇṇako thero imā gāthāyo abhāsitthāti.
 
Puṇṇakattherassa apadānaṃ dutiyaṃ.
 
403. Mettaguttherāpadānaṃ
 
3935. Himavantassa [PTS Page 342] [\q 342/] avidūre4 asoko nāma pabbato,
Tatthā'si assamo mayhaṃ vissakammena5 māpito.
 
3936. Sumedho nāma sambuddho aggo kāruṇiko muni,
Nivāsayitvā pubbanhe piṇḍāya maṃ upāgami.
 
3937. Upāgataṃ mahāvīraṃ sumedhaṃ lokanāyakaṃ,
Paggayha sugatappattaṃ6 sappitelena pūrayiṃ7.
 
3938. Datvānahaṃ buddhaseṭṭhe sumedhe lokanāyake,
Añjalimpaggahetvāna bhīyo8 hāsaṃ janesahaṃ.
 
3939. "Iminā sappidānena cetanāpaṇidhīhi ca,
Devabhūto manusso vā labhāmi vipulaṃ sukhaṃ.
 
3940. Vinipātaṃ vivajjetvā saṃsarāmi bhavābhave,
Tattha cittaṃ paṇidhitvā labhāmi acalaṃ padaṃ. "
 
1. Antalikkhā pavassati, machasaṃ.
2. Vattate, machasaṃ.
3. Ekanavutito kappe, machasaṃ.
4. Himavattassāvidure, machasaṃ.
5. Visukammena, sīmu.
6. Sugataṃ pattaṃ, sīmu. Subhakaṃ, pattaṃ [PTS.]
7. Sappitelaṃ apūrayiṃ, machasaṃ.
8. Bhiyyo, machasaṃ.
[BJT Page 10] [\x 10/]
 
3941. "Lābhā tuyhaṃ suladdhaṃ te yaṃ maṃ addakkhi brāhmaṇaṃ, 1
Mama dassanamāgamma arahā tvaṃ bhavissasi.
 
3942. Vissattho hohi mā bhiyi adhigantvā mahāyasaṃ,
Mamaṃ hi sappiṃ datvāna parimokkhasi jātiyā
 
3943. Iminā sappidānena cetanāpaṇidhīhi ca,
Devabhūto manusso vā labhase vipulaṃ sukhaṃ.
 
3944. Iminā sappidānena mettacittavatāya ca,
Aṭṭhārase kappasate devaloke ramissasi
 
3945. Aṭṭhatiṃsatikkhattuñca devarājā bhavissasi,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.
 
3946. Ekapaññāsakkhattuñca cakkavatti bhavissasi,
Cāturanto vijitāvī jambusaṇḍassa2 issaro.
 
3947. Mahāsamuddova'kkhobho duddharo paṭhavi yathā,
Evameva ca te bhogā appameyyā bhavissare. "
 
3948. Saṭṭhikoṭi bhiraññassa cajitvā3 pabbajiṃ ahaṃ,
Kiṃ kusalaṃ gavesanto bāvariṃ upasaṅkamiṃ.
 
3949. Tattha [PTS Page 343] [\q 343/] mante adhīyāmi chaḷaṅgaṃ nāma lakkhaṇaṃ,
Tamandhakāraṃ vidhamaṃ uppajjitvaṃ mahāmuni.
 
3950. Tava dassanakāmohaṃ āgatomhi mahāmuni,
Tava dhammaṃ suṇitvāna patto'mhi acalaṃ padaṃ.
 
3951. Tiṃsakappasahassamhi sappiṃ buddhassa'dāsahaṃ,
Etthantare nābhijāne sappi viññāpitaṃ mayā4,
 
3952. Mama saṅkappamaññāya uppajjati yadicchakaṃ,
Cittamaññāya nibbattaṃ sabbe santappayāmahaṃ.
 
3953. Aho buddho aho dhammo5 aho no satthusampadā,
Thokaṃ hi sappiṃ datvāna appameyyaṃ labhāmahaṃ.
 
3954. Mahāsamudde udakaṃ yāvatā nerupassato,
Mama sappiṃ upādāya kalabhāgaṃ na phassati6.
 
1. Brāhmaṇa, machasaṃ.
2. Jambumaṇḍassa, machasaṃ.
3. Catvā, na, sīmu datvāna, syā
4. Sappiṃ viññāpitaṃ mayā, machasaṃ.
5. Aho buddhā aho dhammā, machasaṃ.
6. Na hessati, machasaṃ. Hissati, syā.
 
[BJT Page 12] [\x 12/]
 
3955. Yāmatā cakkavāḷassa kariyantassa1 rāsito,
Mama nibbattavatvatthānaṃ okāso so na sammati.
 
3956. Pabbatarājā himavā pavaropi siluccayo,
Mamānulittagandhassa upanidhiṃ2 na hessati.
 
3957. Vatthaṃ gandhañca sappiñca aññañca diṭṭhadhammikaṃ,
Asaṅkhatañca nibbānaṃ sappidānassidaṃ phalaṃ.
 
3958. Satipaṭṭhānasayano samādhijhānagotaro,
Bojjhaṅgabhojano ajja3 sappidānassidaṃ phalaṃ.
 
3959. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā viharāmi anāsavo.
 
3960. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
3961. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ ādhismā mettagutthero imā gāthāyo abhāsitthāti.
 
Mettaguttherassa apadānaṃ katiyaṃ.
 
404. Dhotakattherāpadānaṃ
 
3962. Gaṅgā bhāgirathi nāma himavantā pabhāvitā,
Haṃsavatiyā dvārena anusandati tāvade.
 
3963. Sobhito nāma ārāmo gaṅgākūle sumāpito,
Tattha padumuttaro buddho vasate lokanāyako.
 
3964. Tidasehi [PTS Page 344] [\q 344/] yathā indo manujehi purakkhato,
Nisīdi tattha bhagavā asambhito'va kesarī.
 
3965. Nagare haṃsavatiyā vasāmi4 brāhmaṇo ahaṃ,
Chaḷaṅgo nāma nāmena evannāmo mahāmuni.
 
3966. Aṭṭhārasasissasatā parivārenti maṃ tadā,
Tehi sissehi samito gaṅgātīrā upāgamiṃ.
 
3967. Tatthaddasāsiṃ samaṇe nikkuhe dhotapāpake,
Bhāgīrathiṃ tarante'haṃ5 evaṃ cittesi tāvade.
 
1. Kārayantassa, syā. Kayirantassa, [PTS.]
2. Upanidhaṃ, simu.
3. Bojjhaṅgajanano, syā.
4. Ahosiṃ, syā.
5. Tarantohaṃ, syā.
 
[BJT Page 14] [\x 14/]
 
3968. "Sāyaṃ pātaṃ tarantā'me buddhaputtā mahāyasā,
Vihesayanti attānaṃ tesaṃ attā vihaññati.
 
3969. Sadevakassa lokassa buddho aggo pavuccati.
Natthi me dakkhiṇe kāraṃ gatimaggavisodhanaṃ.
 
3970. Yannūna buddhaseṭṭhassa setuṃ gaṅgāya kāraye,
Kārāpetvā imaṃ kammaṃ santarāmi imaṃ bhavaṃ. "
 
3971. Satasahassaṃ datvāna setuṃ kārāpayiṃ ahaṃ,
Saddahanto "kataṃ kārāṃ vipulaṃ me bhavissati. "
 
3972. Kārāpetvāna taṃ setuṃ upesiṃ lokanāyakaṃ,
Sirasi añjaliṃ katvā idaṃ vacanamabraviṃ.
 
3973. "Satasahassassa vayaṃ katvā1 kārāpito mayā,
Tavatthāya mahāsetu paṭigaṇha mahāmuni. "
 
3974. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:
 
3975. "Yo me setuṃ akāresi pasanno sehi pāṇihi, tamahaṃ kittayissāmi suṇātha mama bhāsato.
 
3976. Darito pabbatāto2vā rukkhāto3 patitopa'yaṃ,
Cutopi lacchati ṭhānaṃ setudānassidaṃ phalaṃ.
 
3978. Nāssa corā pasahanti nātimaññanti khattiyā,
Sabbe tarissanāmitte setudānassidaṃ phalaṃ.
 
3979. Abbhokāsagataṃ [PTS Page 345] [\q 345/] santaṃ kaṭhinātapatāpitaṃ,
Puññakammena saṃyuttaṃ na bhavissanti cedanā.
 
3980. Devaloke manusse vā hatthiyānaṃ sunimmitaṃ,
Tassasa saṅkappamaññāya nibbattissati tāvade.
 
3981. Sahassassā vātajavā sindhavā sīghavāhanā,
Sāyaṃ pātaṃ upessanti setudānassidaṃ phalaṃ.
3982. Āgantvāna manussattaṃ sukhito'yaṃ bhavissati,
Ihāpi4 manujasseva hatthiyānaṃ bhavissati.
 
1. Datvā, machasaṃ,
2. Pabbatato, machasaṃ.
3. Rukkhato, machasaṃ.
4. Vehāsaṃ, machasaṃ.
 
[BJT Page 16] [\x 16/]
 
3983. Kappasatasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena1 satthā loke bhavissati.
 
3984. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissata'nāsavo. "
 
3985. Aho me sukataṃ kammaṃ jalajuttamanāmake,
Tattha kāraṃ karitvāna patto'haṃ āsavakkhayaṃ.
 
3986. Padhānapahitattomhi upasanto nirūpadhi,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
3987. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
3989. Paṭisambhidā catasso vimokkhapi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā dhotako thero imā gāthāyo abhāsitthāti.
 
Dhotakattherassa apadānaṃ catutthaṃ.
 
405. Upasivattherāpadānaṃ
 
3990. Himavantassa avidūre anomo nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.
 
3991. Nadī ca sandatī tattha supatthitthā manoramā,
Anupatitthe jāyantī padumuppalakā bahu.
 
3992. Pāṭhinā pāvusā macchā valajā muñjarohitā,
Macchakacchapasañchannā nadikā sandate sadā.
 
3993. Nimirā pupphinā tattha asokā khuddamālakā,
. Punnāgā giripunnāgā sampavanti mamassamaṃ.
 
1. Gottena, machasaṃ.
 
[BJT Page 18] [\x 18/]
 
3994. Kūṭajā [PTS Page 346] [\q 346/] pupphinā tattha tiṇasūlavanāni ca,
Sālā ca salalā tattha campakā pupphitā bahū.
 
3995. Ajjunā atimuttā ca mahānāmā ca pupphitā,
Asanā madhugandhī ca pupphitā te mamassame.
 
3996. Uddālakā pāṭalikā yūthikā ca piyaṅgukā,
Bimbijālakasañchannā samantā aḍḍhayojanaṃ.
 
3997. Mātaṅgavā1 sattaliyo pāṭalī sinduvārakā,
Aṅkolakā bahū tattha tālakūṭā ca2 pupphitā.
 
3998. Seleyyakā bahū tattha pupphitā mama assame,
Etesu pupphamānesu3 sobhanti pādapā bahu,
Samantā tena gandhena vāyate mama assamo.
 
3999. Harītakā āmalakā ambā jambu vihīṭakā, 4
Kolā bhallātakā billā phārusakaphalāni ca.
 
4000. Tindukā ca piyālā ca madhukā kāsumāriyo, 5
Labujā panasā tattha kadalī badarīphalā. 6
 
4001. Ambāṭakā bahu tattha vallikāraphalāni ca,
Bījapūrasapāriyo7 phalitā mama assame.
 
4002. Āḷakā isimuggā ca tato modaphalā bahū,
Avaṭā pakkabharitā pilakakhudumbarāni ca.
 
4003. Pipphalī maricā tattha nigrodhā ca kapitthanā,
Udumbarakā babhavo kaṇḍapakkā ca pāriyo. 8
 
4004. Ete vaññe ca babhavo phalitā assame mama,
Puppharukkhāpi babhavo pupphitā mama assame.
 
4005. Āluvā ca kaḷambā ca bilāli takkalāni ca,
Ālakā tālakā ceva vijjanti assame mama.
 
4006. Assamassā'vīdure me mahājātassaro ahu,
Acchodako sītajalo putatittho manoramo.
 
4007. Padumuppalā bahū tattha puṇḍarīkasamāyutā,
Mandālakehi [PTS Page 347] [\q 347/] sañchannā nānāgandhasameritā.
 
1. Mātaggarā, machasaṃ. Mātakarā, syā. Mātaṅgā vā, [PTS.]
2. Tālakuṭṭhī ca, machasaṃ.
3. Pupphajātesu, machasaṃ.
4. Ambajambuvihītakā, machasaṃ.
5. Kāsumārayo, machasaṃ.
6. Candarīphalā, syā. [PTS.]
7. Cirasaṃrasapākā ca, syā.
8. Kaṇḍupaṇṇā ca bhariyo, machasaṃ.
 
[BJT Page 20] [\x 20/]
 
4008. Gabbhaṃ gaṇyahanti padumā aññe pupphanti kesarī,
Opupphapattā tiṭṭhanti padumakaṇṇikā1 bahu.
 
4009. Madhu bhisambhā savati khīraṃ sappī mulāḷihi,
Samantā tena gandhena nānā gandhasameritā.
 
4010. Kumudā ambagandhī ca nayitā dissare bahū,
Jātassarassānukūlaṃ ketakā pupphitā bahū.
 
4011. Suphullā bandhujīvā ca setacārī sugandhikā,
Kumbhilā suṃsumārā ca gahakā tattha jāyare.
 
4012. Uggāhakā ajagarā tattha jātassare bahu,
Pāṭhinā pāvusā macchā valajā2 muñjarohitā.
 
4013. Macchakacchapa sañchannā atho sampaṭakehi ca,
Pārevatā ravihaṃsā kukutthā3 ca nadīcarā.
 
4014. Dindibhā cakkavākā ca campakā jivajīvakā,
Kalandakā ukkusā ca senakā uddharā bahu.
 
4015. Koṭṭhakā sukapotā ca kulīrā4 camarā bahū,
Kāreṇiyo5 ca tilakā upajīvanti taṃ saraṃ.
 
4016. Sīhā vyagghā ca dīpī ca acchakokataracchakā,
Vānarā kinnarā ceva dissanti mama assame.
 
4017. Tāni gandhāṇi ghāyanto bhakkhayanto phalānahaṃ,
Gandhodakaṃ pinto ca vasāmi mama assame.
 
4018. Eṇimigā varāhā ca pasadā khuddarūpakā,
Aggikā jotikā ceva vasanti mama assame.
 
4019. Haṃsā koñcā mayūrā ca sāḷikā pi ca kokilā,
Mañjarikā bahū tattha kosikā poṭṭhasīsakā.
 
4020. Pisāvā dānavā ceva kumbhaṇḍā rakkhayā bahū,
Garuḷā pannagā ceva vasanti mama assame.
 
1. Padumākaṇṇikā, machasaṃ. 2. Balajā, machasaṃ.
3. Kukkutthā syā.
4. Tuliyā, machasaṃ.
5. Kāseniyā, syā.
 
Piṭuva: 22
 
4021. Mahānubhāvā isayo santavittā samāhitā, kamaṇḍaludharā [PTS Page 348] [\q 348/] sabbe ajinuttaravāsanā,
Te jaṭābhārabharitā1 vasanti mama assame.
 
4022. Yugamattañca pekkhantā nipakā santavuttino,
Lābhālābhena santuṭṭhā vasanti mama assame.
 
4023. Vākacīraṃ dhunantā te phoṭentā'jinacammakaṃ,
Sabalehi upatthaddhā gacchanti ambare sadā. 2
 
4024. Na te dakaṃ āharanti kaṭṭhaṃ vā aggidārukaṃ,
Sayañca upasampannā pāṭihīrassidaṃ phalaṃ.
 
4025. Lohadoṇiṃ gahetvāna vanamajjhe vasanti te,
Kuñjarāva mahānāgā asambhītāva kesarī.
 
4026. Aññe gacchanti goyānaṃ aññe pubbavīdehakaṃ, 3
Aññe ca uttarakuruṃ sakaṃ balamavassitā, 4
Tato piṇḍaṃ āharitvā paribhuñjanti ekato.
 
4027. Sabbesaṃ pakkamantānaṃ uggatejāna tādinaṃ,
Ajinavammasaddena vanaṃ saddāyate tadā.
 
4028. Edisā te mahāvīra sissā uggatapā mama,
Parivuto ahaṃ tehi vasāmi mama assame.
 
4029. Tositā sakakammena vanītāpi samāgatā,
Ārādhayiṃsu maṃ ete sakakammābhilāsino,
Sīlavanto ca nipakā appamaññāsu kovidā.
 
4030. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Samayaṃ saṃviditvāna upagacchi vināyako.
 
4031. Upagantvāna sambuddho ātāpī nipako muni,
Pattaṃ paggayha sambuddho bhikkhāya mamupāgami.
 
4032. Upāgataṃ mahāvīraṃ jalajuttamanāyakaṃ,
Tiṇasantharaṃ paññapetvā5 sālapupphehi okiriṃ.
 
4033. Nisīdetvāna6 sambuddhaṃ haṭṭho saṃviggamānaso,
Khippaṃ pabbatamāruyha agaruṃ aggahiṃ ahaṃ.
 
1. Jaṭābhārabharitāva, machasaṃ jaṭābhārabharitā ca, syā.
2. Tadā, machasaṃ.
3. Pubbavidehakaṃ, syā [PTS.]
4. Pabamapassitā, syā. [PTS.]
5. Paññāpetvā, machasaṃ.
6. Nisādetvāna, machasaṃ nisīditvāna, syā.
 
[BJT Page 24] [\x 24/]
 
4034. Kumbhamattaṃ gahetvāna panasaṃ devagandhikaṃ,
Khandhe āropayitvāna upagacchiṃ vināyakaṃ.
 
4035. Phalaṃ [PTS Page 349] [\q 349/] buddhassa datvāna agaruṃ anulimpahaṃ,
Pasannacitto sumano buddhaseṭṭhaṃ avandahaṃ. 1
4036. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Isimajjhe nisīditvā imā gāthā abhāsatha.
 
4037. "Yo me phalañca agaruṃ āsanañca adāsi me,
Tamahaṃ cittayissāmi suṇātha mama bhāsato.
 
4038. Gāme vā yadi vā'raññe pabbhāresu guhāsu vā,
Imassa cittamaññāya nibbattissati bhojanaṃ.
 
4039. Devaloke manusse vā upapanno ayaṃ naro,
Bhojanehi ca vatthehi parisaṃ tappayissati.
 
4040. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ,
Akkhobhabhogo hutvāna saṃsarissata'yaṃ naro.
 
4041. Tiṃsa kappasahassāni devaloke ramissati,
Sahassakkhattuṃ rājā ca saṃsarissata'yaṃ taro.
 
4041. Tiṃsa kappasahassāni devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavatti bhavissati.
 
4042. Ekasattatikkhattuñca devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
4043. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
4044. Tassa dhammesu dāyādo oraso dhammanimmito, 2
Sabbāsave pariññāya viharissata'nāsavo. "
 
4045. Suladdhalābho laddho me yo'haṃ addakkhiṃ nāyakaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4046. Gāme vā yadi vā'raññe pabbhāresu guhāsu vā,
Mama saṅkappamaññāya bhojanaṃ hoti me sadā.
 
4047. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'ca bandhanaṃ chetvā viharāmi anāsavo.
 
4048. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4049. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷahiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā upasīvo thero imā gāthāyo abhāsitthāti.
 
Upasīvattherassa apadānaṃ pañcamaṃ.
 
1. Avandihaṃ, machasaṃ.
2. Upasīvo nāma nāmena hessati satthusāvako, syā.
 
[BJT Page 26] [\x 26/]
 
406. Nandakattherāpadānaṃ
 
4050. Migaluddo [PTS Page 350] [\q 350/] pure āsiṃ araññe kānate ahaṃ,
Pasadaṃ migamesanto sayambhuṃ addasaṃ jinaṃ. 1 4051. Anuruddho nāma sambuddho sayambhū aparājito,
Vivekakāmo so dhīro vanamajjhogahī tadā.
 
4052. Catudaṇḍe gahetvāna catuṭṭhāne ṭhapesahaṃ,
Maṇḍapaṃ sukataṃ katvā padamapupphehi chādayiṃ.
 
4053. Maṇḍapaṃ chādayitvāna sayambhuṃ abhivādayiṃ,
Dhanuṃ tattheva nikkhippa pabbajiṃ anagāriyaṃ.
 
4054. Pabbajitassa aciraṃ2 vyādhi me upapajjatha,
Pubbakammaṃ saritvāna tattha kālakato ahaṃ.
 
4055. Pubbakammena saṃyutto tusitaṃ agamāsahaṃ,
Tattha soṇṇamayaṃ vyamhaṃ nibbattati yadicchakaṃ.
 
4056. Sahassayuttahavāhiṃ dibbayānamadhiṭṭhito,
Āruhitvāna taṃ yānaṃ gacchāmahaṃ yadicchakaṃ.
 
4057. Tato me nīyamānassa devabhūtassa me sato,
Samantā yojanasataṃ maṇḍapo me dharīyati.
 
4058. Sayane'haṃ tuvaṭṭāmi accantaṃ3 pupphasanthate,
Antaḷikkhā ca padumā vassanti4 niccakālikaṃ.
 
4059. Marīvike phandamāne tappamāne ca ātape,
Na maṃ tāpeti ātāpo maṇḍassa idaṃ phalaṃ.
 
4060. Duggatiṃ samatikkanto apāyā pihitā mama,
Maṇḍape rukkhamūle vā santāpo me na vijjati.
 
4061. Mahīsaññaṃ adhiṭṭhāya loṇatoyaṃ tarāmahaṃ,
Tassa me sukataṃ kammaṃ buddhapūjāyidaṃ phalaṃ.
 
4062. Apathampi5 pathaṃ katvā gacchāmi anilañjase,
Aho me sukataṃ kammaṃ buddhapūjāyidaṃ phalaṃ.
 
4063. Pubbenivāsaṃ [PTS Page 351] [\q 351/] jānāmi dibbacakkhu visodhitaṃ,
Āsavā me parikkhiṇā buddhapūjāyidaṃ phalaṃ.
 
4064. Jahitā purimā jāni buddhassa oraso ahaṃ,
Dāyādo'mhi ca saddhamme buddhapūjāyidaṃ phalaṃ.
 
1. Ahaṃ, machasaṃ.
2. Na ciraṃ pabbajitassa, machasaṃ.
3. Acchante, machasaṃ.
4. Vassante, machasaṃ.
5. Abbhamhi, syā.
 
[BJT Page 28] [\x 28/]
 
4065. Ārādhito'mhi sugataṃ gotamaṃ sakyapuṅgavaṃ,
Dhammaddhajo dhammadāyādo buddhapūjāyidaṃ phalaṃ.
 
4066. Upaṭṭhitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Pāraṅgamaniyaṃ maggaṃ apucchiṃ lokanāyakaṃ.
 
4067. Ajjhiṭṭho kathayī buddho gambhīraṃ nipuṇaṃ padaṃ,
Tassāhaṃ dhammaṃ sutvāna pattomhi āsavakkhayaṃ.
 
4068. Aho me sukataṃ kammaṃ parimuttomhi jātiyā,
Sabbāsavaparikkhiṇo natthidāni punabbhavo.
 
4069. Kilesā jhāpitā mayhaṃ sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4070. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4071. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.
 
Nandakattherassa apadānaṃ chaṭṭhaṃ.
 
407. Hemakattherāpadānaṃ
 
4072. Pabbhārakūṭaṃ nissāya anomo nāma tāpayo,
Assamaṃ sukataṃ katvā paṇṇasāle vasī tadā.
 
4073. Siddhaṃ tassa tapokammaṃ siddhipatto sake bale,
Sakasāmaññavikkanto ātāpī nipako muni.
 
4074. Visārado sasamaye paravāde ca kovido,
Paṭṭho bhūmantalikkhambhi uppātambhi ca kovido.
 
4075. Vītasoko nirārambho appāhāro alolupo,
Lābhālābhena santuṭṭho jhāyī jhānarato muni.
 
4076. Piyadassī nāma sambuddho aggo kāriṇiko muni,
Satte tāretukāmo so karuṇāya pharī tadā.
 
4077. Bodhaneyyaṃ [PTS Page 352] [\q 352/] janaṃ disvā piyadassī mahāmuni,
Cakkavāḷasahassampi gantvā ovadate muni.
 
4078. Mamuddharitukāmo so mamassamamupāgami,
Na diṭṭho me jino pubbe na suto pi ca kassa ci.
 
[BJT Page 30] [\x 30/]
 
4079. Uppātā supinā mayhaṃ lakkhaṇā suppakāsitā,
Paṭṭho bhūmantalikkhambhi nakkhattapadakovido.
 
4080. So'haṃ buddhassa sutvāna tattha cittaṃ pasādayiṃ,
Bhuñjanto1 vā nisinno vā sarāmi niccakālikaṃ.
 
4081. Mayi evaṃ sarantambhi bhagavāpi anussari,
Buddhaṃ anussarantassa pīti me hoti tāvade.
 
4082. Kālañca punarāgamma upesi maṃ mahāmuni,
Sampattepi na jānāmi ayaṃ buddho mahāmuni.
 
4083. Anukampako kāruṇiko piyadassī mahāmuni,
Sañjānāpesi attānaṃ ahaṃ buddho sadevake.
 
4084. Sañjānitvāna sambuddhaṃ piyadassiṃ mahāmuniṃ
Sakaṃ cittaṃ pasādetvaṃ idaṃ pacanamabraviṃ:
 
4085. "Aññe2 pīṭhe ca pallaṅke āsandīsu nisīdare,
Tuvampi sabbadassāvī nisīdi ratanāsane"
 
4086. Sabbaratanamayaṃ pīṭhaṃ nimminitvāna tāvade,
Piyadassissa munino adāsiṃ iddhinimmitaṃ.
 
4087. Ratane ca nisinnassa pīṭhake iddhinimmite,
Kumbhamattaṃ jambuphalaṃ adāsiṃ tāvade ahaṃ.
 
4088. Mama hāsaṃ janetvāna paribhuñji mahāmuni,
Tadā cittaṃ pasādetvā satthārambhivādayiṃ.
 
4089. Piyadassī tu bhagavā lokajeṭṭho narāsabho,
Ratanāsanamāsīno imā gāthā abhāsatha:
 
4090. "Yo me ratanamayaṃ pīṭhaṃ amataṃ ca phalaṃ adā,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.
 
4091. Sattasattati kappāni devaloke ramissati,
Pañcasattatikkhattuñca cakkavattī bhavissati.
 
4092. Dvattiṃsakkhattuṃ devindo devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
4093. Soṇṇamayaṃ [PTS Page 353] [\q 353/] rūpimayaṃ pallaṅkaṃ sukataṃ bahuṃ,
Lohitaṅkamayaṃ3 ceva lacchati ratanāmayaṃ.
 
1. Tiṭṭhanto, machasaṃ.
2. Sabbe, syā.
3. Lohitaṅgamayaṃ, machasaṃ.
 
[BJT Page 32] [\x 32/]
 
4094. Caṅkamantampi manujaṃ puññakammasamaṅginaṃ,
Pallaṅkāni anekāni parivārissare tadā.
 
4095. Kūṭāgārā ca pāsādā sayanañca mahārahaṃ,
Imassa cittamaññāya nibbattissanti tāvade.
 
4096. Saṭṭhināgasahassāni sabbālaṅkārabhusitā,
Suvaṇṇakacchā mātaṅgā homakappanavāsasā1.
 
4097. Ārūḷhā gāmaṇiyehi tomaraṅkusapāṇihi2,
Imaṃ paricarissanti ratanapīṭhassi'daṃ phalaṃ3.
 
4098. Saṭṭhiassasahassāni sabbālaṅkārabhusitā,
Ājānīyāva jātiyā sindhavā sighavāhino.
 
4099. Ārūḷhā gāmaṇiyehi illiyāvāpadhārihi4,
Imaṃ paricarissanti ratanapīṭhassi'daṃ phalaṃ3.
 
4100. Saṭṭhirathasahassāni sabbālaṅkārabhūsitā,
Dīpā athopi veyyagghā sannaddhā ussitaddhajā.
 
4101. Ārūḷhā gāmaṇiyehi cāpahatthehi vammihi,
Parivāressanti' maṃ niccaṃ ratanapīṭhassidaṃ phalaṃ.
 
4102. Saṭṭhidhenusahassāni dohaññā puṅgavūsabhe,
Vacchake janayissanti ratanapīṭhassi'daṃ phalaṃ.
 
4103. Soḷasitthisahassāni dohaññā puṅgavūsabhe,
Vacchake janayissanti ratanapīṭhassi'daṃ phalaṃ.
 
4104. Aḷārapamhā hasulā susaññā tanumajjhimā,
Parivāressanti maṃ niccaṃ ratanapīṭhassidaṃ phalaṃ.
 
4105. Aṭṭhārase kappasate gotamo nāma cakkhumā,
Namandhakāraṃ vidhametvā5 buddho loke bhavissati.
 
4106. Tassa dassanamāgamma pabbajissatakiñcano6,
Tosayitvāna satthāraṃ sāsane'śiramissati.
 
4107. Tassa [PTS Page 354] [\q 354/] dhammaṃ suṇitvāna nilese ghātayissati,
Sabbāsave pariññāya nibbāyissatanāsavo.
 
4108. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ,
Uttamatthaṃ patthayanto sāsane viharāmahaṃ.
 
4109. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo,
Sabbāsavaparikkhiṇo natthi dāni punabbhavo.
 
1. Hemakappanivāsanā, sīmu. Syā
2. Illiyācāpadhārīhi, machasaṃ
3. Ratanapiṭhassidaṃ, machasaṃ.
4. Cāpahatthehi cammibhi, sīmu.
5. Vidhamitvā, machasaṃ.
6. Pabbajissati' kiñcano, machasaṃ.
 
[BJT Page 34] [\x 34/]
 
4110. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'ca bandhanaṃ chetvā viharāmi anāsavo.
 
4111. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4112. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo abhāsitthāti.
 
Hemakattherassa apadānaṃ sattamaṃ.
 
Sattaraghamaṃ bhāṇavāraṃ.
 
408. Todeyyattherāpadānaṃ
 
4113. Rājāsi vijayo1 nāma ketumatipuruttame,
Sūro vikkamasampanno puramajjhāvasī tadā.
 
4114. Tassa rañño pamattassa aṭaviyo samuṭṭhahuṃ,
Otārā2 tuṇḍikā ceva raṭṭhaṃ viddhaṃsayuṃ tadā.
 
4115. Paccante kupite khippaṃ sannipātesa'rindamo,
Bhaṭe ceva balatthe ca ariṃ niggāhayī tadā.
 
4116. Hatthārohā aṇikaṭṭhā sūrā ca cammayodhino,
Dhanuggahā ca uggā ca sabbe sannipatuṃ tadā
 
4117. Āḷārikā kappakā ca nahāpakā3 mālakārakā,
Sūrā vijitayaṅgāmā sabbe sannipatuṃ tadā.
 
4118. Khaggahatthā ca purisā vāpahatthā ca cammino,
Luddā vijitasaṅgāmā sabbe sannipatuṃ tadā.
 
4119. Tidhā pabhinnā mātaṅgā kuñjarā saṭṭhihāyanā,
Suvaṇṇakacchālaṅkārā sabbe sannipatuṃ tadā.
 
4120. Khamā sītassa uṇhassa ukkāraharaṇassa4 ca,
Yodhājīvā katakammā sabbe sannipatuṃ tadā.
 
1. Rājā ajitañjayo, machasaṃ. Rājā vijitajayo, syā
2. Uttarā, syā ocarā, [PTS.]
3. Nahāpakā, machasaṃ.
4. Ukkāruharaṇassa, sīmu, machasaṃ.
 
[BJT Page 36] [\x 36/]
 
4121. Saṃkhasaddaṃ [PTS Page 355] [\q 355/] bherisaddaṃ atho uddhama1saddakaṃ,
Etehi te hāsayanto sabbe sannipatuṃ tadā.
 
4122. Tisulakontamantehi kavacehi2 tomarehi3 ca,
Koṭṭayantā4 nipātentā sabbe sannipatuṃ tadā.
 
4123. Kimevāta'nisāmetvā5 sa rājā ajitaṃ jino, 6
Saṭṭhipāṇasahassāni sule uttāsayī tadā.
 
4124. Saddaṃ mānusakā'kaṃsu aho rājā adhammiko,
Niraye paccamānassa kadā anto bhavissati.
 
4125. Sayane'haṃ tuvaṭṭento sayāmi niraye tadā,
Na supāmi divārattiṃ sūlena tajjayanti maṃ.
 
4126. Kiṃ pamādena rajjena vāhanena balena ca,
Na te pahonti dhāretuṃ tāsayanti7 mamaṃ sadā.
 
4127. Kiṃ me puttehi dārehi rajjena sakalena ca,
Yannūnā pabbajeyyāhaṃ gatimaggaṃ visodhaye.
 
4128. Saṭṭhināgasahassāni sabbālaṅkārabhūsite,
Suvaṇṇagacche mātaṅge hemakappanavāsase8.
 
4129. Āruḷhe gāmaṇiyehi tomaraṅkusapāṇihi,
Saṅgāmāvacare dhāne9 anapekkho vibhāya'haṃ,
Sakakammena santatto nikkhamiṃ anagāriyaṃ.
 
4130. Saṭṭhiassasahassāni sabbālaṅkārabhusite,
Ājānīye ca jātiyā nindhave sīghavāhane.
 
4131. Ārūḷhe gāmaṇiyehi cāpahatthehi vammihi,
Pahāyitvāna 10 te sabbe nikkhamiṃ anagāriyaṃ.
 
4132. Saṭṭhirathasahassāni sabbālaṅkārabhūsite,
Dīpe athopi veyyagghe sannaddhe ussitaddhaje,
Te sabbe parihāretvā11 pabbajiṃ anagāriyaṃ.
 
4133. Saṭṭhidhenusahassāni [PTS Page 356] [\q 356/] sabbā kaṃsupadhāraṇā,
Tāyopi12 chaḍḍayitvāna pabbajiṃ anagāriyaṃ,
 
1. Utuja, machasaṃ uddhaṭa, syā uddhava, sīmu.
2. Tisūlakontimattehi, machasaṃ.
3. Kaccatomarehi ca, machasaṃ.
4. Koṭṭettānaṃ, sīmu.
5. Kavacānivāsetvā, syā
6. Ajitañjino, syā. Ajitañjayo, machasaṃ.
7. Tāpayanti, machasaṃ
8. Hemakappanivāsate, machasaṃ.
9. Ṭhāne, machasaṃ
10. Pahāretvāna, machasaṃ.
11. Parivajjetvā, syā
12. Pāpiyo, syā.
 
[BJT Page 38] [\x 38/]
 
4134. Saṭṭhiitthisahassāni sabbālaṅkārabhusitā,
Vicittavatthābharaṇā āmuttamaṇikuṇḍalā.
 
4135. Aḷārapamhā hasulā susaññā tanumajjhimā,
Tā hitvā kandamānāyo pabbajiṃ anagāriyaṃ.
 
4136. Saṭṭhigāmasahassāni paripuṇṇāni sabbaso,
Chaḍḍayitvāna taṃ rajjaṃ pabbajiṃ anagāriyaṃ.
 
4137. Nagarā nikkhamitvāna himavantamupāgamiṃ,
Bhāgirathinadītīre assamaṃ māpayiṃ ahaṃ.
 
4138. Paṇṇasālaṃ karitvāna aggyagāraṃ akāsahaṃ,
Āraddhaviriyo pahitatto vasāmi assame ahaṃ.
 
4139. Maṇḍape rukkhamūle vā suññāgāre ca jhāyato,
Na tu vijjati tāso me na passe bhayabheravaṃ.
 
4140. Sumedho nāma sumbuddho aggo kāruṇiko muni,
Ñāṇālokena jotanto loke uppajji tāvade.
 
4141. Mama assamasāmantā yakkho āsi mahiddhiko,
Buddhaseṭṭhamhi uppanne ārocesi mamaṃ tadā.
 
4142. "Buddho loke samuppanno sumedho nāma cakkhumā,
Tāreti janataṃ sabbaṃ tampi so tārayissati.
 
4143. Yakkhassa vacanaṃ sutvaṃ saṃviggo āsi tāvade,
Buddho buddhoti cintento assamaṃ paṭisāmayiṃ.
 
4144. Aggidāruñca chaḍḍetvā saṃsāmetvāna santhataṃ,
Assamaṃ abhivanditvā nikkhamiṃ vipinā ahaṃ.
 
4145. Tato vandanamādāya gāmā gāmaṃ purā purā,
Devadevaṃ gavesanto upagacchiṃ vināyakaṃ.
 
4146. Bhagavā tambhi samaye sumedho lokanāyako,
Catusaccaṃ pakāsento bodheti janataṃ bahuṃ.
 
4147. Añjalimpaggahetvāna sīse katvāna vandanaṃ,
Samubuddhaṃ abhivādetvā imā gāthā abhāsahaṃ:
 
4148. "Vassike pupphamānambhi santike upavāyati,
Tvaṃ vīra guṇagandhena disā sabbā pavāyasi.
 
4149. Campake nāgavanike atimuttakaketake,
Sālesu pupphamānesu anuvātaṃ pavāyati.
 
[BJT Page 40] [\x 40/]
 
4150. Tava [PTS Page 357] [\q 357/] gandhaṃ suṇitvāna himavantā idhāgamiṃ,
Pūjemi taṃ mahāvīra lokajeṭṭha mahāyasa.
 
4151. Varavandanno'nulimpiṃ sumedhaṃ lokanāyakaṃ,
Sakaṃ cittaṃ pasādetvā tuṇhī aṭṭhāsī tāvade
 
4152. Sumedho nāma bhagavā lokajeṭṭho narāsabho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:
 
4153. "Yo meguṇe pakittesi vandanañca apūjayī,
Tamahaṃ kittayissāmi suṇātha mama bhāsato
 
4154. Ādeyyavākyavacano brahmā uju patāpavā,
Pañcavīsatikappāni sappabhāso bhavissati.
 
4155. Chabbīsatikappasate devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavatti bhavissati.
 
4156. Tettiṃsakkhattuṃ devindo devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
4157. Tato cuto'yaṃ manujo manussattaṃ gamissati,
Puññakammena saṃyutto brahmabandhu bhavissati.
 
4158. Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū,
Tilakkhaṇena sampanno bāvarī nāma brāhmaṇo.
 
4159. Tassa sisso bhavitvāna hessati mantapāragū,
Upagantvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ.
 
4160. Pucchitvā nipuṇe pañhe bhāvayitvāna añjasaṃ1.
Sabbāsave pariññāya nibbāyissata'nāsavo. "
 
4161. Tividhaggī nibbutā mayhaṃ bhavā sabbe samūhatā,
Sabbāsave pariññāya viharāmi anāsavo.
 
4162. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4163. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4164. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassasa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā todeyyo thero imā gāthāyo abhāsitthāti.
 
Todeyyettherassa apadānaṃ aṭṭhamaṃ.
 
1. Mānasaṃ, syā.
 
[BJT Page 42] [\x 42/]
 
409 Jatukaṇṇittherāpadānaṃ.
 
4165. Nagare haṃsavatiyā seṭṭhiputto ahosahaṃ,
Samappito kāmaguṇe parivāremahaṃ tadā.
 
4166. Tayo1 [PTS Page 358] [\q 358/] pāsādamāruyha ubbiddhā gehalañchakā2
Tattha taccehi gītehi parivāremahaṃ tadā.
 
4167. Turiyā āhatā mayhaṃ sammatālasamāhitā,
Naccantā3 itthiyo sabbā haranti yeva me mano.
 
4168. Velāpikā lāmaṇikā kuñjavāsī timajjhikā4
Laṅghikā sokajjhāyī 5ca parivārenti maṃ sadā.
 
4169. Vetālino kumbhathūnī naṭā ca naccakā bahū,
Naṭakā nāṭakā ceva parivārenti maṃ sadā.
 
4170. Kappakā nahāpakā sudā mālākārā sumāpakā, 6
Jallā mallāti sabbeva7 parivārenti maṃ sadā.
 
4171. Etesu kīḷamānesu sikkhite katupāsane,
Rattindivaṃ na jānāmi indeva tidasaṅgaṇe.
 
4172. Addhikā pathikā sabbe yācakā carakā bahū,
Upagacchanti te niccaṃ bhikkhayantā mamaṃ gharaṃ.
 
4173. Samaṇā brāhmaṇā ceva puññakkhettā anuttarā,
Vaḍḍhayantā mamaṃ puññaṃ āgacchanti mamaṃ gharaṃ.
 
4174. Paṭakā laṭakā8 sabbe nigaṇṭhā pupphasāṭakā,
Tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ.
 
4175. Ājīvakā viluttāvī godhammā devadhammikā,
Rajojalladharā ete āgacchanti mamaṃ gharaṃ.
 
4176. Parivattakā siddhipattā9 koṇḍapuggaṇikā10 bahū,
Tapassī vanacārī ca āgacchanti mamaṃ gharaṃ.
 
4177. Oḍḍakā damiḷā ceva sākulā malayālakā,
Sabarā11 yonakā ceva āgacchanti mamaṃ gharaṃ.
 
4178. Andhakā [PTS Page 359] [\q 359/] muṇḍakā sabbe kolakā sānuvindakā, 12
Ārāvacīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ.
 
1. Tato, machasaṃ.
2. Mahābhoge valañjako, machasaṃ. 3. Rañjanti, syā.
4. Vāmanikā syā.
5. Kuñjavā sīhivajjhitā, syā.
6. Supāsakā, machasaṃ.
7. Jallā mallā ca te sabbe, machasaṃ. 8. Paṭagā, machasaṃ.
9. Parittakā santipattā, machasaṃ.
10. Koṭapugganikā, machasaṃ.
11. Savarā, machasaṃ.
12. Hanuvindakā, machasaṃ.
 
[BJT Page 44] [\x 44/]
 
4179. Alasandakā pallavakā babbarā bhaggakārusā, 1
Rohitā2 cetaputtā ca āgacchanti mamaṃ gharaṃ.
 
4180. Mādhurakā kosalakā kāsikā2 hatthiporikā,
Isiṇḍā makkalā ceva āgacchanti mamaṃ gharaṃ.
 
4181. Celāvakā arammā ca okkalā4 meghalā5 bahū,
Khuddakā suddakā ceva āgacchanti mamaṃ gharaṃ.
 
4182. Rohaṇā sindhavā ceva citakā ekakaṇṇikā,
Suraṭṭhā aparantā ca āgacchanti mamaṃ gharaṃ.
 
4183. Suppārakā kikumārā6 malayā7 soṇṇabhūmikā,
Vajjī tārā8 ca te sabbe āgacchanti mamaṃ gharaṃ.
 
4184. Naḷakārā pesakārā cammakārā ca tacchakā,
Kammārā kumbhakārā ca āgacchanti mamaṃ gharaṃ.
 
4185. Maṇikārā lohakārā soṇṇakārā ca dussikā,
Tipukārā ca sabbe āgacchanti mamaṃ gharaṃ.
 
4186. Usukārā bhamakārā pesakārā ca gandhīkā,
Raja kā tunnavāyā ca āgacchanti mamaṃ gharaṃ.
 
4187. Telikā kaṭṭhahārā ca udahārā ca pessikā,
Supikā suparakkhā ca āgacchanti mamaṃ gharaṃ.
 
4188. Dovārikā [PTS Page 360] [\q 360/] aṇikaṭṭhā vandikā9 pupphachaḍḍakā,
Hatthāruhā hatthipālā āgacchanti mamaṃ gharaṃ.
4189. Ānandassa mahārañño10 pamattassa11 adāsahaṃ,
Sattavaṇṇena ratanena ūnattaṃ12 pūrayāmahaṃ.
 
4190. Ye mayā kittitā sabbe nānāvaṇṇā bahujjanā,
Tesā'haṃ cittamaññāya tappayiṃ ratanena'haṃ.
 
4191. Vaggūsu bhāsamānāsu vajjamānāsu bherisu,
Saṃkhesu dhamayantesu sakagehe ramāmahaṃ.
 
1. Dhammarāniggamānusā, machasaṃ.
2. Gehikā, machasaṃ.
3. Kaliṅgā, machasaṃ.
4. Ārabbhā, machasaṃ.
5. Oghulā, machasaṃ.
6. Kumārā, machasaṃ.
7. Malla, machasaṃ.
8. Taṅgā, machasaṃ.
9. Bandhikā, machasaṃ. Ganthikā, syā. Sandikā, [PTS.]
10. Ānandassa nāma rañño, syā. Arindamanāmarañño, [PTS.]
11. Mamattassa, machasaṃ samaggassa, syā.
12. Ūnatthaṃ, machasaṃ.
 
[BJT Page 46] [\x 46/]
 
4192. Bhagavā tambhi samaye padumuttaranāyako,
Vasīsatasahassehi parikkhīṇāsavehi so.
 
4193. Bhikkhūhi sahito vīthiṃ paṭipajjittha cakkhumā,
Obhāsento disā sabbā dīparukkho'va jotati.
 
4194. Vajjanti bheriyo sabbā gacchante lokanāyake,
Pabhā niddhāvate tassa sataraṃsīva uggato.
 
4195. Kavāṭantarikāyāpi paviṭṭhena ca raṃsinā, 1
Antoghare suvipulo āloko āsi tāvade.
 
4196. Pabhaṃ disvāna buddhassa pārisajje acocahaṃ,
Nissaṃsayaṃ buddhaseṭṭho imaṃ vīthimupāgato.
 
4197. Khippaṃ oruyha pāsādā āgamiṃ antarāpaṇaṃ,
Sambuddhambhivādetvā idaṃ vacanamabraviṃ:
 
4198. Anukampatu me sambuddhaṃ abhinesiṃ sakaṃ gharaṃ,
Tattha annena pānena santappesiṃ mahāmuniṃ.
 
4199. Nimantayitvā2 sambuddhaṃ abhinesiṃ sakaṃ gharaṃ,
Tattha antena pānena santappesiṃ mahāmuniṃ.
 
4200. Bhuttāviṃ kālamaññāya buddhaseṭṭhassa tādino,
Sataṅgikena turiyena buddhaseṭṭhaṃ upaṭṭhahiṃ.
 
4201. Padumuttaro lokavidū āhutinaṃ paṭiggaho,
Antoghare nisīditvā imā gāthā abhāsatha:
 
4202. "Yo [PTS Page 361] [\q 361/] maṃ turiyehupaṭṭhāsī antapānañca' dāsi me,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.
 
4203. Pahūtahakkho hutvāna sabhirañño sabhojano,
Catudīpe ekarajjaṃ kārayissata' yaṃ naro.
 
4204. Pañcasīle samādāya dasakammapathe tato,
Samādāya pavattento parisaṃ sikkhapessati3.
 
4205. Turiyasatasahassāni nāriyo4 samalaṅkatā,
Vajjayissanti' maṃ niccaṃ upaṭṭhānassasidaṃ phalaṃ.
 
4206. Tīṃsakappasahassāni devaloke ramissati,
Catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati.
 
1. Rasaminā, machasaṃ.
2. Nimantetvāna, machasaṃ.
3. Sikkhāpayissati, machasaṃ.
4. Bheriyo, machasaṃ.
 
[BJT Page 48] [\x 48/]
 
4207. Catusaṭṭhikkhattuṃ rājā ca cakkavatti bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
4208. Kappasatasahassambhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
4209. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ, 1
Anūnabhogo hutvāna manussattaṃ gamissati.
 
4210. Ajjhāyako bhavitvāna tiṇṇaṃ vedānapāragū,
Uttamatthaṃ gavesanto carissati mahiṃ imaṃ.
4211. So pacchā pabbajitvāna sukkamūlena codito,
Gotamassa bhagavato sāsane'bhi ramissati.
 
4212. Ārādhayitvā2 sambuddhaṃ gotamaṃ sakyapuṅgavaṃ,
Kilese jhāpayitvāna arahā'yaṃ bhavissati.
 
4213. Vipine vyaggharājāva migarājāva kesarī,
Abhīto viharāma'jja sakyaputtassa sāsane.
 
4214. Devaloke manusse vā daḷidde duggatimbhi vā,
Nibbattiṃ me na passāmi upaṭṭhānassidaṃ phalaṃ.
 
4215. Vivekamanuyuttombhi upasanto nirūpadhi,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4216. Kilesā jhāpitā mayhaṃ gavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4217. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4218. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā jatukaṇṇithero imā gāthāyo abhāsitthāti.
 
Jatukaṇṇittherassa apadānaṃ navamaṃ.
 
1. Gottena, machasaṃ.
2. Ārādhayitvāna, machasaṃ.
 
[BJT Page 50] [\x 50/]
 
410. Udenattherāpadānaṃ
 
4219. Himavantassa [PTS Page 362] [\q 362/] avidūre padumo nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.
 
4220. Nadiyo sandare supatitthā manoramā,
Acchodakā sītajalā sundarā1 nadiyo sadā.
 
4221. Pāṭhinā pāvusā macchā valajā muñjarohitā,
Sobhentā nadiyo ete vasanti nadiyā sadā.
 
4222. Ambajambūhi sañchannā kareritilakā tathā,
Uddālakā pāṭaliyo sobhenti mama assamaṃ.
 
4223. Aṅkolakā bimbijālā māyākārī ca pupphitā,
Gandhena upavāyantā sobhenti mama assamaṃ.
 
4224. Atimuttā sattalikā nāgā sālā ca pupphitā,
Dibbagandhaṃ2 sampavantā sobhenti mama assamaṃ.
 
4225. Kosambā salalā nīpā aṭṭhaṅgā ca supupphitā,
Dabbagandhaṃ sampavantā sobhenti mama assama.
4226. Harītakā āmalakā ambajambu vibhīṭakā,
Kolā bhallātakā billā phalāni bahu assame.
 
4227. Kalambā kandalī tattha pupphanti mama assame,
Dibbagandhaṃ sampavantā sobhenti mama assamaṃ.
 
4228. Asokapiṇḍī cavarī3 nimbarukkhā ca pupphitā,
Dibbagandhaṃ sampavantā sobhenti mama assamaṃ.
 
4229. Punnāgā giripunnāgā timirā tattha pupphitā,
Dibbagandhaṃ smapavantā sobhenti mama assamaṃ.
 
4230. Nigguṇḍī sirinigguṇḍī camparukkhettha pupphitā,
Dibbagandhaṃ sampavantā sobhenti mama assamaṃ.
 
4231. Avidūre pokkharaṇī cakkavākūpakūjitā,
Mandalakehi sañchannā padumuppalakehi ca.
 
1. Sandare, machasaṃ.
2. Dibbagandhā, sīmu.
3. Asokapiṇḍicārī va, machasaṃ.
 
[BJT Page 52] [\x 52/]
 
4232. Acchodakā [PTS Page 363] [\q 363/] sītajalā supatitthā manoramā,
Acchā phalikasamānā sobhenti mama assamaṃ.
 
4233. Padumā pupphare tattha puṇḍarīkā ca uppalā,
Mandalakehi sañchannā sobhenti mama assamaṃ.
 
4234. Pāṭhinā pāvusā macchāvalajā muñjarohitā,
Vicarantā ca te tattha sobhenti mama assamaṃ.
 
4235. Kumbhīlā suṃsumārā ca kacchapā ca gahā bahū,
Oguhā1 ajagarā ca sobhenti mama assamaṃ.
 
4236. Pārevatā ravihaṃsā cakkavākā nadīcarā,
Dindibhā sālikā cettha sobhenti mama assamaṃ.
 
4237. Nayitā ambagandhī ca ketakā tattha pupphitā,
Dibbagandhaṃ sampavantā sobhenti mama assamaṃ.
 
4238. Sīhā vyagghā ca dīpī ca acchakokataracchakā,
Anusañcarantā pavane sobhenti mama assamaṃ.
 
4239. Jaṭābhārena bharitā ajinuttaravāsanā,
Anusañcarantā pavane sobhenti mama assamaṃ.
 
4240. Ajīnāni dharā ete nipakā santavuttino,
Appahārā ca te sabbe sobhenti mama assamaṃ.
 
4241. Khāribhāraṃ gahetvāna ajjhogayha vanaṃ tadā,
Mūlaphalāni bhuñjantā vasanti assame sadā.
 
4242. Na te dāruṃ āharanti udakaṃ pādadhovanaṃ,
Sabbesaṃ ānubhāvena sayamevāharīyati.
 
4243. Cullāsīti sahassāni isayettha samāgatā,
Sabbeva jhāyino ete uttamatthagavesakā.
 
4244. Tapassīno brahmacārī codentā appaṇāvate,
Ambarāvacarā sabbe vasanti assame tadā.
 
4245. Pañcāhaṃ sannīpatanti ekaggā santavuttino,
Aññoññaṃ abhivādetvā pakkamanti disāmukhā.
 
1. Ogahā, machasaṃ.
 
[BJT Page 54] [\x 54/]
 
4246. Padumuttaro nāma jino sabbadhammānapāragū,
Tamandakāraṃ1 vidhamaṃ uppajji tāvade jino.
 
4247. Mama [PTS Page 364] [\q 364/] assamasāmantā yakkho āsi mahiddhiko,
So me saṃsittha sambuddhaṃ jalajuttamanāyakaṃ.
 
4248. Esa buddho samuppanno padumuttaro mahāmuni,
Khippaṃ gantvāna sambuddhaṃ payirupāsaya2 mārisa.
 
4249. Yakkhassa vacanaṃ sutvā vippasannena cetasā,
Assamaṃ saṃsāmetvāna nikkhamiṃ vipinā tadā.
 
4250. Ceḷeva ḍayhamānambhi nikkhamitvāna assamā,
Ekarattiṃ nivasitvā3 upagacchiṃ vināyakaṃ.
 
4251. Padumuttaro lokavidu āhutīnaṃ paṭiggaho,
Catusaccaṃ pakāsonto desesi amataṃ padaṃ.
 
4252. Supullaṃ padumaṃ gayha upagantvā mahesino,
Pasannacitto sumano buddhassa abhiropayiṃ.
 
4253. Pūjayitvāna sambuddhaṃ jalajuttamanāyakaṃ,
Ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ.
 
4254. Yena ñāṇena sambuddho vasatīha anāsavo,
Taṃ ñāṇaṃ kittayissāmi suṇotha mama bhāsato.
 
4255. Saṃsārasotaṃ chinditvā tāresi sabbapāṇino,
Tava dhammaṃ suṇitvāna taṇhāsotaṃ taranti te.
 
4256. Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ,
Parāyaṇo patiṭṭhā ca dīpo ca dipaduttama. 4
 
4257. Yāvatā gaṇino loke satthavāhā pavuccare,
Tuvaṃ aggosi sabbaññu tava antogadhāva te.
 
4258. Tava ñāṇena sabbaññu tāresi janataṃ bahuṃ,
Tava dassanamāgamma dukkhassantaṃ karissare.
 
4259. Ye keci me gandhajātā loke vāyanti cakkhuma,
Tava gandhasamo natthi puññakkhette mahāmune.
 
1. Mahandhakāraṃ, sīmu.
2. Payirupāsa, machasaṃ.
3. Nivāsetvā, machasaṃ.
4. Dvīpaduttama, machasaṃ.
 
[BJT Page 56] [\x 56/]
 
4260. Tiracchānayoniṃ nirayaṃ parimocesi1 cakkhuma,
Asaṃkhataṃ padaṃ santaṃ desesi2tvaṃ mahāmune.
 
4261. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:
 
4262. "Yo [PTS Page 365] [\q 365/] me ñāṇaṃ apūjesi pasanno sehi pāṇihi,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.
 
4263. Tiṃsakappasahassāni devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavattī bhavissati. "
 
4264. Suladdhalābhaṃ laddhombhi tosayitvāna subbataṃ,
Sabbāsave pariññāya viharāmi anāsavo.
 
4265. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā vibharāmi anāsavo.
 
4266. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4267. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chalabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo abhāsitthāti.
 
Udenattherassa apadānaṃ dasamaṃ.
 
Uddānaṃ:
 
Metteyyo puṇṇako thero mettagū dhotako'pi ca,
Upasīvo ca nando ca hemako sattamo tahiṃ
Todeyyo jatukaṇṇī ca udeno ca mahāyaso,
Tīṇi gāthāsatānettha asīti tīṇi cuttarīṃ.
 
Metteyyavaggo ekacattāḷīsatimo. 3
 
1. Parimocehi, syā.
2. Desehi, syā.
3. Ekacattāḷīsamo, sīmu, machasaṃ.
 
[BJT Page 58] [\x 58/]
 
411 Bhaddālittherāpadānaṃ
 
4268. Sumedho nāma sambuddho aggo kāruṇiko muni,
Vivekakāmo lokaggo himavantamupāgami.
 
4269. Ajjhogahetvā himavaṃ sumedho lokanāyako,
Pallaṅkamābhujitvāna nisīdi purisuttamo.
 
4270. Samādhiṃ so samāpanto sumedho lokanāyako,
Sattarattindivaṃ buddho nisīdi purisuttamo.
 
4271. Khārikājaṃ1 gahetvāna vanamajjhogahiṃ ahaṃ,
Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ.
 
4272. Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ,
Catudaṇḍe thambhītvāna2 akāsiṃ maṇḍapaṃ tadā.
 
4273. Sālapupphaṃ [PTS Page 366] [\q 366/] āharitvā maṇḍapaṃ jādayiṃ ahaṃ,
Pasannacitto sumano abhivandiṃ tathāgataṃ.
 
4274. Yaṃ vadanti sumedhoti bhūripaññaṃ sumedhasaṃ,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.
 
4275. Buddhassa giramañña sabbe devā samāgamuṃ,
Asaṃsayaṃ buddhaseṭṭho imā gāthā abhāsatha.
 
4276. Sumedho nāma sambuddho āhutīnaṃ paṭiggaho,
Devasaṅghe nisīditvā imā gāthā abhāsatha.
 
4277. "Yo me sattāhaṃ maṇḍapaṃ dhārayī sālachāditaṃ,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.
 
4278. Devabhūto manusso vā hemavaṇṇo bhavissati,
Pahūtabhogo hutvāna kāmabhogī bhavissati.
 
4279. Saṭṭhināgasahassāni sabbālaṅkārabhūsitā,
Suvaṇṇakacchā mātaṅgā hemakappanavāsasā.
 
4280. Ārūḷhā gāmaṇiyehi tomaraṅgusapāṇihi,
Sāyaṃpāto3 upaṭṭhānaṃ āgamissanti'maṃ naraṃ,
Tehi nāgehi parivuto ramissati ayaṃ naro.
 
1. Bāribhāraṃ - machasaṃ.
2. Ṭhapetvāna - machasaṃ.
3. Sāyapāto - [PTS]
[BJT Page 60] [\x 60/]
 
4281. Saṭṭhīassahasahassāni sabbālaṅkārabhūsitā,
Ājānīyā va jāniyā sindhavā sīghavāhino.
 
4282. Ārūḷhā gāmaṇiyehi illiyācāpadhārihi,
Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ.
 
4283. Saṭṭhirathasahassāni sabbālaṅkārabhūsitā,
Dīpā athopi veyyagghā sannaddhā ussitaddhajā.
 
4284. Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi,
Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ.
 
4285. Saṭṭhigāmasahassāni paripuṇṇāni sabbaso,
Pahūtadhanadhaññāni susamiddhāni sabbaso,
Sadā pātubhavissanti buddhapūjāyidaṃ phalaṃ.
 
4286. Hatthi assā rasā patti senā ca caturaṅgini,
Parivāressanti maṃ niccaṃ buddhapūjāyidaṃ phalaṃ.
 
4287. Aṭṭhārase kappasate devaloke ramissati,
Sahassakkhattuṃ rājā ca cakkavatti bhavissati.
 
4288. Satānaṃ [PTS Page 367] tīṇikkhatatuñca devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.
 
4289. Tiṃsakappasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
4290. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya viharissatanāsavo.
 
4291. Tiṃsakappasahassambhi addasaṃ lokanāyakaṃ,
Etthantaramupādāya gavesiṃ amataṃ padaṃ.
 
4292. Lābhā mayhaṃ suladdhaṃ me yamahaññāsi sāsanaṃ,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4293. Namo te purisājañña namo te purisuttama,
Tava ñāṇaṃ pakittetvā pattombhi acalaṃ padaṃ.
 
4294. Yaṃ yaṃ yonuppajjāmi devattaṃ atha mānusaṃ,
Sabbattha sukhito homi phalaṃ me ñāṇakittane,
 
[BJT Page 62] [\x 62/]
 
4295. Idaṃ pacchimakaṃ mayhaṃ carimo vattane bhavo,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4296. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4297. Svāgataṃ vana me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4298. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti.
 
Bhaddālittherassa apadānaṃ paṭhamaṃ.
 
412. Ekachattiyattherāpadānaṃ
 
4299. Candabhāgānadītīre assamo sukato mama,
Susuddhapulinākiṇṇā paṇṇasālā sumāpitā.
 
4300. Uttānakūlā nadikā supatitthā manoramā,
Macchakacchapasampannā susumāranisevitā.
 
4301. Acchā mayūrā dīpī ca karavīkā ca sālikā,
Kūjanti sabbadā ete sobhayantā mama'ssamaṃ.
 
4302. Kokilā mañjubhāṇī va haṃsā ca madhurassarā,
Abhikujanti te tattha sobhayantā mamassamaṃ.
 
4303. Sīhā vyagghā varāhā ca cakā1 kokataracchakā,
Giriduggambhi nādenti sobhayantā mamassamaṃ.
 
4304. Eṇīmigā [PTS Page 368] [\q 368/] ca sarabhā bheraṇḍā sūkarā bahū,
Giriduggambhi nādenti sobhayantā mamassamaṃ.
 
4305. Uddālakā campakā ca pāṭalī sinduvārakā2,
Atimuttā asokā ca pupphanti mama assame.
 
4306. Aṅkolā yūthikā ceva sattalī bimbijālikā,
Kaṇṇikā kaṇikārā ca pupphanti mama assame.
 
1. Acchā - machasaṃ
2. Sinducārikā - sīmu.
 
[BJT Page 64] [\x 64/]
 
4307. Nāgā sālā ca saḷalā puṇḍarīkettha pupphitā,
Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.
 
4308. Ajjunā asanā cettha mahānāmā ca pupphitā,
Sālā ca kaṅgupupphā ca sobhanti mamassamaṃ.
 
4309. Ambā jambu ca tilakā nimbā ca sālakalyāṇi, dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.
 
4310. Asokā ca kapitthā ca bhaginimālettha1 pupphitā,
Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.
 
4311. Kadambā kadalī ceva isimuggā ca ropitā,
Dhuvaṃ phalāni dhārenti sobhayantā mamassamaṃ.
 
4312. Harītakā āmalakā ambā jambu vibhītakā,
Kolā bhallātakā billā phalino mama assame,
4313. Avidūre pokkharaṇī supatitthā manoramā,
Mandālakehi sañjinnā padumuppalakehi ca.
 
4314. Gabbhaṃ gaṇhanti padumā aññe pupphanti kesarī,
Opattakaṇaṇikā ceva pupphanti mama assame.
 
4315. Pāṭhinā pāvusā macchā valajā2 muñjarohitā,
Acchodakambhi vicaraṃ sobhayanti mamassamaṃ.
 
4316. Nayitā ambagandhi ca anukūle ca ketakā, dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.
 
4317. Madhū bhisambhā khirasappi mulāḷihi,
Dibbagandhaṃ sampavantā sobhayanti mamassamaṃ.
 
4318. Pulinā sobhanā tattha ākiṇṇā jalasevitā,
Opupphā pupphitā senti sobhayantā mamassamaṃ.
 
4319. Jaṭābhārena bharitā ajinuttaravāsanā,
Vākacīradharā sabbe sobhayanti mamassamaṃ.
 
4320. Yugamattamapekkhantā [PTS Page 369] [\q 369/] nipakā santavuttino,
Kāmabhoge anapekkhā vasanti mama assame.
 
1. Hiricālettha, machasaṃ
2. Khajā, machasaṃ.
 
[BJT Page 66] [\x 66/]
 
4321. Parūḷhakacchanakhalomā paṅkadantā rajassirā,
Rajojalladharā sabbe vasanti mama assame.
 
4322. Abhiññāpāramippattā antalikkhacarā ca te,
Uggacchantā nabhaṃ ete sobhayanti mamassamaṃ.
 
4323. Tehi sissehi parivuto vasāmi vipine tadā,
Rattindivaṃ na jānāmi sadā jhānasamappito.
 
4324. Bhagavā tambhi samaye atthadassi mahāmuni,
Tamandhakāraṃ nāsento uppajji lokanāyako.
 
4325. Atha aññataro sisso āgacchi mama santikaṃ,
Mante ajjhetukāmo so chaḷaṅgaṃ nāmalakkhaṇaṃ.
 
4326. Buddho loke samuppanno atthadassī mahāmuni,
Catusaccaṃ pakāsento deseti amataṃ padaṃ.
 
4327. Tuṭṭhahaṭṭho pamudito dhammantaragatāsayo,
Assamā abhinikkhamma imaṃ vacanamabraviṃ:
 
4328. "Buddho loke samuppanto battiṃsavaralakkhaṇo,
Hatha sabbe gamissāma sammāsambuddhasantikaṃ. "
 
4329. Ovādapaṭikarā te saddhamme pāramiṅgatā,
Sādhū'ti sampaṭicchiṃsu uttamatthaṃ gavesakā.
 
4330. Jaṭābhārabharitā te ajinuttaravāsino,
Uttamatthaṃ gavesanto1 nikkhamiṃsu vanā tadā.
 
4331. Bhagavā tamhi samaye atthadassī mahāyaso,
Catusaccaṃ pakāsento deseti amataṃ padaṃ.
 
4332. Setacchattaṃ gahetvāna buddhaseṭṭhassa dhārayiṃ,
Ekāhaṃ dhārayitvāna buddhaseṭṭhamavandahaṃ.
 
4333. Atthadassī tu bhagavā lokajeṭṭho narāsabho,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:
 
4334. "Yo me chattamadhāresi pasanno sehi pāṇihi,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.
 
4335. Imassa jāyamānassa devatte atha mānuse,
Dhāressati sadā chattaṃ chattadānassidaṃ phalaṃ.
 
1. Gavesantā, machasaṃ.
 
[BJT Page 68] [\x 68/]
 
4336. Sattasattatikappāni [PTS Page 370] [\q 370/] devaloke ramissati,
Sahassakkhattuṃ rājā ca vakkavattī bhavissati.
 
4337. Sattasattatikkhattuñca devarajjaṃ karissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.
 
4338. Aṭṭhārase kappasate gotamo sakyapuṅgavo,
Tamandhakāraṃ nāsento uppajjissati cakkhumā.
 
4339. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya viharissatanāsavo. "
 
4340. Yato ahaṃ kammamakaṃ chattaṃ buddhassa dhārayaṃ,
Etthantare na jānāmi setacchattaṃ adhāritaṃ.
 
4341. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo,
Chattadhāraṇamajjāpi vattate niccakālikaṃ.
 
4342. Aho me sukataṃ kammaṃ atthadassissa tādino,
Sabbāsavaparikkhiṇo natthi'dāni punabbhavo.
 
4343. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4344. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4345. Paṭisambhidā vatasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
 
Ekachattiyattherassa apadānaṃ dutiyaṃ.
 
413. Tiṇasulakachadaniyattherāpadānaṃ
 
4346. Jātijarañca maraṇaṃ paccavekkhiṃ ahaṃ tadā,
Ekato abhinikkhamma pabbajiṃ anagāriyaṃ.
 
4347. Caramāno' nupubbena gaṅgātīra mupāgamiṃ,
Tatthaddasāsiṃ paṭhaviṃ gaṅgātīre samunnataṃ.
 
[BJT Page 70] [\x 70/]
 
4348. Asasmaṃ tattha māpetvā vasāmi assame ahaṃ,
Sukato caṅkamo mayhaṃ nānādijagaṇāyuto.
 
4349. Mamupenti ca vissatthā kūjanti ca manoharaṃ,
Ramamāno saha tehi vasāmi assame ahaṃ.
 
4350. Mama assamasāmantā migarājā catukkamo,
Āsayā abhinikkhamma gajji so asanī viya.
 
4351. Nidite [PTS Page 371] [\q 371/] migarāje ca hāso me upapajjatha,
Migarājaṃ gavesanto addasaṃ lokanāyakaṃ.
 
4352. Disvānahaṃ devadevaṃ tissaṃ lokagganāyakaṃ,
Haṭṭho haṭṭhena cittena pūjayiṃ nāgakesaraṃ.
 
4353. Uggacchattaṃva suriyaṃ sālarājaṃva pupphitaṃ,
Osadhiṃva virocantaṃ santhaviṃ lokanāyakaṃ.
 
4354. Tava ñāṇena sabbaññu mocesī'maṃ sadevakaṃ,
Tavaṃ ārādhayitvāna jātiyā parimuccare.
 
4355. Adassanena sabbaññu buddhānaṃ sabbadassinaṃ,
Patantyavīcinirayaṃ rāgadosehi ophuṭā. 1
 
4356. Tava dassanamāgamma sabbaññu lokanāyaka,
Pamuccanti bhavā sabbe phusanti amataṃ padaṃ.
 
4357. Yadā buddhā cakkhumanto uppajjanti pabhaṅkarā,
Kilese jhāpayitvāna ālokaṃ dassayanti te.
 
4358. Kittayitvāna sambuddhaṃ tissaṃ lokagganāyakaṃ,
Haṭṭho haṭṭhena cittena tiṇasūlaṃ apūjayiṃ.
 
4359. Mama saṅkappamaññāya tisso lokagganāyako,
Sakāsane nisīditvā imā gāthā abhāsatha:
 
4360. "Yo maṃ pupphehi chādehi pasanno sehi pāṇihi,
Tamahaṃ kittayissāmi suṇātha mama bhāsato.
 
4361. Pañcavīsatikkhattuṃ so devarajjaṃ karissati,
Pañcasattatikkhattuñca cakkacatti bhavissati.
 
1. Otthaṭā, syā.
 
[BJT Page 72] [\x 72/]
 
4362. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Tassa kammassa nissando1 pupphānaṃ pūjanāya ca. 2
 
4363. Sīsaṃ nahāto ca'yaṃ poso pupphamākaṅkhate yadi,
Puññakammena saṃyutto3 purato pātubhavissati.
 
4364. Yaṃ yaṃ icchati kāmehi taṃ taṃ pātubhavissati,
Saṃkappaṃ paripūretvā nibbāyissatanāsavo. "
 
(Aṭṭhārasamaṃ bhāṇavāraṃ. )
 
4365. Kilese jhāpayitvāna sampajāno patissato,
Ekāsane nisīditvā arahattamapāpuṇiṃ.
 
4366. Caṅkamanto [PTS Page 372] [\q 372/] nipajjanto nisinno udavā ṭhīto,
Buddhaseṭṭhaṃ saritvāna viharāmi ahaṃ sadā.
 
4367. Cīvare piṇḍapāte ca paccaye sayanāsane,
Tattha me ūnatā natthi buddhapūjāyidaṃ phalaṃ.
 
4368. So'dāni patto amataṃ santaṃ padamanuttaraṃ,
Sabbāsave pariññāya viharāmi anāsavo.
 
4369. Dvenavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4370. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgoca bandhanaṃ chetvā viharāmi anāsavo.
 
4371. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4372. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā tiṇasūlakachadaniyo thero imā gāthāyo abhāsitthāti.
 
Tiṇasulakachadaniyattherassa apadānaṃ tatiyaṃ.
 
414. Madhumaṃsadāyakattherāpadānaṃ
 
4373. Nagare bandhumatiyā sukariyo ahosahaṃ,
Ukkoṭakaṃ randhayitvā madhu maṃsambhi okiriṃ.
 
4374. Sannipātaṃ ahaṃ gantvā ekaṃ pattaṃ gahesahaṃ,
Pūrayitvāna taṃ pattaṃ bhikkhusaṅghassa'dāsahaṃ.
 
1. Kammanissandena, machasaṃ.
2. So, syā, [PTS.]
3. Saṃyuttaṃ, machasaṃ
 
[BJT Page 74] [\x 74/]
 
4375. Yo'ttha therataro bhikkhu niyyādesi mamaṃ tadā,
Iminā pattapūrena labhassu vipulaṃ sukhaṃ.
 
4376. Dvesampattiyo bhutvā sukkamūlena codito,
Pacchime vattamānambhi kilese jhāpayissati.
 
4377. Tattha cittaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ,
Tattha bhutvā pivitvā ca labhāmi vipulaṃ sukhaṃ.
 
4378. Maṇḍape rukkhamūle vā pubbakammaṃ anussariṃ,
Annapānābhivasso me abhivassati tāvade.
 
4379. Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo,
Idhāpi annapānaṃ me vassate sabbakālikaṃ.
 
4380. Teneva maṃsadānena1 sandhāvinvā bhave ahaṃ,
Sabbāsave pariññāya viharāmi anāsavo.
 
4381. Ekanavute [PTS Page 373] [\q 373/] ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi madhudānassidaṃ phalaṃ.
 
4382. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4383. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4384. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti.
 
Madhumaṃsadāyakattherassa apadānaṃ catutthaṃ.
 
415. Nāgapallavakattherāpadānaṃ*
 
4385. Nagare bandhumatiyā rājuyyāne vasāmahaṃ,
Mama assamasāmantā nisīdi lokanāyako.
 
4386. Nāgapallavamādāya buddhassa abhiropayiṃ, pasannacitto sumano sugataṃ abhivādayiṃ.
 
4387. Ekanavute ito kappe yaṃ pallavamapūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
1. Madhudānena, machasaṃ.
* Nāgapallavatthera, machasaṃ.
 
[BJT Page 76] [\x 76/]
 
4388. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4389. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisse vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4390. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā nāgapallavako thero imā gāthāyo abhāsitthāti.
 
Nāgapallavakattherassa apadānaṃ pañcamaṃ.
 
416. Ekadīpiyattherāpadānaṃ
 
4391. Parinibbutambhi1 sugate siddhatthe lokanāyake,
Sadevamānusā sabbe pūjenti dipaduttamaṃ.
 
4392. Āropite ca citake siddhatthe lokanāyake,
Yathāsakena thāmena citaṃ pūjenti satthuno.
 
4393. Avidūre citakassa dīpamujjālayiṃ ahaṃ,
Yāva udeti suriyo dīpaṃ me tāva ujjali.
 
4394. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
4395. Tattha me sukataṃ vyamhaṃ ekadīpiti ñāyati,
Dīpasatasahassāni vyamhe pajjalare mama.
 
4396. Udayantoma [PTS Page 374] [\q 374/] suriyo deho me jotate sadā,
Sabbabhāhi sarīrassa āloko hoti me sadā.
 
4397. Tirokuḍḍaṃ tiroselaṃ sasamatiggayhaṃ pabbataṃ,
Samantā yojanasataṃ passāmi cakkhunā ahaṃ.
 
4398. Sattasattatikkhattuñca devaloke ramiṃ ahaṃ,
Ekatiṃsatikkhattuñca devarajjamakārayiṃ.
 
4399. Aṭṭhivīsatikkhattuñca cakkavattī ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
4400. Devalokā cavitvāna nibbattiṃ mātukucchiyaṃ,
Mātukucchigatassāpi akkhi me na nimīlati.
 
4401. Jātiyā catumassohaṃ pabbajiṃ anagāriyaṃ,
Aḍḍhamāse asampatte arahattamapāpuṇiṃ.
 
1. Parinibbute, machasaṃ.
 
[BJT Page 78] [\x 78/]
 
4402. Dibbacakkhuṃ visodhesiṃ bhavā sabbe samūhatā,
Sabbe kilesā sañchinnā ekadīpassidaṃ phalaṃ.
 
4403. Tirokuḍḍaṃ tiroselaṃ pabbatañcāpi kevalaṃ,
Samatiktamma passāmi ekadīpassidaṃ phalaṃ.
 
4404. Visamā me samā honti andhakāro na vippati,
Nāhaṃ passāmi timiraṃ ekadīpassidaṃ phalaṃ.
 
4405. Catunavute ito kappe yaṃ dīpamadadiṃ tadā,
Duggatiṃ nābhijānāmi dīpadānassidaṃ phalaṃ.
 
4406. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4407. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4408. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekadīpiyo thero imā gāthāyo abhāsitthāti.
 
Ekadīpiyattherassa apadānaṃ chaṭṭhaṃ.
 
417. Ucchaṅgapupphiyattherāpadānaṃ
 
4409. Nagare bandhumatiyā ahosiṃ māliko tadā,
Ucchaṅgaṃ pūrayitvāna agamaṃ antarāpaṇaṃ.
 
4410. Bhagavā tamhi samaye bhikkhusaṅghapurakkhato,
Mahatā anubhāvena niyyāti lokanāyako.
 
4411. Disvāna [PTS Page 375] [\q 375/] lokapajjotaṃ vipassiṃ lokatāraṇaṃ,
Pupphaṃ paggayha ucchaṅgā buddhaseṭṭhaṃ apūjayiṃ.
 
4412. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4413. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgoca bandhanaṃ chetvā viharāmi anāsavo.
 
4414. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4415. Paṭisambhidā vatasso vimokkho pi ca aṭṭhime,
Jaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ucchaṅgapupphiyo thero imā gāthāyo abhāsitthāti.
 
Ucchaṅgapupphiyattherassa apadānaṃ sattamaṃ
 
[BJT Page 80] [\x 80/]
 
418. Yāgudāyakattherāpadānaṃ
 
4416. Atitiṃ me gahetvāna agacchiṃ gāmakaṃ tadā,
Sampuṇṇanadikaṃ disvā saṅghārāma mupāgamiṃ.
 
4417. Āraññakā dhutadharā jhāyino lukhacīvarā,
Vivekābhiratā dhīrā saṅgharāme vasanti te.
 
4418. Gatī tesaṃ upacchinnā suvimuttāna tādinaṃ,
Piṇḍāya te na gacchanti oruddhanaditāya hi.
 
4419. Pasannacitto sumano vedajāto katañjalī,
Taṇḍulaṃ me gahetvāna yāgudānamadāsahaṃ.
 
4420. Pañcannaṃ yāguṃ datvāna pasanno sehi pāṇihi,
Sakakammābhiraddho'haṃ tāvatisaṃsamagacchahaṃ.
 
4421. Maṇimayañca me vyamhaṃ nibbatti tidase gaṇe,
Nārīgaṇehi sahito modāmi vyambhamuttame.
 
4422. Tetatiṃsakkhattuṃ devindo devarajjamakārayiṃ,
Tiṃsakkhattuṃ cakkavattimahārajjamakārayiṃ.
 
4423. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Devaloke manusse vā anubhotvā yasaṃ ahaṃ.
 
4424. Pacchimabhave sampatte pabbajiṃ anagāriyaṃ,
Saha oropite kese sabbaṃ sampaṭivijjhahaṃ.
 
4425. Khayato vayato vā pi sammasanto kalebaraṃ,
Pure sikkhāpadā dānā arahatta mapāpuṇiṃ.
 
4426. Sudinnaṃ [PTS Page 376] [\q 376/] me dānavaraṃ vāṇijjaṃ suppayojitaṃ,
Teneva yāgudānena patto'mbhi acalaṃ padaṃ.
 
4427. Sokaṃ pariddavaṃ vyādhiṃ darathaṃ cittatāpanaṃ,
Nābhijānāmi uppannaṃ yāgudānassidaṃ phalaṃ.
 
4428. Yāguṃ saṅghassa datvāna puññakkhette anuttare,
Pañcānisaṃse anubhomi aho yāgu suyiṭṭhatā.
 
4429. Avyādhitā rūpavatā khippaṃ dhammanisantitā,
Lābhitā annapānassa āyu pañcamakaṃ mama.
 
[BJT Page 82] [\x 82/]
 
4430. Yo koci vedaṃ janayaṃ saṅghe yāguṃ dadeyya so,
Imāni pañcaṭhānāni patigaṇheyya paṇḍito. *
 
4431. Tiṃsa kappasahassambhi yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi yāgudānassidaṃ phalaṃ.
 
4432. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo ca bandhanaṃ chetvā viharāmi anāsavo.
 
4433. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4434. Paṭisambhidā catasesā vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā yāgudāyako thero imā gāthāyo abhāsitthāti.
 
Yāgudāyakattherassa apadānaṃ aṭṭhamaṃ.
 
419. Patthodanadāyakatthepāpadānaṃ
 
4435. Vanacārī pure āsiṃ satataṃ vanakammiko,
Patthodanaṃ gahetvāna kammantaṃ āgamāsahaṃ.
 
4436. Tatthaddasāsiṃ sambuddhaṃ sayambhuṃ aparājitaṃ,
Vanā piṇḍāya nikkhantaṃ disvā cittaṃ pasādayiṃ.
 
4437. Parakammāyane yutto puññañca me na vijjati,
Ayaṃ patthodano atthi bhojayissāmimaṃ1 muniṃ.
 
4438. Patthodanaṃ gahetvāna sayambhussa adāsahaṃ,
Mama nijjhāyamānassa paribhuñji tadā muni.
 
4439. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
4440. Chattiṃsakkhattuṃ [PTS Page 377] [\q 377/] devindo deverajjamakārayiṃ,
Tettiṃsakkhattuṃ rājā ca cakkavattī ahosahaṃ.
 
4441. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Sukhito yasavā homi patthodanassidaṃ phalaṃ.
 
4442. Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ,
Bhoge me ūnatā natthi patthodanassidaṃ phalaṃ.
 
* Karaṇiyaṃ kataṃ sabbaṃ bhavā ugghāṭitā mayā,
Sabbāsavā parikkhiṇā natthidāni punabbhavo.
So ahaṃ vicarissāmi gāmāgāmaṃ purāpuraṃ,
Namassamāno sambuddhaṃ dhammassa ca sudhammataṃ - machasaṃ.
1. Bhojayissāmahaṃ, sīmu.
 
[BJT Page 84] [\x 84/]
 
4443. Nadīsotapaṭibhāgā bhogā nibbattare mama,
Parimetuṃ na sakkomi patthodanassidaṃ phalaṃ.
 
4444. Imaṃ khāda imaṃ bhuñja imamhi sayane saya,
Tenāhaṃ sukhito bhomi patthodanassidaṃ phalaṃ.
 
4446. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4447. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4448. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā patthodanadāyako thero imā gāthāyo abhāsitthātī.
 
Patthodanadāyakattherassa apadānaṃ navamaṃ.
 
420. Mañcadāyakattherāpadānaṃ
 
4449. Parinibbute kāruṇike siddhatthe lokanāyake,
Vitthārite pāvacane devamānusasakkate.
 
4450. Caṇḍālo āsahaṃ tattha āsandipīṭhakārako,
Tena kammena jīvāmi tena posemi dārake.
 
4451. Āsandiṃ sukataṃ katvā pasanno sehi pāṇihi,
Sayamevupagantvāna bhikkhusaṅghassa'dāsahaṃ.
 
4452. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
4453. Devalokagato santo modāmi tidasaṅgaṇe, 1
Sayanāni mahagghāni nibbattanti yadicchakaṃ.
 
4454. Paññāsakkhattuṃ devindo devarajjamakārayiṃ,
Asītikkhattuṃ rājā ca cakkavatti ahosahaṃ.
 
1. Tidase gaṇe, machasaṃ.
 
[BJT Page 86] [\x 86/]
 
4455. Padesarajjaṃ [PTS Page 378] [\q 378/] vipulaṃ gaṇanāto asaṅkhiyaṃ,
Sukhito yasavā homi mañcadanissidaṃ phalaṃ.
 
4456. Devalokā cavitvāna emi ce mānusaṃ bhavaṃ,
Mahārahā susayanā sayameva bhavanti me.
 
4457. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo,
Ajjāpi sayane kāle1 sayanaṃ upatiṭṭhati.
 
4458. Catunavute ito kappe yaṃ dānamaddiṃ tadā,
Duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ.
 
4459. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4460. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4461. Paṭisambhidā catasso vimokkhāpi ca aṭṭhīme,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā mañcadāyako thero imā gāthāyo abhāsitthāti.
 
Mañcadāyakattherassa apadānaṃ dasamaṃ.
 
Uddānaṃ:
 
Bhaddālī ekachatto ca tiṇasūlo ca maṃsado,
Nāgapallaviko dīpī ucchaṅgī yāgudāyako.
Patthodanī mañcadado gāthāyo gaṇitā ciha,
Dvesatāni ca gāthānaṃ gāthā cekā taduttariṃ. *
 
Bhaddālivaggo dvācattāḷisatimo.
 
421. Sakiṃsammajjakattherāpadānaṃ.
 
4462. Vipassino bhagavato pāṭaliṃ bodhimuttamaṃ,
Disvāva taṃ pādapaggaṃ tattha cittaṃ pasādayiṃ.
 
4463. Sammajjaniṃ gahetvāna bodhiṃ sammajji tāvade,
Sammajjitvāna taṃ bodhiṃ avandiṃ pāṭaliṃ ahaṃ.
 
4464. Tattha cittaṃ pasādetvā sire katvāna añjaliṃ,
Namassamāno taṃ bodhiṃ gacchiṃ paṭikūṭī2 ahaṃ.
 
4465. Cārimaggena3 gacchāmi saranto bodhimuttamaṃ,
Ajagaro maṃ pīḷesi ghorarūpo mahābalo.
 
1. Sayanakāle, syā.
2. Paṭikuṭiṃ, machasaṃ.
3. Tādimaggena, machasaṃ.
* Asmiṃ vagge dissamānagāthānaṃ
Gaṇanā ekasatacatunavutīti paññāyati.
 
[BJT Page 88] [\x 88/]
 
4466. Āsanne [PTS Page 379] [\q 379/] me kataṃ kammaṃ phalena tosayī mamaṃ,
Kaḷebaraṃ1 me gilati devaloke ramāmahaṃ
 
4467. Anāvilaṃ mama cittaṃ visuddhaṃ paṇḍaraṃ sadā,
Sokasallaṃ na jānāmi cittasantāpanaṃ mama.
 
4468. Kuṭṭhaṃ gaṇḍo kilāso ca apamāro vitacchikā,
Daddu kaṇḍu ca me natthi phalaṃ sammajjane idaṃ. 2
 
4469. Soko ca paridevo ca hadaye me na vijjati,
Abhantaṃ ujukaṃ cittaṃ phalaṃ sammajjane idaṃ.
 
4470. Samādhīsu na sajjāmi3 visadaṃ hoti mānasaṃ,
Yaṃ yaṃ samādhimicchāmi so so sampajjate mama. 4
 
4471. Rajanīye na rajjāmi atho dosaniyesu ca, 5
Mohanīye na muyhāmi phalaṃ sammajjane idaṃ.
 
4472. Ekanavute ito6 kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi phalaṃ sammajjane idaṃ.
 
4473. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'ca bandhanaṃ chetvā viharāmi anāsavo.
 
4474. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4475. Paṭisambhidā catasso vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sakiṃsammajjako thero imā gāthāyo abhāsitthāti.
 
Sakiṃsammajjakattherassa apadānaṃ paṭhamaṃ.
 
422. Ekadūssadāyakattherāpadānaṃ
 
4476. Nagare haṃsavatiyā ahosiṃ tiṇahārako,
Tiṇahārena jīvāmi tena posemi dārake.
 
4477. Padumuttaro nāma jino sabbadhammānapāragū,
Tamandhakāraṃ nāsetvā uppajji lokanāyako.
 
1. Kaḷevaraṃ, machasaṃ.
2. Sammajjanāyidaṃ, machasaṃ.
3. Namajjāmi, machasaṃ.
4. Sampajjaye, sīmu. Sampajjate mamaṃ, machasaṃ.
5. Dussaniyesu ca, machasaṃ.
6. Ekanavutito, machasaṃ.
 
[BJT Page 90] [\x 90/]
 
4478. Sake ghare nisīditvā evaṃ cittesi tāvade,
Buddho loke samuppanno deyyadhammo na vijjati.
 
4479. Idaṃ me sāṭakaṃ ekaṃ natthi me koci dāyako,
Dukkho nirayasamphasso ropayissāmi dakkhiṇaṃ.
 
4480. Evāhaṃ cinnayitvāna sakaṃ cittaṃ pasādayiṃ, ekaṃ dussaṃ gahetvāna buddhaseṭṭhassadāsahaṃ.
4481. Ekadussaṃ [PTS Page 380] [\q 380/] daditvāna ukkuṭṭhiṃ sampavattayiṃ,
Yadi buddho tvaṃ vīra tārehi maṃ mahāmuni.
 
4482. Padumuttaro lokavidū āhūtinaṃ paṭiggaho,
Mama dānaṃ pakittento akā me anumodanaṃ:
 
4483. "Iminā ekadussena cetanāpaṇidhīhi ca,
Kappasatasahassāni vinipātaṃ na gacchasi.
 
4484. Chattiṃsakkhattuṃ devindo devarajjaṃ karissasi,
Tettiṃsakkhattuṃ rājā ca cakkavatti bhavissasi.
 
4485. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Devaloke manusse vā saṃsaranto tuvaṃ bhave.
 
4486. Rūpavā guṇasampanno anavakkantadehavā,
Akkhobhaṃ amitaṃ dussaṃ labhissasi yadicchakaṃ. "
 
4487. Idaṃ vatvāna sambuddho jalajuttamanāyako,
Nabhaṃ abbhuggamī dhīro haṃsarājā'va ambare.
 
4488. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Bhoge me ūnatā natthi ekadussassidaṃ phalaṃ.
 
4489. Paduddhāre paduddhāre dussaṃ nibbattate mama,
Heṭṭhā dussambhi niṭṭhāmi uparicchadanaṃ mama.
 
4490. Cakkavāḷamupādāya sakānanaṃ sapabbataṃ,
Icchamāno cahaṃ ajja dussehacchādayeyya taṃ.
 
4491. Teneva ekadussena saṃsaranto bhavābhave,
Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave.
 
[BJT Page 92] [\x 92/]
 
4492. Vipākaṃ ekadussassa nājjhagaṃ katthacikkhayaṃ,
Ayaṃ me antimā jāti vipaccati idhāpi me.
 
4493. Satasahasse ito kappe yaṃ dussamadadiṃ tadā,
Duggatiṃ nābhijānāmi ekadussassidaṃ phalaṃ.
 
4494. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4495. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4496. Paṭisambhidā catasesā vimokkhā'pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.
 
Ekadussadāyakattherassa apadānaṃ dutiyaṃ.
 
423. Ekāsanadāyakattherāpadānaṃ
 
4497. Himavantassa [PTS Page 381] [\q 381/] avidūre gosito nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.
 
4498. Nārado iti nāmena kassapo iti maṃ vidū,
Suddhimaggaṃ gavesanto vasāmi gosite tadā.
 
4499. Padumuttaro nāma jino sabbadhammānapāragū,
Vivekakāmo sambuddho āgacchi anilañjasā.
 
4500. Vanagge gacchamānassa disvā raṃsiṃ mahesino,
Kaṭṭhamañcaṃ paññapetvā ajinañca apatthariṃ.
 
4501. Āsanaṃ paññapetvāna sire katvāna añjaliṃ,
Somanassaṃ pavedetvā idaṃ vacanamabraviṃ:
 
4502. Sallakatto mahāvīra āturānaṃ tikicchako,
Mamaṃ rogaparetassa tikicchaṃ dehi nāyaka.
 
4503. Kallatthikā ye passanti buddhaseṭṭha tuvaṃ mune,
Dhuvatthasiddhiṃ papponti etesaṃ jajjaro bhavo.
 
[BJT Page 94] [\x 94/]
 
4504. Na me deyyaṃ tava atthi1 pavattaphalabhoji'haṃ,
Idaṃ me āsanaṃ atthi nisīdi kaṭṭhamañcake.
 
4505. Nisīdi tattha bhagavā asambhīto'va2 kesarī, muhuttaṃ vītināmetvā idaṃ vacanamabravī:
 
4506. "Vissattho3 hohi mā bhāyī laddho jotiraso tayā,
Yaṃ tuyhaṃ patthitaṃ sabbaṃ paripūrissatanāgate. 4
 
4507. Na moghaṃ taṃ kataṃ tuyhaṃ puññakkhette anuttare,
Sakkā uddharituṃ attā yassa cittaṃ paṇihitaṃ.
 
4508. Imināsanadānena cetanāpaṇidhīhi ca,
Kappasatasahassāni vinipātaṃ na gacchasi.
 
4509. Paññāsakkhattuṃ devindo devarajjaṃ karissasi,
Asītikkhattuṃ rājā ca cakkavatti bhavissasi.
 
4510. Padesarajjaṃ [PTS Page 382] [\q 382/] vipulaṃ gaṇanāto asaṅkhiyaṃ,
Sabbattha sukhito hutvā saṃsāre saṃsarissasi. "
 
4511. Idaṃ vatvāna sambuddho jalajuttamanāyako,
Nabhaṃ abbhuggamī dhīro haṃsarājāva ambare.
 
4512. Hatthiyānaṃ assayānaṃ sarathaṃsandamānikaṃ,
Labhāmi sabbamevetaṃ ekāsanassidaṃ phalaṃ.
 
4513. Kānanaṃ pavisitvāpi yadā icchāmi āsanaṃ,
Mama saṅkappamaññāya pallaṅko upatiṭṭhati.
 
4514. Vārimajjhagato santo yadā icchāmi āsanaṃ,
Mama saṅkappamaññāya pallaṅko upatiṭṭhati.
 
4515. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Pallaṅkasatasahassāni parivārenti maṃ sadā.
 
4516. Duve bhave saṃsarāmi devatte atha mānuse,
Duve kule pajāyāmi khattiye atha brāhmaṇe.
 
4517. Ekāsanaṃ daditvāna puññakkhette anuttare,
Dhammapallaṅkamādāya viharāmi anāsavo.
 
4518. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ekāsanannidaṃ phalaṃ.
 
1. Na me deyyadhammo atthi, machasaṃ.
2. Acchambhitoca, machasaṃ.
3. Vissaṭṭho, machasaṃ.
4. Paripūressati nāgato, machasaṃ. Paripūrissatāsanaṃ, syā
 
[BJT Page 96] [\x 96/]
 
4519. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4520. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4521. Paṭismabhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.
 
Ekāsanadāyakattherassa apadānaṃ tatiyaṃ.
 
424. Sattakadambapupphiyattherāpadānaṃ
 
4522. Himavantassa avidūre kadambo1 nāma pabbato,
Tasmiṃ pabbatapassambhi satta buddhā vasiṃsu te.
 
4523. Kadambaṃ pupphitaṃ disvā paggahetvāna añjaliṃ,
Satta mālā gahetvāna puññacittena okiriṃ.
 
4524. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
4525. Catunavute [PTS Page 383] [\q 383/] ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4526. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4527. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4528. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sattakadambapupphiyo thero imā gāthāyo abhāsitthāti.
 
Sattakadambapupphiyattherassa apadānaṃ catutthaṃ.
 
1. Kukkuṭo, machasaṃ
 
[BJT Page 98] [\x 98/]
 
425. Koraṇḍapupphiyattherāpadānaṃ
 
4529. Vanakammiko pure āsiṃ pitumātumatenahaṃ, 1
Pasumārena jīvāmi kusalaṃ me na vijjati.
 
4530. Mama āsayasāmantā tisso lokagganāyako,
Padāti tīṇi dassesi anukampāya cakkhumā.
 
4531. Akkante ca pade disvā tissanāmassa satthuno,
Haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ.
 
4532. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇiruhaṃ,
Sakoṭakaṃ2 gahetvāna padaseṭṭhe apūjayiṃ. 3
 
4533. Tena kammena sukatena cetanāpaṇidhīhi ca,
Chahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
4534. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Koraṇḍavaṇṇako yeva sappabhāso bhavāmahaṃ.
 
4535. Devanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ.
 
4536. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4537. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuttā kataṃ buddhassa sāsanaṃ.
 
4538. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.
 
Koraṇḍapupphiyattherassa apadānaṃ pañcamaṃ.
 
426. Ghatamaṇḍadāyakattherāpadānaṃ
 
4539. Sucintitaṃ bhagavantaṃ lojeṭṭhaṃ narāsabhaṃ.
Upaviṭṭhaṃ mahāraññaṃ vātābādhena pīḷitaṃ.
Disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ.
 
4540. Katattā [PTS Page 384] [\q 384/] ācitattā ca gaṅgā bhāgīrathi ayaṃ,
Mahāsamuddā cattāro ghataṃ sampajjare mama.
 
1. Pitupetāmahenahaṃ, sīmu.
2. Sakosakaṃ, machasaṃ.
3. Padaseṭṭhamapūjayiṃ, machasaṃ.
 
[BJT Page 100] [\x 100/]
 
4541. Ayaṃ ca paṭhavī ghorā appamāṇā asaṅkhiyā,
Mama sanaṅkappamaññāya bhavate madhusakkharā.
 
4542. Catudīpā1 ime rukkhā pādapā dharaṇīruhā,
Mama saṅkappamaññāya kapparukkhā bhavanti te.
 
4543. Paññāsakkhattuṃ devindo devarajjamakārayiṃ,
Ekapaññāsakkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
4544. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ghatamaṇḍassidaṃ phalaṃ.
 
4545. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgoca bandhanaṃ chetvā viharāmi anāsavo.
 
4546. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4547. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
 
Ghatamaṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ.
 
427. Ekadhammasavaṇiyattherāpadānaṃ
 
4548. Padumuttaro nāma jino sabbadhammānapāragū,
Catusaccaṃ pakāsento santāresi bahuṃ janaṃ.
 
4549. Ahaṃ tena samayena jaṭilo uggatāpano,
Dhunanto vākacīrāni gacchāmi ambare tadā.
 
4550. Buddhaseṭṭhassa upari gantuṃ na visahāmahaṃ,
Pakkhīva selamāsajja gamanaṃ na labhāmahaṃ.
 
4551. Udake'vokkamitvāna evaṃ gacchāmi ambare,
Na me idaṃ bhūtapubbaṃ iriyāpathavikopānaṃ.
 
4552. Handametaṃ gavesissaṃ appeva'tthaṃ labheyyahaṃ,
Orohanto antalikkhā saddamassosi satthuno.
 
1. Cātuddasā, syā. Catuddīpā, machasaṃ.
 
[BJT Page 102] [\x 102/]
 
4553. Sarena rajanīyena savaṇiyena vaggunā,
Aniccataṃ kathentassa taññeva uggahiṃ tadā.
 
4554. Aniccasaññaṃ [PTS Page 385] [\q 385/] uggayha agamāsiṃ mamassamaṃ,
Yāvatāyuṃ vasitvāna tattha kālakato ahaṃ.
 
4555. Carime vattamānamhi saddhammamasavaṇaṃ sariṃ,
Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
4556. Tiṃsakappasahassāni devaloke ramiṃ ahaṃ,
Ekapaññāsakkhattuñca devarajjamakārayiṃ.
 
4557. Ekavīsatikkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
4558. Anubhosiṃ1 sakaṃ puññaṃ sukhitohaṃ bhavābhave,
Anussarāmi taṃ saññaṃ saṃsaranto bhavābhave,
Na koṭiṃ paṭivijjhāmi nibbānaṃ accutaṃ padaṃ.
 
4559. Pitu gehe nisīditvā samaṇo bhāvitindiyo,
Kathayaṃ2 paridīpentā aniccatamudāhari.
 
4560. Aniccā vata saṃkhāra uppādavayadhammino,
Uppajjitvā nirujjhanti tesaṃ vupasamo sukho.
 
4561. Saha gāthaṃ suṇitvāna pubbasaññamanussariṃ,
Ekāsane nisīditvā arahattamapāpuṇiṃ.
 
4562. Jātiyā sattavassena arahattamapāpuṇiṃ,
Upasampādayī buddho dhammasavaṇassidaṃ phalaṃ.
 
4563. Satasahasse ito kappe yaṃ dhammamasuṇiṃ tadā,
Duggatiṃ nābhijānāmi dhammasavaṇassidaṃ phalaṃ.
 
4564. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4565. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1. Anubhomi, machasaṃ.
2. Kathaṃsa, machasaṃ.
 
[BJT Page 104] [\x 104/]
 
4566. Paṭisambhidā vatasso ca vimokkhāpi ca aṭṭhime,
Chaḷibhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekadhammasavaṇiyo thero imā gāthāyo abhisitthāti.
 
Ekadhammasavaṇiyattherassa apadānaṃ sattamaṃ.
 
428. Sucintitattherāpadānaṃ
 
4567. Nagare haṃsavatiyā ahosiṃ kassako tadā,
Kasikammena jīvāmi tena posemi dārake.
 
4568. Susampannaṃ [PTS Page 386] [\q 386/] tadā khettaṃ dhaññaṃ me phalitaṃ1 ahu,
Pākakāle ca sampatte evaṃ citetasahaṃ tadā.
 
4569. Tacchannaṃ nappatirūpaṃ jānantassa guṇāguṇaṃ,
Yo'haṃ saṅghe adatvāna aggaṃ bhuñjeyya ce tadā.
 
4570. Ayaṃ buddho asamasamo dvattiṃsavaralakkhaṇo,
Tato pabhāvito saṅgho puññakkhetto anuttaro.
 
4571. Tattha dassāmahaṃ dānaṃ navasassaṃ pure pure,
Evāhaṃ cintayitvāna haṭṭho pīṇitamānaso.
 
4572. Khettato dhaññamāhatvā2 sambuddhamupasaṅkamiṃ,
Upasaṅkamma samubuddhaṃ lokajeṭṭhaṃ narāsabhaṃ,
Vanditvā satthuno pāde imaṃ vacanamabraviṃ.
 
4573. Navasassaṃ ca sampannaṃ āyāgo pi3 ca tvaṃ mune,
Anukampamupādāya adhivāsehi cakkhuma.
 
4574. Padumuttaro lokavidū āhutinaṃ paṭiggaho,
Mama saṅkappamaññāya imaṃ4 vacanamabravi.
 
4575. "Cattāro ca paṭipannā cattāro ca phale ṭhitā,
Esa saṅgho ujubhūto paññāsīlasamāhito.
 
4576. Yajantānaṃ manussānaṃ puññapekkhānapāṇinaṃ,
Karotopadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ.
 
1. Phalinaṃ, machasaṃ.
2. Dhaññamāritvā, sīmu.
3. Āyāgosi, machasaṃ. Idhahosi, syā.
4. Idaṃ, machasaṃ.
 
[BJT Page 106] [\x 106/]
 
4577. Tasmiṃ saṅghe padātabbaṃ1 navasassaṃ? Tathetaraṃ,
Saṅghato uddisitvāna bhikkhū tetvāna saṃgharaṃ,
Paṭiyattaṃ ghare yantaṃ3 bhikkhusaṅghassa dehi tvaṃ. "
 
4578. Saṅghato uddisitvāna bhikkhu netvānahaṃ gharaṃ,
Yaṃ ghare paṭiyattaṃ me bhikkhusaṅghassadāsahaṃ.
 
4579. Tena kammena sukatena cetanā paṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
4580. Tattha me sukataṃ vyamhaṃ sovaṇṇaṃ sappabhassaraṃ,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.
 
(Ekūnavīsatimaṃ bhāṇavāraṃ. )
 
4581. Ākiṇṇaṃ bhavanaṃ mayhaṃ nārigaṇasamākulaṃ,
Tattha bhutvā pivitvā ca vasāmi tidase ahaṃ.
 
4582. Satānaṃ tīṇikkhattuṃ ca devarajjamakārayiṃ,
Satānaṃ piñcakkhattuṃ ca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyo.
 
4583. Bhavābhave [PTS Page 387] [\q 387/] saṃsaranto labhāmi amitaṃ dhanaṃ,
Bhoge me ūnatā natthi navasassassidaṃ phalaṃ.
 
4584. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.
 
4585. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.
 
4586. Koseyyakambaliyāni khomakappāsikāni ca,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.
 
4587. Dāsīgaṇaṃ dāsagaṇaṃ nāriyo ca alaṅkatā,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.
 
4588. Na maṃ sītaṃ vā uṇhaṃ vā pariḷāho na vijjati,
Atho cetasikaṃ dukkhaṃ hadaye me na vijjati.
 
4589. Imaṃ khāda imaṃ bhuñja imamhi sayane saya,
Labhāmi sabbamevetaṃ navasassassidaṃ phalaṃ.
 
1. Saṅghedātabbaṃ, machasaṃ. Saṅghe ca dātabbaṃ syā. [PTS.]
2. Tava sassaṃ, machasaṃ.
3. Santaṃ, machasaṃ.
 
[BJT Page 108] [\x 108/]
 
4590. Ayaṃ pacchimakodāni carimo vattane bhavo,
Ajjāpi deyyadhammo1 me phalaṃ toseti sabbadā.
 
4591. Navasassaṃ daditvāna saṅghe gaṇavaruttame,
Aṭṭhānisaṃse anubhomi kammānucchavike mama.
 
4592. Vaṇṇavā yasavā homi mahābhogo anītiko,
Mahesakkho2 sadā homi abhejjapariso sadā.
 
4593. Sabbe maṃ apavāyanti ye keci paṭhavissitā,
Deyyadhammā ca ye keci pure pure labhāmahaṃ.
 
4594. Bhikkhusaṅghassa vā majjhe buddhaseṭṭhassa sammukhā,
Sabbepi samatikkamma denti mayheva3 dāyakā.
 
4595. Paṭhamaṃ navasassaṃ hi datvā saṅghe gaṇuttame,
Imānisaṃse anubhomi navasassassidaṃ phalaṃ.
 
4596. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi navasassassidaṃ phalaṃ.
 
4597. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4598. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4599. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.
 
Sucintitattherassa apadānaṃ aṭṭhamaṃ.
 
429. Soṇṇakiṅkaṇiyattherāpadānaṃ
 
4600. Saddhāya [PTS Page 388] [\q 388/] abhinikkhamma pabbajiṃ anagāriyaṃ,
Vākacīradharo āsiṃ tapokammamapassito.
 
4601. Atthadassī tu bhagavā lokajeṭṭho narāsabho,
Upapajji tamhi samaye tārayanto mahājanaṃ.
 
1. Deyyadhamme, sīmu.
2. Mahāsakkho, syā.
3. Mameva, machasaṃ.
 
[BJT Page 110] [\x 110/]
 
4602. Balañca vata me khīṇaṃ vyādhinā paramena tu,
Buddhaseṭṭhaṃ saritvāna pulite thūpamuttamaṃ-
 
4603. Karitvā haṭṭhavittohaṃ sahatthena samokiriṃ,
Soṇṇakiṅkaṇipupphāni udaggamanaso ahaṃ.
 
4604. Sammukhā viya sambuddhaṃ phūpaṃ parivariṃ ahaṃ,
Tena cetopasādena atthidassissa tādino.
 
4605. Devalokaṃ gato santo labhāmi vipulaṃ sukhaṃ,
Suvaṇṇavaṇṇo tatthāsiṃ buddhapūjāyidaṃ phalaṃ.
 
4606. Asītikoṭiyo mayhaṃ nāriyo samalaṅkatā,
Sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ.
 
4607. Saṭṭhituriyasahassāni bheriyo paṇavāni ca,
Saṅkhā ca deṇḍimā1 tattha vagguṃ nadanti2 dunduhi.
 
4608. Cullāsītisahassāni hatthino samalaṅkatā,
Tidhāpabhinnamātaṅgā kuñjarā saṭṭhīhāyanā -
 
4609. Hemajālāhi sañchannā upaṭṭhānaṃ karonti me,
Balakāye gaje ceva ūnatā me ne vijjati.
 
4610. Soṇṇakiṅkaṇipupphānaṃ cakkavatti ahosahaṃ,
Pathavyārajjaṃ ekasataṃ mahiyā kārayiṃ ahaṃ.
 
4611. Ekasattatikkhattuñca cakkavatti ahosahaṃ,
Pathavyārajjaṃ ekasataṃ mahiyā kārayiṃ ahaṃ.
 
4612. Sodāni patto amataṃ3 asaṅkhataṃ sududdasaṃ, 4
Saṃyojanaparikkhīṇo natthidāni punabbhavo.
 
4613. Aṭṭhārase kappasate yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4614. Kilesā [PTS Page 389] [\q 389/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4615. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4616. Paṭisambhidā catasesā ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sovaṇṇakiṅkaṇiyo thero imā gāthāyo abhāsitthāti.
 
Sovaṇṇakiṅkaṇiyattherassa apadānaṃ navamaṃ.
 
1. Ḍiṇḍimā, machasaṃ.
2. Vagguvajjanti, machasaṃ.
3. Amataṃ patto, machasaṃ.
4. Gambhīraṃ draddasaṃ padaṃ, syā.
 
[BJT Page 112] [\x 112/]
 
430. Soṇṇanakontarikattherāpadānaṃ
 
4617. Manobhāvanīyaṃ buddhaṃ attadantaṃ samāhitaṃ,
Irīyamānaṃ brahmapathe cittavūpasame rataṃ.
 
4618. Nittiṇṇaoghaṃ sambuddhaṃ jhāyiṃ jhānarataṃ muniṃ,
Upaviṭṭhaṃ samāpannaṃ indīvaradalappabhaṃ.
 
4619. Alābunodakaṃ gayha buddhaseṭṭhamupāgamiṃ,
Buddhassa pāde dhovitvā alābudakamadāsahaṃ.
 
4620. Āṇāpesi ca sambuddho padumuttaranāyako,
Iminā dakamāhatvā1 pādamūle ṭhapehi me,
 
4621. Sādhūti'haṃ paṭissutvā satthugāravatāya ca,
Dakaṃ alābunā'hitvā2 buddhaseṭṭhamupānayiṃ.
 
4622. Anumodi mahāvīro cittaṃ nibbāpayaṃ mama,
Iminā lābudānena saṅkappo te samijjhatu.
 
4623. Paṇṇarasasu kappesu devaloke ramiṃ ahaṃ,
Tiṃsatikkhattuṃ rājā ca cakkavatti ahosahaṃ.
 
4624. Divā vā yadi vā rattiṃ caṅkamantassa tiṭṭhato,
Sovaṇṇakontaraṃ gayha tiṭṭhate3 purato mama.
 
4525. Buddhassa lābuṃ datvāna4 labhāmi soṇṇakontaraṃ,
Appakampi kataṃ kāraṃ vipulaṃ hoti tādisu.
 
4526. Satasahasse ito kappe yaṃ lābumadadiṃ tadā,
Duggatiṃ nābhijānāmi alābussa idaṃ phalaṃ.
 
4527. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4528. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā soṇṇakontariko thero imā gāthāyo abhāsitthāti.
 
Soṇṇakontarikattherassa [PTS Page 390] [\q 390/] apadānaṃ dasamaṃ.
 
1. Imino dakamāhatvā, sīmu.
2. Alābunābhitvā, sīmu.
3. Tiṭṭhanti, sīmu
4. Datvāna lābu, machasaṃ.
 
[BJT Page 114] [\x 114/]
 
Uddānaṃ:
 
Sakiṃsammajjako thero ekadussī ekāsanī,
Kadambakoraṇḍakadā1 ghataṃ savaṇiko2 pi ca.
 
Sucintito kiṅkaṇiko soṇṇakontariko pi ca,
Ekaṃ gāthāsatañceva3 ekasattatimeva ca.
 
Sakiṃsammajjakavaggo tevattāḷisamo.
 
431. Ekavihāriyattherāpadānaṃ
 
4630. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma gottena uppajji vadataṃ varo.
 
4631. Nippapañco nirālambo ākāsasamamānaso,
Suññatābahulo tādī animittarato vasī.
 
4632. Asaṅgacitto nikleso4 asaṃsaṭṭho kule gaṇe,
Mahākāruṇiko vīro vinayopāyakovido.
 
4633. Uyyutto parakiccesu vinayanto sadevake,
Nibbānagamanaṃ maggaṃ gati5paṅkavisosanaṃ.
 
4634. Amataṃ paramassādaṃ6 jarāmaccunivāraṇaṃ,
Mahāparisamajjhe so nisinno lokatāraṇo7.
 
4635. Karavīkaruto8 nātho brahmaghoso tathāgato,
Uddharanto mahāduggā vipannaddhe9 anāyake,
 
4636. Desento virajaṃ dhammaṃ diṭṭho me lokanāyako,
Tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ.
 
4637. Pabbajitvā tadā cāhaṃ10 cintento jinasāsanaṃ,
Ekakova vane ramme vasiṃ saṃsaggapīḷito.
4638. Sakāyavupakasso11 me hetubhuto mahābhavi12,
Manaso vūpakassassa13 saṃsaggahayadassino.
 
4639. Kilesā [PTS Page 391] [\q 391/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
1. Kadambakoraṇḍakado, machasaṃ.
2. Ghatassavanikopica, machasaṃ.
3. Ekagāthā satañcettha, machasaṃ.
4. Nillepo, syā.
5. Gatiṃ, machasaṃ.
6. Paramassāsaṃ, sīmu.
7. Lokatārako, machasaṃ.
8. Karavikarudo, syā.
9. Vippanaṭṭho, sīmu. Machasaṃ.
10. Pāhaṃ, machasaṃ.
1. Sakkāyavūpakāso, machasaṃ.
12. Mamāgamī, syā. [PTS.]
13. Vūpakāsassa, machasaṃ.
 
[BJT Page 116] [\x 116/]
 
4640. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4661. Paṭisambhidā catasesā ca vimokkhāpi ca aṭṭhīme,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekavihāriyo thero imā gāthāyo abhāsitthāti
 
Ekavihāriyattherassa apadānaṃ paṭhamaṃ.
 
432. Ekasaṃkhiyattherāpadānaṃ
 
4642. Vipassino bhagavato mahābodhimaho ahu,
Mahājanā samāgamma pūjenti bodhimuttamaṃ.
 
4643. Na hi taṃ orakaṃ maññe buddhaseṭṭho bhavissati,
Yassāyamediso1 bodhi pūjanīyo2 ca satthuno.
 
4644. Tato saṅkhaṃ gahetvāna bodhirukkhaṃ upaṭṭhahiṃ, 3
Dhamento sabbadivasaṃ avandiṃ bodhimuttamaṃ.
 
4645. Āsannake kataṃ kammaṃ devalokaṃ apāpayī,
Kaḷebaraṃ me patitaṃ devaloke ramāmahaṃ.
 
4646. Saṭṭhituriyasahassāni tuṭṭhahaṭṭhā pamoditā,
Sadā mayhaṃ upaṭṭhanti buddhapūjāyidaṃ phalaṃ.
 
4647. Ekasattatime kappe rājā āsiṃ sudassano,
Cāturanto vijitāvī jambusaṇḍassa issaro.
 
4648. Tato aṅgasatā turā4 parivārenti maṃ sadā,
Anubhomi sakaṃ kammaṃ upaṭṭhānassidaṃ phalaṃ.
 
4649. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Mātukucchigatassāpi vajjare bheriyo sadā.
 
4650. Upaṭṭhahitvā5 sambuddhaṃ anubhotvāna6 sampadā,
Sivaṃ sukhemaṃ amataṃ pattomhi acalaṃ padaṃ.
 
4651. Ekanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4652. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
1. Yassāyaṃ īdisā, machasaṃ. Yassāyamedisā, sī. Mu.
2. Pūjaniyo, syā. Sīmu. Machasaṃ.
3. Upaṭṭhahaṃ, sī.
4. Turiyā, machasaṃ
5. Upaṭṭhitvāna, machasaṃ.
6. Anubhutvāna, machasaṃ.
 
[BJT Page 118] [\x 118/]
 
4653. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4654. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekasaṅkhiyo thero imā gāthāyo abhāsitthāti.
 
Ekasaṅkhiyattherassa apadānaṃ dutiyaṃ.
 
433 Pāṭihīrasaññakattherāpadānaṃ
 
4655. Padumuttaro [PTS Page 392] [\q 392/] nāma jino āhutīnaṃ paṭiggaho,
Vasīsatasahassehi nagaraṃ pāvisī tadā.
 
4656. Nagaraṃ pavisantassa upasantassa tādino,
Ratanāni pajjotiṃsu1 nigghoso āsi tāvade.
 
4657. Buddhassa anubhāvena bherī vajjumaghaṭṭitā,
Sayaṃ vīṇā pavajjanti buddhassa visato2 puraṃ.
 
4658. Buddhaseṭṭhaṃ na passāmi3 padumuttaraṃ mahāmuniṃ,
Pāṭihīraṃ ca passitvā tattha cittaṃ pasādayiṃ.
 
4659. Aho buddho aho dhammo aho no satthusampadā.
Acetanāpi turiyā sayameva pavajjare.
 
4660. Satasahasse ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ.
 
4661. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgoma bandhanaṃ chetvā vihārāmi anāsavo.
 
4662. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4663. Paṭismabhidā catasso ca vimokkhopi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā pāṭihīrasaññako thero imā gāthāyo abhāsitthāti.
 
Pāṭihīrasaññakattherassa apadānaṃ tatiyaṃ.
 
1. Panādiṃsu, [PTS.]
2. Pacisato, machasaṃ.
3. Namassāmi, machasaṃ.
 
[BJT Page 120] [\x 120/]
 
434. Ñāṇatthavikattherāpadānaṃ
 
4664. Kaṇikāraṃva jalitaṃ dīparukkhaṃva jotitaṃ,
Kañcanaṃva virocannaṃ addasaṃ dipaduttamaṃ.
 
4665. Kamaṇḍaluṃ phapetvāna vākacīraṃ ca kuṇḍikaṃ,
Ekaṃsaṃ ajinaṃ katvā buddhaseṭṭhaṃ thaviṃ ahaṃ.
 
4666. Tamandhakāraṃ vidhamaṃ mohajālasamākulaṃ,
Ñāṇālokaṃ dassayitvā1 nittiṇṇosi mahāmuni.
 
4667. Samuddharasimaṃ lokaṃ sabbāvantamanuttara2,
Ñāṇe te upamā natthi yāvatā jagato gati. 3
 
4668. Tena ñāṇena sabbaññu iti buddho pavuccati,
Vandāmi taṃ mahāvīra sabbaññutamanāvaraṃ.
 
4669. Satasahasse [PTS Page 393] [\q 393/] ito4 kappe buddhaseṭṭhaṃ thaviṃ ahaṃ,
Duggatiṃ nābhijānāmi ñāṇatthavāyidaṃ5 phalaṃ.
 
4670. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4671. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
7672. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
 
Ñāṇatthavikattherassa apadānaṃ catutthaṃ.
 
435. Ucchukhaṇḍikattherāpadānaṃ
 
4673. Nagare bandhumatiyā dvārapālo abhosahaṃ,
Addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ.
 
4674. Uccukhaṇḍakamādāya buddhaseṭṭhassadāsahaṃ,
Pasannacitto sumano vipassissa mahesino.
 
4675. Ekanavute ito kappe yaṃ ucchumadadiṃ tadā,
Duggatiṃ nābhājānāmi ucchukhaṇḍassidaṃ phalaṃ.
 
1. Dassetvāna, machasaṃ.
2. Anuttaraṃ, sabbattha.
3. Yāvatā ca gatogati, [PTS.]
4. Satasahassito, machasaṃ.
5. Ñāṇathavanāyidaṃ, sīmu.
 
[BJT Page 122] [\x 122/]
 
4676. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4677. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4678. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ucchukaṇḍiko thero imā gāthāyo abhāsitthāti.
 
Ucchukhaṇḍikattherassa apadānaṃ pañcamaṃ.
 
436 Kalambadāyakattherāpadānaṃ
 
[PTS Page 394] [\q 394/] 4679.] Romaso nāma sambuddho vasanī pabbatantare,
Kalambaṃ tassa pādāsiṃ pasanno sehi pāṇihi
 
4680. Catunavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi kalambassa idaṃ phalaṃ.
 
4681. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4682. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4683. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kalambadāyako thero imā gāthāyo abhāsitthāti.
 
Kalambakattherassa apadānaṃ chaṭṭhaṃ.
 
437. Ambāṭakadāyakattherāpadānaṃ
 
4684. Vipine buddhaṃ disvāna sayambhuṃ aparājitaṃ,
Ambāṭakaṃ gahetvāna sayambhussa adāsahaṃ.
 
4685. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
[BJT Page 124] [\x 124/]
 
4686. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4687. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4688. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ambāṭakadāyako thero imā gāthāyo abhāsitthāti.
 
Ambāṭakadāyakattherassa apadānaṃ sattamaṃ.
 
438. Harītakadāyakattherāpadānaṃ
 
4689. Harītakaṃ āmalakaṃ ambajambu vibhitakaṃ,
Kolaṃ bhallātakaṃ billaṃ sayamevāharāmahaṃ.
 
4690. Disvāna pabbhāragataṃ jhāyiṃ jhānarataṃ muniṃ,
Ābādhena papīḷentaṃ1 adutiyaṃ mahāmuniṃ.
 
4691. Harītakaṃ gahetvāna sayambhussa adāsahaṃ,
Katamattambhi2 bhesajje vyādhi passambhi tāvade.
 
4692. Pahīnadaratho buddho anumodanīyaṃ akā3,
Bhesajjadāneniminā vyādhivūpasamena ca.
 
4693. Devabhūto manusso vā jāto vā aññajātiyā,
Sabbattha sukhito hohi4 mā ca te vyādhi āgamā. 5
 
4694. Idaṃ vatvāna sambuddho sayambhu aparājito,
Nabhaṃ abbhuggami dhīro haṃsarājāva ambare.
 
4695. Yato harīṭakamadaṃ6 sayambhussa mahesino,
Imaṃ jātimupādāya vyādhi me nupajjatha.
 
4696. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo.
Tisso vijjā sacchikatā kataṃ buddhassa sāsanaṃ.
 
1. Āpīḷentaṃ, machasaṃ.
2. Khādamattamhi, machasaṃ.
3. Anumodamakāsi me, machasaṃ.
4. Hotu, machasaṃ.
5. Byādhimāgamā, machasaṃ.
6. Harītakaṃ dinnaṃ, machasaṃ.
 
[BJT Page 126] [\x 126/]
 
4697. Catunavute ito kappe bhesajjamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ.
 
4698. Kilesā [PTS Page 395] [\q 395/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4699. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4700. Paṭisambhidā catasso ca vimokkhā'pi ca aṭṭhime,
Chaḷabhiññā sacchakatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā harītakadāyako thero imā gāthāyo abhāsitthāti.
 
Harītakadāyakattherassa apadānaṃ aṭṭhamaṃ.
 
439. Ambapiṇḍiyattherāpadānaṃ
 
4701. Hatthirājā tadā āsiṃ īsādanto urūḷhavā,
Vivaranto brahāraññe addasaṃ lokanāyakaṃ.
 
4702. Ambapiṇḍiṃ1 gahetvāna adāsiṃ satthuno ahaṃ,
Paṭigaṇhi mahāvīro siddhattho lokanāyako.
 
4703. Mama nijjhāyamānassa paribhuñji tadā jino,
Tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ.
 
4704. Tato ahaṃ cavitvāna cakkavatti ahosahaṃ,
Eteneva upāyena anubhotvāna sampadā.
 
4705. Padhānapahitattohaṃ upasanto nirūpadhi,
Sabbāsave pariññāya viharāmi anāsavo.
 
4706. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
4707. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
1. Ambapīṇḍaṃ, machasaṃ.
 
[BJT Page 128] [\x 128/]
 
4708. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4709. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.
 
Ambapiṇḍiyattherassa apadānaṃ navamaṃ.
 
440. Jambuphaliyattherāpadānaṃ
 
4710. Padumuttarabuddhassa lokajeṭṭhassa tādino,
Piṇḍāya vivarantassa dhāreto1 uttamaṃ yasaṃ.
 
4711. Aggaphalaṃ gahetvāna vippasantena cetasā,
Dakkhiṇeyyassa vīrassa adāsiṃ satthuno ahaṃ.
 
4712. Tena kammena dipadinda2 lokajeṭṭha narāsabha,
Pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.
 
4713. Satasahasse [PTS Page 396] [\q 396/] ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi aggadādanassīdaṃ phalaṃ.
 
4714. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo ca bandhanaṃ chetvā viharāmi anāsavo.
 
4715. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4716. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā jambuphaliyo thero imā gāthāyo abhāsitthāti.
 
Jambuphaliyattherassa apadānaṃ dasamaṃ.
 
Uddānaṃ:
 
Thero ekavihārī ca saṅkhiko3 pāṭihīrako,
Thaviko ucchukhaṇḍi ca kalambambāṭakappadā4,
Harītakambapiṇḍi ca jambudo5 dasamo sati. Chaḷāsīti ca gāthāyo gaṇitāyo vibhāvīhi.
 
Ekavihārivaggo catuttāḷisamo.
 
1. Dhārato, machasaṃ.
2. Dvipadinda, machasaṃ.
3. Saṅkhiyo, machasaṃ.
4. Kalambaambāṭakado, machasaṃ.
5. Ambado, machasaṃ.
* Ambaphaliyatthera apadānaṃ, machasaṃ.
 
[BJT Page 130] [\x 130/]
 
441. Vibhīṭakamiñjiyattherāpadānaṃ
 
4717. Kakusandho mahāvīro sabbadhammānapāragū,
Gaṇamhā vūpakaṭṭho so agamāsi vanantaraṃ.
 
4718. Bījamiñjaṃ gahetvāna latāya āvuṇiṃ ahaṃ,
Bhagavā tamhi samaye jhāyate pabbatantare.
 
4719. Disvānahaṃ devadevaṃ vippasannena cetasā,
Dakkhiṇeyyassa vīrassa bījamiñjamadāsahaṃ
 
4720. Imasmiññeva kappasmiṃ1 yaṃ phalaṃ adadiṃ2 tadā,
Duggatiṃ nābhijānāmi bījamiñjassidaṃ phalaṃ.
 
4721. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4722. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4723. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vibhiṭakamiñjiyo3 thero imā gāthāyo abhāsitthāti.
 
Vibhiṭakamiñjiyattherassa apadānaṃ paṭhamaṃ.
 
442 Koladāyakattherāpadānaṃ
 
4724. Ajinena [PTS Page 397] [\q 397/] nivatthehaṃ vākavīradharo tadā,
Khāribhāraṃ haritvāna4 kolamāharimassamaṃ. 5
 
4725. Tamhi kāle sikhī buddho eko adutiyo ahu,
Mamassamamupāgañchi6 jānanto sabbakālikaṃ.
 
4726. Sakaṃ cittaṃ pasādetvā vanditvāna ca subbataṃ,
Ubho hatthehi paggayha kolaṃ buddhassadāsahaṃ.
 
4727. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi koladānassidaṃ phalaṃ.
 
1. Kappamhi, machasaṃ.
2. Miñjamadadiṃ, machasaṃ. Bījamadadiṃ, syā.
3. Vibhitakamiñjiyo, machasaṃ.
4. Khāriyā pūrayitvāna, machasaṃ.
5. Kolaṃhāsiṃ mamassamaṃ, machasaṃ.
6. Mamassamamupāgacchi, sīmu.
 
[BJT Page 132] [\x 132/]
 
4728. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4729. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4730. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.
 
Koladāyakattherassa apadānaṃ dutiyaṃ.
 
443. Billaphaliyattherāpadānaṃ*
 
4731. Candabhāgānadītīre assamo sukato mama,
Billarukkhehi1 ākiṇṇo nānādumanisevito.
 
4732. Sugandhaṃ beluvaṃ disvā buddhaseṭṭhamanussariṃ,
Khāribhāraṃ pūrayitvā tuṭṭho saṃviggamānaso.
 
4733. Kakusandhaṃ upāgamma billapakkamadāsahaṃ,
Puññakkhettassa vīrassa vippasannena cetasā.
 
4734. Imasmiṃ yeva kappasmiṃ yaṃ phalaṃ adadiṃ2 tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
4735. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4736. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4737. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā billaphaliyatthero thero imā gāthāyo abhāsitthāti.
 
Billaphaliyattherassa apadānaṃ tatiyaṃ.
 
1. Belurukkhehi, sīmu. Beluvarukkhehi, syā.
2. Yaṃ phalamadadiṃ, machasaṃ.
* Bilaliyatthera apadāna, machasaṃ.
 
[BJT Page 134] [\x 134/]
 
444. Bhallātakadāyakattherāpadānaṃ*
 
4738. Suvaṇṇavaṇṇaṃ [PTS Page 398] [\q 398/] sambuddhaṃ khattiṃsavaralakkhaṇaṃ,
Pavanaggena1 gacchantaṃ sālarājaṃva phullitaṃ
 
4739. Tiṇattharaṃ paññapetvā buddhaseṭṭhamayācahaṃ,
Anukampatu maṃ buddho bhikkhamicchāmi dātave.
 
4740. Anukampako kāruṇiko atthadassī mahāyaso,
Mama saṅkappamaññāya oruhī mama assame.
 
4741. Oruhitvāna2 sambuddho nisīdi paṇṇasanthare,
Bhallātakaṃ gahetvāna buddhaseṭṭhassadāsahaṃ.
 
4742. Mama nijjhāyamānassa paribhuñji tadā jino,
Tattha cittaṃ pasādetvā abhivandiṃ tadā jinaṃ.
 
4743. Aṭṭhārase kappasate yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
4744. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4745. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4746. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Bhallātakadāyakattherassa apadānaṃ catutthaṃ.
 
Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.
 
445. Uttalipupphiyattherāpadānaṃ
 
4747. Nigrodhe haritobhāse saṃvirūḷhamhi pādape,
Uttalimālaṃ3 paggayha bodhiyā abhiropayiṃ.
 
4748. Imasmiṃ yeva kappamhi yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi bodhipūjāyidaṃ phalaṃ.
 
1. Vipinaggena, machasaṃ.
2. Oruyahitvāna, sīmu. Orohitvāna, machasaṃ.
3. Ummāmālaṃ hi, syā.
* Bhallātadāyakattherāpadānaṃ, machasaṃ.
 
[BJT Page 136] [\x 136/]
 
4749. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4750. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4751. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā uttalipupphiyo thero imā gāthāyo abhāsitthāti.
 
Uttalipupphiyattherassa apadānaṃ pañcamaṃ.
 
446. Ambāṭakiyattherāpadānaṃ
 
4752. Supupphitaṃ [PTS Page 399] [\q 399/] sālavanaṃ ogayha vessabhu muni,
Nisīdi giriduggesu abhijātova kesarī.
 
4753. Pasannacitto sumano ambāṭakamapūjayiṃ,
Puññakkhettaṃ mahāvīraṃ1 pasanno sehi pāṇihi.
 
4754. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4755. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4756. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4757. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ambāṭakiyo thero imā gāthāyo abhāsitthāti.
 
Ambāṭakiyakattherassa apadānaṃ chaṭṭhaṃ.
 
447. Sīhāsanikattherāpadānaṃ
 
4758. Padumuttarassa bhagavato sabbabhūtahitesino,
Pasannacitto sumano sīhāsanamadāsahaṃ.
 
4759. Devaloke manusse vā yattha yattha vasāmahaṃ,
Labhāmi vipulaṃ vyamhaṃ sīhāsanassidaṃ phalaṃ.
 
1. Anuttaraṃ, machasaṃ.
 
[BJT Page 138] [\x 138/]
 
4760. Soṇṇamayā rūpimayā lohitaṅkamayā1 bahū,
Maṇimayā ca pallaṅkā nibbattanti mamaṃ sadā.
 
4761. Bodhiyā āsanaṃ katvā jalajuttamanāmino,
Ucce kule pajāyāmi aho dhammasudhammatā.
 
4762. Satasahasse ito kappe sīhāsanamakāsahaṃ,
Duggatiṃ nābhijānāmi sīhāsanassidaṃ phalaṃ.
 
4763. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4764. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4765. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sīhāsaniko thero imā gāthāyo abhāsitthāti.
 
Sīhāsanikattherassa apadānaṃ sattamaṃ.
 
448. Pādapīṭhiyattherāpadānaṃ
 
4766. Sumedho [PTS Page 400] [\q 400/] nāma sambuddho aggo kāruṇiko muni,
Tārayitvā bahū satte nibbuto so mahāyaso.
 
4767. Sīhāsanassa sāmantā sumedhassa mahesino,
Pasannacitto sumano pādapīṭhamakārayiṃ.
 
4768. Katvāna kusalaṃ sukhapākaṃ sukhudrayaṃ,
Puññakammena saṃyutto tāvatiṃsamagacchahaṃ.
 
4769. Tattha me vasamānassa puññakammasamaṅgino,
Padāni uddhārantassa soṇṇapīṭhā bhavanti me.
 
4770. Lābhā tesaṃ suladdhaṃ vo ye labhanti upassutiṃ,
Nibbute kāraṃ katvāna labhanti vipulaṃ sukhaṃ.
 
1. Lohitaṅgamayā, machasaṃ.
 
[BJT Page 140] [\x 140/]
 
4771. Mayāpi sukataṃ kammaṃ vāṇijjaṃ suppayojitaṃ,
Pādapīṭhaṃ karitvāna soṇṇapīṭhaṃ labhāmahaṃ.
 
4772. Yaṃ yaṃ disaṃ pakkamāmi kenaci paccayenahaṃ, 1
Soṇṇapīṭhe akkamāmi puññakammassidaṃ phalaṃ.
 
4773. Tiṃsakappasahassambhi yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi pādapīṭhassidaṃ phalaṃ.
 
4774. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4775. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4776. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā pādapīṭhiyo thero imā gāthāyo abhāsitthāti.
 
Pādapīṭhīyattherassa apadānaṃ aṭṭhamaṃ.
 
449. Vedikārakattherāpadānaṃ
 
4777. Padumuttarabuddhassa2 bodhiyā pādaputtame,
Vedikaṃ sukataṃ katvā sakaṃ cittaṃ pasādayiṃ.
 
4778. Atoḷārāni3 bhaṇḍāni katāni akatāni ca,
Antaḷikkhā pavassanti vedikāya idaṃ phalaṃ.
 
4779. Ubhato vyuḷhasaṅgāme pakkhandanto bhayānake,
Bhayabheravaṃ na passāmi vedikāya idaṃ phalaṃ.
 
4780. Mama [PTS Page 401] [\q 401/] saṅkappamaññāya vyambhaṃ nibbattate subhaṃ,
Sayanāni mahagghāni vedikāya idaṃ phalaṃ.
 
4781. Satasahasso ito kappe yaṃ vedikamakārayiṃ,
Duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ.
 
4782. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
1. Kiccayenahaṃ, machasaṃ.
2. Padumuttarassa bhagavato, machasaṃ.
3. Athoḷārāni, sīmu. Aggoḷārāni, syā.
[BJT Page 142] [\x 142/]
 
4783. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4784. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.
 
Vedikārakattherassa apadānaṃ navamaṃ.
 
450. Bodhighariyattherāpadānaṃ*
 
4785. Siddhatthassa bhagavato dipadindassa tādino,
Pasannacitto sumano bodhigharamakārayiṃ.
 
4786. Tusitaṃ upapannomhi vasāmi ratane ghare,
Na me sītaṃ vā uṇhaṃ vā vāto gatte na samaphuse.
 
4787. Pañcasaṭṭhimhito kappe cakkavatti ahosahaṃ,
Kāyikaṃ nāma nagaraṃ vissakammena1 māpitaṃ.
 
4788. Dasayojanaāyāmaṃ aṭṭhayojanavitthataṃ,
Na tamhi nagare atthi kaṭṭhaṃ vallī ca mattikā.
 
4789. Tiriyaṃ yojanaṃ āsi aḍḍhayojanacitthato, 2
Maṅgalo nāma pāsādo vissakammena māpito.
 
4790. Cullāsītisahassāni thamhā soṇṇamayā ahuṃ,
Maṇimayā ca niyyuhā chadanaṃ rūpiyaṃ ahu.
 
4791. Sabbasoṇṇamayaṃ gharaṃ vissakammena māpitaṃ,
Ajjhāvutthaṃ mayā etaṃ gharadānassidaṃ phalaṃ.
 
4792. Te sabbe anubhotvāna devamānusake bhave,
Ajja pattomhi nibbānaṃ santipadamanuttaraṃ.
 
4793. Catunavute ito kappe3 bodhigharamakārayiṃ,
Duggatiṃ nābhijānāmi gharadānassidaṃ phalaṃ.
 
4794. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4795. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
1. Visukammena, syā.
2. Addhayojanacitthataṃ, machasaṃ.
3. Tiṃsakappasahassamhi, machasaṃ.
* Bodhigharadāyakattherāpadāna, machasaṃ.
 
[BJT Page 144] [\x 144/]
 
4796. Paṭisambhidā [PTS Page 402] [\q 402/] catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā bodhighariyo thero imā gāthāyo abhāsitthāti.
 
Bodhighariyattherassa apadānaṃ dasamaṃ.
 
Vibhīṭakavaggo pañcacattāḷisamo.
 
Uddānaṃ:
 
Viṭabhīkī kolaphalī billa bhallātakappadā1
Uttalambāṭakī2 ceva āsanī pādapīṭhako,
Vediko bodhighariko gāthāyo gaṇitā viha,
Ekūnāsītikā sabbā asmiṃ vagge sakittitā.
 
451. Jatatidāyakattherāpadānaṃ
 
4797. Dhammadassissa munino bodhiyā pādaputtame,
Pasannacitto sumano jagatiṃ kārayiṃ ahaṃ.
 
4798. Darito pabbatāto vā3 rukkhoto patito ahaṃ,
Cuto patiṭṭhaṃ vindāmi jagatiyā idaṃ phalaṃ.
 
4799. Na me corā pasahanti4 nātimaññeti khattiyo, 5
Sabbāmitte'tikkamāmi jagatiyā idaṃ phalaṃ.
 
4800. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Sabbattha pūjato homi jagatiyā idaṃ phalaṃ.
 
4801. Aṭṭhārase kappasate jagatiṃ kārayiṃ ahaṃ,
Duggatiṃ nābhijānāmi jagatidānassidaṃ phalaṃ.
 
4802. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4803. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4804. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā jagatidāyako thero imā gāthāyo abhāsitthāti.
 
Jagatidāyakattherassa apadānaṃ paṭhamaṃ.
 
1. Billabhallātakappado, machasaṃ.
2. Nigrodhambāṭakī, sīmu
3. Darito pabbatato vā, machasaṃ.
4. Vibhesanti, machasaṃ.
* Nātimaññanti khantiyā, machasaṃ.
 
[BJT Page 146] [\x 146/]
 
452. Morahatthiyattherāpadānaṃ
 
4805. Morahatthaṃ [PTS Page 403] [\q 403/] gahetvāna upesiṃ lokanāyakaṃ,
Pasannacitto sumano morahatthamadāsahaṃ.
 
4806. Iminā morahatthena cetanā paṇīdhīhi ca,
Nibbāyiṃsu tayo aggī labhāmi vipulaṃ sukhaṃ.
 
4807. Aho buddhā1 aho dhammā2 aho no satthusampadā,
Datvānahaṃ morahatthaṃ labhāmi vipulaṃ sukhaṃ.
 
4808. Tiyaggī3 nibbutā mayhaṃ bhavā sabbe samūhatā,
Sabbāsavā parikkhīṇā natthi'dāni punabbhavo.
 
4809. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi morahatthassidaṃ phalaṃ.
 
4810. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4811. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4812. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā morahatthiyo thero imā gāthāyo abhāsitthāti.
 
Morahatthiyattherassa apadānaṃ dutiyaṃ.
 
453. Sīhāsanavījakattherāpadānaṃ
 
4813. Tissassāhaṃ bhagavato bodhirukkhamavandisaṃ,
Paggayhaṃ vījaniṃ tattha sīhāsanamavījayiṃ.
 
4814. Dvenavute ito kappe sīhāsanamavījahaṃ,
Duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ.
 
4815. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
1. Buddho, machasaṃ.
2. Dhammo, machasaṃ.
3. Tidhagagī, syā. Tivaggī, [PTS.]
 
[BJT Page 148] [\x 148/]
 
4816. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4817. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sīhāsanavījako thero imā gāthāyo abhāsitthāti.
 
Sīhāsanavījakattherassa apadānaṃ tatiyaṃ.
 
454. Tiukkādhārakattherāpadānaṃ
 
4818. Padumuttarabuddhassa [PTS Page 404] [\q 404/] bodhiyā pādaputtame,
Pasannacitto sumano tayo ukkā adhārayiṃ.
 
4819. Satasahasse ito kappe sohaṃ ukkamadhārayiṃ,
Duggatiṃ nābhijānāmi ukkādānassidaṃ phalaṃ.
 
4820. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4821. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4822. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā tiukkādhārako thero imā gāthāyo abhāsitthāti.
 
Tiukkādhārakattherassa apadānaṃ catutthaṃ.
 
455. Akkamanadāyakattherāpadānaṃ
 
4823. Kakusandhassa munino brāhmaṇassa vusīvato,
Divāvihāraṃ vajato akkamanamadāsahaṃ.
 
4824. Imasmiṃ yeva kappasmiṃ yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi akkamanassidaṃ phalaṃ.
 
4825. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
[BJT Page 150] [\x 150/]
 
4826. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4827. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā akkamanadāyako thero imā gāthāyo abhāsitthāti.
 
Akkamanadāyakattherassa apadānaṃ pañcamaṃ.
 
456. Vanakoraṇḍiyattherāpadānaṃ
 
4828. Siddhatthassa bhagavato lokajeṭṭhassa tādino,
Vanakoraṇḍamādāya buddhassa abhiropayiṃ.
 
4829. Catunavute ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4830. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4831. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4832. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vanakoraṇḍiyo thero imā gāthāyo abhāsitthāti.
 
Vanakoraṇḍiyattherassa apadānaṃ chaṭṭhiṃ.
 
Vīsatimaṃ bhāṇavāraṃ.
 
457. Ekachattiyattherāpadānaṃ
 
4833. Aṅgārajātā [PTS Page 405] [\q 405/] paṭhavī1 kukkulānugatā mahī,
Padumuttaro bhagavā abbhokāsambhi caṅkami.
 
4834. Paṇḍaraṃ chattamādāya addhāna paṭipajjahaṃ,
Tattha disvāna sambuddhaṃ vitti me upapajjatha.
 
1. Pathavavī, machasaṃ.
 
[BJT Page 152] [\x 152/]
 
4835. Marīciyotthaṭā1 bhūmi aṅgārava mahī ayaṃ,
Upavāyanti2 mahāvātā sarīrassāsukhepanā. 3
 
4836. Sītaṃ uṇhaṃ vihanantaṃ4 vātātapanivāraṇaṃ,
Paṭigaṇha imaṃ chattaṃ phassayissāmi nibbutiṃ.
 
4837. Anukampako kāruṇiko padumuttaro mahāisi, 5
Mamasaṅkappamaññāya paṭigaṇhi tadā jino.
 
4838. Tiṃsakappāni devindo devarajjamakārayiṃ,
Satānaṃ pañcakkhattuñca cakkavatti sukatamattano.
 
4839. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Anubhomi sakaṃ kammaṃ pubbe sukatamattano.
 
4840. Ayaṃ me pacchimā jāti carimo vattate bhavo,
Ajjāpi setacchattaṃ me sabbakālaṃ dharīyati.
 
4841. Satasahasse ito kappe yaṃ chattamadadiṃ tadā,
Duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ.
 
4842. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4843. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4844. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
 
Ekachattiyattherassa apadānaṃ sattamaṃ.
 
458. Jātipupphiyattherāpadānaṃ
 
4845. Jarinibbute bhagavati padumuttare mahāyase,
Pupphavaṭaṃsake katvā6 sarīrambhiropayiṃ.
 
4846. Tattha cittaṃ pasādetvā nimmāṇaṃ agamāsahaṃ,
Devalokagato santo puññakammaṃ sarāmahaṃ.
 
1. Marīcivophunā, syā, marīcivophuṭā, [PTS]
2. Upahanti, machasaṃ.
3. Sarīrakāyukhopana, syā.
4. Vibhanti, syā
5. Mahāyaso, machasaṃ.
6. Pupphacaṅkoṭake gahetvā, syā.
 
[BJT Page 154] [\x 154/]
 
4847. Ambarā [PTS Page 406] [\q 406/] pupphavasso me sabbakālaṃ pavassati,
Saṃsarāmi manusse ce rājā homi mahāyaso.
 
4848. Tahiṃ kusumavasso me abhivassati sabbadā,
Tasseva1 pupphapūjāya vāhasā sabbadassino
 
4849. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo,
Ajjāpi pupphavasso me abhivassati sabbadā.
 
4850. Satasahasse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi dehapūjāyidaṃ phalaṃ.
 
4851. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4852. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4853. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā jātipupphiyo2 thero imā gāthāyo abhāsitthāti.
 
Jātipupphiyattherassa apadānaṃ aṭṭhamaṃ.
 
459. Paṭaṭipupphiyattherāpadānaṃ
 
4854. Nīharante sarīrambhi vajjamānāsu bherisu,
Pasannacitto sumano paṭṭipupphamapūjayiṃ,
 
4855. Satasahasse ito kappe yaṃ pupphambhipūjayiṃ,
Duggatiṃ nābhijānāmi dehapūjāyidaṃ phalaṃ.
 
4856. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
4857. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
4858. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā paṭaṭipupphiyo thero imā gāthāyo abhāsitthāti.
 
Paṭaṭipupphiyayattherassa apadānaṃ navamaṃ.
 
1. Kāyesu, syā tāyeva, [PTS.]
2. Sattipaṇṇiyo, syā. [PTS.]
 
[BJT Page 156] [\x 156/]
 
460. Gandhapūjakattherāpadānaṃ
 
4859. Citesu kayiramānesu1 nānāgandhe samāhaṭe
Pasanna citto sumano gandhamuṭṭhimapūjayiṃ.
 
4860. Satasahasse ito kappe citakaṃ yamapūjayiṃ,
Duggatiṃ nābhijānāmi citapūjāyidaṃ phalaṃ.
 
4861. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4862. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4863. Paṭisambhidā [PTS Page 407] [\q 407/] catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā gandhapūjako thero imā gāthāyo abhāsitthāti.
 
Gandhapūjakattherassa apadānaṃ dasamaṃ.
 
Uddānaṃ:
 
Jagatī morahatthi ca āsanī ukkadhārako,
Akkamī vanakoraṇḍi chattado jātipūjako.
Paṭṭipupphī ca yo thero dasamo gandhapūjako,
Sattasaṭṭhi ca gāthāyo gaṇitāyo vibhāvihi.
 
Jagatidāyakavaggo chacattāḷīsamo,
 
461. Sālakusumiyattherāpadānaṃ
 
4864. Parinibbute bhagavati jalajuttamanāmake,
Āropitambhi catake sālapupphamapūjayiṃ.
 
4865. Satasahasse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi citapūjāyidaṃ2 phalaṃ.
 
4866. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Sabbāsavā parikkhīṇā viharāmi anāsavo.
 
1. Citāsu kurumānāsu, machasaṃ.
2. Buddhapūjāyidā, syā.
 
[BJT Page 158] [\x 158/]
 
4867. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
4868. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo abhisitthāti.
 
Sālakusumiyattherassa apadānaṃ paṭhamaṃ.
 
462. Citakapūjakattherāpadānaṃ
 
4869. Jhāyamānassa bhagavato sikhino lokabandhuno,
Aṭṭhacampakapupphāni citakaṃ abhiropayiṃ.
 
4870. Ekatiṃse ito kappe yaṃ pupphambhiropayiṃ,
Duggatiṃ nābhijānāmi citakapūjāyidaṃ phalaṃ.
 
4871. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4872. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4873. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
 
Citakapūjakattherassa apadānaṃ dutiyaṃ.
 
463. Citakanibbāpakattherāpadānaṃ
 
4874. Dayhamāne [PTS Page 408] [\q 408/] sarīrambhi vessabhussa mahesino,
Gandhodakaṃ gahetvāna citaṃ nibbāpayiṃ ahaṃ.
 
4875. Ekatiṃse ito kappe citaṃ nibbāpayiṃ ahaṃ,
Duggatiṃ nābhijānāmi gandhodakassidaṃ phalaṃ.
 
4876. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
[BJT Page 160] [\x 160/]
 
4877. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4878. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā citakanibbāpako thero imā gāthāyo abhāsitthāti.
 
Citakanibbāpakattherassa apadānaṃ tatiyaṃ.
 
464. Setudāyakattherāpadānaṃ
 
4879. Vipassino bhagavato caṅkamantassa sammukhā,
Pasannacitto sumano setuṃ kārāpayiṃ ahaṃ.
 
4880. Ekanavute ito kappe yaṃ setuṃ kārayiṃ ahaṃ,
Duggatiṃ nābhijānāmi setudānassidaṃ phalaṃ.
 
4881. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4882. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4883. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā setudāyakatthero imā gāthāyo abhāsitthāti.
 
Setudāyakattherassa apadānaṃ catutthaṃ.
 
465. Sumanatālavaṇṭiyattherāpadānaṃ
 
4884. Siddhatthassa bhagavato tālavaṇṭadāsahaṃ,
Sumanehi paṭicchannaṃ dhārayāmi mahāyasaṃ.
 
4885. Catunavute ito kappe tālavaṇṭamadāsahaṃ:
Duggatiṃ nābhijānāmi tālavaṇṭassidaṃ phalaṃ.
 
4886. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
162
 
4887. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4888. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sumanatālavaṇṭiyo thero imā gāthāyo abhāsitthāti.
 
Sumanatālavaṇṭiyattherassa apadānaṃ pañcamaṃ.
 
466. Avaṇṭaphaliyattherāpadānaṃ
 
4889. Sataraṃsi [PTS Page 409] [\q 409/] nāma bhagavā sayambhu aparājito,
Vivekakāmo sambuddho gocarāyābhinikkhami.
 
4890. Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ,
Pasannacitto sumano avaṇṭaṃ adadiṃ phalaṃ. 1
 
4891. Catunavute ito kappe yaṃ phalamadadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
4892. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4893. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4894. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā avaṇṭaphaliyo thero imā gāthāyo abhāsitthāti.
 
Avaṇṭaphaliyattherāpadānaṃ chaṭṭhaṃ.
 
467. Labujadāyakattherāpadānaṃ
 
4895. Nagare bandhumatiyā ārāmiko ahuṃ tadā,
Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase.
 
1. Adāsiṃ avaṭaṃ phalaṃ, sīmu.
 
[BJT Page 164] [\x 164/]
 
4896. Labujaṃ phalamādāya buddhaseṭṭhassadāsahaṃ,
Ākāseva ṭhito santo paṭiggaṇhi mahāyaso.
 
4897. Cintisañjanano mayhaṃ diṭṭhadhammasukhāvaho,
Phala buddhassa datvāna vippasannena cetasā.
 
4898. Adhigacchiṃ tadā pītiṃ vipulaṃ sukhamuttamaṃ,
Uppajjate ca1 ratanaṃ nibbantassa nahiṃ tahiṃ.
 
4899. Ekanavute ito kappe yaṃ phalamadadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
4900. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4901. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4902. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti.
 
Labudāyakattherassa apadānaṃ sattamaṃ.
 
468. Pilakkhaphaladāyakattherāpadānaṃ
 
4903. Vanante [PTS Page 410] [\q 410/] buddhaṃ disvāna2 atthadassiṃ mahāyasaṃ,
Pasannacitto sumano pilakkhassa3 phalaṃ adaṃ4.
 
4904. Aṭṭhārase kappasate yaṃ phalamadadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
4905. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4906. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4907. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā gāthāyo abhāsitthāti.
 
Pilakkhaphaladāyakattherassa apadānaṃ aṭṭhamaṃ.
 
1. Uppajjateva, machasaṃ. Uppajjate me, syā
2. Vanantare buddhaṃ disvā, machasaṃ.
3. Pilakkhussa, machasaṃ.
4. Adā, machasaṃ.
 
[BJT Page 166] [\x 166/]
 
469. Sayampaṭibhāṇiyatthorapadānaṃ
 
4908. Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ,
Rathiyaṃ paṭipajjantaṃ ko disvā nappasīdati.
 
4909. Tamandhakāraṃ nāsetvā santāretvā bahuṃ janaṃ,
Ñāṇālokena jotannaṃ ko disvā nappasīdati.
 
4910. Vasīsatasahassehi niyyantaṃ lokanāyakaṃ,
Uddharantaṃ bahu satte ko disvā nippasīdati.
 
4911. Āhanantaṃ1 dhammabheriṃ maddantaṃ titthiye gaṇe,
Sīhanādaṃ vinadantaṃ ko disvā nappasīdati.
 
4912. Yāvatā brahmalokato āgantvāna sabrahmakā,
Pucchanti nipuṇe pañhe ko disvā nappasīdati.
 
4913. Yassañjaliṃ karitvāna āyācanti sadevakā,
Tena puññaṃ anubhonti ko disvā nappasīdati.
 
4914. Sabbe janā samāgamma2 sampavārenti cakkhumaṃ,
Na vikampati ajjhiṭṭho ko disvā nappasīdati.
 
4915. Nagaraṃ pavisato yassa ravanti bheriyo bahū,
Vinadanti gajā mattā ko disvā nappasīdati.
 
4917. Vyāharantassa [PTS Page 411] [\q 411/] buddhassa cakkavāḷambhi sūyati,
Sabbe satte viññāpeti ko disvā nappasīdati.
 
4918. Satasahasse ito kappe yaṃ buddhambhikittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.
 
4919. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
1. Āhanitvā, machasaṃ.
2. Samāgantvā, machasaṃ.
 
[BJT Page 168] [\x 168/]
 
4920. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4921. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sayampaṭibhāṇiyo thero imā gāthāyo abhāsitthāti.
 
Sayampaṭibhāṇiyattherassa apadānaṃ navamaṃ.
 
470. Nimittavyākaraṇiyattherāpadānaṃ
 
4922. Ajjhogahetvā himavaṃ mante vācemahaṃ tadā,
Catupaññāsahassāni sissā mayhaṃ upaṭṭhahuṃ.
 
4923. Adhītā vedagū sabbe chaḷaṅge pāramiṅgatā,
Sakavijjāhupatthaddhā himavante vasanti te.
 
4924. Cavitvā tusitā kāyā devaputto mahāyaso,
Uppajji mātukucchismiṃ sampajāno patissato.
 
4945. Sambuddhe upapajjante dasasahassī pakampatha, 1
Andhā cakkhuṃ alabhiṃsu uppajjantamhi nāyake.
 
4926. Sabbākāraṃ pakampittha kevalā vasudhā ayaṃ,
Nigghosasaddaṃ sutvāna ubbijjiṃsu2 mahājanā.
 
4927. Sabbe janā samāgamma āgacchuṃ mama santikaṃ,
Vasudhā'yaṃ pakampittha kiṃvipāko bhavissati.
 
4928. Avavāsiṃ3 tadā tesaṃ 'mā bhetha4 natthi vo bhayaṃ,
Vissatthā hotha sabbepi uppādeyaṃ suvatthiko. 5
 
4929. Aṭṭhahetūhi samphussa vasudhāyaṃ pakampati,
Tathā nimittā dissanti obhāso vipulo mahā.
 
4930. Asaṃsayaṃ buddhaseṭṭho uppajjissati cakkhumā,
Saññāpetvāna janataṃ pañcasīle kathesahaṃ.
 
4931. Sutvāna [PTS Page 412] [\q 412/] pañcasīlāni buddhappādañca dullabhaṃ,
Ubbegajātā sumanā tuṭṭhahaṭṭhā ahaṃsu te.
 
1. Kampatha, machasaṃ.
2. Vimbhayisu, syā.
3. Vidassāmi, syā.
4. Mābhāyittha, syā.
5. Sukhatthiko, syā
 
[BJT Page 170] [\x 170/]
 
4932. Devanapute ito kappe yaṃ nimittaṃ viyākariṃ,
Duggatiṃ nābhijānāmi vyākaraṇassidaṃ phalaṃ.
 
4933. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4934. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4935. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā nimittavyākaraṇiyo thero imā gāthāyo abhāsitthāti.
 
Nimittavyākaraṇiyattherāpadānaṃ dasamaṃ.
 
Sālakusumiyavaggo1 sattacattāḷīsamo.
 
Uddānaṃ:
 
Sālakusumiyo thero pūjānibbāpako pica
Setudo tālavaṇṭī ca avaṇṭa labujappado
Pilakkha paṭibhāṇi ca veyyākaraṇiyo2 dijo
Dvesattati3 gāthāyo gaṇitāyo vibhāvihi
 
471. Naḷamāliyattherāpadānaṃ
 
4936. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutinaṃ paṭiggahaṃ,
Pavanaggena4 gacchantaṃ addasaṃ lokanāyakaṃ.
 
4937. Naḷamālaṃ gahetvāna nikkhamantova tāvade,
Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ.
 
4938. Pasannacitotā sumano naḷamālaṃ apūjayiṃ,
Dakkhiṇeyyaṃ mahāvīraṃ sabbalokānukampakaṃ.
 
4939. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ, 5
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4940. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
1. Sālapupphiyamaggo, sīmu.
2. Veyyākaraṇako, sīmu.
3. Deva satañceca, sīmu.
4. Vipinaggena, machasaṃ.
5. Mālambhiropayiṃ, machasaṃ.
 
[BJT Page 172] [\x 172/]
 
4941. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4942. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.
 
Naḷamāliyattherassa apadānaṃ paṭhamaṃ.
 
472. Maṇipūjakattherāpadānaṃ
 
4943. Padumuttaro [PTS Page 413] [\q 413/] nāma jino sabbadhammāna pāragu,
Vivekakāmo sambuddho gacchate anilañjase.
 
4944. Avidūre himavato mahājātassaro ahu,
Tattha me bhavanaṃ āsi puññakammena saṃyutaṃ.
 
4945. Bhavanā abhinikkhamma addasaṃ lokanāyakaṃ,
Indivaraṃva jalitaṃ ādittaṃva hutāsanaṃ.
 
4946. Vicinaṃ nāddasaṃ1 pupphaṃ pūjayissanti nāyakaṃ,
Sakaṃ cittaṃ pasādetvā avandiṃ satthuno ahaṃ.
 
4947. Mama sīse maṇiṃ gayha pūjayiṃ lokanāyakaṃ,
Imāya maṇipujāya vipāko hotu bhaddako.
 
4948. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Antaḷikkhe ṭhīto satthā imaṃ gāthaṃ abhāsatha.
 
4949. So te ijjhatu saṅkappo labhassu vipulaṃ sukhaṃ,
Imāya maṇipūjāya anubhohi mahāyasaṃ.
 
4950. Idaṃ vatvāna bhagavā jalajuttamanāmako,
Agamāsi buddhaseṭṭho yattha cittaṃ paṇihitaṃ.
 
4951. Saṭṭhikappāni devindo devarajjamakārayiṃ,
Anekasatakkhattuñca cakkavattī ahosahaṃ.
 
4952. Pubbakammaṃ sarantassa devabhūtassa me sato,
Maṇi nibbattate mayhaṃ ālokakaraṇo mamaṃ.
 
4953. Chaḷāsītisahassāni nāriyo me pariggahā,
Vicittavatthābharaṇā āmuttamaṇikuṇḍalā2
 
4954. Aḷārapamhā hasulā sutthanā3 tanumajjhimā,
Parivārenti maṃ niccaṃ maṇipūjāyidaṃ phalaṃ.
 
1. Naddasa, machasaṃ.
2. Āmukkamaṇikuṇḍalā, machasaṃ.
3. Susoññā, sīmu.
 
[BJT Page 174] [\x 174/]
 
4955. Soṇṇamayā maṇimayā lohitaṅkamayā tathā,
Bhaṇḍā me sukatā honti yadicchāya1 piḷandhanā.
 
4956. Kūṭāgārā guhā rammā sayanañca mahārahā,
Mama saṅkappamaññāya nibbattanti yadicchakaṃ.
 
4957. Lābhā tesaṃ suladdhaṃ ca ye labhanti upassutiṃ,
Puññakkhettaṃ manussānaṃ osadhaṃ sabbapāṇinaṃ.
 
4958. Mayhampi [PTS Page 414] [\q 414/] sukataṃ kammaṃ yohaṃ addakkhi2 nāyakaṃ,
Vinipātā pamuttomhi pattomhi acalaṃ padaṃ.
 
4959. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Samantā sattaratanā3 āloko hoti me sadā.
 
4960. Tāyeva maṇipūjāya anubhotvāna sampadā,
Ñāṇāloko mayā diṭṭho pattemhi acalaṃ padaṃ.
 
4961. Satasahasse ito kappe yaṃ maṇiṃ abhipūjayiṃ,
Duggatiṃ nābhijānāmi maṇipūjayidaṃ phalaṃ.
 
4962. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4963. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4964. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.
 
Maṇipūjakattherassa apadānaṃ dutiyaṃ.
 
473. Ukkāsatikattherāpadānaṃ
 
4965. Kosiko nāma bhagavā cittakūṭe vasī tadā,
Jhāyī jhānarato buddho vivekābhirato muni.
 
4966. Ajjhogahetvā4 himavantaṃ nārigaṇapurakkhato,
Addasaṃ kosikaṃ buddhaṃ puṇṇamāseva candimaṃ.
 
1. Yadicchanti, machasaṃ.
2. Adakkhī, machasaṃ.
3. Divasañceca rattiñca, machasaṃ.
4. Ajjhogāhetvā, machasaṃ.
 
[BJT Page 176] [\x 176/]
 
4967. Ukkāsate gahetvāna parivāresahaṃ tadā,
Sattarattindivaṃ ṭhatvā1 aṭṭhamena agacchahaṃ.
 
4968. Vuṭṭhītaṃ kosikaṃ buddhaṃ sayambhuṃ aparājitaṃ,
Pasannacitto vanditvā ekaṃ bhikkhaṃ adāsahaṃ.
 
4969. Tena kammena rattiñca āloko hoti me sadā,
Samantā yojanasataṃ obhāsena pharāmahaṃ.
 
4970. Divasañceva rattiñca āloko hoti me sadā,
Samantā yojanasataṃ obhāsena pharāmahaṃ.
 
4971. Pañcapaññāsakappamhi cakkavantī ahosahaṃ,
Cāturanto vijitāvī jambusaṇḍassa2 issaro,
 
4972. Tadā me nagaraṃ ādi iddhaṃ phītaṃ sunimmitaṃ,
Tiṃsayojanamāyāmaṃ vitthārena ca vīsati.
 
4973. Sobhanaṃ nāma nagaraṃ vissakammena māpitaṃ,
Dasasaddāvicittantaṃ sammatāḷasamāhita.
 
4974. Na [PTS Page 415] [\q 415/] tasmiṃ3 nagare atthi valli kaṭṭhaṃ ca matatikā,
Sabbasoṇṇamayaṃ yeva jotate kiccakālikaṃ.
4975. Catupākaraparikkhittaṃ tayo āsuṃ maṇimayā,
Cemajjhe tālapantī ca vissakammena māpitā,
 
4976. Dasasahassā pokkharañño padumuppalachāditā,
Puṇḍarīkehi4 sañchannā nānāgandhasameritā.
 
4977. Catunavute ito kappe yaṃ ukkaṃ dhārayiṃ ahaṃ,
Duggatiṃ nābhijānāmi ukkādhārassidaṃ phalaṃ.
 
4978. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4979. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1. Buddho, syā
2. Jambumaṇḍassa, machasaṃ.
3. Tambhi, machasaṃ.
4. Puṇḍarīkādi, syā.
 
[BJT Page 178] [\x 178/]
 
4980. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ukkāsatiko thero imā gāthāyo abhāsitthāti.
 
Ukkāsatikattherassa apadānaṃ tatiyaṃ.
 
474. Sumanavījaniyattherāpadānaṃ
 
4981. Vipassīno bhagavato bodhiyā pādaputtame,
Sumanāvavījaniṃ1 gayha avījiṃ bodhimuttamaṃ.
 
4982. Ekanavute ito kappe avījiṃ bodhimuttamaṃ,
Duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ.
 
4983. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4984. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4985. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sumanavījaniyo thero imā gāthāyo abhāsitthāti.
 
Sumanavījaniyattherassa apadānaṃ catutthaṃ.
 
475. Kummāsadāyakattherāpadānaṃ
 
4986. Esanāya carantassa vipassīssa mahesino,
Rittakaṃ pattaṃ disvāna kummāsaṃ purayiṃ ahaṃ.
 
4987. Ekanavute ito kappe yaṃ bhikkhamadadiṃ tadā,
Duggatiṃ nābhijānāmi kummāsassa idaṃ phalaṃ.
 
4988. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4989. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1. Sumanovījani. Machasaṃ.
 
[BJT Page 180] [\x 180/]
 
4990. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kummāsadāyako thero imā gāthāyo abhāsitthāti.
 
Kummāsadāyakattherassa apadānaṃ pañcamaṃ.
 
476. Kusaṭṭhadāyakakattherāpadānaṃ
 
4991. Kassapassa [PTS Page 416] [\q 416/] bhagavato brāhmaṇassa vusīmato,
Pasannacitto sumano kusaṭṭhakamadāsahaṃ.
 
4992. Imasmiṃ yeva kappasmiṃ kusaṭṭhakamadāsahaṃ,
Duggatiṃ nābhijānāmi kusaṭṭhakassidaṃ phalaṃ.
 
4993. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4994. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
4995. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kusaṭṭhadāyako thero imā gāthāyo abhāsitthāti.
 
Kusaṭṭhadāyakattherassa apadānaṃ chaṭṭhaṃ.
 
477. Giripunnāgiyattherāpadānaṃ
 
4996. Sobhito nāma samubuddho cittakūṭe vasī tadā,
Gahetvā giripunnāgaṃ sayambhumbhipūjayiṃ.
 
4997. Catunavute ito kappe yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
4998. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
4999. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
[BJT Page 182] [\x 182/]
 
5000. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā giripunnāgiyo thero imā gāthāyo abhāsitthāti.
 
Giripunnāgiyattherassa apadānaṃ sattamaṃ.
 
478. Vallikāraphaladāyakattherāpadānaṃ
 
5001. Sumano nāma sambuddho takkarāyaṃ vasī tadā,
Vallikāraphalaṃ gayha sayambhussa adāsahaṃ.
 
5002. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5003. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5004. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5005. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vallikāraphaladāyako thero imā gāthāyo abhāsitthāti.
 
Vallikāraphaladāyakattherassa apadānaṃ aṭṭhamaṃ.
 
479. Pānadhidāyakattherāpadānaṃ
 
5006. Anomadassī [PTS Page 417] [\q 417/] bhagavā lokajeṭṭho narāsabho,
Divivihārā nikkhamma pathamāruhi cakkhumā.
 
5007. Pānadhiṃ sukataṃ gayha addhānaṃ paṭipajjahaṃ,
Tatthaddasāsiṃ sambuddhaṃ pattikaṃ cārudassanaṃ.
 
5008. Sakaṃ cittaṃ pasādetvā nīharitvāna pānadhiṃ,
Pādamūle ṭhapetvāna idaṃ vacanamabraviṃ.
 
5009. Abhirūha mahāvīra sugatinda vināyaka,
Ito phalaṃ labhissāmi yo me attho samijjhatu.
 
[BJT Page 184] [\x 184/]
 
5010. Anomadassī bhagavā lokajeṭṭhā narāsabho,
Pānadhiṃ abhirūhitvā idaṃ vacanamabravī:
 
5011. "Yo pānadhiṃ me addā pasanno sehi pāṇihi,
Tamhaṃ kittayissāmi, suṇotha mama bhāsato. "
 
5012. Buddhassa giramaññāya sabbe devā samāgatā,
Uddaggacittā sumanā vedajātā katañjalī.
 
5013. "Pānadhīnaṃ padānena sukhitoyaṃ bhavissati,
Pañcapaññāsakkhatatuñca devarajjaṃ karissati.
 
5014. Sahassakkhattuṃ rājā ca cakkavattī bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.
 
5015. Aparimeyye ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
5016. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissatanāsavo.
 
5017. Devaloke manusso vā nibbattissati puññavā,
Devayānapaṭibhāgaṃ yānaṃ paṭilabhissati".
 
5018. Pāsāda sīvikā mayhaṃ1 hatthino samalaṅkatā,
Rathā vājaññasaṃyuttā sadā pātubhavanti me.
 
5019. Agārā nikkhamantopi ratena nikkhamiṃ ahaṃ,
Kesesu chijjamānesu arahattamapāpuṇiṃ.
 
5020. Lābhā mayhaṃ suladdhaṃ me vāṇijjaṃ suppayojitaṃ,
Datvāna pānadhiṃ ekaṃ pattomhi acalaṃ padaṃ.
 
5021. Aparimeyye ito kappe yaṃ pānadhimadāsabhaṃ,
Duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ.
 
5022. Kilesā [PTS Page 418] [\q 418/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5023. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5024. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.
 
Pānadhidāyakattherassa apadānaṃ navamaṃ.
 
1. Vayhaṃ, sīmu.
 
[BJT Page 186] [\x 186/]
 
480. Pulinacaṅkamiyattherāpadānaṃ
 
5025. Migaluddo pure āsi araññe kānane ahaṃ,
Vātamigaṃ gavesanto caṅkamaṃ addasaṃ ahaṃ.
 
5026. Ucchaṅgā pulinaṃ gayha caṅkamaṃ okiriṃ ahaṃ,
Pasannacitto sumano sugatassa sirīmato.
 
5027. Ekatiṃse ito kappe pulinaṃ okiriṃ ahaṃ,
Duggatiṃ nābhijānāmi pulinassa idaṃ phalaṃ.
 
5028. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5029. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5030. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo abhāsitthāti.
 
Pulinacaṅkamiyattherassa apadānaṃ dasamaṃ.
 
Uddānaṃ:
 
Naḷamālī maṇidado ukkāsatika - vījanī,
Kummāso ca kusaṭṭho ca giripunnāgiyopi ca.
Vallikāro pānadhido atho pulinacaṅkamo,
Gāthāyo pañcanavuti gaṇitāyo vibhāvihi.
 
Naḷamālīvaggo aṭṭhacattāḷisamo.
 
481. Paṃsukūlasaññakattherāpadānaṃ
 
5031. Tisso nāmāsi bhagavā sayambhu aggapuggalo,
Paṃsukūlaṃ ṭhapetvāna vihāraṃ pāvisī jino.
 
5032. Vinataṃ dhanumādāya bhakkhatthāya cariṃ ahaṃ,
Maṇḍalaggaṃ gahetvāna kānanaṃ pāvisiṃ ahaṃ.
 
5033. Tatthaddasaṃ [PTS Page 419] [\q 419/] paṃsukūlaṃ dumagge laggitaṃ tadā,
Cāpaṃ tattheva nikkhippa sirekatvāna añjaliṃ.
 
[BJT Page 188] [\x 188/]
 
5034. Pasannacitto sumano vipulāya ca pītiyā,
Buddhaseṭṭhaṃ paritvāna paṃsukūlaṃ avandahaṃ.
 
5035. Dvenavute ito kappe paṃsukūlamavandahaṃ,
Duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ.
 
5036. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5037. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5038. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā paṃsukūlasaññako thero imā gāthāyo abhāsitthāti.
 
Paṃsukūlasaññakattherassa apadānaṃ paṭhamaṃ.
 
482. Buddhasaññakakattherāpadānaṃ
 
5039. Ajjhāyako mantadharo tiṇṇaṃ vedānapāragū,
Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe.
 
5040. Nadīsotapaṭibhāgā sissā āyanti me tadā,
Tesāhaṃ mante vācemi ratatindivamatandito.
 
5041. Siddhattho nāma sambuddho loke uppajji tāvade,
Tamandhakāraṃ nāsetvā ñāṇālokaṃ pavattayī.
 
5042. Mama aññataro sisso sissānaṃ so kathesi me,
Sutvāna te etamatthaṃ ārocesuṃ mamaṃ tadā.
 
5043. "Buddho loke samuppanno sabbaññū lokanāyako,
Tassānuvattati jano lābho amhaṃ na hessati. "
 
5044. Adhiccuppattikā buddhā cakkhumanto mahāyasā,
Yannūnanahaṃ buddhaseṭṭhaṃ passeyyaṃ lokanāyakaṃ.
 
5045. Ajinaṃ me gahetvāna vākacīraṃ kamaṇḍaluṃ,
Assamā abhinikkhahamma sisse āmantayiṃ āha.
 
[BJT Page 190] [\x 190/]
 
5046. "Audumbarikapupphaṃ ca candamhi sasakaṃ yathā,
Vāyasānaṃ yathā khīraṃ dullabhā lokanāyakā. 1
 
5047. Buddho lokamhi uppanno manussattampi dullahaṃ,
Ubhosu vijjamānesu savaṇaṃ ca sudullabhaṃ.
 
5048. Buddho loke samuppanno cakkhuṃ lacchāma no bhavaṃ,
Etha sabbe gamissāma sammāsambuddhasantikaṃ. "
 
5049. Kamaṇḍaludharā [PTS Page 420] [\q 420/] sabbe kharājinanivāsino,
Te jaṭābhārabharitā nikkhamuṃ vipinā tadā.
 
5050. Yugamattaṃ pekkhamānā uttamatthagavesino,
Āsatidosarahitā2 asambhitāva kesarī.
 
5051. Appakicchā aloluppā nipakā santavuttino,
Uñchaya caramānā te buddhaseṭṭhaṃ upāgamuṃ.
 
5052. Diyaḍḍhayojane sese vyādhi me upapajjatha,
Buddhaseṭṭhaṃ saritvāna tattha kālakato ahaṃ.
 
5053. Catunavute ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi buddhasaññā idaṃ3 phalaṃ.
 
5054. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5055. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5056. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.
 
Buddhasaññakattherassa apadānaṃ dutiyaṃ.
 
1. Dullabhaṃ lokanāyakaṃ, - machasaṃ.
2. Āyanatī nāgapotāca [PTS.]
3. Buddhasaññayidaṃ, sabbattha
 
[BJT Page 192] [\x 192/]
 
483. Bhisadāyakattherāpadānaṃ
 
5057. Ogayhāhaṃ pokkharaṇiṃ nānākuñjarasevitaṃ,
Uddharāmi bhisaṃ tattha ghāsahetu ahaṃ tadā.
 
5058. Bhagavā tamhi samaye padumuttarasavhayo,
Rattambaradharo buddho gacchati anilañjase.
 
5059. Dhunanto paṃsukūlāni saddamassosahaṃ tadā,
Uddhaṃ nijjhāyamānohaṃ addasaṃ lokanāyakaṃ.
 
5060. Tattheva ṭhitako santo āyāciṃ lokanāyakaṃ,
Madhuṃ bhisehi sahitaṃ khīraṃ sappiṃ muḷālikaṃ. 1
 
5061. Patigaṇhātu me buddho anukampāya cakkhumā,
Tato kāruṇiko satthā oruhitvā mahāyaso.
 
5062. Paṭigaṇhi mamaṃ bhikkhuṃ anukampāya cakkhumā,
Paṭiggahetvā sambuddho akā me anumodanaṃ.
 
5063. "Sukhī hohi mahāpuñña, gati tuyhaṃ samijjhatu,
Iminā bhisadānena labhassu vipulaṃ sukhaṃ. "
 
5064. Idaṃ [PTS Page 421] [\q 421/] vatvāna sambuddho jalajuttamanāmako,
Bhikkhamādāya sambuddho ambarena' gamā jino.
 
5065. Tato bhisaṃ gahetvāna sañcālesi vanaṃ tadā,
Ākāso abhinādittha asaniyā phalantiyā.
 
5066. Mahāvāto vuṭṭhahitvā sañcālesi vanaṃ tadā,
Ākāyo abhinādittha asaniyā phalantiyā.
 
5067. Tato me asanīpāto matthake nipati tadā,
Sohaṃ nisinnako santo tattha kālakato ahuṃ.
 
5068. Puññakammena saṃyutto tusitaṃ upapajjahaṃ,
Kalekharaṃ me patitaṃ devaloke ramiṃ abhaṃ.
 
5069. Chaḷāsītisahassāni nāriyo samalaṅkatā,
Sāyapātaṃ upaṭṭhanti bhisadānassidaṃ phalaṃ.
 
5070. Manussayo nimāgantvā sukhito homahaṃ sadā,
Bhoge me ūnatā natthi bhisadānassidaṃ phalaṃ.
 
5071. Anukampitako tena devadevena tādinā,
Sabbāsavaparikkhīṇo natthidāni punabbhavo.
 
1. Madhūbhisehi sacati khīrasappimuḷālihi, machasaṃ [PTS.]
 
[BJT Page 194] [\x 194/]
 
5072. Satasahasse ito kappe yaṃ bhikkhamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhisadānassidaṃ phalaṃ.
 
5073. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5074. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5075. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā bhiyadāyako thero imā gāthāyo abhāsitthāti.
 
Bhisadāyakattherassa apadānaṃ tatiyaṃ.
 
484. Ñāṇatthavikattherāpadānaṃ
 
5076. Dakkhiṇe himavantassa sukato assamo mama,
Uttamatthaṃ gavesanto vasāmi vipine tadā.
 
5077. Lābhālābhena santuṭṭho mulena ca phalena ca,
Anvesanto ācariyaṃ vasāmi ekako ahaṃ.
 
5078. Sumedho nāma sambuddho loke uppajji tāvade,
Catusaccaṃ pakāseti uddharanto mahājanaṃ.
 
5079. Nāhaṃ suṇomi sambuddhaṃ napi me kovi bhāsati,
Aṭṭhavasse atikkante assosiṃ lokanāyakaṃ.
 
5080. Aggidāruṃ [PTS Page 422] [\q 422/] nīharitvā sammajjitvāna assamaṃ,
Khāribhāraṃ gahetvāna nikkamiṃ vipinā ahaṃ.
 
5081. Ekarattiṃ vasantohaṃ gāmesu nigamesu ca,
Anupubbena candavatiṃ tadāhaṃ upasaṅkamiṃ.
 
5082. Bhagavā tamhi samaye sumedho lokanāyako,
Uddharanto bahū satte deseti amataṃ padaṃ.
 
5083. Janakāyamatikkamma vanditvā jinasāgaraṃ,
Ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ:
 
5084. "Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ,
Parāyaṇo patiṭṭhā ca dīpo ca dipaduttamo.
 
(Ekavīsatimo bhāṇavāro. )
 
[BJT Page 196] [\x 196/]
 
5085. Nepuñño dassane vīro tāresi janataṃ tuvaṃ,
Natthañño tārako loke tavuttaritaro mune.
 
5086. Sakkā bhave kusaggena pametuṃ sāgaruttamo,
Nattheva tava sabbaññū ñāṇaṃ sakkā pametave.
 
5087. Tulāmaṇḍale ṭhapetvāna mahiṃ sakkā dharetave,
Natveva tava paññāya pamāṇaṃ atthi cakkhuma.
 
5088. Ākāso minitu sakkā rajjuyā aṅgulena vā,
Natveva tava sabbaññū sīlaṃ sakkā pametave.
 
5089. Mahāsamudde udakaṃ ākāso ca vasundharā,
Parimeyyāni etāni appameyyosi cakkhuma. "
 
5090. Chahi gāthāhi sabbaññuṃ kittayitvā mahāyasaṃ.
Añjaliṃ paggahetvāna tuṇhī aṭṭhāsahaṃ tadā. .
 
5091. Yaṃ vadanti sumedhoti bhuripaññaṃ sumedhasaṃ,
Bhikkhusaṅghe nisīditvā imā gāthā abhāsatha:
 
5092. "Yo me ñāṇaṃ pakittesi pasanno sena cetasā,
Tamahaṃ kittayissāmi suṇotha mama bhāsato:
 
5093. Sattasattatikappāni devaloke ramissati,
Sahassakkhattuṃ devindo devarajjaṃ karissati.
 
5094. Anekasatakkhattuñca cakkavattī bhavissati,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.
 
5095. Devabhūto [PTS Page 423] [\q 423/] manusso vā puññakammasamāhito,
Anūnamanasaṅkappo tikkhapañño bhavissati.
 
5096. Tiṃsakappasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
5097. Agārā abhinikkhamma pabbajissatakiñcano,
Jātiyā sattavassena arahattaṃ phusissati. "
 
[BJT Page 198] [\x 198/]
 
5098. Yato sarāmi attānaṃ yato pattesmi sāsanaṃ,
Etthantare na jānāmi cetanaṃ amanoramaṃ.
 
5099. Saṃsaritvā bhave sabbe sampattānubhaviṃ ahaṃ,
Bhoge me ūnatā natthi phalaṃ ñāṇassa thomane.
 
5100. Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā,
Sabbāsavā parikkhīṇā natthidāni punabbhavo.
 
5101. Tiṃsakappasahassamhi yaṃ ñāṇambhithomayiṃ.
Duggatiṃ nābhijānāmi phalaṃ ñāṇassa thomane.
 
5102. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5103. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
5104. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
 
Ñāṇatthavikattherassa apadānaṃ catutthaṃ.
 
485. Candanamāliyattherāpadānaṃ
 
5105. Pañcakāmaguṇe hitvā piyarūpe manorame,
Asītikoṭiyo hitvā pabbajiṃ anagāriyaṃ.
 
5106. Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ,
Vacīduccaritaṃ hitvā nadīkule vasāmahaṃ.
 
5107. Ekakaṃ maṃ viharantaṃ buddhaseṭṭho upāgami,
Nāhaṃ jānāmi buddhoti akāsiṃ paṭisantharaṃ. 1
 
5108. Karitvā paṭisanthāraṃ nāmagottamapucchahaṃ,
Devatānu'si gandhabbo ādu sakko purindado.
 
5109. Ko vā tvaṃ kassa vā putto mahābrahmā idhāgato,
Virocesi disā sabbā udayaṃ suriyo yathā.
 
5110. Sahassārāni [PTS Page 424] [\q 424/] cakkāni pāde dissanti mārisa,
Ko vā tvā kassa vā putto kathaṃ jānemu taṃ mayaṃ.
Nāmagottāṃ pavedehi saṃsayaṃ apanehi me.
 
1. Paṭisatthāraṃ, machasaṃ.
 
[BJT Page 200] [\x 200/]
 
5111. "Namhi devo na gandhabbo nāpi sakko purindado,
Brahmabhāvo ca me natthi etesaṃ utatamo ahaṃ.
 
5112. Atīto visayaṃ tesaṃ dālayiṃ kāmabandhanaṃ.
Sabbe kilese jhāpetvā patto sambodhimuttamaṃ".
 
5113. Tassa vācaṃ suṇitvāhaṃ idaṃ vacanamabraviṃ:
Yadi buddhosi sabbaññu nisīda tvaṃ mahāmuni,
Tamhaṃ pūjayissāmi dukkhassantakaro tuvaṃ.
 
5114. Pattharitvājinavammaṃ adāsiṃ satthuno ahaṃ,
Nisīdi tattha bhagavā sīhova girigabbhare.
 
5115. Khippaṃ pabbatamāruyha ambassa phalamaggahiṃ,
Sālakalyāṇikaṃ pupphaṃ candanaṃ ca mahārahaṃ.
 
5116. Khippaṃ paggayha taṃ sabbaṃ upetvā lokanāyakaṃ,
Phalaṃ buddhassa datvāna sālapupphamapūjayiṃ.
 
5117. Candanaṃ anupimpitvā avandiṃ satthuno ahaṃ,
Pasannacitto sumano vipulāya ca pītiyā.
 
5118. Ajinambhi nisīditvā sumedho lokanāyako,
Mama kammaṃ pakittesi haṃsayanto1 mamaṃ tadā:
 
5119. "Iminā phaladānena gandhamālehi cūbhayaṃ,
Pañcavīse kappasate devaloke ramissati.
Anūnamanasaṃkappo vasavattī bhavissati.
 
5120. Chabbisatikappasate manussattaṃ gamissati.
Bhavissati cakkavatti cāturanto mahiddhiko.
 
5121. Vebhāraṃ nāma nagaraṃ vissakammena māpitaṃ.
Hessati sabbasovaṇṇaṃ nānāratanabhusitaṃ,
 
5122. Eteneva upāyena saṃsarissati so bhave.
Sabbattha pūjito hutvā devatte atha mānuse.
Pacchime2 bhave sampatte brahmabandhu bhavissati.
 
5123. Agārā abhinikkhamma anagāri bhavissati,
Abhiññāpāragū hutvā nibbāyissatanāsavo. "
 
5124. Idaṃ [PTS Page 425] [\q 425/] vatvāna sambuddho sumedho lokanāyako,
Mama nijjhāyamānassa pakkāmi anilañjase.
 
1. Hāsayanto, machasaṃ.
2. Pacchima bhave, sīmu.
3. Nibbāyissatināsavo, machasaṃ.
 
[BJT Page 202] [\x 202/]
 
5125. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5126. Tusitāto1 cavitvāna nibbattiṃ mātukucchiyaṃ,
Bhoge me ūnatā natthi yamhi gabbhe vasāmahaṃ.
 
5127. Mātukucchigate mayhaṃ2 annaṃ3 pānañca bhojanaṃ,
Mātuyā mama chandena nibbattati yadicchakaṃ.
 
5128. Jātiyā pañcavassena pabbajiṃ anagāriyaṃ,
Oropitamhi kesamhi arahattamapāpuṇiṃ.
 
5129. Pubbakammaṃ gavesanto orena nāddasaṃ ahaṃ,
Tisakappasahassamhi mama kammaṃ anussariṃ.
 
5130. Namo te purisājañña namo te purisuttama,
Tava sāsanamāgamma pattomhi acalaṃ padaṃ.
 
5131. Tiṃsakappasahassamhi yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5132. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5133. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5134. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā candanamāliyo thero imā gāthāyo abhisitthāti.
 
Candanamāliyattherassa apadānaṃ pañcamaṃ.
 
486. Dhātupūjakattherāpadānaṃ
 
5135. Nibbute lokanāthamhi siddhatthe lokanāyake,
Mama ñātī samānetvā dhātupūjaṃ akāsahaṃ.
 
5136. Catunavute ito kappe yaṃ dhātumbhipūjayiṃ,
Duggatiṃ nābhijānāmi dhātupūjāyidaṃ phalaṃ.
 
5137. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5138. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1. Tusitato, machasaṃ.
2. Mayi, machasaṃ.
3. Anna, machasaṃ.
 
[BJT Page 204] [\x 204/]
 
5139. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā dhātupūjako thero imā gāthāyo abhisitthāti.
 
Dhātupūjakattherassa apadānaṃ chaṭṭhaṃ.
 
487. Pulinuppādakattherāpadānaṃ
 
5140. Pabbate [PTS Page 426] [\q 426/] himavantamhi devaḷo nāma tāpaso,
Tattha me caṅkamo āsi amanussehi māpito.
 
5141. Jaṭābhārena1 bharito kamaṇḍaludharo tadā,
Uttamatthaṃ gavosanto pavanā abhinikkhamiṃ. 2
 
5142. Cullāsasītisahassāni sissā mayhaṃ upaṭṭhahuṃ,
Sakakammābhipasutā vasanti pavane3 tadā.
 
5143. Assamā abhinikkamma akaṃ pulinacetiyaṃ,
Nānāpupphaṃ samānetvā taṃ cetiyamapūjayiṃ.
 
5144. Tattha cittaṃ pasādetvā assamaṃ pavisāmahaṃ,
Sabbe sissā samāgantvā etamatthamapukacchu maṃ4.
 
5145. "Pulinena kate thupe5 yaṃ tvaṃ devaṃ6 namassasi,
Mayampi ñātumicchāma puṭṭho ācikkha no tuvaṃ"
 
5146. Niddiṭṭhā no7 mantapade cakkhumanto mahāyasa,
Te kho ahaṃ namassāmi buddhaseṭṭhe mahāyase.
 
5147. "Kīdisā te mahāvīrā sabbaññu lokanāyakā,
Kathaṃ vaṇṇā kathaṃ sīlā kīdisā te mahāyasā?"
 
5148. Khattiṃ salakkhaṇā buddhā cattārīsadvijāpi ca,
Nettā gopakhumā tesaṃ jiñjukāphalasannibhā.
 
5149. Gacchamānā ca te buddhā yugamattaṃva8 pekkhare,
Na tesaṃ jāṇu nadati sandhisaddo na suyyati.
 
5150. Gacchamānā ca sugatā uddharantāva gacchare,
Paṭhamaṃ dakkhiṇaṃ pādaṃ buddhānaṃ esa dhammatā.
 
5151. Asambhitā ca te buddhā migarājāva kesarī, nevukakkaṃsenti attānaṃ no ca vambhenti pāṇinaṃ.
 
1. Jaṭābhārassa, syā,
2. Vipīnā nikkhamiṃ tadā, machasaṃ.
3. Vipine, machasaṃ.
4. Etamatthaṃ pucchiṃsu maṃ, machasaṃ.
5. Kato thūpo, machasaṃ.
6. Deva, machasaṃ.
7. Niddiṭṭhānu, machasaṃ. Diṭṭhāno vo, syā.
8. Yugamattañca, machasaṃ.
 
[BJT Page 206] [\x 206/]
 
5152. Mānāvamānato muttā samā sabbesu pāṇisu,
Anattukkaṃsakā buddhā buddhānaṃ esa dhammatā.
 
5153. Uppajjantā ca sambuddhā ālokaṃ dassayanti te,
Chappakāraṃ pakampenti kevalaṃ vasudhaṃ imaṃ.
 
5154. Passanti [PTS Page 427] [\q 427/] nirayaṃ cete nibbāti nirayo tadā,
Pavassati mahāmegho buddhānaṃ esa dhammatā.
 
5155. Edisā te mahānāgā atulyā1 ca mahāyasā,
Vaṇṇato anatikkantā appameyyā tathāgatā.
 
5156. Anumodiṃsu me vāyyā sabbe sissā sagāravā,
Tathā ca paṭipajjiṃsu yathāsatti2 yathābalaṃ.
 
5157. Patipūjenti pulinaṃ sakakammābhilāsino,
Saddahantā mamaṃ3 vākyaṃ buddhattagatamānasā.
 
5158. Tadā cavitvā tusitā devaputto mahāyaso,
Uppajji mātukucchismiṃ4 dasasahassī pakampatha. 5
 
5159. Assamassāvidurambhi caṅkamamhi ṭhito ahaṃ,
Sabbe sissā samāgantvā āgacchuṃ mama santikaṃ. 6
 
5160. Usabho'va mahī nadati migarājā'va kujati,
Suṃsumāro'va7 salati kiṃ vipāko bhavissati.
 
5161. "Yaṃ patittemi sambuddhaṃ sikatāthupasantike,
So dāni bhagavā satthā mātukucchimupāgami. "
 
5162. Tesaṃ dhammakathaṃ katvā kittayitvā mahāmuniṃ,
Uyyojetvā sake sisse pallaṅkaṃ ābhujiṃ ahaṃ.
 
5163. Balañca vata me khīṇaṃ vyādhito8 paramenahaṃ, 9
Buddhaseṭṭhaṃ saritvāna tattha kālakato10 ahaṃ.
 
5164. Sabbe sissā samāgantvā akaṃsu citakaṃ tadā,
Kalebaraṃ ca me gayha citakaṃ abhiropayuṃ.
 
5165. Citakaṃ parivāretvā sīse katvāna añjaliṃ,
Sokasallaparetā te vikandiṃsu11 samāgatā.
 
1. Atulā, machasaṃ.
2. Yathāsantiṃ, sīmu.
3. Mama, machasaṃ.
4. Mātukucchimhi, machasaṃ.
5. Kampatha, machasaṃ.
6. Mama santike, machasaṃ.
7. Susumāroma, machasaṃ.
8. Byādhinā, machasaṃ.
9. Paramena taṃ, machasaṃ.
10. Kālaṅkato, machasaṃ.
11. Vikkandiṃsu, machasaṃ.
 
[BJT Page 208] [\x 208/]
 
5166. Tesaṃ lālappamānānaṃ agamāsiṃ citantikaṃ1,
"Ahaṃ ācariyo tumhaṃ mā sovittha sumedhasā.
 
5167. Sadatthe vāyameyyātha rattindivamatanditā,
Mā vo pamattā ahuvattha2 khaṇo vo paṭipādito"
 
5168. Sako sissenusāyitvā devalokaṃ punāgamiṃ,
Aṭṭhārasa ca kappāni devaloke ramiṃ ahaṃ.
 
5169. Satānaṃ [PTS Page 428] [\q 428/] pañcakkhattuñca cakkavatti ahosahaṃ,
Anekasatakkhattuñca devarajjamakārayiṃ.
 
5170. Avasesesu kappesu vekiṇṇaṃ saṃsariṃ ahaṃ,
Duggatiṃ nābhijānāmi pulinapūjāyidaṃ phalaṃ4.
 
5171. Yathā komudike māse bahū pupphanti pādapā,
Tathomahampi samaye pupphitomhi mahesinā.
 
5172. Viriyameva dhuradhorayhaṃ yogakkhomādhivāhanaṃ,
Nāgova bandhanaṃ chetvā viharāmi anāsavo.
 
5173. Satasahasse ito kappe yaṃ buddhambhikittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.
 
5174. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5175. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5176. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā pulinuppādako thero imā gāthāyo abhisitthāti.
 
Pulinuppādakattherassa apadānaṃ sattamaṃ.
 
488. Taraṇiyattherāpadānaṃ
 
5177. Atthadassī tu bhagavā sayambhu lokanāyako,
Vinakānadiyā tīraṃ upagacchi tathāgato.
 
5178. Udakā abhinikkhamma kacchapo vārigocaro,
Buddhaṃ tāretukāmohaṃ upesiṃ lokanāyakaṃ.
 
1. Agamaṃ citakaṃ tadā, machasaṃ.
2. Ahuttha, machasaṃ.
3. Vokiṇṇo, machasaṃ.
4. Uppādassa idaṃ phalaṃ, machasaṃ.
 
[BJT Page 210] [\x 210/]
 
5179. Abhirūhatu maṃ buddho atthadassi mahāmuni,
Ahaṃ taṃ tārayissāmi dukkhassantakaro tumaṃ.
 
5180. Mama saṅkappamaññāya atthadassī mahāyaso,
Āruhitvāna1 me piṭṭhiṃ aṭṭhāsi lokanāyako.
 
5181. Yato sarāmi attānaṃ yato pattosmiṃ viññutaṃ,
Sukhaṃ me tādisaṃ natthi phuṭṭhe pādatale yathā.
 
5182. Uttaritvāna sambuddho atthadassī mahāyaso,
Nadītīramhi ṭhatvāna imā gāthā abhāsatha.
 
5183. "Yāvatā [PTS Page 429] [\q 429/] vattate cittaṃ gaṅgāsotaṃ tarāmahaṃ,
Ayañca kacchapo rājā tāresi mama paññavā.
 
5184. Iminā buddhataraṇena mettacittavatāya ca,
Aṭṭhārase kappasate devaloke ramissati.
 
5185. Devalokā idhāgantvā sukkamūlena vodito,
Ekāsane nisīditvā kaṅkhāsotaṃ karissati. "
 
5186. Yathāpi bhaddake khette bījamappampi ropitaṃ,
Sammādhare pavacchante2 phalaṃ toseti kassakaṃ.
 
5187. Tathevidaṃ buddhakhettaṃ sammāsambuddhadesitaṃ,
Sammādhare pavacchante phalaṃ maṃ tosayissati.
 
5188. Sadhānahitattomhi upasanto nirūpadhi,
Sabbāsave pariññāya viharāmi anāsavo.
 
5189. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ.
 
5190. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5191. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1. Abhiruhitvā, machasaṃ.
2. Pavassante, sīmu.
 
[BJT Page 212] [\x 212/]
 
5192. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhisitthāti.
 
Taraṇiyattherassa apadānaṃ aṭṭhamaṃ.
 
489. Dhammarucittherāpadānaṃ*
 
5193. Yadā dīpaṅkaro buddho sumedhaṃ vyākari jino,
"Aparimeyye ito kappe ayaṃ buddho bhavissati.
 
5194. Imassa jātiyā mātā māyā nāma bhavissati,
Pitā suddhodano nāma ayaṃ bhessati gotamo.
 
5195. Padhānaṃ padahitvāna katvā dukkarakārikaṃ,
Assanthamūle sambuddho bujjhissati mahāyaso.
 
5196. Upatisso kolito ca aggā bhessanti sāvakā,
Ānando nāmupaṭṭhāko1 upaṭṭhīssatimaṃ jinaṃ.
 
5197. Khemāuppalavaṇṇā ca aggā hessanti sāvikā,
Citto āḷavako ceva aggā hessantupāsakā.
 
5198. Khujjuntarā nandamātā aggā hessantupāsikā,
Bodhī imassa vīrassa assatthoti pavuccati. "
 
5199. Idaṃ [PTS Page 430] [\q 430/] sutvāna vacanaṃ asamassa mahesino,
Amoditā naramarū namassanti katañjalī.
 
5200. Tadāhaṃ māṇavo āsiṃ megho nāma susikkhito,
Sutvā vyākaraṇaṃ seṭṭhaṃ sumedhassa mahāmune. -
 
5201. Saṃvissattho bhavitvāna sumedhe karuṇāsaye2,
Suddhājīvo sato vīro jinasāsanakārako.
 
5202. Saṃvuto pātimokkhasmiṃ indriyesu ca pañcasu,
Suddhājīvo sato vīro jinasāsanakārako.
 
5203. Evaṃ viharamānohaṃ pāpamittena kenaci,
Niyojito anācāre sumaggā paradhāsito.
 
5204. Vitakkavasiko hutvā sāsanāto3 apakkamiṃ,
Pacchā tena kumittena payutto mātughātanaṃ.
 
*Dhammaruciyattherāpadānaṃ, machasaṃ.
1. Ānandonāmanāmena, sīmu.
2. Karuṇālaye, syā.
3. Sāsanato, machasaṃ.
 
[BJT Page 214] [\x 214/]
 
5205. Akariṃ ānantariyaṃ ghātayiṃ duṭṭhamānaso,
Tato cuto mahāvīciṃ upapanno sudāruṇaṃ.
 
5206. Vināpātagato santo sañcariṃ dukkhito ciraṃ,
Na puto addasaṃ vīraṃ sumedhaṃ narapuṅgavaṃ.
 
5207. Asmiṃ kappe samuddamhi maccho āsiṃ timiṅgalo,
Disvāhaṃ sāgare nāvaṃ gocaratthamupāgamiṃ.
 
5208. Disvā maṃ vāṇijā bhītā buddhaseṭṭhamanussaruṃ.
Gotamoti mahāghosaṃ hutvā tehi udīrutaṃ,
 
5209. Pubbasaññaṃ saritvāna tato kālakato1 ahaṃ, sāvatthiyaṃ kule iddhe jāto brāhmaṇajātiyaṃ.
 
5210. Āsiṃ dhammaruci nāma sabbapāpajigucchako,
Disvāhaṃ lokapajjotaṃ jātiyā sattavassiko.
 
5211. Mahājetavanaṃ gantvā pabbajiṃ anagāriyaṃ,
Upemi buddhaṃ nikkhattuṃ rattiyā divasassa ca.
 
5212. Tadā disvā munī āha ciraṃ dhammarucīti maṃ,
Tatohaṃ avacaṃ buddhaṃ pubbakammapabhāvitaṃ:
 
5213. "Suciraṃ satapuññalakkhaṇaṃ patipubbena visuddhapaccayaṃ
Ahamajja [PTS Page 431] [\q 431/] supekkhanaṃ vata tava passāmi nirūpaviggahaṃ2
 
5214. Suviraṃ vihatattamo tayā sucirakkhena nadī visositā
Suciraṃ amalaṃ visodhitaṃ tayanaṃ ñāṇamayaṃ mahāmune.
 
5215. Cirakālaṃ samaṅgito3 tayā na vinaṭṭho4 punarantaraṃ ciraṃ,
Punarajja samāgato tayā na bhi nassanti katāni gotama. "
 
5216. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5217. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5218. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā dhammarucitthero imā gāthāyo abhisitthāti.
 
Dhammarucittherassa apadānaṃ navamaṃ.
 
1. Kālaṅkato, machasaṃ.
2. Nirupamaṃ viggahaṃ, machasaṃ. Nirūpamaggahaṃ, sīmu.
3. Ciragānasamaṅgito, machasaṃ. Cirakālaṃ samagato, [PTS.]
4. Avinaṭṭho, machasaṃ.
[BJT Page 216] [\x 216/]
 
490. Sālamaṇḍapiyattherāpadānaṃ
 
5219. Ajjhogahetvā sālavataṃ sukato assamo mama,
Sālapupphehi sañchanno vasāmi vipine tadā.
 
5220. Piyadassī ca bhagavā sayambhū aggapuggalo,
Vivekakāmo sambuddho sālavanamupāgamī.
 
5221. Assamā abhinikkhamma pavanaṃ agamāsahaṃ,
Mūlaphalaṃ gavesanto āhiṇḍāmi vane tadā.
 
5222. Tatthaddasāsiṃ sambuddhaṃ piyadassiṃ mahāyasaṃ,
Sunisinnaṃ samāpannaṃ virocantaṃ mahāvane.
 
5223. Catudaṇḍe ṭhapetvāna buddhassa uparī ahaṃ,
Maṇḍapaṃ sukataṃ katvā sālapupphehi chādayiṃ.
 
5224. Sattāhaṃ dhārayitvāna maṇḍapaṃ sālachāditaṃ,
Tattha cittaṃ pasādetvā buddhaseṭṭhaṃ avandahaṃ. 1
 
5225. Bhagavā [PTS Page 432] [\q 432/] tamhi samaye vuṭṭhahitvā samādhito,
Yugamattaṃ pekkhamāno nisīdi purisuttamo.
 
5226. Sāvako varuṇo nāma piyadassissa satthuno, vasīsatasahassehi upagacchi vināyakaṃ.
 
5227. Pidassī ca bhagavā lokajeṭṭho narāsabho,
Bhikkhusaṅghe nisīditvā sītaṃ pātukarī jino.
 
5228. Anuruddho upaṭṭhāko piyadassissa satthuno,
Ekaṃsaṃ cīvaraṃ katvā apucchittha mahāmuniṃ:
 
5229. Ko nu kho bhagavā hetu sitakammassa satthuno,
Kāraṇe vijjamānambhi satthā pātukare sītaṃ.
 
5230. "Sattāhaṃ pupphachadanaṃ2 yo me dhāresi māṇavo,
Tassa kammaṃ saritvāna sītaṃ pātukariṃ ahaṃ.
 
5231. Okāsāhaṃ3 na passāmi yattha4 puññaṃ vipaccati,
Devaloke manusse vā okāso ca5 na sammati.
 
5232. Devaloke vasantassa puññakammasamaṅgino,
Yāvatā parisā tassa sālacchannā bhavissati.
 
5233. Tattha dibbehi taccehi gītehi vāditehi ca,
Ramissati sadā santo puññakammasamāhito.
 
1. Buddhaseṭṭhamavandahaṃ, machasaṃ.
2. Sālacchadanaṃ, machasaṃ
3. Anokāsaṃ, machasaṃ.
4. Yaṃ taṃ, syā. [PTS.]
5. Okāso va, machasaṃ.
 
[BJT Page 218] [\x 218/]
 
5234. Yāvatā parisā tassa gandhagandhī bhavissati,
Sālassa pupphavasso ca pavassissati tāvade.
 
5235. Tato cutoyaṃ manujo mānusaṃ āgamissati,
Idhāpi sālacchadanaṃ sabbakālaṃ dharīyati.
 
5236. Idha naccañca gītañca sammatālasamāhitaṃ,
Parivāressantimaṃ niccaṃ buddhapūjāyidaṃ phalaṃ.
 
5237. Uggacchante ca suriye sālavassaṃ pavassati,
Puññakammena saṃyuttaṃ vassate sabbakālikaṃ.
 
5238. Aṭṭhārase kappasate okkākakulasambhavo,
Gotamo nāma nāmena1 satthā loke bhavissati.
 
5239. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyisastanāsavo.
 
5240. Dhammaṃ abhisamentassa sālacchadanaṃ bhavissati,
Citake jhāyamānassa chadanaṃ tattha hessati. "
 
5241. Vipākaṃ kittayitvāna piyadassīmahāmuni,
Parisāya dhammaṃ desesi tappento dhammavuṭṭhiyā.
 
5242. Tiṃsakappāni [PTS Page 433] [\q 433/] devesu devarajjamakārayiṃ,
Saṭṭhi ca sattakkhattuñca cakkavatti ahosahaṃ.
 
5243. Devalokā idhāgantvā labhāmi vipulaṃ sukhaṃ,
Idhāpisālacchadanaṃ hessati sabbakālikaṃ.
 
5244. Mahāmuniṃ tosayitvā gotamaṃ sakyapuṅgavaṃ,
Pattomhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.
 
5245. Aṭṭhārase kappasate yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhājānāmi buddhapūjāyidaṃ phalaṃ.
 
5246. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5247. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5248. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sālamaṇḍapiyo thero imā gāthāyo abhisitthāti.
 
Sālamaṇḍapiyattherassa apadānaṃ dasamaṃ.
 
1. Gottena, machasaṃ.
 
[BJT Page 220] [\x 220/]
 
Uddānaṃ:
 
Paṃsukūla buddhasaññi bhisado ñāṇakittako
Candanī dhātupūjī ca pulinuppādako pica
Taraṇo dhammaruciko sālamaṇḍapiyo tathā
Gāthāsatāni dve honti1 ūnavīsati eva ca.
 
Saṃsukulavaggo ekunapaññāsamo.
 
491. Tikiṅkaṇipupphiyattherāpadānaṃ
 
5249. Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare,
Addasaṃ virajaṃ buddhaṃ vipassiṃ lokanāyakaṃ.
 
5250. Tīṇi kiṅkaṇipupphāni paggayha abhiropayiṃ,
Sambuddhambhipūjetvā gacchāmi dakkhiṇāmukho.
 
5251. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5252. Ekanavute ito kappe yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5253. Kilesā [PTS Page 434] [\q 434/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5254. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5255. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā tikiṅkaṇipupphiyo thero imā gāthāyo abhisitthāti.
 
Tikiṅkaṇipupphiyattherassa apadānaṃ paṭhamaṃ.
 
492. Paṃsukūlapujakattherāpadānaṃ
 
5256. Himavantassa avidūre udaṅgaṇo nāma pabbato,
Tatthaddasaṃ paṃsukūlaṃ dumaggamhi vilambitaṃ.
 
5257. Tīṇi kiṅkaṇipupphāni ocinitvānahaṃ tadā,
Haṭṭho haṭṭhena cittena paṃsukūlaṃ apūjayiṃ.
 
5258. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
1. Satāni dve honti gāthā, machasaṃ.
 
[BJT Page 222] [\x 222/]
 
5259. Ekanavute ito kappe yaṃ kammamakarīṃ tadā,
Duggatiṃ nābhijānāmi pujetvā arahaddhajaṃ.
 
5260. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5261. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5262. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo abhisitthāti.
 
Paṃsukūlapujakattherassa apadānaṃ dutiyaṃ.
 
493. Koraṇḍapupphiyattherāpadānaṃ
 
5263. Vanakammiko pure āsiṃ pitupitāmahenahaṃ1,
Pasumārena jīvāmi kusalaṃ me na vijjati.
 
5264. Mama āsayasāmantā tisso lokagganāyako,
Tīṇi padāni2 dassesi anukampāya cakkhumā.
 
5265. Akkante ca pāde disvā tissanāmassa satthuno,
Haṭṭho haṭṭhena cittena pāde cittaṃ pasādayiṃ.
 
5266. Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇiruhaṃ,
Sakosakaṃ gahetvāna padaseṭṭhamapūjayiṃ3.
 
5267. Tena [PTS Page 435] [\q 435/] kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5268. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Koraṇḍakacchavī4 homi passabhāso5 bhavāmahaṃ.
 
5269. Dvenavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ.
 
5270. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
1. Pitumātumatenahaṃ, machasaṃ.
2. Padāni tīṇi, machasaṃ.
3. Padaseṭṭhe apūjayiṃ, sīmu.
4. Koraṇḍakachavi, machasaṃ.
5. Suppabhāso, machasaṃ.
 
Piṭava: 224
 
5271. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5272. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhisitthāti.
 
Koraṇḍapupphiyattherassa apadānaṃ tatiyaṃ.
 
494. Kiṃsukapupphiyattherāpadānaṃ
 
5273. Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ,
Buddhaseṭṭhaṃ saratvāna ākāse abhipūjayiṃ.
 
5274. Tena kammena sukatena cetanā paṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatisamagacchahaṃ.
 
5275. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5276. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5277. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5278. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo abhisitthāti.
 
Kiṃsukapupphiyattherassa apadānaṃ catutthaṃ.
 
495. Upaḍḍhadussadāyakattherāpadānaṃ
 
5279. Padumuttarassa bhagavato sujāto nāma sāvako,
Paṃsukūlaṃ gavesanto saṃkāre caratī1 tadā,
 
5280. Nagare haṃsavatiyā paresaṃ bhatako ahaṃ,
Upaḍḍhadussaṃ datvāna sirasā abhivādayiṃ.
 
5281. Tena kammena sukatena cetanāpaṇīdhihi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
1. Carate, machasaṃ.
 
[BJT Page 226] [\x 226/]
 
5282. Tettiṃsakkhattuṃ [PTS Page 436] [\q 436/] devindo devarajjamakārayi,
Sattasattatikkhattuñca cakkavattiṃ ahosahaṃ.
 
5283. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ,
Upaḍḍhadussadānena modāmi akutobhayo.
 
5284. Icchamāno cahaṃ ajja sakātanaṃ sapabbataṃ,
Khomadussehi chādeyyaṃ aḍḍhadussassidaṃ phalaṃ.
 
5285. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi aḍḍadussassidaṃ phalaṃ.
 
5286. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5287. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5288. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhisitthāti.
 
Upaḍḍhadussadāyakattherassa apadānaṃ pañcamaṃ.
 
496. Ghatamaṇḍadāyakattherāpadānaṃ
 
5289. Sacintitaṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ,
Upaviṭṭhaṃ mahāraññaṃ1 mātābādhena pīḷitaṃ.
Disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ. 2
 
5290. Katattā ācitattā ca3 gaṅgā bhāgīrathi4 ayaṃ,
Mahāsamuddā cattāro ghataṃ sampajjare mama.
 
5291. Ayaṃ ca paḍhavī ghorā appamāṇā asaṃkhiyā,
Mama saṅkappamaññāya bhavate madhusakkharā. 5
 
5292. Cātuddipā ime rukkhā pādapā dharaṇiruhā,
Mama saṅkappamaññāya kapparukkhā bhavanti te.
 
5293. Paññāsakkhattuṃ devindo devarajjamakārayiṃ,
Ekapaññāsakkhattuñca cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
5294. Channavute ito6 kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ghatamaṇaḍassidaṃ phalaṃ.
 
1. Mahāvīraṃ, sīmu.
2. Ghatamaṇḍamupānayiṃ, machasaṃ.
3. Upacittāca, syā.
4. Bhāgīrasī, sīmu,
5. Madhusakkarā, machasaṃ.
6. Catunnavutito, machasaṃ.
 
[BJT Page 228] [\x 228/]
 
5295. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5296. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5297. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhisitthāti.
 
Ghatamaṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ.
 
497. Udakadāyakattherāpadānaṃ
 
5298. Padumuttarabuddhassa [PTS Page 437] [\q 437/] bhikkhusaṅghe anuttare,
Pasannacitto sumano pānīyaghaṭamapūjayiṃ1.
 
5299. Pabbatagge dumagge vā ākāse vātha bhūmiyaṃ,
Yadā panīyamicchāmi khippaṃ nibbattate mama.
 
5300. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi dākadānassidaṃ2 phalaṃ.
 
5301. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5302. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5303. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhisitthāti.
 
Udakadāyakattherassa apadānaṃ sattamaṃ.
 
498. Pulinathūpiyattherāpadānaṃ
 
5304. Himavantassa avidūre yamako nāma pabbato,
Assamo sukato mayhaṃ paṇṇasālā sumāpitā.
 
5305. Nārado nāma nāmena jaṭilo uggatāpano,
Catuddasasahassāni sissā paricaranti maṃ.
 
1. Pānīyaghaṭamapūrayiṃ, machasaṃ.
2. Ghatamaṇḍassidaṃ, sīmu.
 
[BJT Page 230] [\x 230/]
 
5206. Paṭisallīnako santo evaṃ cintesahaṃ tadā:
Sabbo jano maṃ pūjeti nāhaṃ pūjemi kiñcanaṃ.
 
5307. Na me ovādako atthi vattā koci na vijjati,
Anācariyupajjhāyo vane vāsaṃ upemahaṃ.
 
5308. Upāsamāno yamahaṃ garucittaṃ upaṭṭhahe,
So me ācariyo natthi vanavāso niratthako.
 
5309. Āyāgamme gavesissaṃ garuṃ bhāvaniyaṃ tathā,
Sāvassayo vasissāmi na koci karahissati.
 
5310. Uttānakūlā nadikā supatitthā manoramā,
Susuddhapulinākiṇṇā avidūre mamassamaṃ.
 
5311. Nadiṃ amarikaṃ nāma upagantvanahaṃ tadā,
Saṃvaḍḍhayitvā pulinaṃ akaṃ pulinacetiyaṃ.
 
5312. Ye [PTS Page 438] [\q 438/] te ahesuṃ sambuddhā bhavantakaraṇā munī,
Tesaṃ etādiso thūpo tantimittaṃ karomahaṃ.
 
5313. Karitvā pulinaṃ1 thūpaṃ sovaṇṇaṃ māpayiṃ ahaṃ,
Soṇṇakiṅkapupphānaṃ2 sahasse tīṇi pūjayiṃ.
 
5314. Sāyaṃ pātaṃ namassāmi vedajāto katañjali,
Sammukhā viya sambuddhā vandiṃ pulinacetiyaṃ.
 
5315. Yadā kilesā jāyanti vitakkā gehanissitā,
Sarāmi sugataṃ3 thūpaṃ paccavekkhāmi tāvade.
 
5316. Upanissāya viharaṃ satthamāhaṃ vināyakaṃ,
Kilese saṃvaseyyāsi na yutta tava mārisa.
 
5317. Saha āvajjite thūpe gāravaṃ hoti me tadā,
Kuvitakke vinodemi4 nāgo tuttaṭṭito yathā.
 
5318. Evaṃ viharamānaṃ maṃ maccurājābhimaddatha,
Tattha kālakato5 santo brahmalokaṃ agacchahaṃ. 6
 
5319. Yāvatāyuṃ vasitvāna tidase upapajjahaṃ,
Asītikkhattuṃ devindo devarajjamakārayiṃ.
 
5320. Satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
1. Puline, sīmu. Syā. [PTS.]
2. Soṇṇakiṅkaṇipupphāni, machasaṃ.
3. Sukataṃ, machasaṃ.
4. Vinodesiṃ, machasaṃ
5. Kālaṅkato, machasaṃ.
6. Brahmalokamacchahaṃ, machasaṃ.
 
[BJT Page 232] [\x 232/]
 
5321. Tesaṃ kiṅkaṇipupphānaṃ1 vipākaṃ anubhomahaṃ,
Dhānīsatasahassāni parivārenti maṃ bhave.
 
5322. Thūpassa pariciṇṇattā rajojallaṃ na limpati,
Gatte sedā na muccanti sappabhāso2 bhavāmahaṃ.
 
5323. Aho me sukato thūpo sudiṭṭhāmarikā nadī,
Thūpaṃ katvāna pulinaṃ3 pattomhi acalaṃ padaṃ.
 
5324. Kusalaṃ kattukāmena jantunā sāgāhinā,
Natthi khettaṃ akhettā vā paṭipattīva sādhakā4.
 
5325. Yathāpi balavā poso aṇṇavaṃ taritussahe,
Parittaṃ kaṭṭhamādāya pakkakhandeyya mahāsaraṃ:
 
5326. Imāhaṃ kaṭṭhaṃ nissāya tarissāmi mahodadhiṃ,
Ussāhena ca viriyena tareyya udadhiṃ naro.
 
5327. Tatheva [PTS Page 439] [\q 439/] me kataṃ kammaṃ parittaṃ thokakañca yaṃ,
Taṃ kammaṃ upanissāya saṃsāraṃ samatikkamiṃ.
 
5328. Pacchime bhave sampatte sukkamūlena vodito,
Sāvatthiyaṃ pure jāto mahāsāle suaḍḍhake.
 
5329. Saddhā mātāpitā mayhaṃ buddhassa saraṇaṃ gatā,
Ubho diṭṭhapadā ete anuvattanti sāsanaṃ.
 
5330. Bodhipapaṭikaṃ gayha soṇṇathūpaṃ akārayuṃ,
Sāyaṃpātaṃ namassanti sakyaputtassa sambukhā.
 
5331. Uposathamhi divase soṇṇathūpaṃ vinīharuṃ,
Buddhassa vaṇṇaṃ kittentā tiyāmaṃ vītināmayuṃ.
 
5332. Saha disvānahaṃ thūpaṃ sariṃ pulinacetiyaṃ,
Ekāsane nisīditvā arahattamapāpuṇiṃ.
 
(Dvāvīsatimaṃ bhāṇavāraṃ. )
 
5333. Gavesamāno taṃ vīraṃ dhammasenāpatiddasaṃ,
Agārā nikkhamitvāna pabbajiṃ tassa santike.
 
5334. Jātiyā sattavassena arahattamapāpuṇiṃ,
Upasampādayī buddho guṇamaññāya cakkhumā
 
1. Soṇṇakiṅkaṇipupphānaṃ, machasaṃ.
2. Suppabhāso, machasaṃ.
3. Puline, sīmu.
4. Sāritā, [PTS.] Sāratā, syā.
 
[BJT Page 234] [\x 234/]
 
5336. Dārakeneva santena kiriyaṃ niṭṭhitaṃ mayā,
Kataṃ me karaṇiyajja sakyaputtassa sāsane.
 
5337. Sabbaverabhayānīto sabbasaṅgātigo isi,
Sāvako te mahāvīra soṇṇapupphassasidaṃ phalaṃ.
 
5338. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5339. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5340. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā pilinathūpiyo thero imā gāthāyo abhisitthāti.
 
Pulinathūpiyattherassa apadānaṃ aṭṭhamaṃ.
 
499. Naḷakuṭidāyakattherāpadānaṃ
 
5341. Himavantassa [PTS Page 440] [\q 440/] avidūre hārito nāma pabbato,
Sayambhū nārado nāma rukkhamūle vasī tadā.
 
5342. Naḷāgārā karitvāna tiṇena chādayiṃ ahaṃ,
Caṅkamaṃ sodhayitvāna sayambhussa adāsahaṃ.
 
5343. Tena kamemana sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5344. Tattha me sukataṃ vyambhaṃ naḷakuṭikāya nimmitaṃ,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.
 
5345. Catuddasasu kappesu devaloke ramiṃ ahaṃ,
Ekasattatikkhattuñca devarajjamakārayiṃ.
 
5346. Catuttiṃsakkhattuñca cakkavattī ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
5347. Dhammapāsādamāruya sabbākāravarūpamaṃ,
Yadicchakāhaṃ vihare sakyaputtassa sāsane.
 
[BJT Page 236] [\x 236/]
 
5348. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi naḷakuṭiyā idaṃ phalaṃ.
 
5349. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5350. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5351. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā naḷakuṭidāyako thero imā gāthāyo abhisitthāti.
 
Naḷakuṭidāyakattherassa apadānaṃ navamaṃ.
 
500. Piyālaphaladāyakattherāpadānaṃ
 
5352. Migaluddo pure āsi vipine vicaraṃ tadā,
Addasaṃ virajaṃ buddhaṃ sabbadhammānapāraguṃ.
 
5353. Piyālaphalamādāya buddhaseṭṭhassadāsahaṃ,
Puññakkhettassa vīrassa pasanno sehi pāṇihi.
 
5354. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5355. Kilesā [PTS Page 441] [\q 441/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5356. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5357. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhisitthāti.
 
Piyālaphaladāyakattherassa apadānaṃ dasamaṃ.
 
Tikiṅkaṇipupphiyavaggo paññāsamo.
 
Uddānaṃ:
 
Kiṅkaṇi paṃsukūlañca koraṇḍamatha kiṃsakaṃ
Upaḍḍhadussī ghatado udakaṃ thupakārako
Naḷāgārī ca navamo piyālaphaladāyako. Sataṃ eka ca gāthānaṃ navakañca taduttariṃ.
 
Atha vagguddānaṃ:
 
Metteyyavaggo bhaddāli sakiṃsammajjako pi ca
Ekavihārī vībhīṭakī jagatī sālapupphiyo
Naḷāgāraṃ paṃsukūlaṃ kiṅkaṇipupphiyo tathā.
Asīti dve ca gāthāyo catuddasasatāni ca.
 
Metteyyavaggadasakaṃ.
 
Pañcamaṃ satakaṃ samattaṃ.
 
501. Tikaṇikārapupphiyattherāpadānaṃ
 
5358. Sumedho nāma sambuddho battiṃsavaralakkhaṇo,
Vivekakāmo bhagavā himavantamupāgami. 1
 
5359. Ajjhogahetvā hivavantaṃ aggo kāruṇiko muni,
Pallaṅkaṃ ābhujitvāna nisīdi purisuttamo.
 
5360. Vijjādhare tadā āsiṃ antalikkhavaro ahaṃ,
Tisulaṃ sukataṃ gayha gacchāmi ambare tadā.
 
5361. Pabbatagge yatha aggi puṇṇamāsīva2 candimā,
Vane obhāsate buddho sālarājāva phullito.
 
5362. Vanaggā [PTS Page 442] [\q 442/] nikkhamitvāna buddharaṃsī vidhāvare, 3
Naḷaggivaṇṇasaṅkāsā disvā cittaṃ pasādayiṃ.
 
5363. Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ,
Tīṇi pupphāni ādāya buddhaseṭṭhaṃ apūjayiṃ.
 
5364. Buddhassa ānubhāvena tīṇi pupphāni me tadā,
Uddha vaṇṭā adhopattā chāyaṃ kubbanti satthuno.
 
6365. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
1. Mupāgamiṃ, machasaṃ.
2. Puṇṇamāseva, machasaṃ.
3. Buddharaṃsīhidhāvare, machasaṃ
 
[BJT Page 240] [\x 240/]
 
5366. Tattha me sukataṃ vyahmaṃ kaṇikārīti ñāyati,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.
 
5367. Sahassakaṇḍaṃ sataheṇḍu dhajālu haritāmayaṃ,
Satasahassaniyyuhā vyambhe pātubhaviṃsu me.
 
5368. Soṇṇamayā maṇimayā lohitaṅkamayāpi ca,
Phalikāpi ca pallaṅkā yenicchakā yadicchakā1.
 
5369. Mahārahañca sayanaṃ tulikāvikatīyutaṃ,
Uddalomika2 ekantaṃ bimbohanasamāyutaṃ.
 
5370. Bhavanā nikkhaminvāna caranto devacārikaṃ,
Yadā icchāmi gamanaṃ devasaṅghapurakkhato.
 
5371. Pupphassa heeṭhā tiṭṭhāmi uparicchadanaṃ mama,
Samantā yojanasataṃ kaṇikārehi chāditaṃ.
 
5372. Saṭṭhituriyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ,
Parivārenti maṃ niccaṃ rattindivamatanditā.
 
5373. Tattha nachi gītehi tālehi vāditehi ca,
Ramāmi khiḍiḍāratiyā modāmi kāmakāmahaṃ3.
 
5374. Tattha bhutvā pivitvā ca modāmi tidase tadā,
Nārīgaṇehi sahito modāmi vyamhamuttame.
 
5375. Satānaṃ pañcakkhattuñca devarajjamakārayiṃ,
Satānaṃ tīṇikkhattuñca cakkavatti ahosahaṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ.
 
5376. Bhavābhave saṃsaranto mahābhogaṃ labhāmahaṃ,
Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ.
 
5377. Duve [PTS Page 443] [\q 443/] bhave saṃsarāmi devatte atha mānuse,
Aññaṃ gatiṃ na jānānami budadhapūjāyidaṃ phalaṃ.
 
5378. Duve kule pajāyāmi khattiye cāpi brāhmaṇe,
Nīce kule na jānāmi buddhapūjāyidaṃ phalaṃ.
 
1. Yenicchakā yadicchakaṃ, syā.
2. Uddhalomika, sīmu machasaṃ.
3. Kāmakāmihaṃ, machasaṃ.
 
[BJT Page 242] [\x 242/]
 
5379. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.
 
5380. Dāsigaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.
 
5381. Koseyyakambalīyāni khomakappāsikāni ca,
Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ.
 
5382. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ,
Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ.
 
5383. Imaṃ khāda imaṃ bhuñja imamhi sayane saya
Labhāmi sabbamevataṃ buddhapūjāyidaṃ phalaṃ.
 
5384. Sabbattha pūjito homi yaso abbhuggato mama,
Mahāpakkho sadā homi abhejjapariso sadā,
Ñātīnaṃ uttamo homi buddhapūjāyidaṃ phalaṃ.
 
5385. Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati,
Atho cetasiṃka dukkhaṃ hadaye me na vijjati.
 
5386. Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave,
Vevaṇṇiyaṃ na jānāmi buddhapūjāyidaṃ phalaṃ.
 
5387. Devalokā cavitvāna sukkamūlena codito,
Sāvatthiyaṃ pure jāto mahāsāle suaḍḍhake,
 
5388. Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ,
Jātiyā sattavassehaṃ arahattamapāpuṇiṃ.
 
5389. Upasampādayi buddho guṇamaññāya cakkhumā,
Taruṇo jūjanīyohaṃ buddhapūjāyidaṃ phalaṃ.
 
5390. Dibbacakkhu visusaddhaṃ me samādhukusalo ahaṃ,
Abhiññāpāramippatto buddhapūjayidaṃ phalaṃ.
5391. Paṭisambhidā anuppatto iddhipādesu kovido,
Dhammesu pāramippatto buddhajūjāyidaṃ phalaṃ.
 
5392. Tiṃsakappasahassamhi [PTS Page 444] [\q 444/] yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5393. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5394. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1. Mama buddhassa santike machasaṃ.
 
[BJT Page 244] [\x 244/]
 
5395. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā tikaṇikārapupphiyo thero imā gāthāyo abhisitthāti.
 
Tikaṇikārapupphiyattherassa apadānaṃ paṭhamaṃ.
 
502. Ekapattadāyakattherāpadānaṃ
 
5396. Nagare haṃsavatiyā kumbhakāro ahosahaṃ,
Addasaṃ virajaṃ buddha oghatiṇṇamanāsavaṃ.
 
5397. Sukataṃ mattikāpattaṃ buddhaseṭṭhassa'dāsahaṃ,
Pattaṃ datvā bhagavato ujubhūtassa tādino.
 
5398. Bhave nibbattamānohaṃ soṇṇathāle labhāmahaṃ,
Rūpimaye ca sovaṇṇe taṭiṭike ca maṇīmaye.
5399. Pātiyo paribhuñjāmi puññakammassidaṃ phalaṃ,
Yasānañca dhanānañca1 pattabhūto2 ca homahaṃ.
 
5400. Yathāpi bhaddake khette bījamappampi ropitaṃ,
Sammā dhāre3 pavecchante phalaṃ toseti kassakaṃ.
 
5401. Tathevimaṃ4 pattadānaṃ buddhakkhettamhi ropitaṃ,
Pītidhāre pavassante phalaṃ maṃ tosayissati.
 
5402. Yāvatā khettā vijjanti saṅghāpi ca gaṇāpi ca,
Buddhakkhettasamo natthi sukhado sabbapāṇinaṃ.
 
5403. Namo te purisājañña namo te purisuttama,
Ekapattaṃ daditvāna pattomhi acalaṃ padaṃ.
 
5404. Ekanavute ito kappe yaṃ pattamadadiṃ tadā,
Duggatiṃ nābhijānāmi pattadānassidaṃ phalaṃ.
 
5405. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5406. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1. Yassā ca janānañca, syā.
2. Aggabhūto, machasaṃ. 3. Sammādhāraṃ, machasaṃ.
4. Tathevidaṃ, machasaṃ.
 
[BJT Page 246] [\x 246/]
 
5407. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ekapattadāyako thero imā gāthāyo abhisitthāti.
 
Ekapattadāyakattherassa apadānaṃ dutiyaṃ.
 
503. Kāsumāriphaladāyakattherāpadānaṃ*
 
5408. Kaṇikāraṃ'va [PTS Page 445] [\q 445/] jotantaṃ nisinnaṃ pabbatantare,
Addasaṃ virajaṃ buddhaṃ lokajeṭṭhaṃ narāsabhaṃ.
 
5409. Pasannacitto sumano sire katvāna añjaliṃ,
Kāsumārikamādāya buddhaseṭṭhassa'dāsahaṃ.
 
5410. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5411. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5412. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5413. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhisitthāti.
 
Kāsumāriphaladāyakattherassa apadānaṃ tatiyaṃ.
 
504. Avaṭaphaliyattherāpadānaṃ
 
5414. Sahassaraṃsī bhagavā sayambhu aparājito,
Vivekā vuṭṭhahitvāna gocarāyābhinikkhami.
 
5415. Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ,
Pasannacitto sumano avaṭaṃ adadiṃ phalaṃ.
 
5416. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
* Kāsumāraphaliyattheraapadāna, machasaṃ.
 
[BJT Page 248] [\x 248/]
 
5417. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5418. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5419. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhisitthāti.
 
Avaṭaphaliyattherassa apadānaṃ catutthaṃ.
.
505. Vāphaliyattherāpadānaṃ*
 
5420. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ,
Rathiyaṃ paṭipajjantaṃ vāraphalamadāsahaṃ. 1
 
5421. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5422. Kilesā [PTS Page 446] [\q 446/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5423. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5424. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vāraphaliyo thero imā gāthāyo abhisitthāti.
 
Vāraphaliyattherassa apadānaṃ pañcamaṃ.
 
506. Mātuluṅgaphaladākattherāpadānaṃ
 
5425. Kaṇikāraṃva jalitaṃ puṇṇamāseva candimaṃ,
Jalantaṃ dīparukkhaṃ va addasaṃ lokanāyakaṃ.
 
5426. Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ,
Dakkhiṇeyyassa dhīrassa pasanno sehi pāṇihi.
 
5427. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
* Pādaphaliyattherāpadāna, machasaṃ.
1. Pādaphalā, machasaṃ. Cāraphalaṃ, syā.
 
[BJT Page 250] [\x 250/]
 
5428. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5429. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5430. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhisitthāti.
 
Mātuluṅgaphaladāyakattherassa apadānaṃ chaṭṭhaṃ.
 
507. Ajeliphaladāyakattherāpadānaṃ
 
5431. Ajjuno nāma sambudedhā himavante vasī tadā,
Caraṇena ca sampanno samādhikusalo muni.
 
5432. Kumhamattaṃ gahetvāna ajeliṃ jīvajīvakaṃ,
Chattapaṇṇaṃ gahetvāna adāsiṃ satthuno ahaṃ.
 
5433. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5434. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5435. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5436. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ajeliphadāyako thero imā gāthāyo abhisitthāti.
 
Ajeliphaladāyakattherassa apadānaṃ sattamaṃ.
 
508. Amodaphaliyettherāpadānaṃ
 
5437. Suvaṇṇavaṇṇaṃ [PTS Page 447] [\q 447/] sambuddhaṃ āhutīnaṃ paṭiggahaṃ,
Rathiyaṃ paṭipajjantaṃ amodamadadiṃ phalaṃ.
 
5438. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
[BJT Page 252] [\x 252/]
 
5439. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5440. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5441. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā amodaphaliyo thero imā gāthāyo abhisitthāti.
 
Amodaphaliyattherassa apadānaṃ aṭṭhamaṃ.
 
509. Tālaphaladāyakattherāpadānaṃ
 
5442. Sataraṃsī nāma bhagavā sayambhu aparājito,
Vivekā vuṭṭhahitvāna gocarāyābhinikkhami.
 
5443. Phalahattho ahaṃ disvā upagacchiṃ narāsahaṃ,
Pasannacitto sumano tālaphalamadāsahaṃ.
 
5444. Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5445. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5446. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5447. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā tālaphaladāyako thero imā gāthāyo abhisitthāti.
 
Tālaphaladāyakattherassa apadānaṃ navamaṃ.
 
510. Nāḷikeradāyakattherāpadānaṃ
 
5448. Nagare bandhumatiyā ārāmiko ahaṃ tadā,
Addasaṃ virajaṃ buddhaṃ gacchantaṃ anilañjase.
 
[BJT Page 254] [\x 254/]
 
5449. Nāḷikeraphalaṃ yagha buddhaseṭṭhassadāsahaṃ,
Ākāse ṭhitako santo patigaṇhī mahāyaso.
 
5450. Vittisañjananaṃ [PTS Page 448] [\q 448/] mayhaṃ diṭṭhadhammasukhāvahaṃ,
Phalaṃ buddhassa datvāna vippasannena cetasā.
 
5451. Adhigacchiṃ tadā pītiṃ vipulaṃ ca sukhuttamaṃ,
Uppajjate ca ratanaṃ nibbattassa tahiṃ tahiṃ.
 
5452. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5453. Dibbacakkhu visuddhaṃ me samādhikusalo ahaṃ,
Abhiññāpāramippatto phaladānassidaṃ phalaṃ.
 
5454. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5455. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5456. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā nāḷikeradāyako thero imā gāthāyo abhisitthāti.
 
Nāḷikeradāyakattherassa apadānaṃ dasamaṃ.
 
Uddānaṃ:
 
Kaṇikārekapatto ca kāsumārī tathāvaṭaṃ,
Vārañca mātuluṅgañca ajelāmodameva ca.
Tālaṃ tathā nāḷikeraṃ gāthāyo gaṇitā ciha,
Ekaṃ gāthāsataṃ hoti ūnādhikavivajjitaṃ.
 
Kaṇikāravaggo ekapaññāsamo.
 
511. Kurañjiyaphaladāyakattherāpadānaṃ
 
5457. Migaluddo pure āsiṃ vipine vicaraṃ ahaṃ,
Addasaṃ virajaṃ buddhaṃ sabbadhammānapāraguṃ.
 
5458. Kurañjiyaphalaṃ gayha buddhaseṭṭhassa'dāsahaṃ,
Puññakkhettassa vīrassa pasanno sehi pāṇihi.
 
5459. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
[BJT Page 256] [\x 256/]
 
5460. Kilesā [PTS Page 449] [\q 449/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5461. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5462. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kurañjiyaphaladāyako thero imā gāthāyo abhisitthāti.
 
Kurañjiyaphaladāyakattherassa apadānaṃ paṭhamaṃ.
 
512. Kapitthaphaladāyakattherāpadānaṃ
 
5463. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ,
Rathiyā paṭipajjantaṃ kapitthaṃ phalaṃ.
 
5464. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5465. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5466. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5467. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kapitthaphaladāyako thero imā gāthāyo abhisitthāti.
 
Kapitthaphaladāyakattherassa apadānaṃ dutiyaṃ.
 
513. Kosumbhaphaladāyakattherāpadānaṃ
 
5468. Kakudhaṃ vilasantaṃva devadevaṃ narāsabhaṃ,
Rathiyaṃ paṭipajjantaṃ kosumbhaṃ adadiṃ phalaṃ.
 
5469. Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5470. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
[BJT Page 258] [\x 258/]
 
5471. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5472. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kosumbhaphaladāyako1 thero imā gāthāyo abhisitthāti.
 
Kosumbhaphaladāyakattherassa2 apadānaṃ tatiyaṃ.
 
514. Ketakapupphiyattherāpadānaṃ
 
5473. Vinatānadiyā tīre vihāsi purisuttamo,
Addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ.
 
5474. Madhugandhassa pupphena ketakassa ahaṃ tadā,
Pasannacitto sumano buddhaseṭṭhaṃ apūjayiṃ.
 
5475. Ekanavute [PTS Page 450] [\q 450/] ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5476. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5477. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5478. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ketakapupphiyo thero imā gāthāyo abhisitthāti.
 
Ketakapupphiyattherassa apadānaṃ catutthaṃ.
 
515. Nāgapupphiyatthorāpadānaṃ
 
5479. Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ,
Rathiyaṃ paṭipajjantaṃ nāgapupphaṃ apūjayiṃ.
 
5480. Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5481. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
1. Kosambaphaliyo, machasaṃ.
2. Kosambaphalisattherassa, machasaṃ.
 
[BJT Page 260] [\x 260/]
 
5482. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5483. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhisitthāti.
 
Nāgapupphiyattherassa apadānaṃ pañcamaṃ.
 
516. Ajjunapupphiyattherāpadānaṃ
 
5484. Candabhāgānadītīre ahosiṃ kinnaro tadā,
Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ.
5485. Pasannacitto sumano vedajāto katañjalī,
Gahetvā ajjunaṃ pupphaṃ sayambhuṃ abhipūjayiṃ.
5486. Tena kammena sukatena cetanā paṇīdhīhi ca,
Jahitvā kinnaraṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5487. Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ,
Dasakkhattuṃ cakkavattī mahārajjamakārayiṃ.
 
5488. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Sukhette vapitaṃ bījaṃ sayambhusmiṃ aho1 mama.
 
5489. Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ,
Pūjāraho ahaṃ ajja sakyaputtassa sāsane.
 
5490. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5491. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5492. Paṭisambhidā [PTS Page 451] [\q 451/] catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhisitthāti.
 
Ajjunapupphiyattherassa apadānaṃ chaṭṭhaṃ.
 
1. Ahosi me, syā.
 
[BJT Page 262] [\x 262/]
 
517. Kuṭajapupphiyattherāpadānaṃ
 
5493. Himavantassa avidūre cāvalo1 nāmapabbato,
Buddho sudassano nāma vasate pabbatattare.
 
5494. Pupphaṃ hemavataṃ gayha vehāsaṃ agamāsahaṃ,
Tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ.
 
5495. Pupphaṃ kuṭajamādāya sire katvāna añjaliṃ, 2
Buddhassa abhiropesiṃ sayambhussa mahesino.
 
5496. Ekaṃtisse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5497. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5498. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5499. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhisitthāti.
 
Kuṭajapupphiyattherassa apadānaṃ sattamaṃ.
 
518. Ghosasaññatattherāpadānaṃ
 
5500. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Addasaṃ virajaṃ buddhaṃ devasaṃghapurakkhataṃ.
 
5501. Ghose cittaṃ pasādesiṃ asamappaṭipuggale,
Tattha cittaṃ pasādetvā atariṃ3 duttaraṃ bhavaṃ.
 
5502. Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā,
Duggatiṃ nābhijānāmi ghosaññāyidaṃ phalaṃ.
 
5504. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5505. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1. Vasalo, machasaṃ. Accayo, syā.
2. Sīre katvānahaṃ tadā, syā [PTS.]
3. Uttariṃ, machasaṃ.
 
[BJT Page 264] [\x 264/]
 
5504. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā ghosasaññako thero imā gāthāyo abhisitthāti.
 
Ghosasaññakattherassa apadānaṃ aṭṭhamaṃ.
 
519. Sabbaphaladāyakattherāpadānaṃ
 
5505. Varuṇo [PTS Page 452] [\q 452/] nāma nāmena brāhmaṇo mantapāragu,
Chaḍḍetvā dasa puttāni vanamajjhogahiṃ tadā.
 
5506. Assamaṃ sukataṃ katvā suvibhattaṃ manoramaṃ,
Paṇṇasālaṃ karitvāna vasāmi vipine ahaṃ.
 
5507. Padumuttaro lokavidū āhutīnaṃ paṭiggaho,
Mamuddharitukāmo so āgacchi mama assamaṃ.
 
5508. Yāvatā vanasaṇḍasmiṃ1 obhāso vipulo ahu,
Buddhassa ānubhāvena pajjali vipinaṃ tadā.
 
5509. Disvāna pāṭibhīraṃ taṃ2 buddhaseṭṭhassa tādino,
Pattapuṭaṃ gahetvāna phalena pūrayiṃ ahaṃ.
 
5510. Upagantvāna sambuddhaṃ sahakhārimadāsahaṃ,
Anukampāya me buddho idaṃ3 vacanamabravī:
 
5511. "Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ,
Paribhutte ca saṅghamhi puññaṃ tava bhavissati. "
 
5512. Puṭakaṃ taṃ gahetvāna bhikkhusaṃghassadāsahaṃ,
Tattha cittaṃ pasādetvā tusitaṃ upapajjahaṃ.
 
5513. Tattha dibbehi naccehi gītehi vāditehi ca,
Puññakammena saṃyuttaṃ anubhomi sadā sukhaṃ.
 
5514. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Bhoge me ūnatā natthi phaladānassidaṃ phalaṃ.
 
5515. Yāvatā caturo dīpā sasamuddā sapabbatā,
Phalaṃ buddhassa datvāna issaraṃ kārayāmahaṃ.
 
5516. Yāvatā me pakkhigaṇā ākāse uppatti ca,
Tepi maṃ vasamenventi phaladānassidaṃ phalaṃ.
 
1. Vanasaṇḍamhi machasaṃ.
2. Disvāna taṃ pāṭihīraṃ, machasaṃ.
3. Imaṃ. Sīmu.
 
[BJT Page 266] [\x 266/]
 
5517. Yāvatā vanasaṇḍasmiṃ yakkhā bhūtā ca rakkhasā,
Kumbhaṇḍā garuḷā cāpi pāricariyaṃ upenti me.
 
5518. Kummā [PTS Page 453] [\q 453/] soṇā madhukarā ḍaṃsā ca makasā ubho,
Tepi maṃ vasamanventi phaladānassidaṃ phalaṃ.
 
5519. Supaṇṇā nāma sakuṇā pakkhijātā mahabbalā,
Tepi maṃ saraṇaṃ yanti phaladānassidaṃ phalaṃ.
5520. Yepi dīghāyukā nāgā iddhimanto mahāyasā,
Tepi me vasamanventi phadalānassidaṃ phalaṃ.
 
5521. Sīhā vyagghā ca dīpi ca acchakokataracchakā,
Tepi me vasamanventi phaladānassidaṃ phalaṃ.
 
5522. Osadhi tiṇavāsī ca ye vaca ākāsavāsino,
Sabbe maṃ saraṇaṃ yanti phaladānanassidaṃ phalaṃ.
 
5523. Sududdasaṃ sunipuṇaṃ gambhiraṃ suppakāsitaṃ,
Phassayitvā viharāmi phaladānassīdaṃ phalaṃ.
5524. Vimokkhe aṭṭha phassitvā viharāmi anāsavo,
Ātāpī tipako cāhaṃ phaladānassidaṃ phalaṃ.
 
5525. Ye phalaṭṭhā buddhaputtā khīṇadosā mahāyasā,
Ahamaññataro tesaṃ phaladānassidaṃ phalaṃ.
 
5526. Abhiññāpāramiṃ gantvā sukkamūlena codito,
Sabbāsave pariññāya viharāmi anāsavo.
 
5527. Tevijjā iddhipattā ca buddhaputtā mahāyasā,
Dibbasotaṃ samāpannā tesamaññataro ahaṃ.
 
5528. Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
5529. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
[BJT Page 268] [\x 268/]
 
5530. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5531. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sabbaphaladāyako thero imā gāthāyo abhisitthāti.
 
Sabbaphaladāyakattherassa apadānaṃ navamaṃ.
 
520. Padumadhārakattherāpadānaṃ*
 
5532. Himavantassa avidūre romaso nāma pabbato,
Buddhopi sambhavo nāma abbhokāse vasī tadā.
 
5533. Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ,
Ekāhaṃ dhārayitvāna bhavanaṃ punarāgamiṃ.
 
5534. Ekatiṃse [PTS Page 454] [\q 454/] ito kappe yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5535. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5536. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5537. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā padumadhārako thero imā gāthāyo abhisitthāti.
 
Padumadhārakattherassa apadānaṃ dasamaṃ.
 
Phaladāyakavaggo dvipaññāsamo.
 
Uddānaṃ:
 
Kurañjiyaṃ kapitthañca kosumbhamatha ketakaṃ, 1
Nāgapupphajjunaṃ ceva kuṭajī ghosasaññako,
Thero ca sabbaphalado tathā padumadhārako2,
Asīti cettha gāthāyo tisso gāthā taduttarī.
 
1. Kosambamathaketakaṃ, machasaṃ.
2. Padumadhāriko, machasaṃ.
* Padumadhārikattherāpadānaṃ, machasaṃ.
[BJT Page 270] [\x 270/]
 
521. Tiṇamuṭṭhidāyakattherāpadānaṃ
 
5538. Himavantassa avidūre lambako nāma pabbato,
Tatthopatisso1 sambuddho abbhokāsambhi caṅkami.
 
5539. Migaluddo pure āsiṃ araññe kānane ahaṃ,
Disvāna taṃ devadevaṃ tiṇamuṭṭhiṃ adāsahaṃ.
 
5540. Nisīdanatthaṃ buddhassa datvā cittaṃ pasādayiṃ,
Sambuddhambhivādetvā pakkāmiṃ uttarāmukho.
 
5541. Aciraṃ gatamattaṃ maṃ2 migarājā aheṭhayi, 3
Sīhena pātito4 santo tattha kālakato5 ahaṃ.
 
5542. Āsanne me kataṃ kammaṃ buddhaseṭṭha anāsave,
Sumutto saravegova devalokaṃ agacchahaṃ.
 
5543. Yūpo tattha subho āsi puññakammābhinimmito,
Sahassakaṇḍo satabheṇḍu dhajālu haritāmayo.
 
5544. Pabhā niddhāvate tassa sataraṃsīva uggato,
Ākiṇṇo devakaññāhi āmodiṃ kāmakāmahaṃ. 6
 
5545. Devalokā [PTS Page 455] [\q 455/] ito kappe nisīdanamadāsahaṃ,
Duggatiṃ nābhijānāmi tiṇamuṭṭhimbhidaṃ phalaṃ. 7
 
5547. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5548. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5549. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā tiṇamuṭṭhidāyako thero imā gāthāyo abhisitthāti.
 
Tiṇamuṭṭhidāyakattherassa apadānaṃ paṭhamaṃ.
 
1. Tattheva tisso, machasaṃ.
2. Aciraṃgatamattassa, machasaṃ.
3. Apothayī, machasaṃ.
4. Pophito, machasaṃ
5. Kālaṅkato, machasaṃ.
6. Kāmakāmihaṃ, machasaṃ.
7. Tiṇamuṭṭhe idaṃ phalaṃ, machasaṃ.
 
[BJT Page 272] [\x 272/]
 
522. Mañcadāyakattherāpadānaṃ
 
5550. Vipassinona bhagavato lokajeṭṭhassa tādino,
Ekamañcaṃ1 mayā dinnaṃ pasannena sapāṇinā.
 
5551. Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ,
Tena mañcakadānena pattomhi āsavakkhayaṃ.
 
5552. Ekanavute ito kappe yaṃ mañcakamadāsahaṃ,
Duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ.
 
5553. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5554. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5555. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā mañcadāyako2 thero imā gāthāyo abhisitthāti.
 
Mañcadāyakattherassa apadānaṃ dutiyaṃ.
 
523. Sarāṇagamaniyattherāpadānaṃ*
 
5556. Āruhimbha tadā nāvaṃ bhikkhu cājīvako ca'haṃ,
Nāvāya bhijjamānāya bhikkhu me saraṇaṃ adā.
 
5557. Ekatiṃse ito kappe yaṃ so me saraṇaṃ adā,
Duggatiṃ nābhijānāmi saraṇagamane phalaṃ.
 
5558. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5559. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5560. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhisitthāti.
 
Saraṇagamaniyattherassa apadānaṃ tatiyaṃ.
 
* Chattiṃsatimavaggepi idamapadānamuddiṭṭhaṃ.
1. Ekaṃ veccaṃ, syā. Eka pacchaṃ [PTS]
2. Veccakadāyako, syā.
 
[BJT Page 274] [\x 274/]
 
524. Ababhañjanadāyakatterāpadānaṃ
 
5561. Nagare [PTS Page 456] [\q 456/] bandhumatiyā rājuyyāne vasāmahaṃ,
Cammavāsī tadā āsiṃ kamaṇḍaludharo ahaṃ.
 
5562. Addasaṃ vimalaṃ buddhaṃ sayambhuṃ aparājitaṃ,
Padhānapahitattaṃ taṃ1 jhāyiṃ jhānarataṃ vasiṃ2
 
5563. Sabbakāmasamiddhaṃ ca oghatiṇṇanananamanāsavaṃ,
Disvā pasanno sumano abbhañjanamadāsahaṃ.
 
5564. Ekanavute ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi abbhañjanassidaṃ phalaṃ.
 
5565. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5566. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5567. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhisitthāti.
 
Abbhañjanadāyakattherassa apadānaṃ catutthaṃ.
 
525. Supaṭadāyakattherāpadānaṃ
 
5568. Divāvihārā nikkhanto vipassi lokanāyako,
Lahuṃ supaṭakaṃ3 katvā kappaṃ saggamhi modahaṃ.
 
5569. Ekanavute ito kappe supaṭakaṃ adāsahaṃ,
Duggatiṃ nābhijānāmi supaṭassa idaṃ phalaṃ.
 
5570. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5571. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1. Padhānaṃ payitantaṃ ta, machasaṃ.
2. Isiṃ, syā.
3. Supaṭikaṃ, syā suppaṭaṃ, [PTS]
 
[BJT Page 276] [\x 276/]
 
5572. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā supaṭadāyako thero imā gāthāyo abhisitthāti.
 
Supaṭadāyattherassa apadānaṃ pañcamaṃ.
 
526. Daṇḍadāyakattherāpadānaṃ
 
5573. Kānanaṃ vananemāgayha veḷuṃ chetvānahaṃ tadā,
Ālambanaṃ karitvāna saṅghassa adadiṃ ahaṃ.
 
5574. Tena cittappasādena subbate abhivādiya,
Ālambadaṇḍaṃ datvāna pakkāmiṃ uttarāmukho.
 
5575. Catunavute [PTS Page 457] [\q 457/] ito kappe yaṃ daṇḍa madadiṃ tadā,
Duggatiṃ nābhijānāmi daṇḍadānassidaṃ phalaṃ.
 
5576. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5577. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5578. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā daṇḍadāyako thero imā gāthāyo abhisitthāti.
 
Daṇḍadāyakattherassa apadānaṃ chaṭṭhaṃ.
 
527. Girinelapūjakattherāpadānaṃ
 
5579. Migaluddo pure āsiṃ vipine vicaraṃ ahaṃ,
Addasaṃ virajaṃ buddha sabbadhammānapāraguṃ.
 
5580. Tasmiṃ mahākāruṇike sabbasathite rate,
Pasannacitto sumano nelapupphamapūjayiṃ.
 
5581. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
[BJT Page 278] [\x 278/]
 
5582. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5583. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5584. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā girinela pūjako thero imā gāthāyo abhisitthāti.
 
Girinesapūjakattherassa apadānaṃ sattamaṃ.
 
528. Bodhisammajjakattherāpadānaṃ
 
5585. Ahaṃ pure bodhipattaṃ ujjhitaṃ vetiyaṅgaṇe,
Taṃ gahetvāna chaḍḍesiṃ alabhiṃ vīsati guṇe.
 
5586. Tassa kammassa tejena saṃsaranto bhavābhave,
Duve bhave saṃsarāmi devatte cāpi mānuse.
 
5587. Devalokā cavitvāna āgantvā mānusaṃ bhavaṃ,
Duve kule pajāyāmi khattiye cāpi mānuse.
 
5588. Aṅgapaccaṅgasampanno ārohapariṇahavā,
Abhirūpo suci homi sampuṇṇaṅgo anūnako.
5589. Devaloke manusse vā jāto vā yattha katthaci,
Bhave suvaṇṇavaṇṇova uttattakanakūpamo.
 
5590. Mudukā [PTS Page 459] [\q 459/] maddavā saniddhā1 sukhumā sukumārikā,
Chavi me sabbadā hoti bodhipatte suchaḍḍite.
5591. Yato kutoci gatisu sarīre samudāgate,
Na limpati rajojallaṃ vipāko pattachaḍḍane. 2
 
5592. Uṇhe vātātape tassa aggitāpena vā puna3,
Gatte sedā na muccanti vipāko pattachaḍḍane.
 
5593. Kuṭṭhaṃ gaṇḍo kilāso ca tilakā piḷakā tathā,
Na honti kāye daddū ca vipāko pattachaḍḍane.
 
1. Mudumaddavā siniddhā, syā.
2. Pattachaḍḍhite, (sabbattha) machasaṃ.
3. Pana, machasaṃ.
 
[BJT Page 280] [\x 280/]
 
5594. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Rogā na honti kāyasmiṃ vipāko pattachaḍḍane.
 
5595. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Na hoti cittajā pīḷā vipāko pattachaḍḍane.
 
5596. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Amittā na bhavantassa vipāko pattachaḍḍane.
 
5597. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Anūnabhogo bhavati vipāko pattachaḍḍane.
 
5598. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Aggirājuhi corehi na hoti udake bhayaṃ.
 
5599. Aparampi guṇaṃ tassa nibbattati bhavābhave,
Dāsidāsā anuvarā honti cittānuvattakā.
 
5600. Yamhi āyuppamāṇamhi jāyate mānuse bhave,
Tato na hāyate āyu tiṭṭhate yāvatāyukaṃ.
 
5601. Abbhantarā bāhirā ca1 negamā ca saraṭṭhakā,
Anuyuttā2 honti sabbe vuddhikāmā sukhicchakā.
 
5602. Bhogavā yasavā homi sirimā ñātipakkhavā,
Apetabhayasantāso bhave'haṃ sabbato bhave.
 
5603. Devā manussā asurā gandhabbā yakkharakkhasā,
Sabbe te parirakkhanti bhave saṃsarato sadā.
 
5604. Devaloke manusse ca anubhotvā ubho yase,
Avasānena ca nibbānaṃ sivaṃ patto anuttaraṃ.
 
5605. Sambuddhamuddisitvāna bodhiṃ vā tassa satthuno,
Yo puññaṃ pasave poso tassa kiṃ nāma dullabhaṃ.
 
5606. Magge phale āgame ca jhānābhiññāguṇesu ca,
Aññosaṃ adhiko hutvā nibbāyāmi anāsavo.
 
1. Abbhantarā ca bāhirā, machasaṃ.
2. Nuyuttā, machasaṃ.
 
[BJT Page 282] [\x 282/]
 
5607. Pure'haṃ bodhiyā pattaṃ chaḍḍetvā haṭṭhamānaso,
Imehi vīsataṅgehi samaṅgi homi sabbadā.
 
5608. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5609. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5610. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhisitthāti.
 
Bodhisammajjakattherassa apadānaṃ aṭṭhamaṃ.
 
529. Āmaṇḍaphaladāyakattherāpadānaṃ
 
5611. Padumuttaro nāma jino sabbadhammānapāragū,
Vuṭṭhahitvā samādhimhā caṅkami lokanāyako.
 
5612. Khāribhāraṃ gahetvāna āharanto phalaṃ tadā,
Addasaṃ virajaṃ buddhaṃ caṅkamantaṃ mahāmuniṃ.
 
5613. Pasannacitto sumano sire katvāna añjaliṃ,
Sambuddhaṃ abhivādetvā āmaṇḍamadadiṃ phalaṃ.
 
5614. Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā, duggatiṃ nābhijānāmi āmaṇḍassa idaṃ phalaṃ.
 
5615. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5616. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5617. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā āmaṇḍaphaladāyako thero imā gāthāyo abhisitthāti.
 
Āmaṇḍaphaladāyakattherassa apadānaṃ navamaṃ.
 
[BJT Page 284] [\x 284/]
 
530. Sugandhatthorāpadānaṃ
 
5617. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma gottena1 uppajji vadataṃvaro.
 
5618. Anuvyañjanasampanno2 battisaṃvaralakkhaṇo,
Byāmappabhāparivuto raṃsujālasamosaṭo3.
 
5619. Assāsetā yathā cando suriyova pabhaṅkaro,
Nibbāpetā yathā megho sāgaro'va guṇākaro.
 
5620. Dharaṇiriva [PTS Page 460] [\q 460/] sīlena himavā'va samādhinā,
Ākāso viya paññāya asaṅgo anīlo yathā.
 
5621. Sa kadāci mahāvīro parisāsu visārado,
Saccāni sampakāsesi uddharanto mahājanaṃ.
 
5622. Tadāhi bāraṇasiyaṃ seṭṭhiputto mahāyaso,
Āsahaṃ dhanadhaññassa pahutassa pabhu tadā4.
 
5623. Jaṅghāvihāraṃ vicaraṃ migadāyamupeccahaṃ,
Addasaṃ virajaṃ buddhaṃ desentaṃ amataṃ padaṃ.
 
5624. Vissaṭṭhakantavacanaṃ5 karavīkasamassaraṃ,
Haṃsarudābhinigghosaṃ6 viññāpentaṃ mahājanaṃ.
 
5625. Disvā devātidevaṃ taṃ sutvā ca7 madhuraṃ giraṃ,
Pahāyānappake8 bhoge pabbajiṃ anagāriyaṃ.
 
5626. Evaṃ pabbajito cāhaṃ na cirena bahussuto,
Ahosiṃ dhammakathiko vicittapaṭibhāṇavā.
 
5627. Mahāparisamajjhehaṃ haṭṭhacitto punappunaṃ,
Vaṇṇayiṃ hemavaṇṇassa vaṇṇaṃ vaṇṇavisārado.
 
5628. Esa khiṇāsavo buddho anīgho chinnasaṃsayo,
Sabbakammakkhayaṃ patto vimuttopadhisaṃkhaye.
 
5629. Esa so bhagavā buddho esa sīho anuttare,
Sadevakassa lokassa brahmacakkappavattako
 
1. Nāmena, sīmu.
2. Anubyañjanasampanno, machasaṃ.
3. Raṃsijālasamotthaṭo, machasaṃ.
4. Bahūtadā, machasaṃ.
5. Visaṭṭhakantavacanaṃ, machasaṃ.
6. Haṃsarutehi nigghosaṃ, machasaṃ.
Haṃsadundubhinigghosaṃ, syā. [PTS.]
7. Sutthāva, machasaṃ
8. Pahāyanappake, machasaṃ.
 
[BJT Page 286] [\x 286/]
 
5630. Danto dametā santo ca sametā nibbuto isi,
Nibbāpetā ca assattho assāsetā mahājanaṃ.
 
5631. Vīro suro ca dhīro ca1 pañño kāruṇiko vasī,
Vijitāvī ca sa jino appagabbho anālayo.
 
5632. Anejo acalo dhīmā amoho asamo muni,
Dhorayho usabho usabho nāgo sīho sakko garūsupi.
 
5633. Virāgo vimalo brahmā vādasūro raṇanañjaho,
Akhilo ca visallo ca asamo saṃyuto2 suci.
 
5634. Brāhmaṇo [PTS Page 461] [\q 461/] samaṇo nātho bhisakko sallakattako,
Yodho buddho suto suto3 acalo muditodito. 4
 
5635. Dhātā dhatā ca hantā ca5 kattā tetā pakāsitā,
Sampahaṃsitā bhettā ca chettā sotā pasaṃsitā.
 
5636. Akhilo ca visallo ca anīgho akathaṅkathi,
Anejo virajo khantā6 gantā7 vattā pakāsitā8
 
5637. Tāretā atthakāretā kāretā sampadālitā9,
Pāpetā sahitā kantā hantā ātā pī tāpaso10.
 
1. Vikanto, machasaṃ.
2. Vusabho, syā, payato, [PTS.]
3. Sutāsuto, machasaṃ.
4. Sito, machasaṃ.
5. Santi ca, machasaṃ.
6. Kattā, machasaṃ.
7, Gandhā, machasaṃ.
8. Pasaṃsitā, machasaṃ.
9. Samapadāritā, machasaṃ.
10. Tāpitā ca visositā, syā.
 
[BJT Page 288] [\x 288/]
 
5638. Samacitto1 samasamo asahāyo dayāsayo, 2
Accherasatto3 akuho katāvī isisattamo.
 
5639. Nittiṇṇakaṅkho nimmāno appameyyo anūpamo,
Sabbavākyapathānīto saccañeyyantagū4 jino.
 
5640. Sattasāravare5 tasmiṃ pasādo amatāvaho,
Tasmā buddhe ca dhamme ca saṃghe saddhā mahiddhikā. 6
 
5641. Guṇehi evamādīhi tilokasaraṇuttamaṃ,
Vaṇṇento parisāmajjhe akaṃ7 dhammakathaṃ ahaṃ.
 
5642. Tato cutohaṃ8 tuyite anubhetvā mahāsukhaṃ,
Tato cuto manussesu jāto bhomi sugandhiko.
5643. Nissāso mukhagandho ca dehagandho tatheva me,
Sedagandho ca satataṃ sabbagandhe'tiseti'me. 9
 
5644. Mukhagandho sadā mayhaṃ padumuppalacampake10,
Ādisanto11 sadā vāti sarīro ca tatheva me,
 
5646. Guṇaṃ [PTS Page 462] [\q 462/] buddhassa vatvāna hitāya janasandhisu14,
Sukhito15 homi sabbattha saradvadhanisamāyuto16
 
5647. Yasassī sukhito kanto jutimā piyadassano,
Vattā aparibhuto ca niddoso paññavā tathā.
 
5648. Khīṇe āyusi17 nibbānaṃ sulabhaṃ buddhabhattino,
Tesaṃ hetuṃ pavakkhāmi taṃ suṇātha yathātathaṃ.
 
5649. Santaṃ yasaṃ bhagavato vidhinā abhivādayaṃ,
Yattha tatthupapannopi yasassī tena homahaṃ.
 
1. Saccaṭṭhito syā.
2. Dayālayo, machasaṃ.
3. Accheramanto, syā
4. Sabbaneyyantiko, syā
5. Sataraṃsīvare, syā.
6. Mahatthikā, machasaṃ.
7. Kathiṃ syā.
8. Cutāhaṃ, machasaṃ.
9. Sabbagandhova hoti me, machasaṃ.
10. Padūmuppalavampako, machasaṃ.
11. Parisanto, machasaṃ atikanto, syā. Atīsanto, [PTS]
12. Phalantaṃ, syā.
13. Bhāsitassa, syā.
14. Hitāya ca nasadisaṃ, machasaṃ.
15. Sucitto, syā.
16. Saṅghebirasamāyuto, machasaṃ.
17. Pāvusi, syā.
 
[BJT Page 290] [\x 290/]
 
5650. Dukkhassantakaraṃ buddhaṃ dhammaṃ santamasaṅkhataṃ,
Vaṇṇayaṃ sukhado āsiṃ sattānaṃ sukhito tato.
 
5651. Guṇaṃ vadanto buddhassa buddhapītisamāyuto,
Sakantiṃ parakantiñca janayiṃ tena kantimā.
 
5652. Janoghe1 titthakākiṇṇe2 abhibhuyya kutitthiye,
Guṇaṃ vadanto jotesiṃ nāyakaṃ jutimā tato.
 
5653. Piyakārī janassāpi sambuddhassa guṇaṃ vadaṃ,
Saradova sasaṅkohaṃ tenāsiṃ3 piyadassano.
 
5654. Yathāsattivasenāhaṃ sabbavācāhi santhaviṃ,
Sugataṃ tena vāgīso vicittapaṭibhāṇavā.
 
5655. Ye bālā vimatippattā paribhonti mahāmuni,
Niggahiṃ te sadhammena paribhūto na tenahaṃ4.
 
5656. Buddhavaṇṇena5 sattānaṃ kilese apanesahaṃ,
Nikkilesamano homi tassa kammassa vāhasā.
 
5657. Sotunaṃ [PTS Page 463] [\q 463/] buddhimajaniṃ6 buddhānussatidesako,
Tenāhamāsiṃ7 sappañño nipuṇatthavipassako.
 
5658. Sabbāsavariparikkhiṇo tiṇṇasaṃsārasāgaro,
Sikhīva anupādāno pāpuṇissāmi nibbutiṃ.
 
5659. Imasmiṃ yeva kappasmiṃ yamahaṃ santhaviṃ jinaṃ,
Duggatiṃ nābhijānāmi buddhavaṇṇassidaṃ phalaṃ.
 
5660. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
5661. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5662. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhisitthāti.
 
Sugandhattherassa apadānaṃ dasamaṃ.
 
1. Jino te, machasaṃ.
2. Titthikākiṇṇe, machasaṃ.
3. Thomesīṃ, syā.
4. Paribhutena tenahaṃ, syā.
5. Buddhavaṇṇehi, sīmu.
6. Vuṇḍimajaniṃ, machasaṃ.
7. Tenāpi cāsiṃ, syā.
 
[BJT Page 292] [\x 292/]
 
Uddānaṃ:
 
Tiṇado mañcado ceva saraṇabbhañjanappado,
Supaṭo daṇḍadāyī ca nelapūji tatheva ca,
Bodhisammajjakāmeṇḍo1 sugandho dasamo dijo. 2
Gāthāsataṃ satevītaṃ cettha sabbaso.
 
Tiṇadāyakavaggo tepaññāsamo.
 
531. Mahākaccānattherāpadānaṃ
 
5663. Padumuttaro nāma jino anejo ajitañjayo,
Satasahasse kappānaṃ ito uppajji nāyako.
 
5664. Vīro kamalapattakkho sasaṅkavimalānano,
Kanakāvalasaṅkāso3 ravidittiyasamappabho.
 
5665. Sattanettamanohārī varalakkhaṇabhusito,
Sabbavākyapathātīto manujāmarasakkato.
 
5666. Sambuddho bodhayaṃ satte vāgīso madhurassaro,
Karuṇānibaddha4 santāno parisāsu visārado.
 
5667. Deseti [PTS Page 464] [\q 464/] madhuraṃ dhammaṃ catusaccupasaṃhitaṃ,
Nimugge mohapaṅkamhi samuddharati pāṇino.
 
5668. Tadā ekacaro hutvā tāpaso himavālayo,
Nabhasā mānusaṃ lokaṃ gacchanto jinamaddasaṃ.
 
5669. Upecca santikaṃ tassa assosiṃ dhammadesanaṃ,
Vaṇṇayantassa vīrassa sāvakassa mahāguṇaṃ.
 
5670. Saṃkhittena mayā vuttaṃ vitthārena pakāsayaṃ,
Parisaṃ mañca toseti yathā kaccāyano ayaṃ.
 
5671. Nāhaṃ evaṃ vidhaṃ kañci5 aññaṃ passāmi sāvakaṃ,
Tasmātadagge6 esaggo evaṃ dhāretha bhikkhavo.
 
5672. Tadāhaṃ vimhito hutvā sutvā vākyaṃ manoramā,
Himavantaṃ gamitvāna āhatvā7 pupphasañcayaṃ.
 
5673. Pūjetvā lokasaraṇaṃ taṃ ṭhānaṃ abhipatthayiṃ,
Tadā mamāsayaṃ ñatvā vyākāsi saraṇañjaho.
 
1. Bodhisammajjako maṇḍo, machasaṃ.
2. Ti ca, machasaṃ.
3. Kañcanakavasaṅkalāso, syā
4. Nibandha, sabbattha.
5. Nāśaṃ evaṃmidhekakaccaṃ, machasaṃ.
6. Tasematadagge, sīmu. Tasmātadagge ṭhapemi, theragāthaṭṭhakathā.
7. Āhitvā.
 
[BJT Page 294] [\x 294/]
 
5673. "Passathetaṃ isivaraṃ niddhantakanakattacaṃ,
Uddhaggalomaṃ pīṇaṃsaṃ acalaṃ pañjaliṃ ṭhitaṃ.
 
5674. Hāsassupuṇṇanayanaṃ1 buddhavaṇṇagatāsayaṃ,
Dhammaṃva viggahavaraṃ2 amatāsittasantibhaṃ.
 
5675. Kaccānassa guṇaṃ sutvā taṃ ṭhānaṃ patthayaṃ ṭhito,
Anāgatamhi addhāne gotamassa mahāmune.
 
5676. Tassa dhammesu dāyādo oraso dhammanimmito,
Kaccāno nāma nāmena hessi satthusāvako.
 
5677. Bahussuto mahāñāṇi adhippāyavidū mune,
Pāpuṇissati taṃ ṭhānaṃ yathāyaṃ vyākato mayā.
 
5678. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
5679. Duve bhave saṃsarāmi devatte atha mānuse,
Aññaṃ gatiṃ na gacchāmi buddhapūjāyidaṃ phalaṃ.
 
5680. Duve kule pajāyāmi khattiye atha brāhmaṇe,
Nīce kule na jāyāmi buddhapūjāyidaṃ phalaṃ.
 
5681. Pacchime [PTS Page 465] [\q 465/] va3 bhave dāni jāto ujjeniyā pure, 4
Pajjotassa ca caṇḍassa purohitadijātino. 5
 
5682. Putto tiraṭavacchassa6 nipuṇo vedapāragū,
Mātā ca candimā nāma kaccānohaṃ varattavo.
 
5683. Vīmaṃsatthaṃ buddhassa bhumipālena pesito,
Disvā mokkhapuradvāraṃ nāyakaṃ guṇasañcayaṃ.
 
5684. Sutvā ca vimalaṃ vākyaṃ gatipaṅkavisosanaṃ,
Pāpuṇiṃ amataṃ santaṃ sosehi saha sattahi. 7
 
5685. Adhippāyavidū jāto sugatassa mahāmune, 8
Ṭhapito etadagge ca susamiddhamanoratho.
 
5686. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
1. Bhāsaṃsapuṇṇanayanaṃ, machasaṃ.
2. Dhammajaṃuggahadayaṃ, machasaṃ. Dhammapaṭiggabhavaraṃ, syā.
3. Pacchime ca, machasaṃ.
4. Ujjeniyaṃ pure, machasaṃ.
5. Purohitadijādhino, machasaṃ.
6. Nidīvacchassa, theragāthaṭṭhakathā. Tiriṭivacchassa, machasaṃ.
7. Sesebhi saha pañcahi, sīmu: theragāthaṭṭhakathā. "Sesehi saha sattahi" iti manorathapūraṇi ādiaṭṭhakathāhi saddhiṃ sameti.
8. Mahāmate, machasaṃ.
 
[BJT Page 296] [\x 296/]
 
5687. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
5688. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Ittha sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhisitthāti.
 
Mahākaccānattherassa apadānaṃ paṭhamaṃ.
 
532. Vakkalittherāpadānaṃ
 
5689. Ito satasahassamhi kappe uppajji nāyako,
Anomanāmo amito nāmena padumuttaro.
 
5690. Padumākāravadano padumāmalasucchavī,
Lokenānupalittova teyena padumaṃ yathā.
 
5691. Vīro padumapattakkho santo ca padumaṃ yathā,
Padumuttaragandho ca1 tasmā so padumuttaro.
 
5692. Lokajeṭṭho ca nimmāno andhānaṃ nayanūpamo,
Santaveso guṇanidhi karuṇāmatisāgaro.
 
5693. Sakadāci mahāvīro brahmāsurasuraccito,
Sadevamanujākiṇṇo2 janamajjhe anuttamo. 3
 
5694. Vadanena sugandhena madhurena rutena ca,
Rañjayaṃ parisaṃ sabbaṃ santhavī sāvakaṃ sakaṃ.
 
5695. "Saddhādhimutto [PTS Page 466] [\q 466/] sumatī mama dassanalālaso, 4
Natthi etādiso añño yathāyaṃ bhikkhu vakkali".
 
5696. Tadāhaṃ haṃsavatiyaṃ nagare brāhmaṇatrajo,
Hutvā sutvā ca taṃ vākyaṃ taṃ ṭhānamabhirocayiṃ.
 
5697. Sasāvakaṃ taṃ vimalaṃ nimantetvā tathāgataṃ,
Sattāhaṃ bhojayitvāna dussegacchādayiṃ tadā.
 
5698. Nipacca sirasā tassa anantaguṇasāgare,
Nimuggo pītisampuṇṇo idaṃ pacanamabraviṃ:
 
1. Padumuttaragandhova, machasaṃ.
2. Sadevamanujākiṇṇe, machasaṃ.
3. Jinuttamo, machasaṃ.
4. Dassanasālayo, syā.
 
[BJT Page 298] [\x 298/]
 
5699. "Yo so tayā santhavito ito sattamake'hani, 1
Bhikkhu saddhāvataṃ aggo tādiso homahaṃ mune. "
 
5700. Evaṃ vutte mahāvīro anāvaraṇadassano,
Imaṃ vākyaṃ udīresi parisāyaṃ2 mahāmuni:
 
5701. "Passathetaṃ māṇavakaṃ pītamaṭṭhanivāsanaṃ,
Hemayaññopavītaṅgaṃ3 jananettamanoharaṃ.
 
5702. Eso anāgataddhāne gotamassa mahesino,
Aggo saddhādhimuttānaṃ sāvakoyaṃ bhavissati.
 
5703. Devabhūto manusso vā sabbasantāpavajjito,
Sabbabhogaparibbūḷho sukhito saṃsarissati.
 
5704. Satasahasse ito kappe okkākakusalasambhavo,
Gotamo nāma nāmena4 satthā loke bhavissati.
 
5705. Tassa dhammesu dāyādo oraso dhammanimmito,
Vakkalī nāma nāmena hessati satthūsāvako.
 
5706. Tena kammavisesena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5707. Sabbattha sukhito hutvā saṃsaranto bhavābhave,
Sāvatthiyaṃ pure jāto kule aññatare ahaṃ.
 
5708. Nonītasukhumālaṃ maṃ jātapallavakomalaṃ,
Mandaṃ uttānasayanaṃ pisācībhayatajjitā. 5
 
5709. Pādamūle mahesissa sāyesuṃ dīnamānasā,
'Imaṃ dadāma te nātha saraṇaṃ hohi nāyaka. '
 
5710. Tadā [PTS Page 467] [\q 467/] paṭiggahi so maṃ bhītānaṃ saraṇo muni,
Jālitā saṅkhalaṅkena6 mudukomalapāṇinā.
 
5711. Tadāppabhūti tenāhaṃ arakkheyyena rakkhito,
Sabbaveravinimmutto7 sukhena parivaḍḍhito.
 
5712. Sugatena vinābhūto ukkaṇṭhāmi muhuttakaṃ,
Jātiyā sattavassohaṃ pabbajiṃ anagāriyaṃ.
 
1. Ito sattamake muni, machasaṃ. Ito saddhādhimutto iti, syā.
2. Parisāya, machasaṃ.
3. Hemayaññopacitaṅgaṃ, machasaṃ.
4. Gottena, machasaṃ.
5. Pisācabhayatajjitā, sīmu. Machasaṃ.
6. Jālinācakkakitena, machasaṃ.
7. Sabbāpadāvinimmutto, theragāthaṭṭhakathā, sabbabyādhivinimmutto, syā sabbupadhivinimmutto, [PTS]
 
5713. Sabbapāmisambhūtaṃ lakkhīnilayanaṃ paraṃ, 1
Rūpaṃ sabbasubhākiṇṇaṃ atitto pihayāmahaṃ2.
 
5714. Buddharūparataṃ3 ñatvā tadā ovadi maṃ jino,
"Alaṃ vakkali kiṃ rūpe ramase bālanandite.
 
5715. Yo hi passati saddhammaṃ so maṃ passati paṇḍito,
Apassamāno saddhammaṃ maṃ passampi na passati.
 
5716. Anattādīnavo kāyo visarukkhasamūpamo,
Āvāso sabbarogānaṃ puñjo dukkhassa kevalo.
 
5717. Tibbandiya tato rūpe khandhānaṃ uyadabbayaṃ,
Passa sabbakilesānaṃ sukhenantaṃ gamisassi. "
 
5718. Evaṃ tenānusiṭṭhohaṃ nāyakena hitesinā,
Gijjhakūṭaṃ samāruyha jhāyāmi girikandare.
 
5719. Ṭhito pabbatapādamhi mamāha so mahāmuni, 4
Vakkalī'ti jino vācaṃ taṃ sutvā mudito ahaṃ.
 
5720. Pakkhandiṃ selapabbhāre anekasataporise,
Tadā buddhānubhāvena sukhena'va mahiṃ gato.
 
5721. Punopi5 dhammaṃ desesi6 khandhānaṃ udayabbayaṃ,
Tamhaṃ dhammamaññāya arahattamāpuṇiṃ.
 
5722. Sumahāparisāmajjhe7 tadā maṃ maraṇantago8,
Aggaṃ saddhādhimuttānaṃ paññapesi mahāmati.
 
5723. Satasahasse ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi buddhajūjāyidaṃ phalaṃ.
 
5724. Kilesā [PTS Page 468] [\q 468/] jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5725. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
1. Nīlakkhitayanaṃ varaṃ, machasaṃ.
2. Vibharāmahaṃ, machasaṃ.
3. Buddho rūparataṃ, sīmu buddharūparatiṃ, machasaṃ.
4. Assāsayi mahāmuni, machasaṃ.
5. Punāpi, sīmu. Syā.
6. Deseti, machasaṃ.
7. Sumahāparisamajjhe, machasaṃ.
8. Caraṇantago, machasaṃ.
 
[BJT Page 302] [\x 302/]
 
5726. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vakkalitthero imaṃ gāthāyo abhisitthāti
 
Vakkalittherassa apadānaṃ dutiyaṃ
 
533. Mahākappinattherāpadānaṃ
 
5727. Padumuttaro nāma jino sabbadhammānapāragu,
Udito jagadākāse1 ravīva saradambare.
 
5728. Vacanābhāya bodheti veneyyapadumāni so,
Kilesapaṅkaṃ soseti matiraṃsīhi nāyako.
 
5729. Titthiyānaṃ yaso hanti khajjotābhā yathā ravi,
Saccatthābhaṃ pakāseti ratanaṃva divākaro.
 
5730. Guṇānaṃ āyatibhūto ratanānaṃva sāgaro,
Pajjunnoriva bhūtāni dhammameghena vassati.
 
5731. Akkhadasso tadā āsiṃ nagare haṃsasavhaye,
Upecca dhammamassosiṃ jalajuttaranāmino.
 
5732. Ovādakassa bikkhūnaṃ sāvakassa katāvino,
Guṇaṃ pakāsayantassa tosayantassa2 me manaṃ.
 
5733. Sutvā patīto sumano nimantetvāna taṃ ṭhānambhipatthayiṃ.
Sasissaṃ bhojayitvāna taṃ ṭhānambhipatthayiṃ.
 
5734. Tadābhāsi mahābhāgo3 haṃsadundubhisussaro, 4
Passathetaṃ mahāmattaṃ vinicchayavisāradaṃ.
 
5735. Maṃpādamūle patītaṃ5 samuggatatanūruhaṃ,
Jimutavaṇṇaṃ pīṇaṃsaṃ pasannanayanānanaṃ.
 
5736. Parivārena mahatā rañjayaṃ taṃ6 mahāyasaṃ,
Eso katāvino ṭhānaṃ pattheti muditāsayo.
 
5737. Iminā [PTS Page 469] [\q 469/] piṇḍapātena7 cetanāpaṇidhīhi ca, 8
Kappasatasahassāni nūpapajjati duggatiṃ.
 
5738. Devesu devasobhaggaṃ manussesu mahantataṃ,
Anubhotvāvasesena9 nibbānaṃ pāpuṇissati.
 
1. Ajaṭākāse, machasaṃ. Jaladākāse, [PTS.]
2. Tappayantassa, machasaṃ.
3. Tadā haṃsasambhāgo, machasaṃ.
4. Haṃsadundubhinissaro, theragāthaṭṭhakathā: haṃsadundubhinissano, machasaṃ.
5. Patitaṃ pādamūle me, machasaṃ.
6. Rañjayannaṃ, sīmu, rājayuttaṃ, machasaṃ. 7. Paṇipātenaṃ, machasaṃ.
8. Cāgena paṇidhīhi ca, machasaṃ.
9. Anubhotvāna sesena, machasaṃ
 
[BJT Page 304] [\x 304/]
 
5739. Satasahasse ito kappe okkākakulasambhavo.
Gotamo nāma gottana satthā loke bhavissati.
5740. Tassa dhammesu dāyādo oraso dhammanimmito,
Kappino nāma nāmena hessati satthusāvako.
 
5741. Tatohaṃ sukataṃ kāraṃ katvāna jinasāsane,
Jahitvā mānusaṃ dehaṃ tusitaṃ agamāsahaṃ.
5742. Devanamānusarajjāni sataso anusāsiya,
Bārāṇasīsamāsanne jāto keniyajātiyaṃ.
 
5743. Sahassaparivārena1 sapajāpatiko ahaṃ,
Pañca paccekabuddhānaṃ satāni samupaṭṭhahiṃ.
 
5744. Temāsaṃ bhojayitvāna pacchā'dambha ticīvaraṃ,
Tato cutā mayaṃ sabbe ahumbha tidasūpagā.
 
5745. Puto sabbe manussattaṃ āgamimbha2 tato cutā,
Kukkuṭambhi pure jātā himavantassa passato.
 
5746. Kappino nāmahaṃ āsiṃ rājaputto mahāyaso,
Sesāmaccakule jātā mameva parivārayuṃ.
 
5747. Mahārajjasukhaṃ patto sabbakāmasamiddhimā,
Vāṇijehi samakkhātaṃ buddhappādamahaṃ suṇiṃ.
 
5748. "Buddho loke samuppanno asamo ekapuggalo,
So pakāseti saddhammaṃ amataṃ sukhamuttamaṃ.
 
5749. Suyuttā tassa sissā ca sumuttā ca anāsavā, "
Sutvā tesaṃ suvacanaṃ sakkaritvāna vāṇije.
 
5750. Pahāya rajjaṃ sāmacco nikkhamaṃ buddhamāmako,
Nadiṃ disvā mahācandā pūritaṃ samatittikaṃ.
 
5751. Appatiṭṭhaṃ anālambaṃ duttaraṃ sīghavāhiniṃ,
Guṇaṃ saritvā buddhassa sotthinā samatikkamiṃ.
 
5752. Bhavasotaṃ sace buddho tiṇṇo lokantagū vidu,
Etena saccavajjena gamanaṃ me samijjhatu.
 
1. Satasahasseparivāro, syā.
2. Agamimha, machasaṃ.
 
[BJT Page 306] [\x 306/]
 
5753. Yadi [PTS Page 470] [\q 470/] santigamo maggo mokkho vaccantikaṃ1 sukhaṃ,
Etena saccavajjena gamanaṃ me samijjhatu.
 
5754. Saṅgho ce tiṇṇakantāro puññakkhetto anuttaro,
Etena saccavajjena gamanaṃ me samijjhatu.
 
5755. Saha kate saccavare maggā apagataṃ jalaṃ,
Tato sukhena uttiṇṇo nadītīre manorame.
 
5756. Nisisannaṃ addasaṃ buddhaṃ udentaṃva pabhaṅkaraṃ,
Jalantaṃ hemaselaṃva dīparukkhaṃva jotitaṃ.
 
5757. Sasī va2 tārāsabhitaṃ sāvakehi purakkhataṃ, vāsavaṃ viya vassantaṃ desanājaladaṃ tadā3
 
5758. Vanditvāna sahāmacco ekamantaṃ upāvisiṃ4
Tato no āsayaṃ5 ñatvā buddho dhammamadesayī.
 
5759. Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ,
Pabbājehi mahāvīra nibbittamha6 mayaṃ bhave.
 
5760. Savākkhāto7 bhikkhave dhammo dukkhantakaraṇāya vo,
Caratha brahmacariyaṃ iccāha muni sattamo.
 
5761. Saha vācāya sabbepi bhikkhuvesadharā mayaṃ,
Ahumbha upasampannā sotāpannā ca sāsane.
 
5762. Tato jetavanaṃ gavatvā anusāsi vināyako,
Anusiṭṭho jinenāhaṃ arahattamapāpuṇiṃ.
 
5763. Tato bhikkhusahassaṃ8 taṃ anāsāsiṃ ahaṃ tadā,
Mamānusāsanakarā tepi āsuṃ anāsavā.
 
5764. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ,
Bhikkhu ovādakānaggo kappinoti mahājane.
 
5765. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravevegova kilese jhāpayi9 mama.
 
1. Mokkhadaṃ santikaṃ, syā.
2. Sasiṃva, machasaṃ.
3. Desanājaladantaraṃ, machasaṃ. Devenajaladantaraṃ, syā. [PTS.]
4. Ekamantamupācisaṃ, machasaṃ. 5. Tatosajjhāsayaṃ, syā.
6. Nibbinnāmha, machasaṃ
7. Svakkhāto, machasaṃ.
8. Tatobhikkhusahassāni, machasaṃ.
9. Jhāpayiṃ, machasaṃ.
 
[BJT Page 308] [\x 308/]
 
5766. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5767. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
5768. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā mahākappino thero imaṃ gāthāyo abhisitthāti
 
Mahākappinattherassa apadānaṃ tatiyaṃ.
 
534. Dabbattherāpadānaṃ
 
5769. Padumuttaro [PTS Page 471] [\q 471/] nāma jino sabbalokavidū muni,
Ito satasahassamhi kappe uppajji cakkhumā.
 
5770. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi ranataṃ bahuṃ.
 
5771. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi1
 
5772. Evaṃ nirākulaṃ āsi suññataṃ2 titthiyehi ca,
Vicittaṃ arahantehi vasībhūtehi tādihi.
 
5773. Ratanānaṭṭhapaññāsa3 uggato so mahāmuni,
Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo.
 
5774. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
 
5775. Tadāhaṃ haṃsavatiyā seṭṭhiputto mahāyaso,
Upetvā lokapajjotaṃ assosiṃ dhammadesanaṃ.
 
5776. Senāsanāni bhikkhūnaṃ paññāpentaṃ sasāvakaṃ,
Kittayantassa vacanaṃ suṇitvā mudito ahaṃ.
 
5777. Adhikāraṃ sasaṅghassa katvā tassa mahesino,
Nipacca sirasā pāde taṃ ṭhānambhipatthayiṃ.
 
1. Patiṭṭhahi, syā.
2. Suññakaṃ, syā.
3. Paññāsaṃ, machasaṃ.
 
[BJT Page 310] [\x 310/]
 
5778. Tadā bhāsi1 mahāvīro mama kammaṃ pakittayaṃ,
Yo sasaṅghamabhojesi sattāhaṃ lokanāyakaṃ.
 
5779. Soyaṃ kamalapattakkho sīhaṃso kanakattavo,
Mama pādamūle nipatī2 patthayaṃ ṭhānamuttamaṃ.
 
5780. Sahasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena3 satthā loke bhavissati.
 
5781. Sāvako tassa buddhassa dabbo nāmena vissuto,
Senāsanapaññāpako aggo hessati'yaṃ4 tadā.
 
5782. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5783. Satānaṃ tīṇikkhattuñca devarajjamakārayiṃ,
Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ.
 
5784. Padesarajjaṃ [PTS Page 472] [\q 472/] vipulaṃ gaṇanāto asaṃkhiyaṃ,
Sabbattha sukhito āsiṃ tassa kammassa vāhasā.
 
5785. Ekanavute ito kappe vipassī nāma nāyako,
Uppajji cārunayano5 sabbadhammavipassako.
 
5786. Duṭṭhacitto upavadiṃ sāvakaṃ tassa tādino,
Sabbāsavaparikkhīṇaṃ suddhoti ca vijāniya.
 
5787. Tasseva naravīrassa sāvakānaṃ mahesinaṃ,
Salākaṃ paggahetvāna6 khīrodanamadāsahaṃ.
 
5788. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma nāmena uppajji vadataṃ varo.
 
5789. Sāsanaṃ jotayitvā so abhibhuyya kutitthiye,
Veneyye7 vinayitvāna nibbuto so sasāvako.
 
5790. Sasisse nibbute nāthe atthamentamhi8 sāsane,
Devā kandiṃsu saṃviggā muttakesā rudammukhā.
 
1. Tadāhāsa, sīmu. Machasaṃ.
2. Patito, [PTS.]
3. Gottena, machasaṃ.
4. Hessatayā, sīmu.
5. Cārudassano, machasaṃ.
6. Salākañcagahetvāna, machasaṃ.
7. Vineyya, machasaṃ.
8. Antappattambhi, theragāthaṭṭhakathā.
 
[BJT Page 312] [\x 312/]
 
5791. "Nibbāyissatī dhammakkho na passissāma subbate,
Na suṇissāma saddhammaṃ aho no appapuññatā. "
 
5792. Tadāyaṃ paṭhavī1 sabbā acalā sācalā'calī2,
Sāgaro ca sasokova vinadī karuṇaṃ giraṃ.
 
5793. Catuddisā dundubhiyo nādayiṃsu amānusā,
Sammantato asaniyo phaliṃsu3 ca bhayāvahā.
 
5794. Ukkā patiṃsu nabhasā dhūmaketu ca'dissatha, 4
Sabbatthalajasattā ca5 raviṃsu karuṇaṃ migā.
 
5795. Uppāte6 dāruṇe disvā sāsanatthaṅgamasuvake,
Saṃviggā bhikkhavo satta cintayimha mayaṃ tadā.
 
5796. Sāsanena vināmhākaṃ jīvitena alaṃ mayaṃ,
Pavisitvā mahāraññaṃ yuñjāma jinasāsane7.
 
5797. Addasumbha8 tadāraññe ubbiddhaṃ selamuttamaṃ,
Tissenaṇiyā tamāruyha tisseṇiṃ pātayimhase.
 
5798. Tadā [PTS Page 473] [\q 473/] ovadi no thero buddhuppādo sudullabho,
Saddhā ca dullabhā9 laddhā thokaṃ sesañca10 sāsanaṃ.
 
5799. Nipatanti khaṇātītā anante dukkhasāgare,
Tasmā payogo kattabbo yāva ṭhāti mune mataṃ. 11
 
5800. Arahā āsi so thero anāgāmī tadānugo,
Susīlā itare yuttā devalokaṃ agamhase.
 
5801. Nibbuto tiṇṇasaṃsāro suddhāvāse ca ekako,
Ahaṃ ca pukkusātī ca sabhiyo bāhiyo tathā.
 
5802. Kumārakassapo ceva tattha tatthūpagā mayaṃ,
Saṃsārabandhanā muttā gotamenānukampitā.
 
5803. Mallesu kusinārāyaṃ jāto gabbheva me sato,
Matā mātā citārūḷhā tato nippatito ahaṃ.
 
5804. Patito dabbapuñjamhi tato dabboti vissuto,
Brahmacārībalenāhaṃ vimutto sattavassiko.
 
1. Pathavi, machasaṃ.
2. Calācalā, machasaṃ. Pulāpūlī, syā.
3. Patiṃsu, sīmu.
4. Dissati, machasaṃ.
5. Sadhūmā jālavaṭṭā ca, machasaṃ.
6. Uppāde, machasaṃ.
7. Sāsanaṃ, machasaṃ.
8. Addasamha, machasaṃ. Sīmu.
9. Saddhātidullabhā, machasaṃ.
10. Thokasesañca, sīmu.
11. Yāva tiṭṭhati sāsanaṃ, syā. Theragāthaṭṭhakathā
12. Pakkusāti ca, machasaṃ.
 
[BJT Page 314] [\x 314/]
 
5805. Khīrodanaphalenāhaṃ pañcahaṅgehupāgato,
Khīṇāsavopavādena pāpehi bahucotito.
 
5806. Ubho puññaṃ ca pāpañca vītivattomhi' dānahaṃ. 1
Patvāna paramaṃ santiṃ viharāmi anāsavo.
 
5807. Senāsanaṃ paññāpayiṃ bhāsayitvāna subbate,
Jino tasmiṃ guṇe tuṭṭho etadaggo phapesi maṃ.
 
5808. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5809. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
5810. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā dabbo mallaputto thero imaṃ gāthāyo abhisitthāti
 
Dabbo mallaputtattherassa apadānaṃ catutthaṃ.
 
535. Kumārakassapattherāpadānaṃ
 
5811. Ito satasahassamhi kappe uppajji nāyako,
Sabbalokahito vīro padumuttaranāmako.
 
5812. Tadāhaṃ brāhmaṇo hutvā vissuto vedapāragū,
Divāvihāraṃ vivaraṃ addasaṃ lokanāyakaṃ.
 
5813. Catusaccaṃ [PTS Page 474] [\q 474/] pakāsentaṃ bodhayantaṃ sadevakaṃ,
Vicittakathikānaggaṃ vaṇṇayantaṃ mahājane.
 
5814. Tadā muditacittohaṃ nimantetvā tathāgataṃ,
Nānārattehi vatthehi alaṅkatvāna maṇḍapaṃ.
 
5815. Nānāratanapajjotaṃ sasaṅghaṃ bhojayiṃ tahiṃ,
Bhojayitvāna sattāhaṃ nānaggarasabhojanaṃ.
 
5816. Nānāvaṇṇehi2 pupphehi pūjayitvā sasāvakaṃ,
Nipajja pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ.
 
1. Dānihaṃ, machasaṃ.
2. Nānācittehi, machasaṃ,
 
[BJT Page 316] [\x 316/]
 
5817. Tadā munivaro āha kāruṇekarasāsayo, 1
Passathetaṃ dijavaraṃ padumānalovanaṃ.
 
5818. Pītipāmojjabahulaṃ samuggatatanūruhaṃ,
Bhāsāhitavisālakkhaṃ2 mama sāsanalālasaṃ.
 
5819. Mama pādamūle patitaṃ3 ekāvatta sumānasaṃ,
Esa pattheti taṃ ṭhānaṃ vicittakathikattanaṃ4.
 
5820. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma gottena satthā loke bhavissati.
 
5821. Tassa dhammesu dāyādo oraso dhammanimmito,
Kumārakassapo nāma hessati satthusāvako.
 
5822. Vicittapupphadussānaṃ ratanānaṃ ca vāhasā,
Vicittakaṭhikānaṃ so aggataṃ pāpuṇissati.
 
5823. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5824. Parimbhamaṃ bhavākāse5 raṅgamajjhenaṭo yathā, 6
Sākhāmigatrajo hutvā migiyā kuccimokkamiṃ.
 
5825. Tadā mayi kucchigate majjhavāro upaṭṭhito,
Sākhena vattā me mātā nigrodhaṃ saraṇaṃ gatā.
 
5826. Tena sā migarājena maraṇaṃ parimocitā,
Pariccajitvā saṃ pāṇaṃ7 mamevaṃ ovadī tadā.
 
5827. Nigrodhameva seveyya na sākhamupasaṃvase,
Nigrodhasmiṃ mataṃ seyyo yaṃ ce sākhamhi8 jīvitaṃ.
 
5828. Tenānusiṭṭho9 migayuthapena ahaṃ ca mātā ca tathetare ca,
Āgamma [PTS Page 475] [\q 475/] rammaṃ tusitādhivāsaṃ gatā pavāsaṃ sagharaṃ yatheva.
 
5829. Puno kassapavīrassa atthamentamhi sāsane,
Āruyha selasikharaṃ yuñjitvā jinasāsanaṃ.
 
1. Karuṇokaruṇālayo, syā. Karuṇākarasāsayo, theragāthāṭṭhakathā.
2. Hāsamhitavisālakkhaṃ, machasaṃ. Sīmu. Hāsādhikaṃ, theragāthaṭṭhakathā
3. Patitaṃ pādamūle me, machasaṃ.
4. Vicittakathikatthadaṃ, sīmu.
5. Bhavābhave, machasaṃ.
6. Raṅgamajjhe yathā naṭo, theragāthaṭṭhakathā, raṅgamajjhanaṭo yathā, sīmu. Machasaṃ. 7. Sapāṇaṃ, machasaṃ.
8. Sākhasmi, machasaṃ.
9. Tenānusiṭṭhā, machasaṃ.
 
[BJT Page 320] [\x 320/]
 
5830. Idānahaṃ1 rājagahe jāto seṭṭhikule ahu, 2
Āpannasattā3 me mātā pabbaji anagāriyaṃ.
 
5831. Sagambhaṃ taṃ viditvāna devadattamupānayuṃ,
So avoca vināsetha pāpikaṃ bhikkhunīṃ imaṃ.
 
5832. Idānipi munindena jinena anukampitā,
Sukhīni ajanī mayhaṃ mātā bhikkhunupassaye.
 
5833. Taṃ viditvā mahīpālo kosalo maṃ aposayi,
Kumāraparihārena nāmenāhañca kassapo.
 
5834. Mahākassapamāgamma ahaṃ kumārakassapo,
Vammikasadisaṃ kāyaṃ sutvā buddhena desitaṃ.
 
5835. Tato cittaṃ vimucci me anupādāya sabbaso,
Pāyāyiṃ damayitvāhaṃ etadaggaṃ apāpuṇiṃ.
 
5836. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5837. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
5838. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kumārakassapo thero imaṃ gāthāyo abhisitthāti
 
Kumārakassapattherassa apadānaṃ pañcamaṃ.
 
Catuvīsatimaṃ bhāṇāvāraṃ.
 
536. Bāhiyattherāpadānaṃ
 
5839. Ito satasahassamhi kappe uppajji nāyako,
Mahappabho tilokaggo nāmena padumuttaro.
 
5840. Khippābhiññassa bhikkhuno guṇaṃ kittayato mune,
Sutvā udaggacittohaṃ kāraṃ katvā mahesino-
 
1. Idānāhaṃ machasaṃ.
2. Ahuṃ, machasaṃ.
3. Āpannagambhā, sīmu.
 
[BJT Page 320] [\x 320/]
 
5841. Datvā sattāhikaṃ dānaṃ sasissassa mune ahaṃ,
Abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā.
 
5842. Tato maṃ vyākarī1 buddho etaṃ passatha brāhmaṇaṃ,
Patitaṃ pādamūle me pasannanayanānanaṃ2.
 
5843. Hemayaññopavitaṅgaṃ [PTS Page 476] [\q 476/] avadātananuttavaṃ,
Palambibimbatamboṭṭhaṃ sitatiṇhasamaṃ dvījaṃ3
 
5844. Guṇatthāmabahutaraṃ4 samuggatatanūruhaṃ,
Guṇoghāyatanībhūtaṃ pītisamphullitānanaṃ.
 
5845. Eso patthayate ṭhānaṃ khippābhiññassa bhikkhuno,
Anāgate mahāvīro gotamo nāma hessati.
 
5846. Tassa dhammesu dāyādo oraso dhammanimmito,
Bāhiyo nāma nāmena hessati satthusāvako.
 
5847. Tadātituṭṭho5 vuṭṭhāya yāvajīvaṃ mahāmune,
Kāraṃ katvā cuto saggaṃ agaṃ sabhavanaṃ yathā.
 
5848. Devabhūto manusso vā sukhito tassa kammuno,
Vāhasā saṃsaritvāna sampattiṃ anubhosahaṃ6.
 
5849. Puno7 kassapavīrassa atthamentamhi sāsane,
Āruyha selasikharaṃ yuñjitvā jinasāsanaṃ.
 
5850. Visuddhasīlā sappaññā jinasāsanakārakā,
Tato cutā pañcajanā devalokaṃ agamhase.
 
5851. Tatohaṃ bāhiyo jāto bhārukacche puruttame,
Tato nāvāya pakkhanto8 sāgaraṃ appasiddhiyaṃ. 9
 
5852. Tato nāvā abhijjittha gantvāna katipāhakaṃ,
Tadā bhiṃsanake10 ghore patito makarākare.
 
5853. Tadāhaṃ vāyamitvāna santaritvā mahodadhiṃ.
Suppāra11 paṭṭanavaraṃ sampatto mandamedhiko. 12
 
5854. Dārucīraṃ nivāsetvā gāmaṃ piṇḍāya pāvisiṃ,
Tadāha so jano tuṭṭho arahāyamidhāgato.
 
1. Byākari, machasaṃ
2. Cariyaṃ paccavekkhaṇaṃ, machasaṃ.
3. Setatiṇahasmiṃ dijaṃ, machasaṃ.
4. Guṇathāmbahutaraṃ, machasaṃ.
5. Tadāhituṭṭho, machasaṃ.
6. Anubhomahaṃ, machasaṃ.
7. Puna, machasaṃ.
8. Pakkhando, machasaṃ. Pakkanto, [PTS.]
9. Appasiddhikaṃ, sīmu.
10. Bhiṃsasanake, machasaṃ.
11. Suppāda, machasaṃ.
12. Mandamedhito, machasaṃ.
 
[BJT Page 322] [\x 322/]
 
5855. Imaṃ annena pānena vatthena sayanena ca,
Bhesajjena ca sakkaccā hessāma sukhitā mayaṃ.
 
5856. Paccayānaṃ tadā lābhī tehi sakkatapūjito,
Arahā'hanti saṃkappaṃ uppādesiṃ ayoniso.
 
5857. Tato [PTS Page 477] [\q 477/] me cittamaññāya codayī pubbadevatā,
Na tvaṃ upāyamaggaññū kuto tvaṃ arahaṃ bhave.
 
5858. Codito tāya saṃviggo tadāhaṃ paripucchisaṃ,
Ke vā ete kuhiṃ loke arahanto naruttamā.
 
5859. Sāvatthiyaṃ kosalamandire jino pahūtapañño varabhurimedhaso
So sakyaputto arahā anāsavo deseti dhammaṃ arahattapattiyā.
 
5860. Tadassa sutvā vacanaṃ supīṇito
Tidhiṃva laddhā kapaṇo'tivimhito,
Udaggacitto arahattamuttamaṃ1
Sudussanaṃ daṭṭhumanantagocaraṃ.
 
5861. Tadā tato nikkhamitūna satvaraṃ2
Kadā jinaṃ passāmi vimālananaṃ
Upecca rammaṃ vijitavhayaṃ vanaṃ
Dije apucchiṃ kuhiṃ lokanandano.
 
5862. Tato avocuṃ naradevavandito
Puraṃ paviṭṭho asanesanāsayo3
Sace hi4 khippaṃ munidassanussuko
Upecca vandāhi tamaggapuggalaṃ.
 
5863. Tatohaṃ tuvaṭṭaṃ gantvā sāvatthipuramuttamaṃ,
Vicarantaṃ tamaddakkhiṃ piṇḍatthamapihāgidhaṃ5.
 
5864. Pattapāṇiṃ alolakkhaṃ bhājayantaṃ viyāmataṃ6,
Sirīnilayasaṅkāsaṃ ravidittiharānanaṃ.
 
5865. Pāṇasantāraṇatthāya [PTS Page 478] [\q 478/] piṇḍāya vicarāmahaṃ,
Na te dhammakathākālo iccāha munisattamo.
 
1. Arahattamuttamaṃ, machasaṃ.
2. Nikkhamitvāna satthuno, machasaṃ.
3. Asanesanāya so, machasaṃ.
4. Sasova, machasaṃ paccehi, syā.
5. Piṇḍatthaṃ apihāgidhaṃ, machasaṃ jotayantaṃ idhāmataṃ, syā.
6. Pācayantaṃ pītākaraṃ, machasaṃ.
 
[BJT Page 324] [\x 324/]
 
5867. Tadā punappunaṃ buddhaṃ āyāciṃ dhammalālaso,
So me dhammadesesi gambhīraṃ suññataṃ padaṃ.
 
5868. Tassa dhammaṃ suṇitvāna pāpuṇiṃ āsavakkhayaṃ,
Parikkhīṇāyuko santo aho satthā'nukampako.
 
5869. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5870. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
5871. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
5872. Evaṃ thero viyākāsi bāhiyo dārucīriyo,
Saṅkārakūṭe patito bhūtāviṭṭhāya gāviyā.
 
5873. Attano pubbacaritaṃ1 kittayitvā mahāmati,
Parinibbāyī so vīro2 sāvatthiyaṃ puruttame.
 
5874. Nagarā nikkhamanto taṃ disvāna isisattamo,
Dārucīradharaṃ dhīraṃ bāhiyaṃ bāyināgamaṃ.
 
5875. Bhūmiyaṃ patitaṃ dantaṃ indaketuṃva3 pātitaṃ,
Gatāyusaṃ gatakelasaṃ4 jinasāsanakārakaṃ.
 
5876. Tato āmantayī satthā sāvake sāsane rate,
"Gaṇhatha netvā5 jhāpetha tanuṃ sabrahmacārino.
 
5877. Thūpaṃ karotha pūjetha nibbuto so mahāmati,
Khippābhiññānamesaggo sāvako me vacokaro.
 
5878. Sahassampi ce gāthā anatthapadasaṃhitā,
Ekaṃ kāthāpadaṃ seyyo sutvā upasammati.
 
5879. Yattha āpo ca paṭhavī6 tejo vāyo na gādhati,
Na tattha sukkā jotanti ādicco nappakāsati,
Na tattha candimā bhāti tamo tattha na vijjati.
 
1. Pubbacariyaṃ, machasaṃ.
2. Thero, machasaṃ. Dhīro, syā.
3. Indaketuva, machasaṃ.
4. Gatāyuṃ sukkhakilesaṃ, machasaṃ.
5. Hutvā, syā. [PTS.]
6. Pathavī, machasaṃ.
 
[BJT Page 326] [\x 326/]
 
5880. Yādā ca attanā vedi muni monena brāhmaṇo,
Atha rūpā arūpā ca sukhadukkhā vimuccati.
Iccovaṃ abhaṇī nātho tilokasaraṇo muni.
 
Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhisitthāti.
 
Bāhiyattherassa apadānaṃ chaṭṭhaṃ.
 
537. Koṭṭhitattherāpadānaṃ
 
5881. Padumuttaro [PTS Page 479] [\q 479/] nāma jino sabbalokavidu muni,
Ito satasahassamhi kappe uppajji cakkhumā.
 
5882. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi janataṃ bahuṃ.
 
5883. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi. 1
 
5884. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca,
Vicittaṃ arahantehi vasībhūtehi tādihi.
 
5885. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni,
Kañca nagghiyasaṅkāso battiṃsavaralakkhaṇo.
 
5886. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
 
5887. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo vedapāragu,
Upetvā sattasāraggaṃ2 assosiṃ dhammadesanaṃ.
 
5888. Tadā so sāvakaṃ vīro pabhinnamatigocaraṃ,
Atthe dhamme ca nerutte3 paṭibhāne ca kovidaṃ.
 
5889. Ṭhapesi etadaggamhi taṃ sutvā mudito ahaṃ,
Sasāvakaṃ jinavaraṃ sattāhaṃ bhojayiṃ tadā.
 
5890. Dussehakacchādayitvāna sasissaṃ buddhisāgaraṃ,
Nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ.
 
5891. Tato avoca lokaggo passathetaṃ dijuttamaṃ,
Vinataṃ pādamūle me kamalodarasappabhaṃ.
 
1. Patiṭṭhayī, theragāthaṭṭhakathā.
2. Upeccasabbalokaggaṃ, machasaṃ.
3. Atthe dhamme nirutte ca, machasaṃ.
 
[BJT Page 328] [\x 328/]
 
5892. Buddhaseṭṭhassa bhikkhussa1 ṭhānaṃ patthayate ayaṃ,
Tāya saddhāya cāgena dhammassa savaṇena2 ca.
 
5893. Sabbattha sukhito hutvā saṃsaritvā bhavābhave,
Anāgatamhi addhāne ladacchate taṃ manorathaṃ.
 
5894. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena3 satthā loke bhavissati.
 
5895. Tassa [PTS Page 480] [\q 480/] dhammesu dāyādo oraso dhammanimmito
Koṭṭhito nāma nāmena hessati satthu sāvake.
 
5896. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ,
Mettacitto paricariṃ sato paññāsamāhito.
 
5897. Tena kammavipākena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
5898. Sataṃ tīṇikkhattuñca devarajjamakārayiṃ,
Satānaṃ pañcakkhattuñca cakkavattī ahosahaṃ.
 
5899. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Sabbattha sukhito āsiṃ tassa kammassa vāhasā.
 
5900. Duve bhave saṃsarāmi devatte atha mānuse,
Aññaṃ gatiṃ na gacchāmi suciṇṇassa idaṃ phalaṃ.
 
5901. Duve kule pajāyāmi khattiye atha brāhmaṇe,
Nīce kule na jāyāmi suciṇṇassa idaṃ phalaṃ.
 
5902. Pacchimbhave4 sampatte brahmabandhu ahosahaṃ,
Sāvatthiyaṃ vippakule paccājāto mahaddhane.
 
5903. Mātā candavatī nāma pitā me assalāyano,
Yadā me pitaraṃ buddho vinayī sabbasuddhiyā.
 
5904. Tadā pasanno sugate pabbajiṃ anagāriyaṃ,
Moggallāno ācariyo upajjho5 sārisambhavo.
 
1. Seṭṭhaṃ buddhassa bhikkhussa, syā.
2. Tena dhammassavanena, sīmu. Saddhammassavanena, machasaṃ.
3. Gontena, machasaṃ.
4. Pacchime bhave, machasaṃ.
5. Upajjhā, machasaṃ.
 
[BJT Page 330] [\x 330/]
 
5905. Kesesu chijjamānesu diṭṭhi chinnā samūlikā,
Nivāsento1 ca kāsāmaṃ arahattamapāpuṇiṃ.
 
5906. Atthadhammaniruttīsu paṭibhāne ca me mati,
Pahinnā tena lokaggo etadagge ṭhapesi maṃ.
 
5907. Asandiddhaṃ vīyākāsiṃ upatissena pucchito,
Paṭisambhidāsu tenāhaṃ aggo sambuddhasāsane.
 
5908. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5909. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
5910. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā mahākoṭṭhito thero imaṃ gāthāyo abhisitthāti
 
Mahākoṭṭhitattherassa apadānaṃ sattamaṃ.
 
538. Uruvelakassapattherāpadānaṃ
 
5911. Padumuttaro [PTS Page 481] [\q 481/] nāma jino sabbalokavidu muni,
Ito satasahassamhi kappe uppajji cakkhumā.
 
5912. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi janataṃ bahuṃ.
 
5913. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi. 2
 
5914. Evaṃ nirākulaṃ āsi puññakaṃ titthiyehi ca,
Vicittaṃ arahantehi vasībhutehi tādihi.
 
5915. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni,
Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo.
 
1. Nivāsanto, sīmu.
2. Patiṭṭhayī, sīmu. Theragāthaṭṭhakathā.
 
[BJT Page 332] [\x 332/]
 
5916. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
 
5917. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo sādhusammato,
Upecca lokapajjotaṃ assosiṃ dhammadesanaṃ.
 
5918. Tadā mahāparisatiṃ mahāpurisasāvakaṃ,
Ṭhapentaṃ etadaggamhi sutvāna mudito ahaṃ.
 
5919. Mahatā parivārena nimannetvā mahājinaṃ,
Brāhmaṇānaṃ sahassena saha dānamadāsahaṃ.
 
5920. Mahādānaṃ daditvāna abhivādiya nāyakaṃ,
Ekamante1 ṭhito haṭṭho saha dānamadāsahaṃ.
 
5921. Tayi saddhāya me vīra adhikaraguṇena ca,
Parisā mahatī hotu nibbattassa tahiṃ tahiṃ.
 
5922. Tadā avoca parisaṃ gajagajjitasussaro,
Karavīkaruto satthā etaṃ passatha brāhmaṇaṃ.
 
5923. Hemavaṇṇaṃ mahābāhuṃ kamalānanalovanaṃ,
Uddhaggatanujaṃ2 haṭṭhaṃ saddhāvantaṃ3 guṇe mama.
 
5924. Esa patthayate ṭhānaṃ4 sīhaghosassa bhikkhuno,
Anāgatamhi addhāne lacchite taṃ manorathaṃ.
 
5925. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma gottena satthā loka bhavissati.
 
5926. Tassa [PTS Page 482] [\q 482/] dhammesu dāyādo oraso dhammanimmito,
Kassapo nāma nāmena5 hessati satthu sāvako.
 
5927. Ite dvenavute kappe ahu satthā anuttaro,
Anūpamo asadiso phusso lokagganāyako.
 
5928. So ca sabbaṃ namaṃ hantvā vijaṭetvā mahājaṭaṃ,
Vassate amataṃ vuṭṭhiṃ tappayanto sadevakaṃ.
 
5929. Tadāhi hi bārāṇasiyaṃ rājāpaccā ahumhase,
Bhātaromha tayo sabbe saṃvissatthā ca6 rājino.
 
1. Ekamantaṃ, machasaṃ.
2. Udaggatanujaṃ, machasaṃ.
3. Saddhavatta, machasaṃ.
4. Patthayi taṃ ṭhānaṃ, syā.
5. Gottena, machasaṃ.
6. Saṃvisaṭṭhāva, machasaṃ.
 
[BJT Page 334] [\x 334/]
 
5930. Vīraṅgarūpā balino saṅgāme aparājitā,
Tadā kupitapaccanto amhe āha mahipati.
 
5931. Etha gantvāna paccantaṃ sodhetvā aṭavībalaṃ,
Khemaṃ mevijitaṃ katvā punarethā ti1 bhāsatha.
 
5932. Tato mayaṃ avocumha yadi deyyāsi nāyakaṃ,
Upaṭṭhānāya amhākaṃ sādhayissāma vo tato.
 
5933. Tato mayaṃ laddhavarā bhūmipālena pesitā,
Nikkhittasatthaṃ paccantaṃ katvā punarupecca taṃ.
 
5934. Yācitvā satthupaṭṭhānaṃ rājānaṃ lokanāyakaṃ,
Munivīraṃ labhitvāna yāvajīvaṃ yajimha taṃ.
 
5935. Mahagghāni ca vatthāni paṇītāni rasāni ca, senāsanāni rammāni bhesajjāni hitāni ca.
 
5936. Datvā sasaṃghassa mune2 dhammenuppāditāni no,
Sīlavanto kāruṇikā bhāvatāyuttamānasā.
 
5937. Sadā3 paricaritvāna mettacittena nāyakaṃ,
Nibbute tamhi lokagge pūjaṃ katvā yathābalaṃ.
 
5938. Tato cutā santusitaṃ gatā tattha mahāsukhaṃ,
Anubhūtā mayaṃ sabbe buddhapūjāyidaṃ phalaṃ.
 
5939. Māyākāro [PTS Page 483] [\q 483/] yathā raṅge4 dasseti vikatī bahu, 5
Tathā bhave bhamantohaṃ videhādhipatī ahuṃ.
 
5940. Guṇāvelassa vākyena micchādiṭṭhīgatāsayo,
Narakammaggamārūḷho rujāya6 mama dhītuyā.
 
5941. Ovādaṃ nādiyitvāna brahmunā nāradenahaṃ,
Bahudhā sāsito7 santo diṭṭhaṃ hitvāna pāpikaṃ.
 
5942. Pūrayitvā visesena dasakammapathānahaṃ,
Hitvāna dehamagamiṃ saggaṃ sabhavanaṃ yathā.
 
5943. Pacchimbhave sampatte8 brahmabandhu ahosahaṃ,
Bārāṇasiyaṃ phitāyaṃ jāto vippamahākule.
 
5844. Maccuvyādhijarābhīto jahitvāna mahādhanaṃ, 9
Nibbānaṃ padamesanto jaṭilesu paribbajiṃ.
 
1. Punadethāti, machasaṃ.
2. Sasaṅghamunino, machasaṃ.
3. Saddhā, machasaṃ.
4. Laddho, syā. [PTS.]
5. Vikatiṃ bahuṃ, machasaṃ.
6. Rucāya, machasaṃ. Rūpāsa theragāthaṭṭhakathā
7. Saṃsito, machasaṃ.
8. Pacchime bhave sampatte, machasaṃ.
9. Ogāhetvā mahāvanaṃ, machasaṃ.
 
[BJT Page 336] [\x 336/]
 
5945. Tadā dve bhātaro mayhaṃ pabbajiṃsu mayā saha,
Uruvelāyaṃ māpetvā assamaṃ nivasiṃ ahaṃ.
 
5946. Kassapo nāma gottena uruvelanivāsiko1,
Tato me āsi paññatti uruvelakassapo iti.
 
5947. Nādīsakāse bhātā me nādīkassapaavhayo,
Āsī samīpassanāmena yagāya gayakassapo. 2
 
5948. Dve satāni kaniṭṭhassa tīṇi majjhassa bhātuno,
Mama pañcasatānūnā sissā sabbe mamānugā.
 
5949. Tadā pecca maṃ buddho katvā nānāvidhani me, 3
Pāṭihīrāni lokaggo vinesi narasārathi.
 
5950. Sahassaparivārena ahosiṃ ehibhikkhuko,
Teheva saha sabbehi arahattamapāpuṇiṃ
 
5951. Te [PTS Page 484] [\q 484/] cevaññe ca bahavo sissā maṃ parivārayuṃ,
Sāsituṃ va samatthohaṃ tato maṃ isisattamo.
 
5952. Mahāparisabhāvasmiṃ etadagge ṭhapesi maṃ,
Aho buddhe kataṃ kāraṃ saphalaṃ me ajāyatha.
 
5953. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5954. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
5955. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā uruvelakassapo thero imaṃ gāthāyo abhisitthāti
 
Uruvelakassapattherassa apadānaṃ aṭṭhamaṃ.
 
539. Rādhattherāpadānaṃ
 
5956. Padumuttaro nāma jino sabbalokavidu muni,
Ito satasahassamhi kappe uppajji cakkhumā.
 
5957. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi janataṃ bahuṃ.
 
1. Uruvelāya nivasiṃ, syā.
2. Gayāyaṃ gayākassapo, machasaṃ.
3. Katvāna vividhāni me, machasaṃ.
 
[BJT Page 338] [\x 338/]
 
5958. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi.
 
5959. Evaṃ nirākulaṃ āsi suññakaṃ1 titthiyehi ca,
Vicittaṃ arahantehi vasībhūtehi tādihi.
 
5960. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni,
Kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo.
 
5961. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
 
5962. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo mantapāragū,
Upecca taṃ naravaraṃ assosiṃ dhammadesanaṃ.
 
5963. Paññāpentaṃ mahāvīraṃ parisāsu visāradaṃ,
Paṭibhāṇeyyakaṃ bhikkhuṃ etadagge vināyakaṃ.
 
5964. Tadāhaṃ kāraṃ katvāna sasaṅghe lokanāyake,
Nipacca sirasā pāde taṃ ṭhānambhipatthayiṃ.
 
5965. Tato maṃ bhagavā āha siṅgīnikkhasamappabho,
Sarena rajanīyena kilesamalahārinā.
 
5966. "Sukhī bhavassu dighāyu sijjhataṃ2 paṇidhi tava,
Sasaṅghe me kataṃ kāra anīva vipulaṃ tayā.
 
5967. Satasahasse [PTS Page 485] [\q 485/] ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loka bhavissati.
 
5968. Tassa dhammesu dāyādo oraso dhammanimmito,
Rādhoti nāmadheyyena hessati satthusāvako.
 
5969. Sa te hetuguṇe tuṭṭho sakyaputto narāsabho,
Paṭibhāṇeyyakānaggaṃ paññāpessati nāyako. "
 
5970. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ,
Mettacitto paricariṃ sato paññāsamāhito.
 
5971. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
1. Suññataṃ, machasaṃ.
2. Sijjhatu, machasaṃ.
 
[BJT Page 340] [\x 340/]
 
5972. Satānaṃ tīṇikkhattuṃ ca devarajjamakārayiṃ,
Satānaṃ pañcakkhattuṃ ca cakkavattī ahosahaṃ.
 
5973. Padesarajjaṃ vipulaṃ gaṇanāto asaṃkhiyaṃ,
Sabbattha sukhito āsiṃ tassa kammassa vāhasā.
 
5974. Pacchimbhave sampatte giribbapuruttame,
Jāto vippakule'niddhe vikalacchādanāsate,
 
5975. Kaṭacchubhikkhā pādāsiṃ sāriputtassa tādino,
Yadā jiṇṇo ca vuddho ca tadā' rāmamupāgamiṃ.
5976. Pabbājenti na maṃ kekaci1 jiṇṇaṃ dubbalathāmakaṃ,
Tena dīno vivaṇṇaṅgo sokī2 cāsiṃ tadā ahaṃ.
 
5977. Disvā mahākāruṇiko mamāha so mahāmuni3,
Kimatthā putta sokaṭṭo brūhi te cittajaṃ rujaṃ.
5978. Pabbajjaṃ na labhe vīra svākkhāte tava sāsane,
Tena sokena dīnosmi saraṇaṃ hohi nāyaka.
 
5979. Tadā bhikkhu samānetvā āpucchi muni sattamo,
Imassa adhikāraṃ ye saranti vyāvarantu te.
 
5980. Sāriputto tadāvoca kāramassa sarāmahaṃ,
Kaṭacchubhikkhaṃ dāpesi piṇḍāya cārato mama.
 
5981. Sādhu sādhu kataññusi sāriputta imaṃ tuvaṃ,
Pabbājehi dijaṃ vuddhaṃ hessatājāniyo ahaṃ.
 
5982. Tato [PTS Page 486] [\q 486/] alatthaṃ pabbajjaṃ kammavācepasampadaṃ,
Na cireneva kālena pāpuṇiṃ āsavakkhayaṃ.
 
5983. Sakkaccaṃ munino vākyaṃ suṇomi mudito yato,
Paṭibhāneyyakānaggaṃ tato maṃ ṭhapayī jino.
 
1. Pabbajati na maṃ koci, machasaṃ.
2. Soko, machasaṃ.
3. Mamamāha mahāmunī, machasaṃ.
[BJT Page 342] [\x 342/]
 
5984. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
5985. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
5986. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā rādho thero imaṃ gāthāyo abhisitthāti
 
Rādhattherassa apadānaṃ navamaṃ.
 
540. Mogharājattherāpadānaṃ*
 
5987. Padumuttaro nāma jino sabbalokavidū muni,
Ito satasahassamhi kappe uppajji cakkhumā.
 
5988. Ovādako viññāpako tārako sabbapāṇinaṃ,
Desanākusalo buddho tāresi janataṃ bahuṃ.
 
5989. Anukampako kāruṇiko hitesī sabbapāṇinaṃ,
Sampatte titthiye sabbe pañcasīle patiṭṭhapi.
 
5990. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca,
Vicittaṃ arahantehi vasībhūtehi tādihi.
 
5991. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni,
Kañcanagghiye saṅkāso battiṃsavaralakkhaṇo. 1
 
5992. Vassasatasahassāni āyu vijjati tāvade,
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
 
5993. Tadāhaṃ haṃsavatiyaṃ kule aññatare ahuṃ,
Parakammāyane yutto natthi me kiñci saṃdhanaṃ.
 
5994. Paṭikkamanasālāyaṃ vasanto katabhumiyaṃ,
Aggimujjālayiṃ natthi daḷhaṃ kaṇhāsi sā2 mahi.
 
5995. Tadā parisatiṃ nātho catusaccappakāsako,
Sāvakā sampakittesi lukkhacivaradhārakaṃ.
 
* Catutthavagge aññaṃ mogharājāpadānaṃ vijjati. Theragāthaṭṭhakathāyaṃ tameva uddharitvā dassitaṃ.
 
1. Bāttiṃsavaralakkhaṇo, machasaṃ
2. Daḷhaṃ kaṇhāsiyā, sīmu. Daḷhakaṇhā sisā, syā.
 
[BJT Page 344] [\x 344/]
 
5996. Tassa tamhi guṇe tuṭṭho paṇipacca1 tathāgataṃ,
Lukhacīvaradhāggaṃ patthayiṃ ṭhānamuttamaṃ.
 
5997. Tadā avoca bhagavā sāvake padumuttaro,
Passathetaṃ purikasaṃ kucelaṃ tanudehakaṃ.
 
5998. Pītippasannavadanaṃ [PTS Page 487] [\q 487/] saddhādhanasamanvitaṃ,
Uddhaggatanujaṃ haṭṭhaṃ acalaṃ sālapiṇḍikaṃ2.
 
5999. Eso pattheti taṃ ṭhānaṃ saccasenassa bhikkhuno.
Lukhacīvaradhārissa tassa vaṇṇagatāsayo. 3
 
6000. Taṃ sutvā mudito hutvā nipacca sirasā jinaṃ,
Yāvajīvaṃ subhaṃ kammaṃ karitvā jinasāsane.
 
6001. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsupago ahaṃ.
 
6002. Paṭikkamanasālāyaṃ bhūmidāhakakammunā,
Samasahassaṃ niraye adayhaṃ vedanaṭṭito.
 
6003. Tena kammāvasesena pañcajātisatānabhaṃ,
Manusso kulajo hutvā jātiyā lakkhaṇaṅkito.
 
6004. Pañcajātisatāneva kuṭṭharogasamappito,
Mahādukkhaṃ anubhaviṃ tassa kammassa vāhasā.
 
6005. Imasmiṃ bhaddake kappe upariṭṭhaṃ yasassinaṃ,
Piṇḍapātena tappesiṃ pasannamānaso ahaṃ.
 
6006. Tena kammavisesena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
6007. Macchimabhave sampatte ajāyiṃ khattiye kule,
Pituno accayenāhaṃ mahārajjasamappito.
 
6008. Kuṭṭharogābhibhutohaṃ na ratiṃ na sukhaṃ labhe,
Moghaṃ rajjasukhaṃ4 yasmā mogharājā tato amaṃ.
 
6009. Kāyassa dosaṃ disvāna pabbajiṃ anagāriyaṃ,
Bāvarissa dijaggassa sissattaṃ ajjhupāgamiṃ.
 
6010. Mahatā parivārena upecca naranāyakaṃ,
Apucchiṃ nipuṇaṃ pañhaṃ taṃ vīraṃ vādisūdanaṃ.
 
1. Patipajja, syā
2. Sālapiṇḍitaṃ, machasaṃ.
3. Vaṇṇasitāsayo, machasaṃ.
4. Rajjaṃ sukhaṃ, machasaṃ.
 
[BJT Page 346] [\x 346/]
 
6011. Ayaṃ loko paro loko brahmaloko sadevako,
Diṭṭhiṃ1 te nābhijānāti2 gotamassa yasassino.
 
6012. Evābhikkantadassāviṃ [PTS Page 488] [\q 488/] atthi pañhena āgamaṃ,
Kathaṃ lokaṃ avekkhantaṃ maccurājā na passati.
 
6013. Suññato lokaṃ avekkhassu mogharāja sadā sato,
Attānudiṭṭhiṃ ūhacca evaṃ maccutaro siyā.
 
6014. Evaṃ lokaṃ avekkhantaṃ maccurājā na passati,
Iti maṃ abhaṇi buddho sabbarogatikicchako,
 
6015. Saha gāthāvasānena kesamassuvivajjito,
Kāsāvavatthavasano āsiṃ bhikkhu tathārahā.
 
6016. Saṃghikesu vihāresu na vasiṃ rogapiḷito,
Mā vihāro padussīti vātarogehi piḷito. 3
 
6017. Saṃsārakūṭā āhitvā4 susānā rathākāhi ca,
Tato saṃghāṭikaṃ katvā dhārayiṃ lukhacīvaraṃ.
 
6018. Mahābhisakko tasmiṃ me guṇe tuṭṭho vināyako,
Lukhacīvaradhārīnaṃ etadagge ṭhapesi maṃ.
 
6019. Puññapāpaparikkhīṇo sabbarogavivajjito,
Sikhīva anupādāno nibabāyissamanāsavo.
 
6020. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo va bandhanaṃ chetvā viharāmi anāsavo.
 
6021. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassaṃ sāsanaṃ.
 
6022. Paṭisambhidā catasso ca vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā mogharājatthero imaṃ gāthāyo abhisitthāti
 
Mogharājattherassa apadānaṃ dasamaṃ.
 
Kaccānavaggo catupaññāsamo.
 
1. Diṭṭhiṃ no, machasaṃ. Diṭṭhaṃ no, [PTS.] Sīmu.
2. Nābhijānāmi, sīmu. Machasaṃ. Syā.
3. Vācāyābhisupīḷito, syā. [PTS.]
4. Āhatvā, sīmu.
 
[BJT Page 348] [\x 348/]
 
Uddānaṃ: -
 
Kaccāno vakkalī thero mahākappinasavhayo
Dabbo kumāranāmo ca bāhiyo koṭṭhito vasī
Uruvelakassapo rādho mogharājā ca paṇḍito,
Tīṇi gāthāsatānettha dvāsaṭṭhi ceva piṇḍitā
 
541. Lakuṇaṭakabhaddiyattherāpadānaṃ
 
6023. Padumuttaro [PTS Page 489] [\q 489/] nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.
 
6024. Tadāhaṃ haṃsavatiyaṃ seṭṭhiputto mahādhano,
Jaṅghāvihāraṃ vicaraṃ saṃghārāmamagacchahaṃ1.
 
6025. Tadā so lokapajjoto dhammaṃ desesi nāyako,
Mañjussarānaṃ pavaraṃ sāvakaṃ abhikittayī.
 
6026. Taṃ sutvā mudito hutvā kāraṃ katvā mahesino,
Vanditvā satthuno pāde taṃ ṭhānambhipatthayiṃ.
 
6027. Tadā buddho viyākāsi saṃghamajjhe vināyako,
Anāgatamhi addhāne lacchase taṃ manorathaṃ.
 
6028. Satasahasse ito2 kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
6029. Tassa dhammesu dāyādo oraso dhammanimmito,
Bhaddiyo nāma nāmena hessati satthu sāvako.
 
6030. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
6031. Dvānavute3 ito kappe phusso uppajji nāyako,
Durāsade duppasaho sabbalokuttamo jino.
 
6032. Caraṇena ca sampanno brahā uju patāpavā,
Hitesī sabbapāṇinaṃ4 bahuṃ5 mocesi bandhanā.
 
1. Saṅghārāmaṃ agacchahaṃ, machasaṃ.
2. Satasahassito, machasaṃ.
3. Devanavute, machasaṃ.
4. Sabbasattānaṃ, machasaṃ.
5. Bahu, machasaṃ.
 
[BJT Page 350] [\x 350/]
 
6033. Nandarāmavane tassa ahosiṃ phussakokilo, 1
Gandhakuṭisamāsante ambarukkhe vasāmahaṃ.
 
6034. Tadā piṇḍāya gacchantaṃ dakkhiṇeyyaṃ jinuttamaṃ,
Disvā cittaṃ pasādetvā mañjunādena kūjahaṃ. 2
 
6035. Rājuyyānaṃ tadā gantvā supakkaṃ kanakattacaṃ,
Ambapiṇḍiṃ3 gahetvāna sambuddhassopanāmayiṃ.
 
6036. Tadā me cittamaññāya mahākāruṇiko jino,
Upaṭṭhākassa hatthano pattā paggaṇhi nāyako.
 
6037. Adāsiṃ [PTS Page 490] [\q 490/] tuṭṭhacitto'haṃ4 ambapiṇḍiṃ mahāmune,
Patte pakkhippa pakkhehañjaliṃ katvāna mañjunā.
 
6038. Sarena rajanīyena sacaṇīyena vaggunā,
Vassanto buddhajūjatthaṃ niḷaṃ5 gantvā nipajjahaṃ.
 
6039. Tadā muditacittaṃ maṃ buddhapemagatāsayaṃ,
Sakuṇagghiṃ upāgantvā ghātayī duṭṭhamānaso.
 
6040. Tato cutohaṃ tusite anubhotvā mahāsukhaṃ,
Manussayonimāgacchiṃ tassa kammassa vāhasā.
 
6041. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma gottena uppajji vadataṃvaro.
 
6042. Sāsanaṃ jotayitvā so abhibhuyya kutitthiye,
Vinayitvāna veneyye nibbuto so sasāvako.
 
6043. Nibbute tamhi lokagge pasannā janatā bahu,
Pūjanatthāya buddhassa thūpā kubbanti satthuno.
 
6044. Sattayojanikaṃ thūpaṃ sattaratanabhūsitaṃ,
Karissāma mahesissa iccevaṃ mantayanti te.
 
6045. Kikito kāsirājassa tadā senāya nāyako,
Hutvāhaṃ appamāṇassa pamāṇaṃ cetiye vadiṃ.
 
6046. Tadā te mama vākyena cetiyaṃ yojanuggataṃ,
Akaṃsu naravīrassa nānāratanabhūsitaṃ.
 
6047. Tena kammena saketena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
1. Pussakokilo, syā.
2. Mañjunābhinikujahaṃ, machasaṃ.
3. Ambapiṇḍaṃ, machasaṃ.
4. Haṭṭhacittohaṃ, machasaṃ.
5. Niḍḍaṃ, syā [PTS.]
 
[BJT Page 352] [\x 352/]
 
6048. Pacchime ca bhave'dāni jāto seṭṭhikule ahaṃ,
Sāvatthiyaṃ puravare phīte mahaddhane.
 
6049. Purappavese sugataṃ disvā vimhitamānaso,
Pabbatvājāna na ciraṃ arahattamapāpuṇiṃ.
 
6050. Cetiyassa pamāṇaṃ yaṃ akariṃ tena kammutā,
Lakuṇṭakasarīrohaṃ jāto paribhavāraho.
 
6051. Sarena madhurenāhaṃ pūjetvā isisattamaṃ,
Mañjussarānaṃ bhikkhūnaṃ aggattamanupāpuṇiṃ.
 
6052. Phaladānena [PTS Page 491] [\q 491/] buddhassa guṇānussaraṇena ca,
Sāmaññaphalasampanno viharāmi anāsavo.
 
6053. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6054. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6055. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā lakuṇaṭakabhaddiyo thero imā gāthāyo abhāsitthāti.
 
Lakuṇaṭakabhaddiyattherassa apadānaṃ paṭhamaṃ.
 
542. Kaṅkhārevatattherāpadānaṃ
 
6056. Padumuttaro [PTS Page 489 {jtb: duplicate PTS page 489?}] [\q 489/] nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.
 
6057. Sīhahanu brahmagiro haṃsadundūbhinissaro1,
Nāgavikkantagamano candasurādhikappabho2.
 
6058. Mahāmati mahāvīro mahājhāyī bahābalo, 3
Mahākāruṇiko nātho mahātamapanūdano4.
 
1. Haṃsadundunissano, machasaṃ - nisāvano, syā. - Nissavano. [PTS.]
2. Candasurādikappabho, machasaṃ.
3. Mahāgati, syā. Mahābhito, [PTS.]
4. Mahātamavidhaṃsato, syā mahātamanisudano, [PTS.]
[BJT Page 354] [\x 354/]
 
6059. Sakadāci tilokaggo veneyye vinayaṃ bahu, 1
Dhamma desesi sambuddho sattāsayavidū muni.
 
6060. Jhāyi jhānarataṃ vīraṃ upasantaṃ anāvilaṃ,
Vaṇṇayanto parisatiṃ tosesi2 janatā jino.
 
6061. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo vedapāragu,
Dhammaṃ sutvāna mudito taṃ ṭhānambhipatthayiṃ.
 
6062. Tadā jino viyākāsi saṅghamajjhe vināyako,
Mudito hehi tvaṃ brahme lacchase taṃ manorathaṃ.
 
6063. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena hessasi3 satthusāvako.
 
6064. Tassa dhammesu dāyādo oraso dhammanimmito,
Revato nāma nāmena hessasi3 satthusāvako.
 
6065. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehi tāvatisamagacchahaṃ.
 
6066. Pacchime ca bhave dāni jātohaṃ koliye pure,
Khattiye kulasampanne iddhe phīte mahaddhane.
 
6067. Yadā [PTS Page 492] [\q 492/] kapilavatthusmiṃ buddho dhammamadesayi,
Tadā pasanno sugate pabbajiṃ anagāriyaṃ.
 
6068. Kaṅkhā me bahulā āsi kappākappe tahiṃ tahiṃ,
Sabbaṃ taṃ vinayī buddho desetvā dhammamuttamaṃ.
 
6069. Tatohaṃ tiṇṇasaṃsāro sadā jhānasukhe rato,
Viharāmi tadā buddho maṃ disvā etadabravi:
 
6070. Yaṃ kāci kaṅkhā idha vā huraṃ vā,
Sakavediyā vā paravediyā vā:
Ye jhāyino tā pajahanti sabbā
Ātāpino brahmacariyaṃ carantā.
 
1. Bahuṃ, machasaṃ.
2. Toseti, syā. [PTS.]
3. Hessati, machasaṃ.
 
[BJT Page 356] [\x 356/]
 
6071. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravegova kilese jhāpayī1 mama.
 
6072. Tato jhānarataṃ disvā buddho lokantagū muni,
Jhāyīnaṃ bhikkhūnaṃ aggo paññāpesi2 mahāmati.
 
6073. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
6074. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6075. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā khaṅkhārevato thero imā gāthāyo abhāsitthāti.
 
Kaṅkhārevatattherassa apadānaṃ dutiyaṃ.
 
543. Sīvalittherāpadānaṃ
 
6076. Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.
 
6077. Sīlaṃ tassa asaṅkheyyaṃ samādhi vajirūpamo,
Asaṅkheyyaṃ ñāṇavaraṃ vimutti ca anūpamā.
 
6078. Manujāmaranāgānaṃ brahmānaṃ ca samāgame, samaṇabrāhmaṇākiṇṇe dhammaṃ desesi nāyako.
 
6079. Sasāvakaṃ mahālābhiṃ puññavantaṃ jutindharaṃ,
Ṭhapesi etadaggamhi parisāsu visārado.
 
6080. Tadāhaṃ khattiyo āsiṃ nagare haṃsasavhaye,
Sutvā jinassa taṃ vākyaṃ sāvakassa guṇaṃ bahuṃ.
 
6081. Nimantayitvā [PTS Page 493] [\q 493/] sattāhaṃ bhojayitvā sasāvakaṃ,
Mahādānaṃ daditvāna taṃ ṭhānambhipatthayiṃ.
 
6082. Tadā maṃ cittaṃ pāde disvāna purisāsabho,
Sussarena mahāvīro idaṃ vacanamabravī:
 
1. Jhāpayiṃ, machasaṃ.
2. Paññāpeti, machasaṃ.
 
[BJT Page 358] [\x 358/]
 
6083. Tato jinassa vacanaṃ sotukāmā mahājanā,
Devadānavagandhabbā brahmāno ca mahiddhikā.
 
6084. Samaṇabrāhmaṇā ceva namassiṃsu katañjalī,
Namo te purisājaññā namo te purisuttama.
 
6085. Khattiyena mahādānaṃ dinnaṃ sattāhikaṃ yi vo, 1
Sotukāmā phalaṃ tassa vyākarohi mahāmune.
 
6086. Tato avoca bhagavā suṇātha mama bhāsitaṃ,
Appameyyamhi buddhamhi saṅghamhi suppatiṭṭhitā. 2
 
6087. Dakkhiṇā tāya ko vattā appameyyaphalā hi sā,
Apivesa mahābhogo ṭhānaṃ pattheti uttamaṃ.
 
6088. Lābhī vipullābhānaṃ yathā bhikkhu sudassano,
Tathāhampi bhaveyyanti lacchatetaṃ anāgate.
 
6089. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
6090. Tassa dhammesu dāyādo oraso dhammanimmito,
Sīvali nāma nāmesa hessati satthusāvako.
 
6091. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsūpago ahaṃ.
 
6092. Ekanavute ito kappe vipassī lokanāyako,
Uppajji cārunayano3 sabbadhammavipassako.
 
6093. Tadāhaṃ bandhumatiyaṃ kulassaññatarassa ca,
Dayito patthito ceva4 āsiṃ kammantavyāvaṭo5.
 
6094. Tadā aññataro pūgo vipassissa mahesino,
Parivesaṃ akāresi6 mahantamativissutaṃ.
 
6095. Tiṭṭhite [PTS Page 494] [\q 494/] ca mahādāne dadaṃ7 khajjakasaṃhitaṃ8,
Navaṃ dadhiṃ madhuṃ ceva vicinaṃ neva addasa9.
 
6096. Tadāhaṃ taṃ gahetvāna navaṃ dadhiṃ madhumpi ca,
Kammassāmigharaṃ gacchiṃ tamesantā mamaddasuṃ.
 
1. Sattabhikādhikaṃ, syā sattāhikampi co, machasaṃ.
2. Patiṭṭhitā, machasaṃ.
3. Cārudassano, machasaṃ.
4. Passito ceva, machasaṃ.
5. Vāvaṭo, machasaṃ.
6. Akāreyi.
7. Daduṃ, machasaṃ.
8. Khajjakasañhitaṃ, machasaṃ.
9. Addasuṃ, machasaṃ.
 
[BJT Page 360] [\x 360/]
 
6097. Sahassampi datvāna nālahiṃsu ca taṃ dvayaṃ,
Tatohaṃ evaṃ cintesiṃ netaṃ hessati orakaṃ.
 
6098. Yathā ime janā sabbe sakkaronti tathāgataṃ,
Ahampi kāraṃ kassāmi sasaṅghe lokanāyake.
 
6099. Tadāhamevaṃ cintetvā dadhiṃ madhuñca ekato,
Madditvā lokanāthassa sasaṅghassa adāsahaṃ.
 
6100. Tena kammena sukatena cetanāpaṇīdhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
6101. Punāhaṃ bārāṇasiyaṃ rājā hutvā mahāyaso,
Sattukassa tadā ruṭṭho1 dvārarodhaṃ akārayiṃ.
 
6102. Tadā sapattino2 ruddhā sattāhaṃ3 rakkhitā ahuṃ,
Tato tassa vipākena papatiṃ4 nirayaṃ bhūsaṃ.
 
6103. Pacchime ca bhave dāni jātohaṃ koliye pure,
Suppavāyā ca me mātā mahālilicchavī pitā.
 
6104. Khattiye puññakammena dvārarodhassa vāhasā,
Sattavassāni nivasiṃ mātukucchimhi dukkhito.
 
6105. Sattāhaṃ dvāramūḷhohaṃ mahādukkhasamappito,
Mātā me chandadānena evamāsi sudukkhitā.
 
6106. Svatthitohaṃ nikkhanto buddhena anukampito,
Nikkhantadivaseyeva pabbajiṃ anagāriyaṃ.
 
6107. Upajjhā5 sāriputto me moggallāno mahiddhiko,
Kese oropayanto me anusāsi mahāmati.
 
6108. Kesesu [PTS Page 495] [\q 495/] chijjamānesu arahattamapāpuṇiṃ,
Devā nāgā manussā ca paccaye upanenti me.
 
6109. Padumuttaranāthañca vipassiñca vināyakaṃ,
Yaṃ pūjayiṃ pamudito paccayehi visesato.
 
1. Duṭṭho, machasaṃ.
2. Tapassito, machasaṃ.
3. Ekāhaṃ, sabbattha
4. Pāpatiṃ, machasaṃ. Pāpiṭṭhaṃ, syā.
5. Upajjho, sīmu.
 
[BJT Page 362] [\x 362/]
 
6110. Tato tesaṃ visesena1 kammānaṃ vipuluttamaṃ,
Lābhaṃ labhāmi sabbattha vane gāme jale thale.
 
6111. Revataṃ dassanatthāya yadā yāti vināyako,
Tiṃsabhikkhusahassehi saha lokagganāyako.
 
6112. Tadā devopanītehi mamatthāya mahāmati,
Paccayehi mahāvīro sasaṅgho lokanāyako.
 
6113. Upaṭṭhito mayā buddho gantvā revatamaddasa,
Tato jetavanaṃ gantvā etadagge ṭhapesi maṃ.
 
6114. Lābhīnaṃ sivalī aggo mama sissesu bhikkhavo,
Sabbalokahito satthā kittayī parisāsu maṃ.
 
6115. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6116. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6117. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sīvalī thero imā gāthāyo abhāsitthāti.
 
Sīvalittherassa apadānaṃ tatiyaṃ.
 
544. Vaṅgīsattherāpadānaṃ
 
6118. Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.
 
6119. Yathāpi sāgare ūmi gagane viya tārakā,
Evaṃ pāvacanaṃ tassa arahantehi cittitaṃ.
 
6120. Sa devāsuranāgehi manujehi purakkhato,
Samaṇabrāhmaṇākiṇṇe janamajjhe januttamo.
 
6121. Pabhābhi anurañjento2 lokaṃ3 lokantagū jino,
Vacanena vibodhento veneyyapadumāni so.
 
1. Vipākena, sīmu.
2. Anurañjananto, machasaṃ.
3. Loke, machasaṃ.
 
[BJT Page 364] [\x 364/]
 
6122. Vesārajjehi sampanno catūhi purisuttamo,
Pahīnabhayasārajjo khemappatto visārado.
 
6123. Āsahaṃ [PTS Page 496] [\q 496/] pavaraṃ ṭhānaṃ buddhabhūmiṃ ca kevalaṃ,
Paṭijānāti lokaggo natthi sañcodako kvaci.
 
6124. Sīhanādamasambhītaṃ nadato tassa tādino,
Devo naro vā brammā vā paṭivattā na vijjati.
 
6125. Desento pavaraṃ dhammaṃ santārento sadevakaṃ,
Dhammacakkaṃ pavatteti parisāsu visārado.
 
6126. Paṭibhānavataṃ aggaṃ sāvakaṃ sādhusammataṃ,
Guṇaṃ bahuṃ pakittetvā etadagge ṭhapesi taṃ.
 
6127. Tadāhaṃ haṃsavatiyaṃ brāhmaṇo sādhusammato,
Sabbavedavidu jāto vaṅgīso1 vādisudano.
 
6128. Upecca taṃ mahāvīraṃ sutvā taṃ dhammadesanaṃ,
Pītivaraṃ paṭilabhiṃ sāvakassa guṇe rato.
 
6129. Nimattayitvā2 sugataṃ sasaṅghaṃ lokanandanaṃ,
Sattāhaṃ bhojayitvāhaṃ dussehacchādayiṃ tadā.
 
6130. Nipacca sirasā pāde katokāso katañjalī,
Ekamantaṃ ṭhito haṭṭho santhaviṃ jinamuttamaṃ:
 
6131. "Namo te vādisaddūla3 namo te purisuttama, 4
Namo te sabbalokagga namo te abhayaṅkara.
 
6132. Namo te māramathana namo te diṭṭhisudana,
Namo te santisukhada namo te saraṇaṅkara.
 
6133. Anāthānaṃ bhavaṃ nātho bhītānaṃ abhayappado,
Vissāmabhūmi4 sattānaṃ saraṇaṃ saraṇesitaṃ.
 
1. Vāgīso, sīmu.
2. Nimantetvāva, machasaṃ.
3. Vādimaddana, machasaṃ.
4. Isisattama, machasaṃ.
5. Vissāsaṃ bhūmi, syā. Vissāsabhūmi, [PTS.]
 
[BJT Page 366] [\x 366/]
 
6134. Evamādīhi sambuddhaṃ santhavitvā mahāguṇaṃ,
Avocaṃ vādisūrassa1 gatiṃ pappomi bhikkhūno.
 
6135. Tadā avoca bhagavā anantapaṭibhānavā,
Yo so buddhaṃ abhojesi sattāhaṃ saha sāvakaṃ.
 
6136. Guṇaṃ ca me pakittesi pasanto sehi pāṇihi,
Eso patthayate ṭhānaṃ vādisūrassa bhikkhuno.
 
6137. Anāgatamhi [PTS Page 497] [\q 497/] addhāne lacchate taṃ manorathaṃ,
Devamānusasampattiṃ anubhotvā anappakaṃ.
 
6138. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
6139. Tassa dhammesu dāyādo oraso dhammanimmito,
Vaṅgīso nāma nāmena hessati satthusāvako.
 
6140. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ,
Paccayehi upaṭṭhāsi mettacitto tathāgataṃ.
 
6141. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tusitaṃ2 agamāsahaṃ.
 
6142. Pacchime ca bhavedāni paribbājakule3 ahaṃ,
Paccājāto yadā āsiṃ jātiyā sattavassiko.
 
6143. Sabbavedavidū jāto vādasatthavisārado,
Vādissaro cittakathi paravādappamaddano.
 
6144. Vaṅge jāto'ti vaṅgiso vacane issaroti vā,
Vaṅgīso iti me nāmaṃ abhavī lokasammataṃ.
 
6145. Yadāhaṃ viññutaṃ patto ṭhito paṭhamayobbane,
Tadā rājagahe ramme sāriputtamathaddasaṃ4.
 
Pañcavisatimaṃ bhāṇavāraṃ.
 
6146. Piṇḍāya vicarantaṃ taṃ pattapāṇiṃ susaṃvutaṃ,
Alolakkhiṃ mitabhāṇiṃ yugamattanirikkhakaṃ. 5
 
1. Vādisudassa, machasaṃ.
2. Tāvatiṃsaṃ, syā.
3. Jāto vippakule, machasaṃ.
4. Sāriputtamabhaddasaṃ, machasaṃ. Ca addasaṃ, syā.
5. Nidakkhitaṃ, machasaṃ.
 
[BJT Page 368] [\x 368/]
 
6147. Taṃ disvā vimhito hutvā avocaṃ mananucchavaṃ1
Khaṇikaṃ ṭhānaracitaṃ2 cittaṃ gāthāpadaṃ ahaṃ.
 
6148. Ācikkhi so me satthāraṃ sambuddhaṃ lokanāyakaṃ,
Tadā so paṇḍito vīro uttaraṃ3 samavoca me.
 
6149. Virāgasaṃhitaṃ vākyaṃ katvā duddasamuttamaṃ,
Vicittapaṭibhānehi tosito tena tādinā,
Nipacca sirasā pāde pabbājehīti maṃ braviṃ.
 
6150. Tato maṃ sa mahāpañño buddhaseṭṭhamupānayi,
Nipacca sirasā pāde nisīdiṃ satthu sattike.
 
6151. Mamāha vadanaṃ seṭṭho kacci vaṅgīsa jānasi, 4
Kiñci sippanti tassāhaṃ jānāmi ti ca abraviṃ. 5
 
6152. Matasīsaṃ [PTS Page 498] [\q 498/] vanacchaddhaṃ api bārasavassikaṃ,
Tava vijjāvisesena sace sakkosi bhāsaya. 6
 
6153. Āmāti me paṭiññāte tīṇi sīsāni dassayī.
Niraya nara devesu upapanne avācayiṃ.
 
6154. Tadā paccekabuddhassa7 siraṃ dassesi nāyako,
Tatohaṃ vihatārambho pabbajjaṃ samayācisaṃ.
 
6155. Pabbajitvāna sugataṃ santhavāmi tahiṃ tahiṃ,
Tato maṃ kabbavīttoti8 ujjhāyantiha bhikkhavo.
 
6156. Tato vimaṃsanatthaṃ me āha buddho vināyako,
Takkitā panimā gāthā ṭhānaso paṭibhanti vā
 
6157. Na kabbavittohaṃ vīra ṭhānaso paṭibhanti maṃ, 9
Tena hi dāni vaṅgīsa ṭhānaso santhavāhi maṃ.
 
1. Mamanucchaṃ, machasaṃ.
2. Kaṇikāraṃvanicitaṃ, machasaṃ.
3. Uttariṃ, machasaṃ.
4. Saccaṃ vaṅgīsa kaccino, syā.
5. Braciṃ, machasaṃ.
6. Vācāya, machasaṃ.
7. Khīṇasavasseva, machasaṃ.
8. Kavicittoti, syā. [PTS.]
9. Taṃ, machasaṃ.
 
[BJT Page 370] [\x 370/]
 
6158. Tadāhaṃ santhaviṃ vīraṃ gāthāhi isisattamaṃ,
Ṭhānāso me tadā tuṭṭho jino agge ṭhapesi maṃ.
 
6159. Paṭibhānena cittena aññe samatimaññahaṃ,
Pesale tena saṃviggo arahattamapāpuṇiṃ.
 
6160. Paṭibhānavataṃ aggo añño koci na vijjati,
Yathāyaṃ bhikkhu vaṅgīso evaṃ dhāretha bhikkhavo.
 
6161. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravegova kilese jhāpayiṃ ahaṃ1.
 
6162. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6163. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6164. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti.
 
Vaṅgīsattherassa apadānaṃ catutthaṃ.
 
545. Nandakattherāpadānaṃ
 
6165. Padumuttaro [PTS Page 499] [\q 499/] nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.
 
6166. Hitāya sabbasattānaṃ sukhāya vadataṃ varo,
Atthāya purisājañño paṭipanno sadevake.
 
6167. Yasaggappatto sirimā kittivaṇṇabhato2 jino,
Pūjito sabbalokassa disāsabbāsu vissuto.
 
6168. Uttiṇṇavicikiccho so vītivattakathaṃkatho,
Paripuṇṇamanasaṃkappo patto sambodhimuttamaṃ.
 
1. Jhāpayiṃ mama, sīmu.
2. Kittivaṇṇabhaṭo, syā.
 
[BJT Page 372] [\x 372/]
 
6169. Anuppannassa maggassa uppādetā naruttamo,
Anakkhātañca akkhāsi asañjātaṃ ca sañjanī.
 
6170. Maggaññū so maggavidū1 maggakkhāyī nārāsabho,
Maggassa kusalo satthā sārathīnaṃ varuttamo.
 
6171. Tadā mahākāruṇiko dhammaṃ deseti2 nāyako,
Nimugge mohapaṅkamhi3 samuddharati pāṇito4.
 
6172. Bhikkhūnīnaṃ ovadane sāvakaṃ seṭṭhasammataṃ,
Vaṇṇayaṃ etadaggamhi paññāpesi mahāmuni.
 
6173. Taṃ sutvāhaṃ pamudito nimantetvā tathāgataṃ,
Bhojayitvā sasaṅghaṃ taṃ patthayiṃ ṭhānamuttamaṃ.
 
6174. Tadā pamudito nātho maṃ avoca mahāisi,
Sukhī bhavassu dighāyu5 lacchase taṃ manorathaṃ.
 
6175. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
6176. Tassa dhammesu dāyādo oraso dhammanimmito,
Nandako nāma nāmena hessati satthusāvako.
 
6177. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsupago ahaṃ.
 
6178. Pacchime ca bhave'dāni jāto seṭṭhikule ahaṃ,
Sāvatthiyaṃ puravare6 iddhe phīte mahaddhane.
 
6179. Purappavese sugataṃ disvā vimhitamānaso,
Jetārāmapaṭiggāhe pabbajiṃ anagāriyaṃ.
 
6180. Na [PTS Page 500] [\q 500/] cireneva kālena arahattamapāpuṇiṃ,
Tatohi tiṇṇasaṃsāro sāsito sabbadassitā.
 
1. Maggaññūmaggavidu ca, machasaṃ.
2. Desesī, machasaṃ.
3. Kāmapaṅkamhi, machasaṃ.
4. Pāṇine, machasaṃ.
5. Dighāvu, machasaṃ.
6. Pure vare, machasaṃ.
 
[BJT Page 374] [\x 374/]
 
6181. Bhikkhūnīnaṃ dhammakathaṃ paṭipucchā kariṃ ahaṃ,
Sāsitā tā mayā sabbā abhaviṃsu anāsavā.
 
6182. Satāni pañcanūnāni tadā tuṭṭho mahāhito,
Bhikkhunīnaṃ ovadataṃ aggaṭṭhāne ṭhapesi maṃ.
 
6183. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha,
Sumutto saravegova kilese jhāpayiṃ ahaṃ.
 
6184. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6195. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6186. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.
 
Nandakattherassa apadānaṃ pañcamaṃ.
 
546. Kāḷudāyittherāpadānaṃ
 
6187. Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito satasahassamhi kappe uppajji nāyako.
 
6188. Nāyakānaṃ varo satthā guṇāguṇavidu jino,
Kataññu katavedi ca titthe yojeti pāṇino2
 
6189. Sabbaññutena ñāṇena tulayitvā dayāsayo,
Deseti pavaraṃ dhammaṃ anantaguṇasañcayo.
 
6190. Sa kadāci mahāvīro anantajanasaṃsadi3,
Deseti madhuraṃ dhammaṃ catusaccupasaṃhitaṃ.
 
6191. Sutvāna taṃ dhammavaraṃ ādimajjhantasobhanaṃ,
Pāṇasatasahassānaṃ dhammābhisamayo ahu.
 
1. Jhāpayiṃ mama, sīmu.
2. Pāṇine, machasaṃ
3. Anantajinasaṃsari, machasaṃ. Anantajanasaṃsudhi, syā. Anantajanataṃsari, [PTS.]
 
[BJT Page 376] [\x 376/]
 
6192. Ninnāditā tadā bhūmi gajjiṃsu ca payodharā,
Sādhukāraṃ pavattesuṃ1 devabrahmanarāsurā.
 
6193. Aho kāruṇiko satthā aho saddhammadesanā,
Aho bhavasamuddamhi nimugge uddharī jino.
 
6194. Evaṃ pavedajātesu2 satarāmarabrahmasu,
Kulappasādakānaggaṃ sāvakaṃ vaṇṇayī jino.
 
6195. Tadāhaṃ haṃsavatiyaṃ jātomaccakule ahuṃ,
Pasādiko dassanīyo pahūtadhanadhaññavā.
 
6196. Haṃsārāma [PTS Page 501] [\q 501/] mupeccāhaṃ vanditvā taṃ tathāgataṃ,
Suṇitvā madhuraṃ dhammaṃ kāraṃ katvā ca tādino.
 
6197. Nipacca pādamūlehaṃ imaṃ vacanamabraviṃ,
Kulappasādakānaggo yo tayā santhūto3 mune.
 
6198. Tādiso hemahaṃ vīra4 buddhaseṭṭhassa sāsane,
Tadā mahākāruṇiko siñcanto'vāmatena maṃ. -
 
6199. Āha maṃ putta uttiṭṭha lacchase taṃ manorathaṃ,
Kathaṃ nāma jine kāraṃ katvāna viphalo siyā.
 
6200. Satasahasse ito kappe okkākakulasambhavo,
Gotamo nāma nāmena satthā loke bhavissati.
 
6201. Tassa dhammesu dāyādo oraso dhammanimmito,
Udāyi nāma nāmena hessati satthū sāvako.
 
6202. Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ,
Mettacitto paricariṃ paccayehi vināyakaṃ.
 
6203. Tena kammavipākena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
6204. Pacchime ca bhave'dāni ramme kāpilavatthave,
Jāto mahāmaccakule suddhodanamahīpate.
 
6205. Yadā ajāyi siddhattho ramme lumbinikānate,
Hitāya sabbalokassa sukhāya ca narāsabho.
 
1. Pavantiṃsu, machasaṃ.
2. Saṃvegajātesu, sīmu.
3. Yo tava sāsane, syā.
4. Tādisohaṃ mahāvīra, syā.
 
[BJT Page 378] [\x 378/]
 
6206. Tadaheva ahaṃ jāto saha teneva vaḍḍhito,
Piyo sahāyo dayito viyatto tītikovido.
 
6207. Ekūnatiṃso vayasā nikkhanto pabbajittha so, 1
Chabbassaṃ vītināmetvā buddho āsi vināyako.
 
6208. Jetvā sasenakaṃ māraṃ khepayitvā āsave,
Bhavaṇṇavaṃ taritvāna āsi buddho sadevake. 2
 
6209. Isivhayaṃ gamitvāna3 vinetvā pañcavaggiye,
Tato vinesi bhagavā gantvā gantvā tahiṃ tahiṃ.
 
6210. Veneyye vinayanto so saṃgaṇahanto sadevakaṃ,
Upecca māgadhagiriṃ4 viharittha tadā jino.
 
6211. Tadā [PTS Page 502] [\q 502/] suddhodanenāhaṃ bhūmipālena pesito,
Gantvā disvā dasabalaṃ pabbajitvā'rahā ahuṃ.
 
6212. Tadā mahesiṃ yācitvā pāpayiṃ kapilavhayaṃ,
Tato purāhaṃ gantvāna pasādesiṃ mahākulaṃ.
 
6213. Jino tasmiṃ guṇe tuṭṭho maṃ mahāparisāya so, 5
Kulappasādakānaggaṃ paññāpesi vināyako.
 
6214. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6215. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6216. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kāḷudāyi thero imā gāthāyo abhāsitthāti.
 
Kāḷudāyittherassa apadānaṃ chaṭṭhaṃ.
 
547. Abhayattherāpadānaṃ
 
6217. Padumuttaro nāma jino sabbadhammesu cakkhumā,
Ito satasamassamhi kappe uppajji nāyako.
 
6218. Saraṇagamane kañci6 niveseti tathāgato,
Kañci sīle niveseti dasakammapathuttame.
 
1. Nikkhamitvā agārato, machasaṃ.
2. Buddho āsi sadevake, machasaṃ. 3. Isivhayaṃ pattaṃ gantvā, syā.
4. Magadhe giriṃ, machasaṃ. Maṅgalāgiriṃ. [PTS.]
5. Mamāha purisāsabho syā. [PTS.]
6. Kiñci, machasaṃ.
 
[BJT Page 380] [\x 380/]
 
6219. Deti kassavi so vīro sāmaññaphalamuttamaṃ,
Samāpatti tathā aṭṭha tisso vijjā pavecchati. 1
 
6220. Chaḷabhiññāsu yojeti kañci sattaṃ naruttamo,
Deti kassaci so nātho catasso paṭisambhidā.
 
6221. Bodhaneyyaṃ pajaṃ disvā asaṅkheyye pi yojane, 2
Khaṇena upagantvāna vineti narasārathi.
 
6222. Tadāhaṃ haṃsavatiyaṃ ahosiṃ brāhmaṇatrajo,
Pāragu sabbavedānaṃ veyyākaraṇasammato.
 
6223. Niruttiyā ca kusalo nighaṇṭumhi visārado,
Padako keṭubhavidu chandovicitikovido.
 
6224. Jaṅghāvihāraṃ vivaraṃ haṃsārāmamupeccahaṃ,
Addasaṃ vadataṃ seṭṭhaṃ3 mahājanapurakkhataṃ.
 
6225. Desentaṃ virajaṃ dhammaṃ paccanīkamatī ahaṃ,
Upetvā tassa vākyāti sutvāna vimalānahaṃ. 4
 
6226. Vyāhaṭaṃ5 [PTS Page 503] [\q 503/] punaruttaṃ vā apatthaṃ vā niratthakaṃ,
Nāddasaṃ tassa munito tato pabbajito ahaṃ.
 
6227. Na cireneva kālena sabbasatthavisārado,
Nipuṇo buddhavacane ahosiṃ gaṇisammato.
 
6228. Tadā catasso gāthāyo ganthayitvā suvyañjanā,
Santhavitvā tilokaggaṃ desayissaṃ dine dine.
 
6229. Virattoyiṃ mahāvīra saṃsāre sabhaye vasaṃ,
Karuṇāya na nibbāyi tato kāruṇiko muni.
 
6230. Puthujjanova yo santo na kilesavaso ahu,
Sampajāno satiyutto tasmā eso acintiyo.
 
1. Pavacchati, machasaṃ.
2. Asaṅkheyyampiyojanaṃ, machasaṃ.
3. Varadaṃ seṭṭhaṃ, machasaṃ. Pavaraṃ seṭṭhaṃ, syā.
4. Vākyānaṃ, machasaṃ.
5. Vyāhataṃ, machasaṃ.
 
[BJT Page 382] [\x 382/]
 
6231. Dubbalāni kilesāni yassāsayagatānime,
Ñāṇaggiparidaḍḍhāni na khīyiṃsu tadabbhutaṃ1.
 
6232. Yo sabbalokassa garu loko yassa tathā garu,
Tthāpi lokācariyo loko tassānuvattako.
 
6233. Evamādīhi sambuddhaṃ kittayaṃ dhammadesanaṃ,
Yāvajīvaṃ karitvāna gato saggaṃ tato cuto.
 
6234. Evamādīhi sambuddhaṃ kittayaṃ dhammadesanaṃ,
Yāvajīvaṃ karitvāna gato saggaṃ tato cuto.
 
6234. Satasahasse ito kappe yaṃ buddhambhikittayiṃ,
Duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ.
 
6235. Devaloke mahārajjaṃ rajjā pādesikaṃ ca yaṃ, 2
Cakkavattimahārajjaṃ bahuso'nubhaviṃ ahaṃ.
 
6236. Duve bhave pajāyāmi devatte atha mānuse,
Aññaṃ gatiṃ na jānāmi kittanāya idaṃ phalaṃ.
 
6237. Duve kule pajāyāmi khattiye atha brāhmaṇe,
Nīce kule na jāyāmi kittanāya idaṃ phalaṃ.
 
6238. Pacchime ca bhave' dāni giribbajapuruttame,
Raññohaṃ bimbisārassa putto nāmena cābhayo.
 
6239. Pāpamittavasaṃ gantvā nigaṇṭhena vimohito,
Pesito nātaputtena3 buddhaseṭṭhaṃ upeccahaṃ.
 
6240. Puccitvā [PTS Page 504] [\q 504/] nipuṇaṃ pañhaṃ sutvā vyākaraṇuttamaṃ,
Pabbajitvāna naciraṃ arahattamapāpuṇiṃ.
 
6241. Kittayitvā jinavaraṃ kittito bhomi sabbadā,
Sugandhadehavadano āsiṃ sukhasamappito.
 
6242. Tikkha hāsu lahupañño4 mahāpañño tathevahaṃ,
Vicittapaṭibhāno ca tassa kammassa vāhasā.
 
6243. Abhitthavitvā padumuttarābyaṃ4
Pasannacitto asamaṃ sayambhuṃ,
Na gacchi kappāni apāyabhūmiṃ
Sataṃ sahassāni phalena tassa.
 
6244. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
1. Tambabhūtaṃ, machasaṃ.
2. Pādesiṃ kañcanagghiyaṃ, machasaṃ. 3. Nāṭaputtena, sīmu.
4. Tikkhabhāsalahupaññā, machasaṃ.
5. Padumuttarāhaṃ, machasaṃ.
 
[BJT Page 384] [\x 384/]
 
6245. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6246. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā abhayatthero imā gāthāyo abhāsitthāti.
 
Abhayattherassa apadānaṃ sattamaṃ.
 
548. Lomasakaṅgiyattherāpadānaṃ
 
6247. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma nāmena1 uppajji vadanaṃ varo.
 
6248. Tadāhaṃ candano ceva pabbajitvāna sāsane,
Āpāṇakoṭikaṃ dhammaṃ pūrayitvāna sāsane-
 
6249. Tato cutā santusitaṃ upapannā ubho mayaṃ. Tattha dibbehi naccehi gītehi vāditehi ca-
 
6250. Rūpādidasahaṅgehi abhibhotvāna sesake,
Yāvatāyuṃ vasitvāna anubhotvā mahāsukhaṃ-
 
6251. Tato cavitvā tidasaṃ candano upapajjatha,
Ahaṃ kapilavatthusmiṃ ahosiṃ2 sākiyatrajo.
 
6252. Yadā udāyitherena ajjhiṭṭho lokanāyako,
Anukampiya sakyānaṃ upesi kapilavhayaṃ.
 
6253. Tadātimānino sakyā na buddhassa guṇaññuno,
Panamanti na sambuddhaṃ jātitthaddhā anādarā.
 
6254. Tesaṃ [PTS Page 505] [\q 505/] saṅkappamaññāya ākāse caṅkamī jino,
Pajjunno viya vassittha pajjalittha yathā sīkhi.
 
6255. Dassetvā rūpamatulaṃ puna antaradhāyatha,
Ekopi hutvā bahudhā ahosi punarekako.
 
6256. Andhakāraṃ pakāsaṃ ca dassayitvā anekadhā,
Pāṭihīraṃ3 karitvāna vinayī ñātake muni.
 
1. Gottena, machasaṃ.
2. Ajāyiṃ, machasaṃ.
3. Pāṭiheraṃ, machasaṃ.
 
[BJT Page 386] [\x 386/]
 
6257. Cātuddīpo mahāmegho tāvade sampavassatha, 1
Tadā hi jātakaṃ buddho vessantaramadesayi.
 
6258. Tadā te khattiyā sabbe tihantvā jātijaṃ madaṃ,
Upesuṃ saraṇaṃ buddhaṃ - āha suddhodano tadā:
 
6259. Idaṃ tatiyaṃ tava bhūripañña
Pādāni vandāmi samantacakkhu,
Yadā'bhijāno paṭhaviṃ2 pakampayi
Yadā ca taṃ tajjahi jambuchāyā.
 
6260. Tadā buddhānubhāvaṃ taṃ disvā vimhitamānaso,
Pabbajitvāna tattheva nivasiṃ mātupūjako.
 
6261. Candano devaputto maṃ upagantvāna'pucchatha,
Bhaddekarattassa tadā saṃkhepavitthāranayaṃ3.
 
6262. Coditohaṃ tadā tena upecca naranāyakaṃ,
Bhaddekarattaṃ sutvāna saṃviggo vanamāmako.
 
6263. Tadā mātaramāpucchiṃ4 vane vacchāmi ekako,
Sukhumāloti me mātā vārayi taṃ tadā'vacaṃ:
 
6264. Dabbaṃ kusaṃ5 poṭakilaṃ usīraṃ muñjababbajaṃ6,
Urasā panudissāmi vivekamanubrūhayaṃ.
 
6265. Tadā vanaṃ paviṭṭhohaṃ saritvā jinasāsanaṃ,
Bhaddekarattaovādaṃ arahattamapāpuṇiṃ.
 
6266. Atitaṃ [PTS Page 506] [\q 506/] nanvāgameyya nappaṭikaṃkhe anāgataṃ,
Yadititaṃ pahīnaṃ taṃ appattañca anāgataṃ.
 
6267. Paccuppannañca yo dhammaṃ tattha tattha vipassati,
Asaṃhīraṃ asaṃkuppaṃ taṃ vidvā anubrūhaye.
 
1. Tāvadeva pavassatha, machasaṃ.
2. Pathavī, machasaṃ.
3. Saṅkhepavitthāraṃ nayaṃ, machasaṃ.
4. Tadāmātaramapucchiṃ, machasaṃ.
5. Te, machasaṃ.
6. Muñjapabbajaṃ, machasaṃ.
 
[BJT Page 388] [\x 388/]
 
6268. Ajjeva kiccaṃ ātappaṃ ko jaññā maraṇaṃ suve,
Na hi no saṃgaraṃ tena mahāsenena maccunā.
6269. Evaṃ viharamātāpī1 ahorattamatanditaṃ,
Taṃ ve bhaddekarattoti santo ācikkhate muni.
 
6270. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6271. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6272. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā lomasakaṅgiyo2 thero imā gāthāyo abhāsitthāti.
 
Lomasakaṅgiyattherassa apadānaṃ aṭṭhamaṃ.
 
549. Vanavacchattherāpadānaṃ
 
6273. Imamhi bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma nāmena3 uppajji vadataṃvaro.
 
6274. Tadāhaṃ pabbajitvāna tassa buddhassa sāsane,
Yāvajīvaṃ caritvāna brahmacariyaṃ tato cuto.
 
6275. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
6276. Tato cuto araññamhi kapoto āsahaṃ tahiṃ,
Vasate guṇasampanno bhikkhu jhānarato sadā -
6277. Mettacitto kāruṇiko sadā pamuditānano,
Upekkhako mahāvīro appamaññāsu kovido.
 
6278. Vinīvaraṇasaṅkappe sabbasattahitāsaye,
Vissattho4 nacirenāsiṃ tasmiṃ sugatasāvake.
 
6279. Upecca [PTS Page 507] [\q 507/] pādamūlamhi nisinnassa tadā sa me, 5
Kadāci āmisaṃ deti dhammaṃ deseti cekadā
 
1. Vihāriṃ ātāpiṃ, machasaṃ.
2. Lomasaṃkhiyo, syā.
3. Gottena, machasaṃ.
4. Visaṭṭho, machasaṃ.
5. Tadāssame, machasaṃ.
 
[BJT Page 390] [\x 390/]
 
6280. Tadā vipulapemeta upāsitvā jinatrajaṃ,
Tato cuto gato saggaṃ pavāsā1 sagharaṃ yathā.
 
6281. Saggā cuto manussesu nibbatto puññakammunā,
Agāraṃ chaḍḍayitvāna pabbajiṃ lahuso ahaṃ.
 
6282. Samaṇo tāpaso vippo paribbājo tathevahaṃ,
Hutvā vāsiṃ araññamhi anekasataso ahaṃ.
 
6283. Pacchime ca bhade dāni ramme kāpilavatthave2,
Vacchagotto dvijo3 tassa jāyāya ahamokkamiṃ.
 
6284. Mātu me dohaḷo āsi tirokucchigatassa me,
Jāyamānasamīpamhi vanavāsāya nicchayo.
 
6285. Tato me ajanī mātā ramanīye vanantare,
Gabbhato nikkhamantaṃ maṃ kāsāyena paṭiggahuṃ.
 
6286. Tato kumāro siddhattho jāto sakyakuladdhajo,
Tassa mitto piyo āsiṃ saṃvissattho sumāniyo.
 
6287. Sattasāre'hi nikkhante ohāya vipulaṃ yasaṃ,
Ahampi pabbajitvāna himavantamupāgamiṃ.
 
6288. Vanālayaṃ bhāvanīyaṃ kassapaṃ dhūtavādakaṃ4,
Disvā sutvā jinuppādaṃ upesiṃ narasārathiṃ.
 
6289. So me dhammamadesesi sabbatthaṃ sampakāsayaṃ,
Tatohaṃ pabbajitvāna vanameva punāgamiṃ5.
 
6290. Tatthāppamatto6 viharaṃ chalabhiññā aphassayiṃ7,
Aho suladdhalābhomhi sumittenānukampito.
 
6291. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6292. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6293. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vanavaccho thero imā gāthāyo abhāsitthāti.
 
Vanavacchattherassa apadānaṃ navamaṃ.
 
1. Pavāso, machasaṃ.
2. Kapilavatthave, machasaṃ. 3. Dijo, machasaṃ.
4. Dhūtavādikaṃ, machasaṃ.
5. Pūnāgamaṃ, machasaṃ.
6. Tatthappamatto, sīmu.
7. Apassayiṃ, syā.
 
[BJT Page 392] [\x 392/]
 
550. Cūḷasugandhattherāpadānaṃ
 
6294. Imamhi [PTS Page 508] [\q 508/] bhaddake kappe brahmabandhu mahāyaso,
Kassapo nāma nāmena1 uppajji vadataṃ varo.
 
6295. Anuvyañjanasampanno battiṃsavaralakkhaṇo2,
Byāmappabhāparivuto raṃsijālasamotthato3.
 
6296. Assāsetā yathā cando suriyova pabhaṅkaro,
Nibbāpetā yathā megho sāgarova guṇākaro.
 
6297. Dharaṇiriva sīlena himavāva samādhinā,
Ākāso viya paññāya asaṅgo anilo yathā.
 
6298. Tadāhaṃ bārāṇasiyaṃ upapanno mahākule,
Pahūtadhanadhaññasmiṃ nānāratanasañcaye.
 
6299. Mahatā parivārena nisinnaṃ lokanāyakaṃ,
Upecca dhammamassosiṃ amataṃva manoharaṃ.
 
6300. Khattiṃsalakkhaṇadharo4 sanakkhattova candimā,
Anuvyañjanasampanno sālarājāva phullito.
 
6301. Raṃsijālaparikkhitto dittova kanakācalo,
Byāmappabhāparivuto sarasmīva divākaro.
 
6302. Soṇṇānano jinavaro samaṇīva5 siluccayo,
Karuṇāpuṇṇahadayo guṇena viya sāgaro.
 
6303. Lokavissutakitti ca sinerūva naguttamo,
Yasasā vitthato vīro ākāsasadiso muni.
 
6304. Asaṅgacitto sabbattha anilo viya nāyako,
Patiṭṭhā sabbabhūtānaṃ mahīva muni sattamo.
 
6305. Anupalitto lokena toyena padumaṃ yathā,
Kuvādagacchadahano aggikkhandhova sobhati6.
 
6306. Agado viya sabbattha kilesavisanāsako,
Gandhamādanaselova guṇagandhavibhusito.
 
6307. Guṇānaṃ ākaro vīro ratanānaṃva sāgaro,
Sindhūva vanarājinaṃ kilesamalahārako.
 
1. Gottena, machasaṃ.
2. Bāttiṃsavaralakkhaṇo, machasaṃ.
3. Samotthaṭo, machasaṃ.
4. Davattiṃsalakkhaṇadharo, machasaṃ.
5. Ramaṇīva, syā.
6. Sobhasi, machasaṃ. Sovasi, syā.
 
[BJT Page 394] [\x 394/]
 
6308. Vijayīva [PTS Page 509] [\q 509/] mahāyodho mārasenappamaddano1,
Cakkavattīva so rājā bojjhaṅgaratanissaro.
 
6309. Mahābhisakkasaṅkāso dosavyādhitikicchako,
Sallakatto yathā seṭṭho2 diṭṭhigaṇḍaviphālako.
 
6310. So tadā lokapajjoto sanarāmarasakkato,
Parisāsu narādicco dhammaṃ desayate jino.
 
6311. Dānaṃ datvā mahābhogo sīlena sugatūpago,
Bhāvanāya ca nibbāti iccevamanusāsatha.
 
6312. Desanaṃ taṃ mahassādaṃ ādimajjhantasobhanaṃ,
Suṇanti parisā sabbā amataṃva mahārasaṃ.
 
6313. Sutvā sumadhuraṃ dhammaṃ pasanno jinasāsane,
Sugataṃ saraṇaṃ gantvā yāvajīvaṃ namassahaṃ.
 
6314. Munino gandhakuṭiyā opuñchesiṃ3 tadā mahiṃ,
Catujjātena gandhena māse aṭṭhadinesvahaṃ.
 
6315. Paṇidhāya sugandhattaṃ sarīrassa dugandhino4,
Tadā jino viyākāsi sugandhatanulābhitaṃ.
 
6316. Yo yaṃ gandhakuṭibhūmiṃ gandhenopuñchate'sakiṃ,
Tena kammavipākena upapanno tahiṃ tahiṃ.
 
6317. Sugandhadeho sabbattha bhavissati ayaṃ naro,
Guṇakandhayuto5 hutvā nibbāyissatanāsavo.
 
6318. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
6319. Pacchime ca bhave dāni jāto vippakule ahaṃ,
Gabbhe me vasato mātā dehenāsi sugandhikā6.
 
6320. Yadā ca mātukucchimhā nikkhamāmi tadā purī7,
Sāvatthi sabbagandhehi vāsitā viya vāyatha.
 
6321. Pupphavassaṃ ca surabhi dibbagandhamanoramaṃ,
Dhūpāni ca mahagghāni upavāyiṃsu tāvade.
 
6322. Devā [PTS Page 510] [\q 510/] ca sabbagandhehi dhūpapupphehi taṃ gharaṃ,
Vāsayiṃsu sugandhena yasmiṃ jāto ahaṃ ghare.
 
1. Mārasenāvamaddano, machasaṃ.
2. Vejjo, machasaṃ.
3. Ubbaṭṭesiṃ, syā. 4. Sarīravissagandhino, machasaṃ. Vigandhino, sīmu.
5. Guṇagandhayutto, machasaṃ.
6. Sugandhitā, machasaṃ.
7. Puraṃ, machasaṃ.
 
[BJT Page 396] [\x 396/]
 
6323. Yadā ca taruṇo bhaddo paṭhame yobbane ṭhito,
Tadā selaṃ1 saparisaṃ vinetvā narasārathi-
 
6324. Tehi sabbehi sahito2 sāvatthipuramāgato,
Tadā buddhānubhāvaṃ taṃ disvā pabbajito ahaṃ.
 
6325. Sīlaṃ samādhiṃ paññañca3 vimuttiñca anuttaraṃ,
Bhāvetvā caturo dhamme pāpuṇiṃ āsavakkhayaṃ.
 
6326. Yadā pabbajito cāhaṃ yadā ca arahā ahuṃ,
Nibbāyissaṃ yadā cāhaṃ gandhavasso tadā ahu.
 
6327. Sarīragandho ca sadā'tiseti me
Mahārahaṃ candanavampakuppalaṃ,
Tatheva gandhe itare ca sabbaso
Pasayha vāyāmi gato tahiṃ4 tahiṃ.
 
6328. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6329. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6330. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.
 
Cūḷasugandhattherassa apadānaṃ dasamaṃ.
 
Bhaddiyavaggo pañcapaññāsamo.
 
Uddānaṃ: -
 
Bhaddiyo revato thero mahālābhi ca sīvalī
Vaṅgiso nandako ceva kāḷudāyi tathābhayo
Lomaso vanavaccho ca sugandho dasamo kato5.
Tīṇi gāthāsanā tattha soḷasa6 ca taduttariṃ.
 
Atha vagguddānaṃ: -
 
Kaṇikāravhayo vaggo phalado tiṇadāyako,
Kaccāno bhaddiyo vaggo gāthāyo gaṇitā cimā.
Navagāthā [PTS Page 511] [\q 511/] satānīha caturāsīti eva ca.
Sapaññāsā pañcasatā7 apadānā pakāsitā.
Saha uddānagāthāhi chasahassani hontimā,
Dve satāni ca gāthānaṃ aṭṭhārasa taduttariṃ.
 
1. Sesaṃ, syā.
2. Parivuto, machasaṃ.
3. Sīlaṃsamādhipaññañca, machasaṃ.
4. Yahiṃ, syā.
5. Sugandho cevadasamo, machasaṃ.
6. Soḷasāca taduttari, machasaṃ.
7. Sapaññāsaṃ pañcasataṃ, machasaṃ.
 
[BJT Page 398] [\x 398/]
 
551. Yasattherāpadānaṃ
 
6331. Mahāsamuddaṃ ogayha1 bhavanaṃ me sunimmitaṃ,
Sunimmitā pokkharaṇi cakkavākupakujitā.
 
6332. Mandālakehi2 sañchannā padumuppalakehi ca,
Nadī ca sandate tattha supatitthā manoramā.
 
6333. Macchakacchapasañchannā nānādijasamākulā3,
Mayurakoñcābhirudā kokilādibhi4 vaggubhi.
 
6334. Pārevatā ravihāsā cakkavākā nadīvarā,
Dindibhā5 sāḷikā cettha pampakā jīvaṃjīvakā.
 
6335. Haṃsā koñcābhinaditā kosiyā piṅgalā bahū,
Sattaratanasampannā maṇimuttikavālikā6.
 
6336. Sabbe soṇṇamayā rukkhā nānāgandhasameritā,
Ujjotenti divārattiṃ bhavanaṃ sabbakālikaṃta
 
6337. Saṭṭhituriyasahassāni sāyaṃ pāto pavajjare,
Soḷasitthisahassāni parivārenti maṃ sadā.
 
6338. Abhinikkhamma bhavanā sumedhaṃ lokanāyakaṃ,
Pasannacitto sumano vandayiṃ taṃ mahāyasaṃ.
 
6339. Sambuddhaṃ abhivādetvā sasaṅghaṃ taṃ nimantayiṃ,
Adhivāsesi so dhīro sumedho lokanāyako.
 
6340. Mama dhammakathaṃ katvā uyyojesi mahāmuni,
Sambuddhaṃ abhivādetvā bhavanaṃ me upāgamiṃ.
 
6341. Āmantayiṃ parijanaṃ sabbe sannipatuṃ tadā,
Pubbanhasamayaṃ buddho bhavanaṃ āgamissati.
 
6342. Lābhā amhaṃ suladdhā no ye vasāma navantike,
Mayampi buddhaseṭṭhassa pūjayissāma satthuno.
 
6343. Annaṃ pānaṃ paṭṭhapetvā kālaṃ ārocayiṃ ahaṃ,
Vasīsatasahassehi upesi lokanāyako.
 
6344. Pañcaṅgikehi turiyehi paccuggamamakāsahaṃ,
Sabbasoṇṇamaye pīṭhe nisīdi purisuttamo.
 
6345. Uparicchadanaṃ āsi sabbasoṇṇamayaṃ tadā,
Vījaniyo pavāyanti bhikkhusaṅghaṃ anuttaraṃ.
 
1. Oggayha, machasaṃ.
2. Mandārakehi, machasaṃ.
3. Nānādijasamotthaṭā, machasaṃ, nānāmihasamotthaṭā, syā.
4. Kokilādīhi, machasaṃ.
5. Tittirā, machasaṃ.
6. Maṇimuttavāḷikā, machasaṃ.
 
[BJT Page 400] [\x 400/]
 
6346. Pahūtenannapānena1 bhikkhusaṅghaṃ atappayiṃ,
Paccekadussayugale bhikkhusaṅghassadāhaṃ.
 
6347. Yaṃ vadanti sumedhoti2 āhutīnaṃ paṭiggaho,
Bhikkhu saṅghe nisīditvā imā gāthā abhāsatha:
 
6348. "Yo me annena pānena sabbe ime ca tappayi,
Tamhaṃ kittayissāmi suṇātha mama bhāsato:
 
6349. Aṭṭhārase kappasate devaloke ramissati,
Sahassakkhattuṃ rājāyaṃ cakkavatti bhavissati.
 
6350. Upagacchati yaṃ yoniṃ devattaṃ athamānusaṃ,
Sabbasoṇṇamayaṃ tassa chadanaṃ dhārayissati.
 
6351. Tiṃsakappasahassamhi okkākakulasambhavo,
Gotamo nāma nāmena3 satthā loke bhavissati.
 
6352. Tassa dhammesu dāyādo oraso dhammanimmito,
Sabbāsave pariññāya nibbāyissatanāsavo.
 
6353. Bhikkhu saṅghe nisīditvā sīhanādaṃ nadissati,
Citake chattaṃ dhārenti heṭṭhā chattamhi ḍayhatha. "
 
6354. Sāmaññaṃ me anuppattaṃ kilesā jhāpitā mayā,
Maṇḍape rukkhamūle vā santāse me na vijjati.
 
6355. Tiṃsa kappasahassamhi yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhājānāmi sabbadānassidaṃ phalaṃ.
 
6356. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6357. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6358. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā yaso thero imā gāthāyo abhāsitthāti.
 
Yasattherassāpadānaṃ paṭhamaṃ.
 
1. Pahute annapānena, machasaṃ.
2. Sumedho so, machasaṃ.
3. Gottena, machasaṃ.
4. Mama buddhassa, machasaṃ.
 
[BJT Page 402] [\x 402/]
 
552. Nadīkassapattherāpadānaṃ
 
6359. Padumuttarassa bhagavato lokajeṭṭhassa tādino
Piṇḍacāraṃ carantassa vārato uttamaṃ yasaṃ,
Aggaphalaṃ gahetvāna adāsiṃ satthuno ahaṃ.
 
6360. Tena kammena devindo lokajeṭṭhā narāsabho,
Sampattomhi acalaṃ ṭhānaṃ bhitvā jayaparājayaṃ.
 
6361. Satasahassito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi aggadānassidaṃ phalaṃ.
 
6362. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6363. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6364. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā nadīkassapo thero imā gāthāyo abhāsitthāti.
 
Nadīkassapatthepadānaṃ dutiyaṃ.
 
553. Gayākassapattherāpadānaṃ
 
6365. Ajinacammavatthohaṃ1 khāribhāradharo tadā,
Khārikaṃ hārayitvāna kolaṃ ahāsimassamaṃ.
 
6366. Bhagavā tasmiṃ2 samaye eko adutiyo jino,
Mamassamaṃ upaṃgañji3 jotento sabbakālikaṃ.
 
6367. Sakaṃ cittaṃ pasādetvā abhivādetvāna subbataṃ,
Ubhohatthehi paggayha kolaṃ buddhassa'dāsa'haṃ.
 
6368. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi koladānassidaṃ phalaṃ.
 
1. Abhinavatthaṃ nivatthohaṃ - sī
2. Tamhi - machasaṃ. 3. Upāgacchi - machasaṃ.
 
[BJT Page 404] [\x 404/]
 
6369. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6370. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6371. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā gayākassapo thero imā gāthāyo abhāsitthāti.
 
Gayākassapattherassāpadānaṃ tatiyaṃ.
 
554. Kimbilattherāpadānaṃ
 
6372. Nibbute kakusandhasmiṃ2 brāhmaṇasmiṃ3 vusīmati,
Gahetvā salalaṃ mālaṃ maṇḍapaṃ kārayiṃ ahaṃ.
 
6373. Tāvatiṃsaṃ gato santo labhimha vyamhamuttamaṃ,
Aññe deve'tirocāmi puññakammassidaṃ phalaṃ.
 
6374. Divā vā yadi vā rattiṃ caṅkamanto ṭhito cahaṃ,
Chatto salalapupphehi puññakammassidaṃ phalaṃ.
 
6375. Imasmiṃ yeva kappamhi yaṃ buddhambhipūjayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
6376. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6377. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6378. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā kimbilo thero imā gāthāyo abhāsitthāti.
 
Kimbilattherāpadānaṃ catutthaṃ.
 
1. Kimila - machasaṃ.
2. Kakusandhamhi - machasaṃ.
3. Brāhmaṇampi - machasaṃ.
 
[BJT Page 406] [\x 406/]
 
555. Vajjiputtattherāpadānaṃ
 
6379. Sahassaraṃsī bhagavā sayambhu aparājito,
Vivekā vuṭṭhahitvāna govarāyābhinikkhami.
 
6380. Phalahattho ahaṃ disvā upagañchiṃ1 narāsahaṃ,
Pasannacitto sumano savaṇṭaṃ adadiṃ phalaṃ.
 
6381. Catunavutito2 kappe yaṃ phalaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ.
 
6382. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6383. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6384. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā vajjiputto thero imā gāthāyo abhāsitthāti.
 
Vajjiputtattherassāpadānaṃ pañcamaṃ.
 
556. Uttarattherāpadānaṃ
 
6385. Sumedho nāma sambuddho battiṃsa3 varalakkhaṇo,
Vivekakāmo bhagavā himavanta mupāgami.
 
6386. Ajjhogahetvā himavantaṃ aggo kāruṇiko muni,
Pallanaṅkaṃ ābhujitvāna nisīdi purisuttamo.
 
6387. Vijjādharo4 tadā āsiṃ antalikkhacaro ahaṃ,
Tisūlaṃ sugataṃ gayha gacchāmi ambare tadā.
 
6388. Pabbatagge yathā aggi puṇṇamāyeva candimā,
Vanaṃ obhāsate buddho sālarājāva phullito.
 
6389. Vanaggā nikkhamitvāna buddharaṃsī vidhāvare, 5
Naḷaggivaṇṇasaṅkāsā6 disvā cittaṃ pasādayiṃ.
 
6390. Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ,
Tīṇi puppāni ādāya buddhaseṭṭhamapūjayiṃ.
 
1. Upagacchiṃ - machasaṃ.
2. Catunanavutito - machasaṃ.
3. Bāttiṃsa - machasaṃ.
4. Vijjadharo - machasaṃ.
5. Abhidhāvare - machasaṃ.
6. Naḷagagivanasaṅkāsaṃ - sīmu.
 
[BJT Page 408] [\x 408/]
 
6391. Buddhassa ānubhāvena tīṇi pupphāni me tadā,
Uddhavaṇṭā1 adhopattā chāyaṃ kubbanti satthuno.
 
6392. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
6393. Tattha me sukataṃ vyamhaṃ2 kaṇikārīti3 ñāyate4.
Saṭṭhiyejanamubbedhaṃ tiṃsayojanavitthataṃ.
 
6394. Sahassakaṇḍaṃ satabheṇḍu dhajālu haritāmayaṃ,
Satasassaniyyuhā5 vyamhe pāturahaṃsu6 me.
 
6395. Sovaṇṇamā maṇimayā lohitaṅkamayā'pi ca,
Phalikā'pi ca pallaṅkā yenicchakā yadicchakā.
 
6396. Mahārahañca sayanaṃ tulikāvikatīyutaṃ,
Uddhalomiñca ekantaṃ bimbohanasamāyutaṃ.
 
6397. Bhavanā nikkhamitvāna caranto devacārikaṃ,
Yadā icchāmi7 gamanaṃ devasaṅghapurakkhato.
 
6398. Pupphassa heṭṭhā tiṭṭhāmi uparicchadanaṃ mama,
Samantā yojanasataṃ kaṇikārehi chāditaṃ.
 
6399. Saṭṭhituriyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ,
Parivārenti maṃ niccaṃ rattindivamatanditā.
 
6400. Tattha naccehi gītehi tāḷehi8 vāditehi ca,
Ramāmi khiḍḍāratiyā modāmi kāmakāmahaṃ.
 
6401. Tattha bhutvā pivitvā ca modāmi tidase pure,
Nārigaṇehi sahito modāmi vyamhamuttame.
 
6402. Satānaṃ pañcakkhattuñca devarajjamakārayiṃ,
Satānaṃ tīṇikkhattuñca cakkavatti ahosa'haṃ,
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ.
 
1. Uddhaṃ vaṇṭā - machasaṃ.
2. Byamhaṃ - machasaṃ.
3. Kaṇikāroti - sī
4. Ñāyati - machasaṃ.
5. Satasahassāni byuhāni - sī
6. Pātubhaviṃsu - machasaṃ.
7. Yathā gacchāmi - sī
Yathā icchāmi - machasaṃ.
8. Tālehi - machasaṃ.
 
[BJT Page 410] [\x 410/]
 
6403. Bhave bhave saṃsaratto mahābhogaṃ labhāmahaṃ,
Bhoge me ūnatā natthi buddhapūjāyidaṃ phalaṃ.
 
6404. Duve bhave saṃsarāmi1 devatte atha mānuse,
Aññaṃ gatiṃ na jānāmi buddhapūjāyidaṃ phalaṃ.
 
6405. Duve kule pajāyāmi khattiye cāpi brāhmaṇe,
Nīce kule na jānāmi buddhapūjāyidaṃ phalaṃ.
 
6406. Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.
 
6407. Dāsigaṇaṃ dāsagaṇaṃ nāriyo samalaṅkatā,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.
 
6408. Koseyya kambaliyāni khomakappāsikāni ca,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.
 
6409. Navavatthaṃ navaphalaṃ navaggarasabhojanaṃ,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.
 
6410. Imaṃ khāda imaṃ bhuñja imasmiṃ2 sayane saya,
Labhāmi sabbamevetaṃ buddhapūjāyidaṃ phalaṃ.
 
6411. Sabbattha pūjito bhomi yaso accuggato mama,
Mahāpakkho sadā homi abhejjapariso sadā.
 
6412. Sītaṃ uṇhaṃ na jānāmi parilābho na vijjati,
Atho cetasikaṃ dukkhaṃ hadaye me na vijjati.
 
6413. Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave,
Vevaṇṇiyaṃ na jānāmi buddhapūjāyidaṃ phalaṃ.
 
6414. Devalokā cavitvāna sukkamūlena codito,
Sāvatthiyaṃ pure jāto mahāsālesu aḍḍhake.
 
6415. Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ,
Jātiyā sattavasso'haṃ arahattamapāpuṇiṃ.
 
1. Yattha pacchā pajāyāmi - sīmu.
2. Imambhi - machasaṃ.
 
[BJT Page 412] [\x 412/]
 
6416. Upasampādayī1 buddho guṇamaññāya cakkhumā,
Taruṇo pūjanīyo'haṃ buddhapūjāyidaṃ phalaṃ.
 
6417. Dibbacakkhu visuddha me samādhikusalo ahaṃ,
Abhiññāpāramippatto buddhapūjāyidaṃ phalaṃ.
 
6418. Paṭisambhidā anuppatto iddhipādesu kovido,
Dhammesu pāramippatto buddhapūjāyidaṃ phalaṃ.
 
6419. Tiṃsakappasahassamhi yaṃ buddhamhipujayiṃ,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
 
6420. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6421. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6422. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā uttaro thero imā gāthāyo abhāsitthāti.
 
Uttaratherassāpadānaṃ chaṭṭhaṃ.
 
557. Aparauttarattherāpadānaṃ
 
6423. Nibbute lokanāthamhi siddhate lokanāyake,
Mama ñāti samānetvā dhātupūjaṃ akāsa'haṃ.
 
6424. Catunavutito kappe yaṃ dhātumhipūjayiṃ,
Duggatiṃ nābhijānāmi dhātupūjāyidaṃ phalaṃ.
 
6425. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6426. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6427. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā apara uttāratthero imā gāthāyo abhāsitthāti.
 
Aparassa uttarattherassāpadānaṃ sattamaṃ.
 
1. Upasampadayi - machasaṃ
 
[BJT Page 414] [\x 414/]
 
558. Bhaddajīttherāpadānaṃ
 
6428. Ogayha yaṃ pokkharaṇiṃ nānākuñjarasevitaṃ,
Uddharāmi bhisaṃ tattha ghāsahetu ahaṃ tadā.
 
6429. Bhagavā tamhiṃ1 samaye padumuttarasavhayo,
Rattambaradharo buddho gacchate anilañjase.
 
6430. Dhunanto paṃsukūlāni saddaṃ asso'haṃ tadā,
Uddhaṃ nijjhāyamāno'haṃ addasaṃ lokanāyakaṃ.
 
6431. Nattheva ṭhitako santo āyāciṃ lokanāyakaṃ,
"Madhuṃbhisehi sahitaṃ khīraṃ sappiṃ mulālikaṃ,
Patitaṇhātu2 me buddho anukampāya cakkhumā. "
 
6432. Tato kāruṇiko satthā orohitvā mahāyaso,
Patigaṇhī3 mama bhikkhuṃ anukampāya cakkhumā,
Paṭiggahetvā sambuddho akā me anumodanaṃ.
 
6433. "Sukhī hotu mahāpuñña gati tuyhaṃ samijjhatu,
Iminā bhisadānena labhassu vipulaṃ sukhaṃ".
 
6435. Tato bhisaṃ gahetvāna āgañjiṃ4 mama assamaṃ,
Bhisaṃ rukkhe laggetvāna mama dānaṃ anussariṃ.
 
6436. Mahāvāto uṭṭhahitvā sañcālesi vanaṃ tadā,
Ākāso abhinādittha asanī ca phalī tadā.
 
6437. Tato me asanīpāto matthake nipatī tadā,
Sohaṃ nisinnako santo tattha kālakato5 ahaṃ.
 
6438. Puññakammena saññutto tusitaṃ upapajja'haṃ,
Kalevaraṃ me patitaṃ devaloke ramā'mahaṃ.
 
6439. Chaḷāsīti6 sahassāni nāriyo samalaṅkatā,
Sāyaṃ pātaṃ upaṭṭhāhanti bhisadānassidaṃ phalaṃ.
 
1. Tasmiṃ - sīmu.
2. Paṭiggaṇhātu - machasaṃ.
3. Paṭigagaṇhi - machasaṃ.
4. Āgacchiṃ - machasaṃ.
5. Kālaṅkato - machasaṃ. 6. Chalasīti - machasaṃ.
 
[BJT Page 416] [\x 416/]
 
6440. Manussayonimāgantvā sukhito bhoma'haṃ tadā,
Bhoge1 me unatā natthi bhisadānassidaṃ phalaṃ.
 
6441. Anukampitako tena devadevena tādinā,
Sabbāsavāparikkhiṇā2 natthidāni punabbhavo.
 
6442. Satasahassito kappe yaṃ bhisaṃ adadiṃ tadā,
Duggatiṃ nābhijānāmi bhisadānadassiṃ phalaṃ.
 
6443. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6444. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6445. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā bhaddajitthero imā gāthāyo abhāsitthāti.
 
Bhaddajittherassāpadānaṃ aṭṭhamaṃ.
 
559. Sīvakattherāpadānaṃ
 
6446. Esanāya carantassa vipassissa mahesino,
Rittakaṃ pattaṃ disvāna kummasaṃ pūrayiṃ ahaṃ.
 
6447. Ekanavutito kappe yaṃ bhikkhamadadiṃ tadā,
Duggatiṃ nābhijānāmi kummāsassa idaṃ phalaṃ.
 
6448. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā,
Nāgo'va bandhanaṃ chetvā viharāmi anāsavo.
 
6449. Svāgataṃ vata me āsi buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
6450. Paṭisambhidā catasso ca vimokkhā pi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ āyasmā sīvakatthero imā gāthāyo abhāsitthāti.
 
Sīvakattherassāpadānaṃ navamaṃ.
 
Tasasuddānaṃ
 
Yaso nadīkassapo ca gayākimbilavajjino,
Dve uttarā bhaddaji ca sīvako cāpi uttamo.
 
Yavavaggo chapaññāsatimo.
 
Therāpadānaṃ samattaṃ.
 
(Raṭṭhapāla - upavāna ttherānaṃ apadānāni "machasaṃ" potthake yasavaggantogadhāni dissante, tathāpi apadānapāḷi paṭhamabhāge dutiya tatiyavaggesu tesaṃ āgatattā idha na dassitānīti daṭṭhabbaṃ. )
 
1. Bhogā - machasaṃ.
2. Sabbasava parikkhiṇā - machasaṃ.
[CPD Classification 2.5.13]
[PTS Vol Ap 2 ] [\z Ap /] [\f IIa /]
[PTS Page 512] [\q 512/]
[BJT Vol Ap 3 ] [\z Ap /] [\w IIb /]
[BJT Page 002] [\x 2/]
Suttantapiṭake khuddaka nikāye
Apadānapāḷi
Tatiyo bhāgo
Therī apadāna pāḷi
 
Namo tassa bhagavato arahato sammā sambuddhassa
 
1. Sumedhāvaggo
1. 1 Sumedhāpadānaṃ.
 
1. Bhagavati koṇāgamane saṅghārāmambhi navanivesamhi1-
Sakhiyo tisso janiyo vihāradānaṃ adāsimbha.
 
2. Dasakkhattuṃ satakkhattuṃ dasasatakkhattuṃ satānaṃ ca satakkhattu2-
Devesu upapajjimha ko vādo mānusake bhave.
 
3. Deve mahiddhikā ahumbha mānusakamhi ko vādo
Sattaratanassa mahesi3- itthiratanaṃ ahaṃ āsiṃ4-
 
4. Idha5- sañcitakusalā susamiddhakulappajā
Dhanañajāni ca khemā ca ahmapi ca tayo janā.
 
5. Ārāmaṃ sukataṃ katvā sabbāvayavamaṇḍitaṃ
Buddhappamukhasaṅghassa niyyādetvā pamoditā6-
 
6. Yattha yatthupapajjāmi tassa kammassa vāhasā
Devesu aggataṃ pattā manussesu tatheva ca.
 
7. Imasmiyeva kappambhi brahmabandhu mahāyaso
Kassapo nāma gottena uppajji vadataṃ varo.
 
8. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kikī nāma bārāṇasipuruttame.
 
1. Nivesanambi - simu machasaṃ 2. Satāni ca satakkattuṃ - syā satakkhattuṃ satānaṃ -[PTS 3.] Sattaratanamahesi - machasaṃ 4. Bhaviṃ - machasaṃ [PTS 5.] Tattha - syā 6. Sammoditā - machasaṃ
 
[BJT Page 04] [\x 4/]
9. Tassāsuṃ satta dhitaro rājaññā sukhedhitā1-
Buddhadhupaṭṭhānaniratā2- brahmacariyaṃ cariṃsu tā.
 
10. Tāsaṃ sahāyikā hutvā silesu susamāhitā
Datvā dānāni sakkaccaṃ agāreva vataṃ3- cariṃ.
 
11. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsupagā ahaṃ.
[PTS Page 513] [\q 513/]
12. Tato cutā yāmamagaṃ4- tato'haṃ tusitaṃ gatā
Tato ca nimmāṇaratiṃ vasavattipuraṃ tato.
 
13. Yattha yatthupapajjāmi puññakamamasamohitā5-
Ttha tattheva rājunaṃ mahesittamakārayiṃ.
 
14. Tato cutā manussatte rājunaṃ cakkavattinaṃ.
Maṇḍalinañca rājunaṃ mahesittamakārayiṃ.
 
15. Sampattimanubhotvāna devesu mānusesu ca
Sabbattha sukhitā hutvā nekajātisu saṃsariṃ.
 
16. So bhetu ca so pahavo taṃ mulaṃ sā ca sāsane khatti6-
Taṃ paṭhamaṃ7- samodhānaṃ taṃ dhammaratāya nibbānaṃ.
 
17. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 514] [\q 514/]
18. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
19. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ sumedhā bhikkhunī imā gathāyo abhāsitthāti.
- Sumedhātheriyāpadānaṃ paṭhamaṃ -
 
1. Sukhe ṭhitā - syā 2. Budedhāpaṭṭhānaniratā - machasaṃ 3. Vattaṃ - syā 4. Yācasagagaṃ - syā 5. Puññakammasamāhitā - simu 6. Khamaṃ - machasaṃ 7. Paṭhamaṃ taṃ - machasaṃ 8. Mama buddhassa - machasaṃ 9. Catasso - machasaṃ (sabbatthevaṃ)
 
[BJT Page 06] [\x 6/]
1. 2 Mekhalādāyikāpadānaṃ
20. Siddhatthassa bhagavāte thupaṃ kārāpikā1- ahuṃ,
Mekhalikā mayā dinnā navakammāya satthuno.
 
21. Niṭṭhite ca mahāthupe mekhalaṃ puna'dāsahaṃ,
Lokanāthassa munino pasannā sehi pāṇihi.
 
22. Catunavute ito2- kappe yaṃ mekhalamadaṃ tadā,
Duggatiṃ nābhājānāmi thupakārassidaṃ phalaṃ.
 
23. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 514] [\q 514/]
24. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
25. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ mekhalādāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Mekhalādāyikātheriyāpadānaṃ dutiyaṃ -
 
1. 3 Maṇḍapadāyikāpadānaṃ.
26. Koṇāgamanassa munino maṇḍapo kārito mayā
Dhuvaṃ ca civaramadaṃ3- buddhassa lokabandhuno.
 
27. Yaṃ yaṃ janapadaṃ yāmi nigame rājadhāniyo
Sabbattha pujitā homi puññakammassidaṃ phalaṃ.
 
28. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
29. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
30. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ maṇḍapadāyākā bhikkhunī imā gathāyo abhāsitthāti.
- Paṇḍapadāyikātheriyāpadānaṃ tatiṃ -
 
1. Thupakāraṃpikā - machasaṃ, simu thupakāramakāyahaṃ - syā 2. Catunavutito - machasaṃ 3. Evaṃ ticiraṃdāsiṃ - simu, machasaṃ
 
[BJT Page 08] [\x 8/]
1. 4 Saṅkamanatthāpadānaṃ
31. Vipassissa1- bhagavato lokajeṭṭhassa tādino,
Rathiyaṃ paṭipannassa kārayantassa pāṇino.
 
32. Gharato nikkhamitvāna avakakujjā nippajja'haṃ
Anukampako lokanātho sisante2- akkami mama3-
 
33. Akkamitvāna sirasi4- agamā lokanāyako
Tena cittappasādena tusitaṃ uppajjahaṃ5-
 
34. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 515] [\q 515/]
35. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
36. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ saṅkamamanatthā bhikkhunī imā gathāyo abhāsitthāti.
- Saṅkamanatthātheriyāpadānaṃ catutthaṃ -
 
1. 5 Naḷamālikāpadānaṃ
37. Candabhāgānaditire ahosiṃ kintari tadā,
Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ.
 
38. Pasannacittā sumanā vedajātā katañajali,
Naḷamālaṃ lahetvāna sayambhuṃ abhipujayiṃ.
 
39. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā kintaridehaṃ agacchiṃ tidasaṃ gatiṃ6-
 
40. Chattiṃsadevarājunaṃ mahesittamakārayiṃ,
Dasannaṃ cakakvattaṃ mahesittamakārayiṃ,
Saṃvejetvāna me cittaṃ7- pababajiṃ anagāriyaṃ.
 
1. Koṇḍaññassa - syā [PTS 2.] Sirasi - [PTS 3.] Tadā - [PTS 4.] Sirasmiṃsyā 5. Agamāsa'haṃ - machasaṃ 6. Gaṇaṃ [X] syā, [PTS 7.] Saṃvedayitvā kusalaṃ - syā, [PTS] saṃvejayitvā me cittaṃ - sīmu.
 
[BJT Page 10] [\x 10/]
41. Catunavute ito kappe yaṃ pupphamabhipūjayiṃ,
Duggatiṃ nābhijānāmi pupphapujāyidaṃ phalaṃ.
 
42. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā nathidoni punabbhavo==
 
43. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
44. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
45. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ naḷamāḷikā bhikkhunī1- imā gathāyo abhāsitthāti.
- Naḷamālikātheriyāpadānaṃ pañcamaṃ -
 
1. 6 Ekapiṇḍapātadāyikāpadānaṃ.
46. Nagare bandhumatiyā bandhumā nāma khattiyo
Tassa2- rañño ahuṃ bhariyā ekajjhaṃ cārayāmahaṃ3-
 
47. Rahogatā nisīditvā evaṃ cintesa'haṃ tadā,
"Adāya gamaniyaṃ hi kusalaṃ natthi me kataṃ.
[PTS Page 516] [\q 516/]
48. Mahābhitāpaṃ kaṭukaṃ gorarūpaṃ sudāruṇaṃ,
Nirayaṃ nūna gacchāmi ettha me natthi saṃsayo"
 
49. Rājānaṃ upasaṅkamma idaṃ vacanamabraviṃ,
"Ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya"
 
50. Adāsi me mahārājā samaṇaṃ bhāvitinduyaṃ,
Tassa pattaṃ gahetvāna paramantena purayiṃ4-
 
51. Purayitvā paramantaṃ gandhālepamakāsahaṃ,
Sahassagaghanakeneva5- vatthayugena6- chādayiṃ.
 
1. Theri - simu machasaṃ 2. Yassa - simu 3. Ekaccaṃ vādayāmahaṃ - syā 4. Tappayiṃ - syā, [PTS 5.] Jālena pidahitvāna - machasaṃ, syā, [PTS 6.] Pitacolena - syā mahānelena - [PTS ==]simu potthakesu ayaṃ gāthā na dissate.
 
[BJT Page 12] [\x 12/]
52. Ārammaṇaṃ mama1- etaṃ sarāmi yāvajīvitaṃ,
Tattha cintaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ.
53. Tiṃsānaṃ devarājunaṃ mahesittamakārayiṃ,
Manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ2-
 
54. Visānaṃ cakkavattinaṃ mahesittamakārayiṃ,
Ocitattāva3- hutvāna saṃsarāmi bhavesvahaṃ.
 
55. Sbababandhanamuttāhaṃ apetā me upādikā,
Sabbāsavā parikkhiṇā4- natthidāni punabbhavo.
 
56. Ekanavute ito kappe - yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ.
 
57. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
58. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
59. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ ekapiṇḍapātadāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Ekapiṇḍapātadāyikāpadānaṃ chaṭṭhaṃ -
 
1. 7 Kaṭacchubhikkhādāyikāpadānaṃ.
60. Piṇḍacāraṃ carantassa tissa nāmassa satthuno,
Kaṭacchubhikkhaṃ paggayha buddhaseṭṭhassa'dāsa'haṃ.
[PTS Page 517] [\q 517/]
61. Paṭiggahetvā sambuddho tisso lokagganāyako,
Vithiyā saṇṭhito satthā akā me anumodanaṃ.
 
62. "Kaṭacchubhikkhaṃ datvāna tāvatiṃsaṃ gamissasi,
Chattiṃsadevarājunaṃ mahesittaṃ karissasi.
 
63. Paññāsa5- cakkavattinaṃ mahesittaṃ karissasi,
Manasā patthitaṃ sabbaṃ paṭilacchasi sabbadā.
 
64. Sampattiṃ anubhotvāna pabbajissasi'kikañcanā6,
Sabbāsave pariññāya nibbāyissasi'nāsavā"7-
 
1. Mamaṃ - machasaṃ 2. Yathicchakaṃ - syā yadicchakaṃ - [PTS 3.] Upacitattā- syā 4. Sabbāsavaparikkhiṇā - machasaṃ 5. Paññāsaṃ - machasaṃ 6. Pabbajissasakiñcanā - simu 7. Nibbāyissasanāsavā - simu
 
[BJT Page 14] [\x 14/]
65. Idaṃ vatvāna sambuddho tisso logganāyako,
Nabhaṃ abbhuggami dhīro1- haṃsarājāva ambare.
 
66. Sudinnaṃ me dānavaraṃ suyiṭṭhā yāgasampadā,
Kaṭacchubhikkhaṃ datvāna pattāhaṃ acalaṃ padaṃ.
 
67. Dve navute ito kappe - yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi bhikkhāpadānassidaṃ phalaṃ.
 
68. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
69. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
70. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ kaṭacchubhikkhādāyikā bhikkhunī imā gathāyo abhāsitthāti.
-Kaṭacchubhikkhādāyikā theriyāpadānaṃ sattaṃ -
 
1. 8 Sattuppalamālikāpadānaṃ.
71. Nagare aruṇavatiyā aruṇavā2- nāma khattiyo,
Tassa rañño ahuṃ bhariyā cārikaṃ cārayāmahaṃ3-
 
72. Sattamālā4- gahetvāna uppalā devagandhikā,
Nisajjapāsādavare evaṃ cintesi tāvade.
 
73. "Kiṃ me imāhi mālāhi sirasāropitāhi me,
Varaṃ me buddhaseṭṭhassa ñāṇambhi abhiropitaṃ"
[PTS Page 518] [\q 518/]
74. Sambuddhaṃ patimānenti dvārāsanne nisida'haṃ,
"Yadā ehiti5- sambuddho pujayissaṃ mahāmuniṃ"
 
75. Kakudho vilasantova migarājāva kesarī,
Bhikkhusaṅghena sahito āgacchi vithiyaṃ jino.
 
76. Buddhassa raṃsiṃ disvāna haṭṭhā saṃviggamānasā,
Dvāraṃ avāpuritvāna6- buddhaseṭṭhaṃ apūjayiṃ.
 
1. Viro - machasaṃ 2. Aruṇo - machasaṃ 3. Cāritaṃ vārayāmaha - machasaṃ 4. Sattamālaṃ - machasaṃ 5. Etiha - [PTS 6.] Apāpuṇitvā - syā
 
[BJT Page 16] [\x 16/]
77. Sattauppalapupphāni parikiṇṇāni1- ambare,
Chadaṃ2- karontā buddhassa matthake dhārayanti te.
 
78. Udaggacittā sumanā vedajātā katañajali,
Tattha cittaṃ pasādetvā tāvatiṃsaṃ agañacha'haṃ.
 
79. Mahānelassa chadanaṃ dhārenti mama muddhani,
Dibbagandhaṃ pavāyāmi sattuppalānidaṃ phalaṃ.
 
80. Kadāci niyamānāya ñātisaṅghena me tadā,
Yāvatā parisā mayhaṃ mahānelaṃ dhariyati.
 
81. Sattati devarājunaṃ mahesittamakārayiṃ,
Sabbattha issarā hutvā saṃsarāmi bhavābhave.
 
82. Tesaṭṭhicakkavattinaṃ mahesittamakārayiṃ,
Sabbe maṃ anuvattanti4- ādeyyavacanā ahaṃ.
 
83. Uppalasseva me vaṇṇo gandho ceva pavāyati
Dubbaṇṇiyaṃ na jānāmi5- buddhapūjāyidaṃ phalaṃ.
 
84. Iddhipādesu kusalā bojjhaṅgabhāvanāratā,
Abhiññāpāramippatatā buddhapūjāyidaṃ phalaṃ.
 
85. Satipaṭṭhānakusalā samādhijjhānagocarā,
Sammappadhānamanuyuttā buddhapūjāyidaṃ phalaṃ.
 
86. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ,
Sabbāsavā parikkhiṇā6- natthidāni punabbhavo.
[PTS Page 519] [\q 519/]
87. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā7-,
Duggatiṃ nābhijānāmi pupphadānassidaṃ8- phalaṃ.
88. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
89. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
90. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ sattupapalamālikā bhikkhunī imā gathāyo abhāsitthāti.
- Sattuppalamālikātheripadānaṃ aṭṭhamaṃ -
 
1. Sucitthiṇṇāni - syā pavitthiṇṇāni - [PTS 2.] Chadiṃ - machasaṃ 3. Agacchahaṃ -machasaṃ 4. Mamanuvattanti - machasaṃ 5. Duggatiṃ nābhijānāmi - syā, [PTS 6.] Sabbāsavaparikkhiṇā - machasaṃ 7. Pupphamabhipūjayiṃ - machasaṃ 8. Budadhapujayidaṃ - machasaṃ
 
[BJT Page 18] [\x 18/]
1. 9 Pañcadipikāpadānaṃ.
91. Nagare haṃsavatiyā cāriki1- āsa'haṃ tadā,
Ārāmena ca ārāmaṃ carāmi kusalatthikā.
 
92. Kālapakkhambhi divase addasaṃ bodhimuttamaṃ,
Tattha cittaṃ pasādetvā bodhimule nisidahaṃ.
 
93. Garucittaṃ upaṭṭhapetvā sire katvāna añjaliṃ,
Somanassaṃ pavedetvā evaṃ cintesi tāvade.
 
94. "Yadi budedhā amitaguṇo asamappaṭipuggalo,
Dassetu pāṭihiraṃ me bodhi obhāsatu ayaṃ"
 
95. Saha āvajjanā2- mayhaṃ bodhi pajjali tāvade,
Sabbasoṇṇamāyo3- āsi disā sabbā virocayaṃ4-
 
96. Sattarattindivaṃ tattha bodhimule nisida'haṃ,
Sattame divase patte dipapujaṃ akāsa'haṃ.
 
97. Āsanaṃ parivāretvā pañcadipāni pajjaluṃ,
Yāva udeti suriyo dipā me pajjaluṃ tadā.
 
98. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
99. Tattha me sukataṃ vyambhaṃ pañcadipiti5- vuccati
Saṭṭhiyojanamubbedhaṃ6- tiṃsayojanavitthataṃ.
 
100. Asaṅkhyāni dipāni parivāre jalanti me
Yāvatā devabhavanaṃ dipālokena jotati7-
[PTS Page 520] [\q 520/]
101. Parammukhā nisīditvā yadi icchāmi passituṃ,
Uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā.
 
102. Yāvatā abhikaṅkhāmi daṭṭhuṃ sugataduggate,
Tattha āvaraṇaṃ natthi rukkhesu pabbatesu va.
 
1. Cārini - syā 2. Āvajjite - machasaṃ, syā, [PTS 3.] Sbasovaṇṇamayā - simu 4. Virocayi - simu, machasaṃ 5. Pañcadipāti - machasaṃ 6. Satayojanamubbedhaṃ - simu, syā, [PTS 7.] Jotayi - simu.
 
[BJT Page 20] [\x 20/]
103. Asiti devarājunaṃ mahesittamakārayiṃ,
Satānaṃ cakakvattinaṃ mahesittamakārayiṃ.
 
104. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ,
Dipasatasahassāni parivāretvā jalatti maṃ1-
 
105. Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ,
Mātukucchigataṃ sattiṃ2- akkhi me na nimilati.
 
106. Dipasatasahassāni puññakammasamaṅgitā,
Sutighare pajjalanti3- pañcadipinādaṃ phalaṃ.
 
107. Pacchime bhave4- sampanne mānasaṃ vinivaṭṭayiṃ,
Ajarāmaraṃ5- sitibhāvaṃ nibbānaṃ phassayiṃ6- ahaṃ.
 
108. Jātiyā sattavassā'haṃ arahattamapāpuṇiṃ,
Upasampādayi buddho guṇamaññāya gotamo.
 
109. Maṇḍape rukkhamule vā pāsādesu guhāsu vā,
Suññāgāre ca jhāyantyā7- pañcadipā jalanti me.
 
110. Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ,
Abhiññāpāramippattā pañcadipānidaṃ phalaṃ.
 
111. Sabbavositavosānā katakiccā anāsavā,
Pañcadipā mahāvīra pāde vandati8- cakkhuma.
 
112. Satasahasse ito9- kappe yaṃ dipamadadiṃ tadā,
Duggatiṃ nābhijānāmi pañcadipānidaṃ phalaṃ.
 
113. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 521] [\q 521/]
114. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
115. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ pañcadipikā bhikkhunī imā gathāyo abhāsitthāti.
- Pañcadipikātheriyāpadānaṃ navamaṃ -
 
1. Paravāre jalanati me - machasaṃ 2. Gatā santi - machasaṃ [PTS 3.] Jalanati sutikāgehe - machasaṃ 4. Pacachimabhave - simu 5. Ajarāmataṃ - machasaṃ 6. Passayiṃ - syā 7. Jhāyaneta - simu jhāyanatā - [PTS] vachanatiyā - machasaṃ 8. Vandāmi - machasaṃ [PTS 9.] Satasahassito - machasaṃ
 
[BJT Page 22] [\x 22/]
1. 10 Udakadāyikāpadānaṃ.
116. Nagare banadhumatiyā ahosiṃ udahārikā,
Udahārena jivāmi tena posemi dārake.
 
117. Deyyadhammo ca me natthi puññakkhette anuttare,
Koṭṭhakaṃ upasaṅkamma udakaṃ paṭṭhapesa'haṃ.
 
118. Tena kammena sukatena tāvatiṃsamagaccha'haṃ,
Tattha me sukataṃ vyambhaṃ udahārena nimmitaṃ.
 
119. Accharānaṃ sahassassa1- ahaṃ hi pavarā tadā,
Dasaṭṭhānehi tā sabbā abhibhomi sadā ahaṃ.
 
120. Paññāsaṃ devarājunaṃ mahesittamakārayiṃ,
Visaticakkavattinaṃ mahesittamakārayiṃ.
 
121. Duve bhāve saṃsarāmi devatte atha mānuse,
Duggatiṃ nābhijānāmi dakadānassidaṃ2- phalaṃ.
 
122. Pabbatagge dumagge vā antalikkhe ca bhumiyaṃ,
Yadā udakamicchāmi khippaṃ paṭilabhāmahaṃ.
 
123. Avuṭṭhikā disā natthi santattakuthitā na ca3,
Mama saṅkappamaññāya mahāmegho pavassati.
 
124. Kadāci niyamānāya ñātisaṅghena me tadā
Yadā icchāmahaṃ vassaṃ mahāmegho pavassati4,
 
125. Uṇhaṃ vā pariḷāho vā sarire me na vijjati,
Kāye ca me rajo natthi dakadānassidaṃ phalaṃ.
[PTS Page 522] [\q 522/]
126. Visuddhamanasā ajja apetamalapāpikā5,
Sababāsavā parikkhiṇā6- natthidāni punabbhāvo.
 
1. Sahassānaṃ - syā 2. Udakadānassidaṃ - simu 3. Satattā kuthitāpi ca - machasaṃ 4. Ajāyatha - machasaṃ 5. Apetamanapa pikā - machasaṃ, [PTS 6.] Sababāsavaparikkhiṇā - simu machasaṃ
 
[BJT Page 24] [\x 24/]
127. Ekanavute ito kappe yaṃ kammamakariṃ1- tadā,
Duggatiṃ nābhijānāmi dākadānassidaṃ phalaṃ.
128. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
129. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
130. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ udakadāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Udakadāyikātheriyāpadānaṃ dasamaṃ -
 
Tassuddānaṃ:
Sumedhā mekhalādāyi maṇḍapasaṅkamaṃ dadā,
Naḷamāli piṇḍadadā kaṭacchu uppalappadā.
 
Dipadā dakadā ceva gāthāyo gaṇitā iha,
Ekaṃ gāthāsataṃ ceva tiṃsati ca taduttariṃ.
- Sumedhāvaggo paṭhamo. -
 
1. Yamudakamadadiṃ - simu
 
[BJT Page 26] [\x 26/]
2. Ekuposathika vaggo
2. 1 Ekuposathikāpadānaṃ.
131. Nagare bandhumatiyā bandhumā nāma khattiyo,
Divase puṇṇamāyaṃ1- so upavasi2- uposathaṃ.
 
132. Ahaṃ tena samayena kumbadāsi ahuṃ tahiṃ,
Disvā sarājikaṃ3- senaṃ evāhaṃ vintayiṃ tadā.
 
133. "Rājāpi rajjaṃ chaḍḍhetvā upavasi2- uposathaṃ,
Saphalaṃ nūna taṃ kammaṃ janakāyo pamodito"
[PTS Page 523] [\q 523/]
134. Yoniso pacacavekkhitvā duggaccañca4daḷiddataṃ5,
Mānasaṃ saṃpahaṃsetvā6- upavasiṃ uposathaṃ.
 
135. Ahaṃ uposathaṃ katvā sammāsambuddhasāsane,
Tena kammena sukatena tāvatiṃsaṃ agacchahaṃ7-
 
136. Tattha me sukataṃ vyambhaṃ uddhaṃ8- yojanamuggataṃ,
Kuṭāgāravarūpetaṃ sayanāsabhusitaṃ9-
 
137. Accharā satasahassā upatiṭṭhanti maṃ sadā,
Aññe deve atikkamma atirocāmi sabbadā.
 
138. Catusaṭṭhidevarājunaṃ mahesittamakārayiṃ,
Tesaṭṭhicakkavattinaṃ mahesintamakārayiṃ.
 
139. Suvaṇṇavaṇṇā hutvāna bhavesu saṃsarāmahaṃ,
Sabbattha pavarā bhomi uposathassidaṃ phalaṃ.
 
140. Hatthiyānaṃ assayānaṃ rathayānañca sivikaṃ10-
Labhāmi sabbametampi uposathassidaṃ phalaṃ.
 
1. Puṇamāya - machasaṃ 2. Upapajji - syā, [PTS 3.] Sarājakaṃ - machasaṃ 4. Duggatiñca - siyā 5. Dalidadataṃ - machasaṃ 6. Saṃpahaṃsitvā - machasaṃ 7. Tāvatiṃsamagacachahaṃ - machasaṃ 8. Udadha - machasaṃ 9. Mahāsanasubhusitaṃ - machasaṃ mahāsayana bhusitaṃ - [PTS 10.] Kevalaṃ - sīmu, syā, [PTS]
 
[BJT Page 28] [\x 28/]
141. Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ,
Lohitaṅkamayañceva sabbaṃ paṭilabhāma'haṃ.
 
142. Koseyyakambaliyāni khomakappāsikāni ca,
Mahagghāni ca vatthāni sabbaṃ paṭilabhāma'haṃ.
 
143. Annaṃ pānaṃ khādaniyaṃ vatthasenāsanāni ca,
Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ.
 
144. Varagandhañca mālañca cuṇṇakañca vilepanaṃ,
Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ.
 
145. Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ,
Sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ.
 
146. Jātiyā sattavasso'haṃ pabbajiṃ anagāriyaṃ,
Aḍḍhamāse asampatte arahattaṃ apāpuṇiṃ1-
 
147. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Sabbāsavā parikkhiṇā natthidāni punabbhavo.
[PTS Page 524] [\q 524/]
148. Ekanavute ito kappe yaṃ kammamakariṃ tadā,
Duggatiṃ nābhijānāmi uposathassidaṃ phalaṃ.
189. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
150. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ ekuposathikā bhikkhunī imā gathāyo abhāsitthāti.
- Ekuposathikātheriyāpadānaṃ paṭhamaṃ -
 
1. Arahattamapāpuṇiṃ - machasaṃ
 
[BJT Page 30] [\x 30/]
2. 2 Salalapupphikāpadānaṃ.
151. Candabhāgānaditire ahosiṃ kittari tadā, addasāhaṃ1devadevaṃ caṅkamantaṃ narāsabhaṃ.
 
152. Ocinitvāna salalaṃ buddhaseṭṭhassa'dāsa'haṃ,
"Upasiṅgha mahāvīra2- salalaṃ devagandhikaṃ"
 
153. Paṭiggahetvā sambuddho vipassī lokanāyako,
Upasiṅghi mahāvīro pekkhamānāya me tadā.
 
154. Añjaliṃ paggahetvāna vanditvā dipaduttamaṃ3,
Sakaṃ cittaṃ pasādetvā tato pabbatamārūhiṃ.
 
155. Ekanavute ito4- kappe yaṃ pupphamadadiṃ tadā,
Duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ.
156. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
157. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
158. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ salalapupphikābhikkhunī imā gathāyo abhāsitthāti.
- Salalapupphikā theriyāpadānaṃ dutiyaṃ -
 
2. 3 Modakadāyikāpadānaṃ.
159. Nagare bandhumatiyā kumbhadāsi ahosa'haṃ,
Mama bhāgaṃ gahetvāna gacchiṃ udakahārikā5-
 
160. Santhamhi samaṇaṃ disvā santacittaṃ samahitaṃ,
Pasannacittā sumanā modake tīṇi'dāsa'haṃ.
[PTS Page 525] [\q 525/]
161. Tena kammena sukatena cetanāpaṇidhīhi ca,
Ekanavuti6- kappāni vinipātaṃ na gaccha'haṃ.
 
1. Addasaṃ - [PTS 2.] Upasiṅghi mahāvīro - machasaṃ. [PTS 3.] Padaviduttamaṃ - machasaṃ 4. Ekanavutito - machasaṃ 5. Gacchaṃ udakahārikaṃ - simu udakahārake - syā 6. Ekunatiṃsa - syā
 
[BJT Page 32] [\x 32/]
162. Sampattiṃ1- taṃ karitvāna sabbaṃ anubhavāmahaṃ2,
Modake tīṇi datvāna pattā'haṃ acalaṃ padaṃ.
 
163. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
164. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
165. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ modakadāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Modakadāyikātheriyāpadānaṃ tatiyaṃ -
 
2. 4 Ekāsanadāyikāpadānaṃ.
166. Nagare haṃsavatiyā ahosiṃ bālikā3- tadā,
Mātā ca me pitā ceva kammantaṃ agamaṃsu te.
 
167. Majjhantikambhi suriye addasaṃ samaṇaṃ ahaṃ,
Vithiyaṃ4- anugacchantaṃ āsanaṃ paññapesa'haṃ.
 
168. Goṇakacittakādihi5- paññapetvā'hamāsanaṃ6,
Pasannacitatā sumanā idaṃ vacanamabuviṃ.
 
169. "Santattā kuthitā bhumi suro majjhantike ṭhito,
Mālutā ca na vāyanti kālo cettha upaṭṭhitā7-
 
170. "Paññattamāsanamidaṃ tavatthāya mahāmuni,
Anukampamupādayā nisida mama āsane"
 
171. Nisīdi tattha samaṇo sudanto suddhamānaso,
Tassa pattaṃ gahetvāna yathārandhamadāsahaṃ.
 
172. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
173. Tattha me sukataṃ vyambhaṃ āsanena sunimmitaṃ,
Saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ.
 
1. Sampatti - machasaṃ, sampatiñca - syā 2. Anubhaviṃ ahaṃ - machasaṃ 3. Mālikā -syā [PTS 4.] Vithiyā - machasaṃ 5. Goṇakavikatikāhi - machasaṃ, [PTS 6.] Mamāsanaṃ - machasaṃ, mahāsanaṃ - [PTS 7.] Cevetthamehiti - machasaṃ, cevetthameti - [PTS]
 
[BJT Page 34] [\x 34/]
[PTS Page 526] [\q 526/]
174. Soṇṇamayā maṇimayā athopi phalikāmayā,
Lohitaṅkamayā ceva pallaṅkā vividhā mama.
 
175. Tulikāvikatikāhi kaṭṭhissacittakāhi ca,
Uddaekantalomihi1- pallaṅkā me susatthatā2-
 
176. Yadā icchāmi gamanaṃ hāsakhiḍḍā samappitaṃ3,
Saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ.
 
177. Asitidevarājunaṃ mahesinnamakārayiṃ,
Sattaticakkavattinaṃ mahesittamakārayiṃ.
 
178. Bhavābhave saṃsaranti mahābhogaṃ labhāmahaṃ,
Bhoge me ūnatā natthi ekāsanaphalaṃ. Idaṃ4-
 
179. Duve bhave saṃsarāmi devatte atha mānuse,
Aññe bhave na jānāmi ekāsanaphalaṃ idaṃ.
 
180. Duve kule pajāyāmi khattiye cāpi brāhmaṇo,
Uccākulinā5- sabbattha ekāsanaphalaṃ idaṃ.
 
181. Domanassaṃ na jānāmi cittasantāpanaṃ mama,
Vevaṇṇiyaṃ na jānāmi ekāsanaphalaṃ idaṃ.
 
182. Dhātiyo maṃ upaṭṭhanti khujjā kheḷāsākā6- bahu,
Aṅkena aṅkaṃ gacchāmi ekāsanaphalaṃ idaṃ.
 
183. Aññā nahāpenti bhojenti aññā ramenti maṃ sadā,
Aññā gandaṃ vilimpenti7- ekāsanaphalaṃ idaṃ.
 
184. Maṇḍape rukkhamule vā suññāgāre vasantiyā,
Mama saṅkappamaññāya pallaṅko upatiṭṭhati.
 
185. Ayaṃ pacchimako mayhaṃ carimo vattate bhavo,
Ajjāpi rajjaṃ chaḍḍetvā pabbajaṃ anagāriyaṃ.
 
186. Satasahasse ito kappe yaṃ dānamadadiṃ tadā,
Duggatiṃ nābhijānāmi ekāsanaphalaṃ idalaṃ.
187. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
188. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
189. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ ekāsanadāyikā bhikkhunī imā gathāyo abhāsitthāti.
- Ekāsanadāyikā theriyāpadānaṃ catutthaṃ -
 
1. Udadaekanatalomi ca - machasaṃ 2. Susaṇṭhikā - machasaṃ, syā 3. Hāsakhiḍaḍhasamapapitā - machasaṃ 4. Ekāsanasasidaṃ phalaṃ - machasaṃ 5. Kulikā - syā, [PTS 6.] Velāpikā - machasaṃ, celāyikā syā, celāvikā - [PTS 7.] Vilimpanati - machasaṃ
 
[BJT Page 36] [\x 36/]
[PTS Page 527] [\q 527/]
2. 5 Pañcadīpadāyikāpadānaṃ.
190. Nagare haṃsavatiyā cārikā1- āsa'haṃ tadā,
Ārāmena ca ārāmaṃ2- carāmi kusalathiko
 
191. Kālapakkhambhi divase addasaṃ bodhimuttamaṃ.
Tattha cittaṃ pasādetvā bodhimule nisidahaṃ.
 
192. Garucittaṃ upaṭṭhapetvā sire katvāna añjaliṃ,
Somanassaṃ pavedetvā evaṃ cintesiṃ tāvade.
 
193. "Yadi buddho amitayaso asamappaṭipuggalo,
Dassetu pāṭihiraṃ me bodhi obhāsatu ayaṃ"
 
194. Saha āvajjanā mayhaṃ bodhi pajjali tāvade,
Sabbasoṇṇamayā asi disā sabbā rocayi3.
 
195. Sattarattindivaṃ tattha bodhimule nisidahaṃ,
Sattame divase patte dipapujaṃ akāsahaṃ.
 
196. Āsanaṃ parivaretvā pañcadipāni pajjaluṃ. 4,
Yāva udeti suriye dipā me pajjaluṃ tadā.
197. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ.
 
198. Tattha me sukataṃ vyambhaṃ pañcadipiti5- vuccati,
Saṭṭhiyojanamubbedhaṃ tiṃsayojana vitthataṃ.
 
199. Asaṅkhiyāni dipāni parivāre6- jalanti me,
Yāvatā devabhavanaṃ dipālokena jotati.
 
200. Parammukhā7- nisīditvā yadi icchāmi passituṃ,
Uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā.
 
201. Yāvatā abhikaṅkhāmi daṭṭhuṃ sugataduggate8-
Tattha āvaraṇaṃ natthi rukkhesu pabbatesu vā.
 
202. Asita devarānaṃ mahesittamakārayiṃ,
Satānaṃ cakkavattinaṃ mahesittamakārayiṃ.
 
1. Cāriki - machasaṃ 2. Ārāmena vihārena - syā, [PTS 3.] Virocati - syā, [PTS 4.] Pajjaliṃ - simu 5. Pañcadipāti - machasaṃ, syā 6. Parivāretvā- theri 7. Pubbamukhā syā, [PTS 8.] Sukatadukkate - syā, [PTS,] theri
[PTS Page 528] [\q 528/]
[BJT Page 38] [\x 38/]
203. Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānuse,
Dipasatasahassāni parivāre1- jalatti me2-
 
204. Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ,
Mātukucchigataṃ sattiṃ3- akkhi me na nimilati.
 
205. Dipasatasahassāni puññakammasamaṅgitā,
Jalanti sutikāgehe pañcadipinādaṃ phalaṃ.
 
206. Pacchime bhave sampanne mānasaṃ vinivaṭṭayiṃ4,
Ajarāmaraṃ sitibhūtaṃ5- nibbānaṃ phassayiṃ ahaṃ.
 
207. Jātiyā sattavassāhaṃ arahattamapāpuṇiṃ,
Upasampādayi buddho guṇamaññāya gotamo.
 
208. Maṇḍape rukkhamule vā suññāgāre vasantiyā,
Sadā pajjalate dīpaṃ pañcadipānidaṃ phalaṃ
 
209. Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ,
Abhiññāpāramippattā pañcadipānidaṃ phalaṃ.
 
210. Sabbavositavosānā katakiccā anāsavā,
Pañcadipā mahāvīra pāde vandati cakkhuma.
 
211. Satasahasse ito6- kappe yaṃ dipamadadiṃ tadā7-,
Duggatiṃ nābhijānāmi pañcadipānidaṃ phalaṃ.
212. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
213. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
214. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ pañcadipayikā bhikkhunī imā gathāyo abhāsitthāti.
- Pañcadipayikātheriyāpadānaṃ pañcamaṃ -
 
1. Parivāretvā - simu 2. Maṃ - simu 3. Mātukucchigataṃ sanatiṃ - simu 4. Vinivattayiṃ - machasaṃ 5. Ajarāmataṃ sitibhāvaṃ - machasaṃ 6. Satasahasasato - machasaṃ 7. Yaṃ dipamabhipujayiṃ - simu.
 
[BJT Page 40] [\x 40/]
2. 6 Sālamālikāpadānaṃ
215. Candābhāgānaditire ahosiṃ kintari tadā,
Addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ.
[PTS Page 529] [\q 529/]
216. Pasannacittā sumanā vedajātā katañajali,
Sālamālaṃ gahetvāna sayambhuṃ abhipujayiṃ.
 
217. Tena kammena sukatena cetanāpaṇidhīhi ca,
Jahitvā kinnaridehaṃ1- tāvatiṃsamagacchahaṃ.
 
218. Chattiṃsa devarājunaṃ mahesittamakārayiṃ,
Manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ.
 
219. Dasannaṃ cakakvattinaṃ mahesintamakārayiṃ,
Ocitattāva2- hutvāna saṃsarāmi bhavesvahaṃ.
 
220. Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ,
Pujārahā ahaṃ ajja3- sakyaputtassa sāsane.
 
221. Visuddhamanasā ajja apetamanapāpikā,
Sabbāsavāparikkhiṇā natthidāni punabbhavo.
 
222. Catunavute ito kappe yaṃ buddhamabhipujayiṃ,
Duggatiṃ nābhijānāmi sālamālāyidaṃ phalaṃ.
223. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
224. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
225. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ sālamālikā bhikkhunī imā gathāyo abhāsitthāti.
- Sālamālikātheriyāpadānaṃ chaṭṭhaṃ -
 
2. 7 Mahāpāpatigotamiapadānaṃ.
226. Ekadā lokapajjoto vesāliyaṃ mahāvane,
Kūṭāgāre susālāyaṃ vasate narasārathi.
 
1. Mānāsaṃ dehaṃ - simu 2. Sucittatāva - [PTS 3.] Ahamajaja - sīmu.
 
[BJT Page 42] [\x 42/]
227. Tadā jinassa mātucchā mahāgotami bhikkhunī,
Tahiṃ kate1- pure ramme vasi bhikkhunupassaye.
 
228. Bhikkhunīhi vimuttāhi satehi saha pañcahi,
Rahogatāya tassevaṃ cittassāsi2- vitakkitaṃ.
 
229. "Buddhassa parinibbāṇaṃ sāvakaggayugassa vā
Rāhulānandanandānaṃ nāhaṃ lacchāmi passituṃ=
[PTS Page 530] [\q 530/]
230. Paṭigaccāyusaṅkhāre3- ossajitvāna4nibbutiṃ,
Gaccheyyaṃ lokanāthena anuññātā mahesinā"
 
231. Tathā pañcasatānampi bhikkhunīnaṃ vitakkitaṃ,
Āsi khemādikānampi etadeva vitakkitaṃ.
 
232. Bhūmicālo tadā āsi nāditā devadundubhi,
Upassayādhivatthayo devatā sokapiḷitā.
Vipalannā sakaruṇaṃ5- tathessuni pavattayuṃ,
 
233. Mittā6- bhikkhunīyo tā hi upagantvāna gotamiṃ,
Nipacca sirasā pade idaṃ vacanamabraviṃ:
 
234. "Tattha toyalavāsittā mayamayye rahogatā
Sācalā calitā bhumi naditā devadundubhi,
Paridevā ca suyanti kimatthaṃ nūna gotami"
 
235. Tadā avoca sā sabbaṃ yathāparivitakkitaṃ,
Tāyopi sabbā āhaṃsu yathāparivitakkati. Ṃ
 
236. "Yadi te rucitaṃ ayye nibbāṇaṃ paramaṃ sivaṃ,
Nibbāyissāma sabbāpi buddānuññāya subabate.
 
237. Mayaṃ sahāva nikkhantā gharāpi va bhavāpi ca
Sahayeva gamissāma nibbāṇapuramuttamaṃ"
 
238. Nibbānāya vajantinaṃ kiṃ vakkhāmiti" sā vadaṃ
Saha sabbāhi niggacchi bhikkhunīnilayā tadā.
 
1. Tahiṃ yeva - syā 2. Citatasasāpi - machasaṃ 3. Paṭikacacāyusaṅkhāraṃ - machasaṃ 4. Visajajitvāna - machasaṃ 5. Sukaruṇaṃ - machasaṃ 6. Sababā - syā, [PTS]
= Imisasā gāthāyānanajaraṃ "simu, machasaṃ"potthakesu "buddhassa parinibbāṇā sābakaggayugasasa ca mahākassapanandānaṃ ānandarāhulāna ca" ayampi gāthā dissate na syāma potthakesu.
 
[BJT Page 44] [\x 44/]
239. Upassaye yādhivatthā devatā tā khamantu me,
Bhikkhunīnilayassedaṃ pacchimaṃ dassanaṃ mama.
 
240. Na jarā maccu vā yattha appiyehi samāgamo,
Piyehi vippayogo'natthi1- taṃ vajissaṃ2- asaṅkataṃ.
 
241. Acitarāgā taṃ sutvā vacanaṃ sugatorasā,
Sokaṭṭā parideviṃsu "aho no appapuññatā.
[PTS Page 531] [\q 531/]
242. Bhikkhunīnilayo suñño bhūto tāhi vinā ayaṃ,
Pabhāte viya tārāyo na dissanti jinorasā.
 
243. Nibbānaṃ gotami yāti satehi saha pañcahi,
Nadisatehiva saha gaṅgā pañcahi sāgaraṃ.
 
244. Rathikāya vajantiṃ taṃ3- disvā saddhā upāsikā,
Gharā nikkhamma pādesu nipacca idamabraviṃ:
 
245. "Pasidassu mahābhoge anāthāyo vihāya no,
Tayā na yutataṃ4- nibbātuṃ" iccaṭṭaṃ5- vilapiṃsu tā.
 
246. Tāsaṃ sokapahāṇatthaṃ avoca madhuraṃ giraṃ,
"Ruditena alaṃ puttā hāsakālo'yamajja vo.
 
247. Pariññātaṃ mayā dukkhaṃ dukakhahetu vivajjito,
Nirodho me sacchikato maggo cāpi subhāvito.
(Bhāṇavāraṃ paṭhamaṃ)
 
248. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ,
Ohito garuko bhāro bhavanetti samuhatā.
 
249. Yassatthāya pabbajitā agārasmānagāriyaṃ,
So me attho anuppatto sabbasaññojanakkhayo.
 
250. Buddho tassa ca saddhammo anuno yāva tiṭṭhati, nibbātuṃ tāva kālo me mā maṃ socatha puttikā.
 
1. Piyehi na viyogo'pi - machasaṃ 2. Vajajisaṃ - syā 3. Vajanatiyā - machasaṃ vapanatinaṃ - [PTS 4.] Yutakā - machasaṃ 5. Icchaṭaṭā - machasaṃ, syā iccaṭṭā -[PTS]
 
[BJT Page 46] [\x 46/]
251. Koṇḍaññānandinandādī tiṭṭhanati rāhulo jino,
Sukhito sahito saṅgho hatadappā ca titthiyā.
 
252. Okkākavaṃsassa yaso usasito māramaddano,
Nanu sampati kālo me nibbānatthāya puttikā.
 
253. Cirappabhūti yaṃ mayhaṃ patthitaṃ ajja sijjhate,
Ānandabherikālo'yaṃ kiṃ vo assuhi puttikā.
 
254. Save mayi dayā atthi yadi catthi kataññutā,
Saddammaṭṭhitiyā sabbā kirotha viriyaṃ daḷhaṃ.
 
255. Thinaṃ adāsi pabbajjaṃ sambuddho yācito mayā,
Tasmā yathā'haṃ nandissaṃ tathā tamanutiṭṭhatha.
 
256. Tā evamanusāsitvā bhikkhunīhi purakkhatā,
Upecca buddhaṃ vanditvā idaṃ vacanamabravi:
[PTS Page 532] [\q 532/]
257. "Ahaṃ sugata mātā te1- tvaṃ ca vīra pitā mama,
Saddhammasukhado2- nātha tayā jātambhi3- gotama.
 
258. Saṃvaḍḍhito'yaṃ4- sugata rūpakāyo mayā tava,
Anindiyo5- dhammakāyo6- mama saṃvaḍḍhito4- tayā.
 
259. Muhutata7-taṇhāsamanaṃ khiraṃ tvaṃ pāyito mayā,
Tayā'haṃ santamaccantaṃ dhammakhiraṃ hi8- pāyitā.
 
260. Vaddhanarakkhane9- mayhaṃ anaṇo10- tvaṃ mahāmune,
Puttakāmā thiyo yā tā11- labhantu12- tādisaṃ sutaṃ.
 
261. Mandhātādinarindānaṃ yā mātā sā bhavaṇṇave,
Nimuggā'haṃ tayā putta tāritā bhavasāgarā.
 
262. Rañño mātā mahesiti sulabhaṃ nāmamitthinaṃ,
Buddamātāti yaṃ nāmaṃ etaṃ paramadullabhaṃ.
 
263. Tañca laddhaṃ mayā vīra paṇidhānaṃ mamaṃ tayā,
Anukaṃ vā mahantaṃ vā taṃ sabbaṃ puritaṃ mayā.
 
1. Temātā - sabbesu. 2. Saddhammasukhada - machasaṃ 3. Jātāmhi - machasaṃ 4. Saṃvadadhitoyaṃ - machasaṃ 5. Anindito - machasaṃ ānandiyo - syā 6. Dhamamatanu - simu, [PTS 7.] Muhuttaṃ - machasaṃ 8. Dhamamakhiramapi - syā 9. Banadhanārakkhate - machasaṃ 10. Aṇaṇo - machasaṃ 11. Yācaṃ - machasaṃ 12. Labhanti - machasaṃ, syā, theri
 
[BJT Page 48] [\x 48/]
264. Parinibbātumicchāmi vihāyemaṃ kalebaraṃ1,
Anujānāhi me vīra dukkhantakara nāyaka.
 
265. Cakkaṅkusadhajākiṇṇe pade kamalakomale,
Pasārehi paṇāmaṃ te karissaṃ puttapemasā2-
 
266. Suvaṇṇarāsisaṃkāsaṃ sariraṃ kuru pākaṭaṃ,
Katvā dehaṃ sudiṭṭhaṃ te santiṃ gacchāmi nāyaka"
 
267. Dvattiṃsalakkhaṇupetaṃ suppabhālaṅkataṃ tanuṃ.
Sañajhāghanāva bāla kkaṃ mātucchaṃ dassayi jino.
 
268. Phullāravindasaṅkāse taruṇādiccasappabhe,
Cakkaṅkite pādatale tato sā sirasā pati.
269. "Paṇamāmi narādiccaṃ ādiccakulaketukaṃ,
Pacchime maraṇe3- mayhaṃ na taṃ ikkhāmahaṃ puno.
[PTS Page 533] [\q 533/]
270. Itthiyo nāma lokagga sabbadosakarā matā,
Yadi ko natthi doso me khamassu karuṇākara.
 
271. Itthikanāñca pabbajjaṃ yamahaṃ4- yāciṃ punappunaṃ,
Tattha ce atthi doso me taṃ khamassu narāsabha"
 
272. Mayā bhikkhunīyo vīra tavānuññāya sāsitā,
Tatu ce atthi dunatitaṃ taṃ khamassu khamādhipa5-
 
273. "Akkhante nāma khantabbaṃ kiṃ bhave guṇabhusane,
Kimuttaraṃ te vadakkhāmi nibbānāya vajantiyā.
 
274. Suddhe anune mama bhikkhusaṅghe
Lokā ito nisasarituṃ kamante6,
Pabhātakāle vyasanaṃ gahānaṃ7,
Disvāna niyyāti ca candalekhā.
 
275. Tadetarā bhikkhunīyo jinaggaṃ
Tārāva candānugatā sumeruṃ, ṭhitā mukhantaṃ samudikkhamānā.
 
1. Kalevaraṃ - machasaṃ 2. Putata utatame - machasaṃ putata pemahaṃ - syā 3. Saraṇaṃ - syā 4. Yaṃ taṃ - machasaṃ 5. Khamāmiti - syā 6. Khamaneta - machasaṃ 7. Gatānaṃ - machasaṃ 8. Kacca - machasaṃ
 
[BJT Page 50] [\x 50/]
276. "Na tittapubaṃ1- tava dassanena
Cakkhuṃ na sotaṃ tava bhāsitena,
Cinnaṃ mamaṃ kevalamekameca
Pappuyya taṃ dhammarasena tittiṃ,
 
277. Nadatoparisāyaṃ te vādidappāpahārino2,
Ye te dakkhanti vadanaṃ dhaññā te narapuṅgava.
 
278. Dighaṅguli tambanakhe subhe āyatapaṇahike
Ye pāde paṇamisasnati2- tepi dhaññā guṇandhara.
[PTS Page 534] [\q 534/]
279. Madhurāni pahaṭṭhāni dosagghāni hitāni ca,
Ye te vākyāni sossanti4- tepi dhaññā naruttama.
 
280. Dhaññā'haṃ te mahāvīra pādapujanatapparā,
Tiṇṇasaṃsārakantārā suvākyena sirimato"5-
 
281. Tato sā anusāsetvā bhikkhusaṅghampi subbatā,
Rāhulānandanande ca vanditvā idamabravi:
 
282. "Āsivisālayasame rogāvāse kalebare,
Nibbinnā dukkhasaṃghāte6- jarāmaraṇagecare
 
283. Nānākalimalākiṇṇe7- parāyatte nirihake,
Tena nibbātumicchāmi anumaññatha puttakā"
 
284. Nando rāhulabhaddo ca vitasokā nirāsavā,
Ṭhitācalaṭṭhitithirā8- dhammataṃ anucintayuṃ.
 
285. Dhiratthu saṅkhataṃ lolaṃ asāraṃ kadalumapamaṃ,
Māmarivisadisaṃ ittaraṃ anavaṭṭhitaṃ.
 
286. Yattha nāma jinassā'yaṃ mātucchā buddhaposikā,
Gotami nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ"
 
1. Titatipubbaṃ - machasaṃ 2. Vāditabbapahārino - machasaṃ 3. Paṇamāyanati - syā 4. Suyyanati - machasaṃ 5. Sadadhammena sirimatā - [PTS 6.] Dukkhasaṅsāṭe - machasaṃ dukkhasaṅkete - syā 7. Kalalamākiṇṇe - [PTS] kuṇapamalākiṇṇe - syā 8. Ṭhitācalā dhītā dhirā - syā, [PTS]
 
[BJT Page 52] [\x 52/]
287. Ānando ca tadā sekho sokaṭṭo jinavacchalo,
Tatthassuti dharanto so karunaṃ paridevati.
 
288. "Hā santiṃ1- gotami yāti nūna buddhopi nibbutiṃ,
Gacchati na cireneva aggiriva nirindhano"
 
289. Evaṃ vilapamānaṃ taṃ anandaṃ āha gotami:
"Sunisāgara gambhira buddhupaṭṭhānatappara.
 
290. Na yuttaṃ socituṃ putta hāsakāle upaṭṭhite,
Tava2- me saraṇaṃ putta nibbānaṃ samupāgataṃ3-
 
291. Tayā tāta samajjhiṭṭho pabbajjaṃ anuni no,
Mā putta vimano hohi saphalo te parissamo.
[PTS Page 535] [\q 535/]
292. Yaṃ na diṭṭhaṃ purāṇehi titthikācariyehi pi,
Taṃ padaṃ sukumārihi sattavassāhi veditaṃ.
 
293. Buddhasāsanapāletā pacchimaṃ dassanaṃ tava,
Tattha gacchāmahaṃ putta gato yattha na dissate"
 
294. Kadāci dhammaṃ desento khipi lokagganāyako, tadāhaṃ āsiṃsavacaṃ4- avocaṃ anukampikā:
295. "Ciraṃ jiva mahāvīra kappaṃ tiṭṭha mahāmune,
Sabbalokassa atthāya bhavassu ajarāmaro"
 
296. Taṃ tathāvādinaṃ buddho mamaṃ so etadabravi:
"Na hevaṃ vandiyā buddhā yathā vandasi gotami"
 
297. "Kathaṃ carahi sabbaññu vanditabbā tathāgatā,
Kathaṃ avandiyā buddhā taṃ me akkhāhi pucchito"
 
298. "Āraddhaviriye pahitatte niccaṃ daḷhaparakkame,
Samagge sāvake passe5- phasā buddhānavandanā6"
 
1. Bhāsanti - syā 2. Tayā - machasaṃ, [PTS 3.] Nibabāṇanatamupāgataṃ - simu 4. Āsiṃsavācaṃ - machasaṃ 5. Pasasa - machasaṃ, syā, [PTS 6.] Etaṃ buddānavandanaṃ -machasaṃ
 
[BJT Page 54] [\x 54/]
299. Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ,
Samaggaṃ parisaṃ nātho rocati1- tihavantago.
 
300. Handāhaṃ parinibbissaṃ mā vipattiṃ tamaddasaṃ"2
Evāhaṃ cintayitvāna disvāna isisattamaṃ.
 
301. Parinibbānakālaṃ me3- ārocesiṃ vināyakaṃ,
Tato so samanuññāsi "kālaṃ jānāhi gotami"
 
302. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
303. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
304. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
305. Thinaṃ dhammābhisamaye ye bālā vimatiṃ gātā,
Tesaṃ diṭṭhipahānatthaṃ iddhiṃ dassehi gotami.
 
306. Tadā nipacca sambuddaṃ upapatitvāna ambaraṃ,
Iddhi anekā dassesi buddhānuñāya gotami,
 
307. Ekikā bahudhā āsi bahukā cekikā tathā,
Āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tironagaṃ.
[PTS Page 536] [\q 536/]
308. Asajjamānā agamā bhumiyampi nimujjatha,
Abhijjamāne udake agañchi mabhiyā yathā.
 
309. Sakuṇiva yathākase pallaṅkena gami tadā,
Vasaṃ vattesi kayena yāva brahmanivesanaṃ.
 
310. Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ,
Samulaṃ parivattetvā dhārenti4- caṅkami nabhe.
 
311. Chassurodayakāleva lokañcākāsi dhumikaṃ,
Yugante viya lokaṃ sā jālāmālākulaṃ akā.
 
1. Rodhesi - machasaṃ 2. Vipatatitamadadasaṃ - machasaṃ 3. Maṃ - syā 4. Dhārayaṃ - machasaṃ
 
[BJT Page 56] [\x 56/]
312. Mucalindaṃ mahāpesalaṃ meru mandāra daddare, 1
Sāsaperiva sabbāni ekenaggahi muṭṭhitā.
 
313. Aṅgulaggena chādesi hākaraṃ sanisākaraṃ,
Candasurasahasasāni āvelamiva dhārayi.
 
314. Catusāgaratoyāni dhārayi ekapāṇinā,
Yugantajaladākāraṃ mahāvassaṃ pavasayi2-
 
315. Cakkavattiṃ saparisaṃ māpayī sā nabhatthale.
Garuḷaṃ dviradaṃ sihaṃ vinadantaṃ ca dassayī.
 
316. Ekikā abhinimmitvāppameyyaṃ bhikkhunīgaṇaṃ,
Puna annaradhāpetvā ekikā munimabravi:
 
317. "Mātucchā te mahāvīra tavasāsanakārikā
Anuppattā sakaṃ atthā pade vandati3- cakkhuma"
 
318. Dassetvā vividhā iddhī orohitvā nabhatthalā,
Vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā.
 
319. "Sā visaṃvassasatikā4- jātiyāhaṃ mahāmune, alamettāvatā vīra nibbāyisasāmi nāyaka"
 
320. Tadā'tivimbhitā sabbā parisā sā katañajali,
Avoca'yye kathaṃ āsi atuliddhiparakkamā.
[PTS Page 537] [\q 537/]
321. Padumuttaro nāma jito sabbadhammesu cakkhumā,
Ito satasahassambhi kappe uppajji nāyako.
 
322. Tadāhaṃ haṃsavatiyaṃ jātāmaccakule ahuṃ,
Sabbupakārasampanne iddhe phīte mahaddhane.
 
323. Kadāci pitunā saddhiṃ dāsigaṇapurakkhatā,
Mahatā parivārena taṃ upecca narāsabhaṃ.
 
1. Merumulanadaṅkare - machasaṃ meruṃ mandāradanatare - syā 2. Pavassatha - machasaṃ 3. Vandāmi - machasaṃ, syā, [PTS 4.] Visavassasatikā - machasaṃ
 
[BJT Page 58] [\x 58/]
324. Vasavaṃ viya vassentaṃ1- dhammameghaṃ anāsavaṃ,
Saradādiccasadisaṃ raṃsimālākulaṃ jinaṃ2
325. Disvā cittaṃ pasādetvā sutvā cassa subhāsitaṃ,
Mātucchaṃ bhikkhunīṃ agge ṭhapentaṃ naranāyakaṃ.
 
326. Sutvā datvā mahādānaṃ sattāhaṃ tassa tādino,
Sasaṅghassa naraggassa pavacayāni bahuni ca
 
327. Nipajja pādamulambhi taṃ ṭhānaṃ abhipatthayiṃ,
Tato mahāparisati avoca isisattamo:
 
328. "Yā sasaṅghaṃ abhejesi sattāhaṃ lokanāyakaṃ,
Tamahaṃ nittayissāmi suṇātha mama bhāsato.
 
329. Satasahasse ito3- kappe okkākakulasambhavo,
Gotamo nāma gottena4- satthā loke bhavissati.
 
330. Tassa dhammesu dāyadā orasā dhammanimmitā,
Gotami nāma nāmena hessati satthusāvikā.
 
331. Tassa buddhassa mātucchā jīvitāpādikā5- ayaṃ,
Rattaññunañca aggantaṃ bhikkhunīnaṃ labhissati"
 
332. Taṃ sutvāna6- pamuditā7- yāvajīvaṃ tadā jinaṃ,
Pavacayehi upaṭṭhitvā tato kālakatā ahaṃ
 
333. Tāvatiṃsesu dovesu sabbakāmasamiddhisu,
Nibbatatā dasahaṅgehi aññe abhibhaviṃ ahaṃ.
 
334. Rūpasaddehi gandhehi rasehi phusanehi ca,
Āyunāpi ca vaṇṇena sukhena yasasāpi ca.
 
335. Tathevādhipateyyena adhigayha viroca'haṃ,
Ahosiṃ amarindassa mahesi dayitā tahiṃ.
[PTS Page 538] [\q 538/]
336. Saṃsāre saṃsarantihaṃ kammavāyusameritā,
Kāsissa rañño visaye ajāyiṃ dāsagāmake.
 
337. Pañcadāsasatā'nunā nivasanti tahiṃ tadā,
Pabbesaṃ tattha yo jeṭṭho tassā jāyā abhosa'haṃ.
 
1. Vassantaṃ - machasaṃ 2. Raṃsijālasamujajalaṃ - machasaṃ syā raṃsijālakulaṃ jinaṃ - [PTS 3.] Satasahassito - machasaṃ 4. Nāthena - simu 5. Jivitepālikā - syā 6. Sutvā'haṃ - sīmu, syā, [PTS 7.] Pamoditvā - machasaṃ
[BJT Page 60] [\x 60/]
338. Sayambhuno pañcasatā gāmaṃ piṇḍāya pāvisuṃ,
Te disvāna ahaṃ tuṭṭhā saha sabbehi ñātihi1-
 
339. Katvā pañcasatakuṭi2- catumāse upaṭṭhiya3,
Ticivarāni datvāna pasananāmbha4- sasāmikā.
340. Tato cutā sapatikā5- tāvatiṃsagatā mayaṃ,
Pacchime ca bhave'dāni jātā devadahe pure.
 
341. Pitā añajanasakko me mātā mama sulakkhaṇā,
Tato kapilavatthūsmiṃ suddhodanagharaṃ gatā.
 
342. Sesā6- sakyakule jātā sakyānaṃ gharamāgamuṃ,
Ahaṃ visiṭṭhā sabbāsaṃ jinassa'pādikā ahuṃ.
 
343. Mama putetā'bhinikkhamma7- buddho āsi vināyako,
Paccāhaṃ pabbajitvāna satehi saha pañcahi.
 
344. Sākiyānihi dhīrāhi saha santisukhaṃ phusiṃ,
Ye tadā pubbajātiyaṃ ambhākaṃ ahu sāmino.
 
345. Saha puññassa kattāro mahāsamayakārakā,
Phusiṃsu arahattaṃ te sugatenānukampitā.
 
346. Tadetarā bhikkhunīyo āruhiṃsu nabhatthalaṃ,
Saṅgatā8- viya tārāyo virociṃsu mahiddhikā.
 
347. Iddhi anekā dassesuṃ piḷandhavikati9- yathā,
Kammaro kanakasesava kammaññassa susikkhito10-
 
348. Dassetvā pāṭihirāni vicitatāni11- bahuni ca,
Tosetvā vādipavaraṃ muniṃ saparisaṃ tadā.
 
349. Orohitvāna gaganā vanditvā isisattamaṃ,
Anuññātā naraggena yathāṭhane nisīdisuṃ.
 
350. "Aho'nukampikā amhaṃ sabbāsaṃ vīra gotami,
Vāsitā tava puññehi pattā no āsavakkhayaṃ.
 
1. Sabbāhi itthihi - machasaṃ 2. Pagā hutvānava sabbayo - machasaṃ 3. Upaṭṭhahuṃ -machasaṃ 4. Saṃsarimhaṃ -sīmu, machasaṃ 5. Sabbāpitā - machasaṃ 6. Sabbā - syā 7. Sa me putto - syā 8. Khagatā -sīmu 9. Piḷanadhavikatiṃ - machasaṃ 10. Puññakammesu sikkhitā - syā 11. Vividhāni - syā.
[PTS Page 539] [\q 539/]
[BJT Page 62] [\x 62/]
351. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
352. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
353. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
354. Idadhisu ca vasi homa dibbāya sotadhātuyā
Vetopariyañāṇassa vasi homa mahāmune.
 
355. Pubbenivāsaṃ jānāma dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthidāni punabbhavo.
 
356. Atthe ca dhamme nerutte paṭibhāne ca vijjati
Ñāṇaṃ ambhaṃ mahāvīra uppannaṃ tava santike.
 
357. Asmāhi pariciṇṇo'si mettacittāhi nāyaka
Anujānāhi sabbāsaṃ1- nibbāsaṃ1- nibbānāya mahāmune"
 
358. "Nibbāyissāma iccevaṃ kiṃ vakkhāmi vadantiyo2-
Yassadāni ca vo kālaṃ maññāthā"ti jino'bravi.
 
359. Gotami ādikā tāyo tadā bhikkhunīyo jinaṃ
Vanditvā āsanā tamhā vuṭṭhāya agamaṃsu tā.
 
360. Mahatā janakāyena saha lokagganāyako
Anusaṃyāsi so3- viro mātucchaṃ yāva koṭṭhakaṃ.
 
361. Tadā nipati pādesu gotami lokabandhuno
Sahetarāhi4- sabbāhi pacchimaṃ pādavandanaṃ
 
362. "Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ.
Na puno amatākaraṃ passissāmi mukhaṃ tava.
 
363. Na ca me vandanaṃ vīra tava pade sukomale
Samphusissāmi lokagga ajja gacchāmi nibbutiṃ.
 
1. Sabbayo - syā, [PTS 2.] Vadantinaṃ - simu 3. Anusaṃsāvayi - syā 4. Sahevatāhi - machasaṃ
 
[BJT Page 64] [\x 64/]
364. Rūpena kiṃ tavā'nena diṭṭhe dhamme yathātathe
Sabbaṃ saṅkhatamevetaṃ anassāsitamittaraṃ"
 
365. Sā tāhi saha1- gantvāna bhikkhunupassayaṃ sakaṃ
Aḍḍhapallaṅkamābhujja nisīdi paramāsane.
 
366. Tadā upāsikā tattha buddasāsanacchalā
Tassā pavattiṃ sutvāna upesuṃ pādavandikā.
 
367. Karehi uraṃ pabhanatvā chinnamulā yathā latā
Rodantā karuṇaṃ rāvaṃ2- sokaṭṭā bhumipātikā2-
[PTS Page 540] [\q 540/]
368. "Mā no saraṇade nāthe vihāya gami nibbutiṃ
Nipatitvāna yācāma sabbāyo sirasā mayaṃ"
 
369. Yā padānatamā tāsaṃ saddhā paññā upāsikā
Tassā sīsaṃ pamajjanti idaṃ vacanamabravi:
 
370. "Alaṃ puttā visādena mārapāsānuvattinā
Aniccaṃ saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ"
 
371. Tato sā tā vissajjitvā paṭhamaṃ jhānamuttamaṃ
Dutiyaṃ tatiyaṃ cāpi samāpajji catutthakaṃ.
 
372. Ākāsāyatanañceva viññāṇāyatanaṃ tathā
Ākiñcaññaṃ nevasaññaṃ samāpajji yathākkamaṃ.
 
373. Paṭilomena jhānāni samāpajjittha gotami
Yāvatā paṭhamaṃ jhānaṃ tato yāva catutthakaṃ
 
374. Tato vuṭṭhāya nibbāya dipaciviva nirāsanā4-
Bhūmicālo mahā āsa nabhasā vijjutā pati.
 
375. Panāditā dundubhiyo parideviṃsu devatā
Pupphavuṭṭhi ca gaganā abhivassatha mediniṃ.
 
376. Kampito merurājāpi raṅgamajjhe yathā nāṭo
Sokenevātidino ca5- viravo āsi sāgaro.
 
1. Sā saha tāhi - machasaṃ 2. Ravaṃ - machasaṃ 3. Bhumipātitā - machasaṃ bravi pātitā- [PTS 4.] Nirāsavā - machasaṃ 5. Sokena cātidinova machasaṃ
 
[BJT Page 66] [\x 66/]
377. Devā nāgāsurā brahmā saṃviggā'bhaṃsu1- taṅkhaṇe:
"Aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā.
 
378. Yā ce'maṃ parivāriṃsu satthusāsanakārikā
Tāyo'pi anuppādānā dipacci2- viya nibbutā"
 
379. "Hā yogā vippayogantā hā'niccaṃ sabbasaṅkhataṃ
Hā jīvitaṃ vināsantaṃ" iccāsi paridevanā.
 
380. Tato devā ca brahmā ca lokadhammānuvattanaṃ.
Kālānurūpaṃ kubbanti upetvā isisattamaṃ.
[PTS Page 541] [\q 541/]
381. Tadā āmantayi satthā ānandaṃ sutisāgaraṃ2,
"Gacchānanda nivedehi bhikkhunaṃ mātunibbutiṃ"
 
382. Tadā'nando nirānando asasunā puṇṇalocano
Gaggadena sarenāha "samāgacchantu bhikkhavo.
 
383. Pubbadakkiṇapaccāsu uttarāyaṃ vasanti ye
Suṇantu bhāsitaṃ mayhaṃ bhikkhavo sugatorasā.
 
384. Yā vaḍḍhayi payattena sarīraṃ pacchimaṃ mune
Sā gotami gatā santiṃ tārāva suriyodaye.
 
385. Budadhamātāni paññattiṃ ṭhapayitvā gatā'samaṃ
Na yattha pañcanettopi gataṃ4- dakkhati nāyako.
 
386. Yassatthi sugate saddhā yo ca piyo5- mahāmune, buddhamātari6- sakkāraṃ karotuṃ sugatoraso"
 
387. Suduraṭṭhāpi taṃ sutvā sighamāgañachu bhikkhavo
Keci buddhānubhāvena keci iddhisu kovidā.
 
388. Kūṭāgagāravare ramme sabbasoṇaṇamaye subhe
Mañcakaṃ samaropesuṃ7- yattha suttāsi gotami.
 
1. Saṃviggahiṃsu - machasaṃ 2. Dipasikhā - syā 3. Sutasāgaraṃ - machasaṃ 4. Gatiṃ - machasaṃ 5. Yo vā sisso - sīmu 6. Buddamātussa - machasaṃ budadhassamātu - syā 7. Samāropesuṃ - machasaṃ
 
[BJT Page 68] [\x 68/]
389. Cattāro lokapālā te aṃsehi samadhārayuṃ
Sesā sakkādayo devā kūṭāgāre samaggahuṃ.
 
390. Kūṭāgārāni sabbāni āsuṃ pañcasatānipi1-
Saradādiccavaṇṇāni vissakammakatāni hi.
 
391. Sabbāpi tā2- bhikkhunīyo āsuṃ mañcesu sāyitā
Devānaṃ khandhamāruḷhā niyyanti anupubbaso.
 
392. Sabbaso chāditaṃ āsi vitānena nabhatthalaṃ.
Satārā candasuriyā lañachitā kanakāmayā
[PTS Page 542] [\q 542/]
393. Patākā ussitā nekā vitatā pupphakañcukā
Ogatākāsapadumā mahiyā pupphamuggataṃ.
 
394. Dissanti3- candasuriyā pajjalanti ca tārakā
Majjhaṃgatopi cādicco na tāpeti sasi yathā.
 
395. Devā dibbehi gandhehi mālehi surabhihi ca
Vāditehi ca nachi saṅgitihi ca pujayuṃ.
 
396. Nāgā surā ca brahmāno yathāsatti4- yathābalaṃ
Pujāyiṃsu ca niyantiṃ nibbutaṃ buddhamātaraṃ.
 
397. Sbabayo purato nitā nibbutā sugatorasā
Gotami niyate pacchā sakkatā buddhapositā.
 
398. Purato devamanujā sanāgā'surabrahmakā
Pacchā sasāvako buddho pujatthaṃ yāti mātuyā.
 
399. Buddhassa parinibbānaṃ nedisaṃ āsi yādisaṃ.
Gotami parinibbānaṃ ativacchariyaṃ ahu.
 
400. Buddho buddhassa nibbāne5- nopadissati6- bhikkhavo
Budedhā gotaminibbāne sāriputtādikā7- tathā.
 
401. Citakāni karitvāna sabbagandhamayāni te
Gandhacuṇṇāvakiṇṇāni jhāpayiṃsu ca tā tahiṃ.
 
1. Pañcasatāni hi - simu 2. Sabbā tāpi - machasaṃ 3. Dasasanti - machasaṃ 4. Yathāsattiṃ - simu 5. Na buddho buddhanibbāṇe - machasaṃ [PTS 6.] Nopaṭiyādi - machasaṃ 7. Sāriputatādi - syā
 
[BJT Page 70] [\x 70/]
402. Sesabhāgāni ḍayahiṃsu aṭṭhisesāni sabbaso
Ānando ca tadā'voca saṃvegajananaṃ vaco:
 
403. "Gotami nidhanaṃ yātā daḍḍhaṃ vasasā1- sarirakaṃ
Saṅke haṃ2- budadhanibbānaṃ na cirena bhavisasati"
 
404. Tato gotamidhātuni tassā pattagatāni so
Upanāmesi nāthassa ānando buddhacodito.
 
405. Pāṇinā tāni paggayha avoca isighattamo:
"Māhato sāravattasasa yathā rukkhassa tiṭṭhato.
[PTS Page 543] [\q 543/]
406. Yo so mahattaro khandho palujjeyya aniccatā,
Tathā bhikkhunīsaṅghassa gotami parinabbutā.
 
407. Aho paccariyaṃ mayhaṃ3- nibbutāyapi mātuyā
Sariramattasesāya natthi sokapariddavo.
 
408. Na sociyā paresaṃ sā tiṇṇasaṃsārasāgarā
Parivajjitasantāpā sitibhūtā sunibbutā.
 
409. Paṇḍitāsi mahāpaññā puphupaññā tatheva ca
Rattaññu bhikkhunīnaṃ sā evaṃ dhāretha4- bhikkhavo.
410. Iddhiyā ca vasi āsi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi āsi ca gotami.
 
411. Pubbenivāsaṃ aññāsi dibbacakku visodhitaṃ.
Sabbāsavaparikkhiṇā natthi tassā punabbhavo.
 
412. Atthadhammaniruttisu paṭibhāne tatheva ca
Parisuddhaṃ ahu ñāṇaṃ tasmā socaniyā na sā.
 
413. Ayoghanahatasseva jalato jātavedaso
Anupubbupasannassa yathā na ñāyate gati.
 
414. Evaṃ sammā vimuttānaṃ kāmabandhoghatārinaṃ
Paññāpetuṃ gati natthi pattānaṃ acalaṃ padaṃ5-
 
415. Attadipā tato hotha satipaṭṭhānagocarā
Bhāvetvā sattabojjhaṅge dukkhassantaṃ karissathā'ti.
 
Itthaṃ sudaṃ mahāpajāpati gotami imā gathāyo abhāsitthāti.
- Mahāpajāpati gotami theriyāpadānaṃ sattamaṃ -
 
1. Ḍayyāñcassā - machasaṃ 2. Saṅketaṃ - machasaṃ, syā, [PTS 3.] Ānandapassa buddhassa - syā 4. Jānātha - [PTS,] viññātha - syā 5. Sukhaṃ - simu, machasaṃ
 
[BJT Page 72] [\x 72/]
18. Khemāpadānaṃ
416. Padumuttaranāmajino sabbadhammesu cakkhumā
Ito satasahassambhi kappe uppajaji nāyako.
 
417. Tadā'haṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ
Nānāratanapajjete mahāsukhasamappitā.
[PTS Page 544] [\q 544/]
418. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ
Tato jātappasādā'haṃ upesiṃ saraṇaṃ jinaṃ.
 
419. Mātaraṃ pitaraṃ cāpi āyācitvā vināyakaṃ
Nimantayitvā sattāhaṃ bhojayiṃ sahasāvakaṃ.
 
420. Atikkante ca santāhe mahāpaññānamuttamaṃ.
Bhikkhunīṃ etadaggambhi ṭhapesi narasārathi.
 
421. Taṃ sutvā muditā hutvā puno tassa mahesino
Kāraṃ katvāna taṃ ṭhānaṃ paṇipacca paṇidahiṃ.
 
422. Tato maṃ sa1- jino āha "sijjhataṃ paṇidhi tava sasaṃghe me kataṃ kāraṃ appameyyaphalaṃ tayā.
 
423. Satasahasse ito kappe okkākakulambhavo
Gotamo nāma gottena2- satthā loke bhavissati.
 
424. Tassa dhammesu dāyāda orasā dhammanimmitā
Ekadadaggaṃ anuppattā khemā nāma bhavissasi".
 
425. Tena kammena sukatena cetanāpaṇidhiha ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsupagā ahaṃ.
 
426. Tato cutā yāmamagaṃ tato'haṃ tusitaṃ gatā
Tato ca nimamāṇaratiṃ vasavattipuraṃ tato
 
427. Yattha yatthuppajjāmi tassa kammassa vāhasā
Tattha tattheva rājunaṃ mahesittamakārayiṃ.
 
328. Tato cutā manussatte rājunaṃ cakkavattinaṃ.
Maṇḍalinañca rājunaṃ mahesittamakārayiṃ.
 
1. Tato mama - simu machasaṃ 2. Nāmena - simu
 
[BJT Page 74] [\x 74/]
429. Sampattiṃ anubhotvāna dese manujesu ca
Sabbattha sukhitā hutvā nekakāppesu saṃsiriṃ
 
430. Ekanavute ito1- kappe vipasasi lokanāyako
Uppajji cārunayano2- sabbadhammavipassako.
[PTS Page 545] [\q 545/]
431. Tamahaṃ lokanāyakaṃ upetvā narasārathiṃ.
Dhammaṃ paṇitaṃ sutvāna pabbajiṃ anagāriyaṃ.
 
432. Dasavassahassāni tassa virassa sāsane
Brahmacariyaṃ caritvāna yuttayogā bahussutā.
 
433. Paccayākārakusalā catusaccavisāradā
Nipuṇā cittakathikā satthusāsanakārikā.
 
434. Tato cutāhaṃ tusitaṃ upapannā yasassini abhibhosiṃ tahiṃ aññe brahmacariyaphalena'haṃ
 
435. Yattha yanthupapannā'haṃ mahābhogā mahaddhanā
Medhāvini rupavati3- vinitaparisā'pi ca.
 
436. Bhavāmi tena kammena yogena jinasāsane
Sabbā sampattiyo mayhaṃ sulabhā manaso piyā.
 
437. Yopi me bhavate bhattā yattha yattha gatāyapi
Vimāneti na maṃ koci paṭipattiphalena me.
 
438. Imasmiṃ4- bhaddake kappe brahmabandhu mahāyaso
Nāmena koṇāgamano uppajji vadataṃ varo
 
439. Tadāhaṃ5- bārāṇasiyaṃ susamiddha6- kulapapajā
Dhanañajāni sumedhā ca ahampi ca tayo janā.
 
440. Saṅghārāmamadāsimbha dānasahāyikā pure7-
Saṅghassa ca vihārampi8- udadissa kārikā9- mayaṃ.
 
1. Ekanavutito - machasaṃ 2. Cārudassanā - machasaṃ 3. Silavati 4. Imamabhi -machasaṃ 5. Tadā hi - machasaṃ 6. Susamidadhi - syā 7. Nekasahāyikā mune - syā dānaṃ sahāyikā mune -[PTS 8.] Sasaṅghasasa vihāraṃhi - syā, [PTS 9.] Dāyikā - [PTS]
 
[BJT Page 76] [\x 76/]
441. Tato cutā mayaṃ sabbā tāvatiṃsupagā ahuṃ
Yasasā aggataṃ pattā manussesu tatheva ca.
 
442. Imasmiṃ yeva kappambhi brahmabandhu mahāyeso
Kasasapo nāma gottena1- uppajji vadataṃ varo.
 
443. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasipuruttame.
 
444. Tassā'siṃ jeṭṭhikā ṭhitā samaṇi iti vissutā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.
[PTS Page 546] [\q 546/]
445. Anujāni na no tāto akāreva tadā mayaṃ
Visavassasahassāni vicarimha atanditā.
 
446. Komāribrahmacariyaṃ rājakaññā sukhedhita
Khuddhupaṭṭhānaniratā muditā satta dhitaro.
 
447. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā2-
Dhammā ceva sudhammā ca sattami saṅghadāsikā3-
 
448. Ahaṃ uppalavaṇṇā ca paṭācārā ca kuṇḍalā
Kisāgotami dhammadinnā visākhā hoti sattami.
 
449. Kadāci so narādicecā dhammaṃ deseti abbhatuṃ
Mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ
 
450. Tebhi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
451. Pacchime ca bhavedāni sāgalāyaṃ puruttame.
Rañño madadassa dhītāmhi manāpā dayitā piyā.
 
452. Saha me jātamattamhi khemaṃ tamhi pure ahu,
Tato khemāti nāmaṃ me guṇato upapajjatha4-
 
453. Yadāhaṃ yobbanaṃ pattā rūpalāvaññabhusitā5-
Tadā adāsi maṃ tāto bimbisārassa rājino.
 
1. Nāthena - sīmu 2. Bhikkhudāyikā - machasaṃ, [PTS 3.] Saṅghadāyikā - machasaṃ, [PTS 4.] Guṇitaṃ upapajjatha - [PTS 5.] Rūpalāvaṇaṇa vibhusitā - syā rūpavantā vibhusitā - [PTS]
 
[BJT Page 78] [\x 78/]
454. Tassāhaṃ suppiyā āsiṃ rūpakelāyane ratā
Rūpānaṃ dosavāditi na upesiṃ mahādayaṃ.
 
455. Bimbisāro tadā rājā mamānuggahabuddhiyā
Vaṇaṇayitvā veḷuvanaṃ gāyake gāpayi mamaṃ.
 
456. "Rammaṃ veḷuvanaṃ yena na diṭṭhaṃ sugatālayaṃ
Na tenana nandanaṃ diṭṭhaṃ iti maññāmase mayaṃ
 
457. Yena veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ
Sudiṭṭhaṃ nandinaṃ tena amarindasunandanaṃ.
[PTS Page 547] [\q 547/]
458. Vihāya nandanaṃ devā otaritvā mahitalaṃ1-
Rammaṃ veḷuvaṃ disvā na tappatti suvimhitā.
 
459. Rājapuññena nibbattaṃ buddhapuññena bhusitaṃ
Ko vattā tassa nissesaṃ vanassa guṇasañcayaṃ"
 
460. Taṃ sutvā vanasamiddhaṃ mama sotamanoharaṃ
Daṭṭhukāmā tamuyyānaṃ rañño ārocayiṃ tadā.
 
461. Mahatā parivārena tadā ca2- so mahipati
Maṃ pesesi3- tamuyyānaṃ dassanāya samussukaṃ.
 
462. "Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ
Yaṃ sadā bhāti siriyā sugatābhānurañajitaṃ"
 
463. Yadā ca piṇḍāya muni giribbajapuruttame
Paviṭṭho'haṃ tadāyeva vanaṃ daṭṭhumupāgamiṃ.
 
464. Tadā'haṃ phullavipinaṃ nānāhamarakujitaṃ
Kokilāgitasahitaṃ mayuragaṇanacatitataṃ.
 
465. Appasaddamanākiṇṇaṃ nānācaṅkamabhusitaṃ
Kuṭimaṇḍapasaṅkiṇaṇaṃ yogivaracirājitaṃ.
 
466. Vicaranti amaññissaṃ 'saphalaṃ nayanaṃ mama'
Tatthāpi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ.
 
1. Mahitale - syā, [PTS 2.] Maṃ - syā, [PTS 3.] Sampesesi - syā sama pāpesi - [PTS]
 
[BJT Page 80] [\x 80/]
467. Īrise'pi vane1- ramme ṭhitato'yaṃ navayobbane
Vasantamiva kantena rūpena ca samanacito
 
468. Nisitto rukkhamulambhi muṇḍo saṅghāṭipāruto
Jhāyate vata'yaṃ bhikkhu hitvā visayajaṃ ratiṃ.
 
469. Nanu nāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ
Pacchā jiṇeṇana dhammo'yaṃ caritabebā subhaddako.
[PTS Page 548] [\q 548/]
470. Suññakatti viditvāna gandhagehaṃ jinālayaṃ
Upetvā jinamaddakkhiṃ udayantaṃva bhākaraṃ.
 
471. Ekakaṃ sukhamāsinaṃ vijamānā2- varitthiyā
Disvānevaṃ vicintesiṃ 'nāyaṃ lukho narāsabho'
 
472. Sā kaññā kanakāhāsā padumānanalocanā
Bimboṭṭhi kundadasanā manonettarasāyanā.
 
473. Hemadolāhasavanā kalasākāra3- sutthati
Tanumajjhā ca sussoṇi4- rambhoru5- cārubhusanā.
 
474. Rattaṃsukupasabyānā6- nilamaṭṭhanivāsanā
Atappaneyyarūpena7- hāvabhāvasamanavitā8-
 
475. Disvā tamevaṃ cintesi "aho'yaṃ abirupini
Na mayā'tena nettena diṭṭhapubbā kudācanaṃ"
 
476. Tato jarābhubhūtā sā vivaṇaṇā vitatānanā
Bhinnadantā setasirā salālavadanā'suci
 
477. Saṅkhittakaṇṇā setakkhi lambāsubhapayodharā
Vicitatasabbaṅgi sirāvitatadehini.
 
478. Nataṅgā daṇḍadutiyā uppaṇḍuppaṇḍukā9- kisā
Pavedhamānā patitā nissasanti muhuṃ muhuṃ.
 
1. Īdise vipine - machasaṃ 2. Vijamānaṃ - machasaṃ 3. Kalikākāra - machasaṃ 4. Vedimajjhāva sussoṇi - machasaṃ vedimajjhā varasoṇi - syā, [PTS 5.] Ramemāru - syā, [PTS 6.] Ratataṃsakasusaṃvitā - [PTS 7.] Anappaneyyarūpena -sīmu 8. Sabbābharaṇabhusitā - syā 9. Uppāsulikatā - machasaṃ
 
[BJT Page 82] [\x 82/]
479. Tato me āsi saṃvego abbhuto lomahaṃsano
Dhiratthu rūpaṃ asuciṃ ramante yattha bālisā.
 
480. Tadā mahākāruṇiko disvā saṃviggamānasaṃ
Udaggacitto sugato1- imā gāthā abhāsatha:
[PTS Page 549] [\q 549/]
481. "Āturaṃ asuciṃ putiṃ passa kheme samussayaṃ
Uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ.
 
482. Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ
Sati kāyagatā tyatthu nibbidābahulā bhava.
 
483. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ
Ajjhattiñca bahiddhā ca kāye chandaṃ virājaya.
 
484. Animittañca bhāvetha mānānusayamujjaha
Tato mānābhisamayā upasantā carissasi.
 
485. Ye rāgarattānupatanti sotaṃ
Sayaṃ kataṃ makkaṭakova jālaṃ
Etampi chetvāna paribbajanti
Anapekkhino2- kāmasukhaṃ pahāya"
 
486. Tato kallitacittaṃ3- maṃ ñatvāna narasārathi
Mahānidānaṃ desesi suttantaṃ vinayāya me.
 
487. Sutvā suttantaseṭṭhaṃ taṃ pubbasaññamanussariṃ
Tattha ṭhitāva'haṃ satti dhammacakkhuṃ visodhayiṃ.
 
488. Nipatitvā mahesissa pādamulamhi tāvade
Accayaṃ desanatthāya idaṃ vacanamabraviṃ:
 
489. "Nāmo te sabbadassāvi namo te karuṇākara
Namo te tiṇṇasaṃsāra namo te amataṃdada.
 
1. Sumano - syā 2. Na pekkhino - machasaṃ 3. Kallikacattaṃ - syā kalika citataṃ - [PTS]
 
[BJT Page 84] [\x 84/]
490. Diṭṭhigahanapakkhantā1- kāmarāgavimohitā
Tayā sammā upāyena vinitā cinaye ratā.
 
491. Adassanena vibbhogā tādisānaṃ mahesinaṃ
Anubhonti mahādukkhaṃ sattā saṃsārasāgare.
 
492. Yadā'haṃ lokasaraṇaṃ araṇaṃ maraṇantaguṃ2-
Nāddasāsimaduraṭṭhaṃ desayāmi3- tamaccayaṃ.
 
493. Mahāhitaṃ varadadaṃ ahitoti visaṅkitaṃ.
Nopesiṃ rūpaniratā desayāmi tamaccayaṃ"
[PTS Page 550] [\q 550/]
494. Tadā madhuraniggoso mahākāruṇiko jino
Avoca tiṭṭha khemeta'ti siñcanto amatena maṃ.
 
495. Tadā paṇamya sirasā katvā ca naṃ padakkhiṇaṃ
Gantvā disvā narapatiṃ idaṃ vacanamabraviṃ.
 
496. "Aho sammāupāyo te cintito'yamarindama
Vanadassanakāmāya diṭṭho nibbānedo muni.
 
497. Yadi te ruccate rāja4- sāne tassa tādino
Pabbajissāmi rūpe'haṃ nibbintā munivāṇinā5-
- Bhāṇavāraṃ dutiyaṃ -
 
498. Añajali paggahetvāna tadāha sa mahipati
"Anujānāmi te bhadde pabbajjā tava sijjhatu"
 
499. Pabbajitvā tadācāhaṃ addhamāse6- upaṭṭhite
Dipodaya9ñña bhedañca disvā saṃviggamānasā.
 
500. Nibbittā sabbasaṅkhāre paccayākārakovidā
Caturoghe atikkamma arahattamapāpuṇiṃ.
 
501. Iddhiyā ca vasi āsiṃ dibbāya sotadhātuyā
Cetopariyañāṇassa vasi cāpi bhavāmahaṃ.
 
1. Pakkhandā - machasaṃ 2. Maraṇanatagaṃ - syā 3. Desessāmi - syā 4. Rājā - syā 5. Munibhāṇinā - syā, [PTS 6.] Satatamāse - syā, [PTS]
 
[BJT Page 86] [\x 86/]
502. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthidāni punabbhavo.
 
503. Atthadhammaniruttisu paṭibhāne tatheva ca
Parisuddhaṃ mama ñāṇaṃ uppannaṃ buddhasāsane.
 
504. Kusalā'haṃ visuddhisu kathāvatthu visāradā
Abhidhammanayaññu ca vasippattā'mbhi sāsane.
 
505. Tato bhojanavatthusamiṃ1- raññā kosasāminā
Pucchitā nipuṇe pañhe vyākaronti yathātathaṃ.
 
506. Tadā sa rājā sugataṃ upasaṅkamma pucchatha
Tatheva buddho vyākāsi yathā te vākatā mayā.
 
507. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ
"Mahāpaññānamaggāti bhikkhunīnaṃ naruttamo.
[PTS Page 551] [\q 551/]
508. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
509. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
510. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ khemā bhikkhunī imā gāthāyo abhāsitthāti.
- Khemātheriyāpadānaṃ aṭṭhamaṃ. -
 
19. Uppalavaṇṇāpadānaṃ.
511. Bhikkhunī uppalavaṇṇā iddhiyā pāramiṅgatā
Vanditvā satthuno pāde idaṃ vacanamabravi.
 
512. Nittiṇṇā jātisaṃsāraṃ2- pattā'haṃ acalaṃ padaṃ
Sabbadukkhaṃ mayā khiṇaṃ arocemi mahāmuni.
 
513. Yāvatā parisā atthi pasannā jānasāsane
Yesañca3- me'paradho'tthi khamantu jānasammukhā.
 
514. Saṃsāre saṃsarantāya4- khalitaṃ me sace bhave
Ārocemi vahāvira aparādhaṃ khamassu taṃ5-
 
1. Toraṇavatthusaciṃ - machasaṃ, sya, [PTS 2.] Jātisaṃsārā - machasaṃ 3. Yasā ca - machasaṃ 4. Saṃsaranatiyā - machasaṃ saṃsaranatā me - syā 5. Me - syā
 
[BJT Page 88] [\x 88/]
515. "Iddhiṃ cāpi nidassehi mama sāsanakārike
Catasso parisā ajja kaṃkhaṃ jindāhi yāvatā"
 
516. "Dhitu1- tuyahaṃ mahāvīra paññāvanta jutijhara
Bahuṃ ca dukkaraṃ kammaṃ kataṃ me atidukkaraṃ.
 
517. Uppalasseva me vaṇṇo nāmenuppalanāmikā
Sāvikā te mahāvīra pade vandati cakkhuma.
 
518. Rāhulo ca ahañceva nekajātisate bahu
Ekasmiṃ sambhave jātā samānacchandamānasā.
 
519. Nibbatti ekato hoti jātisu bahuso mama2-
Pacchimabhave3- sampatte ubhopi nānāsambhāvā.
 
520. Putto ca rāhulo nāma dhītā uppalasavhayā
passa vira mamaṃ iddhiṃ balaṃ dassemi satthuno.
[PTS Page 552] [\q 552/]
521. Mahāsamudde caturo pakkhipi hathepātiyaṃ
Telaṃ hatthagataṃ4- ceva vejjo5- komārako yathā.
 
522. Ubbattayitvā paṭhaviṃ pakkhipi hatthapātiyaṃ
Cittamuñajaṃ6- yathā nāma luñci komārako yuvā.
 
523. Cakakavāḷasamaṃ pāṇiṃ chādayitvāna matthake.
Vassāpetvāna phusitaṃ nānāvaṇaṇaṃ punappunaṃ.
 
524. Bhumiṃ udukkhalaṃ katvā dhaññaṃ katvāna sakkharaṃ
Sineru musalaṃ katvā maddi komārikā yathā.
 
525. "Dhitā'haṃ buddhaseṭṭhassa nāmenuppalasavahayā
Abhiññāsu vasibhūtā tava sāsanakārikā.
 
526. Nānā vikubbaṇaṃ katvā dassetvā lokanāyakaṃ
Nāmagottañca sāvetvā7- pāde vandāmi vakkhuma.
 
1. Dhītā - machasaṃ 2. Jātiyāpi ca ekato - machasaṃ, syā, [PTS 3.] Pacchime bhave - machasaṃ 4. Vatthigataṃ - simu 5. Khiḍḍo - machasaṃ 6. Cittaṃ muñajaṃ -machasaṃ 7. Pakāsetvā - syā
 
[BJT Page 90] [\x 90/]
527. Iddhiyā ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmune.
 
528. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ.
Sabbāsavā parikkhiṇā1- natthidāni punabbhavo.
 
529. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ me vimalaṃ suddhaṃ pabhāvena mahesino.
 
530. Purimānaṃ jinaggānaṃ sammukhā ca parammukhā2-
Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmuni.
 
531. Yaṃ mayā puritaṃ30 kammaṃ kusalaṃ sara me4- muni
Tavatthāya mahāvīra puññaṃ upacitaṃ mayā.
 
532. Abhabbaṭṭhāne vajjetvā parivajjenti5- anācāraṃ6-
Tavatthāya mahāvīra cattaṃ jīvitamuttamaṃ.
 
533. Asakoṭisahassāni adāsiṃ mama7- jīvitaṃ
Pariccantaṃ8- ca me hoti9- tavatthāya mahāmuni"
 
534. Tadātivimhitā sabbā sirasāva katañajali
Avoca'yye kathaṃ āsi atuliddhiparakkamā.
[PTS Page 553] [\q 553/]
535. Satasahasse ito10- kappe nāgakaññā ahuṃ11- tadā
Vimalā namā nāmena kaññānaṃ sādhusammatā.
 
536. Mahorago mahānāgo pasanto jinasāsane
Padumuttaraṃ mahātejaṃ nimantesi sasāvakaṃ.
 
537. Ratanāmayaṃ12- maṇḍapañca pallaṅkaṃ ratanāmayaṃ
Ratana13- vālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ
 
538. Maggaṃ ca paṭiyādesi ratanaddhajabhusitaṃ
Paccuggantvāna sambuddhaṃ vajjanto turiyehi14- so
 
1. Sabbāsavaparikkhiṇā - machasaṃ 2 saṅgamaṃ te nidassitaṃ - machasaṃ 3. Purimaṃ - syā, [PTS 4.] Saṃsāre - [PTS 5.] Vāranto - machasaṃ paripācento - syā 6. Anācaraṃ - machasaṃ, syā 7. Mayhaṃ - simu 8. Pariccattā - machasaṃ 9. Homi - machasaṃ 10. Satasahasasito - machasaṃ 11. Ahaṃ - machasaṃ 12. Ratanamayaṃ- machasaṃ 13. Ratanaṃ - machasaṃ 14. Turiyehi - machasaṃ
 
[BJT Page 92] [\x 92/]
539. Parisāhi catūhi1- sahito2- lokanāyako
Mahoragassa bhavane nisīdi paramāsane.
 
540. Annaṃ pānaṃ khādaniyaṃ bhojaniyaṃ3- mahārahaṃ
Varaṃ varañca pādāsi nāgarājā mahāyaso4
 
541. Bhuñjitvāna sambuddho pattaṃ dhoviya5- yoniso
Anumodaniyaṃ'kāsi nāgarañño mahiddhino6-
 
542. Sabbaññuṃ phullitaṃ7- disvā nāgakaññā mahāyasā8-
Pasannā9- satthuno cittaṃ sunibaddhañca mānasaṃ.
 
543. Mamañca ñcittamaññāya jalajuttamanāyako
Tasmiṃ khāṇe mahāvīro bhikkhunīṃ dassayiddhiyā.
 
544. Iddhi anekā dasessi bhikkhunī sā visāradā
Pameditā vedajātā sathoraṃ idamabraviṃ"10-
 
545. Addasāhaṃ imaṃ iddhiṃ sumanāyitarāyapi11-
'Kathaṃ ahosi sā vīra iddhiyā suvisāradā'?
 
546. "Orasā mukhato jātā dhītā mama mahiddhikā
Mamānusāsanikarā iddhiyā suvisāradā"
 
547. Buddhassa vacanaṃ sutvā evaṃ patthesahaṃ tadā12
"Ampi tādisā homi iddhiyā suvisāradā"
[PTS Page 554] [\q 554/]
548. Pameditā'haṃ sumanā pattauttamamānasā13
Anāgatamhi addhāne īdisā homi nāyaka
549. Maṇimayamhi pallaṅke maṇḍapasmiṃ pabhaṅkare
Annapānena tappetvā sasaṅghaṃ lokanāyakaṃ.
 
1. Parisāhi ca catūhi - machasaṃ parisāhi ca tasesāhi - [PTS 2.] Parivuto - machasaṃpharito - syā pareto - [PTS 3.] Bhojanañca - machasaṃ 4. Mahāyasaṃ - machasaṃ 5. Dhovitvā - machasaṃ, [PTS 6.] Nāgakaññā mahiddhikā - machasaṃ - syā, [PTS 7.] Sabbañakaduphullitaṃ - simu 8. Sahāyasaṃ machasaṃ 9. Pasannaṃ - machasaṃ 10. Idamabravi - machasaṃ 11. Sumanaṃ itarāyapi - machasaṃ 12. Tuṭeṭhā evaṃ avocahaṃ - syā 13. Patte uttama mānasā - machasaṃ
 
[BJT Page 94] [\x 94/]
550. Nāgānaṃ pavaraṃ pupphaṃ aruṇaṃ nāma uppalaṃ
Vaṇaṇaṃ me īdisaṃ hota' pujesiṃ lokanāyakaṃ
 
551. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agaccha'haṃ.
 
552. Tato cutā'haṃ manuje upapannā sayambhuno
Uppalehi paṭicchannaṃ piṇḍapātamadāhaṃ.
 
553. Ekanavute ito kappe vipassī nāma nāyako
Uppajji cāru nayano sabbadhammesu cakkhumā.
 
554. Seṭṭhi dhītā tadā hutvā bārāṇasipuruttame
Nimantetvāna sambuddhaṃ sasaṅghaṃ lonāyakaṃ.
 
555. Mahādānaṃ daditvāna uppalehi vināyakaṃ
Pujayitvā cetasāva1- vaṇṇasohaṃ apatthayaṃ
 
556. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena2- uppajji vacataṃ varo.
 
557. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kikī nāma bārāṇasipuruttame.
 
558. Tassā'siṃ dutiyā dhītā samaṇaguttasamavhayā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.
 
559. Anujāni na no tāto agāreva tadā mayaṃ
Visaṃ vassasahassāni vicarimbha atanditā.
 
560. Komāribuhmacariyaṃ rājakaññā sukhedhitā
Buddhupaṭṭhānaniratā muditā sattadhitaro.
 
561. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā3-
Dhammā ceva sudhammā ca sattami saṅghadāsikā3
 
562. Ahaṃ khemā ca sappaññā paṭācārā ca kuṇḍalā
Kisāgotami dhammadinnā visākhā hoti tassamī.
 
1. Ca tebheva - syā, [PTS 2.] Nāmena - simu 3. Dāyikā - machasaṃ, [PTS]
[PTS Page 555] [\q 555/]
[BJT Page 96] [\x 96/]
563. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
564. Tato cutā manusessu upapannā mahākule
Pītamaṭṭhaṃ1- varaṃ dusasaṃ adaṃ arahato ahaṃ.
 
565. Tato cutā'riṭṭhapure jātā vippakule ahaṃ
Dhitā tiriṭavacchassa2- ummādanti3- manoharā.
 
566. Tato cutā janapade kule aññatare ahaṃ
Pasutā nātiphitambhi sāliṃ gopemahaṃ tadā
 
567. Disvā paccekasambuddhaṃ pañcalājāsatāna'haṃ
Datvā padumachantāni pañcaputtasatānipi.
 
568. Patthesiṃ tepi patthesuṃ madhuṃ datvā sayambhuno
Tato cutā araññe'haṃ ajāyiṃ padumodare.
 
569. Kāsirañño mahesi'haṃ hutvā sakkatapujitā
Ajaniṃ rājaputtānaṃ anunaṃ satapañcakaṃ.
 
570. Yadā te yobbatappattā kiḷantā jalakiḷitaṃ.
Disvā opattapadumaṃ āsuṃ paccekanāyakā.
 
571. Sāhaṃ tehi vinābhūtā sutavarehi sokini
Cutā isigilipasse gāmakambhi ajāyisaṃ.
 
572. Yadā cuddhā sutamati sutānaṃ bhattunopi ca
Yāgumādāya gacchanti aṭṭhapaccekanāyake.
 
573. Bhikkhāya gāmaṃ gacchante disvā putte anussariṃ
Dhiradhārā viniggacchi tadā me puttapemasā.
 
574. Tato tesaṃ adaṃ yāguṃ pasannā sehi pāṇihi
To vutā'haṃ tidase nandanaṃ upapajjahaṃ.
 
575. Anubhotvā sukhaṃ dukkhaṃ saṃsaritvā bhavābhave
Tavatthāya mahāvīra pariccattañca jīvitaṃ.
[PTS Page 556] [\q 556/]
576. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā
Pacchime bhave sampatte jātā sāvatthiyaṃ pure.
 
1. Pitaṃ maṭṭhaṃ - machasaṃ 2. Tiriṭivacchassa - machasaṃ 3. Ummādenti - simu
 
[BJT Page 98] [\x 98/]
577. Mahādhane seṭṭhikule sukhite sajjite tathā
Nānāratanapajjote sabbakāmesamiddhiti.
 
578. Sakkatā pujitā āsiṃ mānitā'pacitā tathā
Rūpasobhaggasampannā kulesu abhisammatā.
 
579. Ativa patthitā cā'siṃ rūpabhoga sirihi ca
Patthitā seṭṭhiputtehi anekehi satehi ca.
 
580. Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ
Aḍḍhamāse asampatte arahattamapāpuṇiṃ.
 
581. Iddhiyā abhinimmitvā caturassarathaṃ ahaṃ
Buddhassa pade vandissa lokanāthassa sirimato.
 
582. Supupphitaggaṃ upagamma bhikkhunī ekā tuvaṃ tiṭṭhasi sālamule
Na ca'tthi te dutiyā vaṇṇadhātu bale na tvaṃ bhāyasi dhuttakānaṃ.
 
583. Sataṃ sahassānapi dhuttakānaṃ idhāgatā tādisakā bhaveyyuṃ
Lomaṃ na icajāmi na santasāmi na māra bhāyāmi.
 
584. Phasā antaradhāyāmi kucchiṃ vā pavisāmi te
Pakhumantarikāyempi tiṭṭhantiṃ maṃ na dakkhasi.
 
585. Vittasmiṃ vasibhūtambhi iddhipādā subhāvitā
Sabbabandhanamuttāmbhi na taṃ bhāyāmi āvuso.
 
586. Sattisulupamā kāmā khandhā'saṃ adhikuṭṭanā
Yaṃ tvaṃ kāmaratiṃ brūsi arati'dāni sā mama.
[PTS Page 557] [\q 557/]
587. Sabbattha vihatā nandi tamondho padāḷito
Evaṃ jānāhi pāpima nihato tvamasi antaka.
 
[BJT Page 100] [\x 100/]
588. Jino tamhi guṇe tuṭṭho etadagge ṭhapesi maṃ
Aggā iddhimatina'nti parisāsu vināyako.
 
589. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ
Ohito garuko bhāro bhavanetti samuhatā.
 
590. Yassatthāya pabbajitā agārasmā'nagāriyaṃ
So me attho anuppatto sabbasaṃyojanakkhayo
 
591. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Khaṇena upanāmenti sahassāni samantato.
592. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
593. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
594. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.
- Uppalavaṇṇā theriyāpadānaṃ navamaṃ.
 
20. Paṭācārāpadānaṃ
595. Padumuttaro nāma jino sabbadhammānapāragu,
Ito satasahassambhi kappe uppajji nāyako.
 
596. Tadāhaṃ saṃsavatiyaṃ jātā seṭṭhikule ahuṃ
Nānāratanapajjote mahāsukhasamappitā.
 
597. Upevo taṃ mahāvīraṃ assosiṃ dhammadesanaṃ
Tato jātappasādā'haṃ upesiṃ saraṇaṃ jinaṃ.
 
598. Tato vinayadhārinaṃ aggaṃ vaṇeṇasi nāyako
Bhikkhunīṃ lajjaniṃ tādiṃ kappākappavisāradaṃ.
 
599. Tadā muditacittā'haṃ taṃ ṭhānamabhikaṅkhini
Nimantetvā dasabalaṃ sasaṅghaṃ lokanāyakaṃ
 
600. Bhojayitvāna sattāhaṃ daditvā ca ticivaraṃ1-
Nipacaca sirasā pade idaṃ vacanamabraviṃ:
 
1. Daditvāna ticivaraṃ - machasaṃ daditvā pattacivaraṃ - syā
 
[BJT Page 102] [\x 102/]
601. "Yā tayā vaṇṇitā vīra ito aṭṭhamake'hani1-
Tādisā'haṃ bhavissāmi yadi sijjhati nāyaka"
[PTS Page 558] [\q 558/]
602. Tadā avoca maṃ satthā "bhadde mā bhāyi assasa
Anāgatambhi addhāne lacchase taṃ manorathaṃ.
 
603. Satasahasse ito kappe okakākakulasambhavo
Gotamo nāma gotattena2- satthā loke bhavissati.
 
604. Tassa dhammesu dāyādā orasā dhammanimmitā
Paṭācārāti nāmana hessisa satthusāvākā"
 
605. Tadā'haṃ muditā hutvā yāvajīvaṃ tato2- jinaṃ
Menannacittā paricaraṃ sasaṅghaṃ lokanāyakaṃ.
 
606. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatisaṃ agacchahaṃ.
 
607. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena4- uppajji vadataṃ varo.
 
608. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasisuparuttame.
 
609. Tassā'siṃ tatiyā dhītā bhikkhunī iti vissutā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.
 
610. Anujāni na no tāto agāreva tadā mayaṃ
Visaṃ vassasahassāni vicarimha atanditā
 
611. Komāribrahmacariyaṃ rājakaññā sukhadhitā
Buddhupaṭṭhāna niratā muditā satta dhitaro.
 
612. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā
Dhammā ceva sudhammā ca sattami saṅghadāsikā.
 
613. Ahaṃ uplavaṇṇā ca khemā bhaddā ca bhikkhunī
Kisāgotami dhammadinnā visākhā hoti sattami.
 
1. Muni - machasaṃ syā 2. Nāmena - simu 3. Tadā - machasaṃ 4. Kāmena - simu
 
[BJT Page 104] [\x 104/]
614. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
615. Pacchime ca bhavedāni jātā seṭṭhikule ahaṃ
Sāvatthiyaṃ puravare iddhe phīte mahaddhane.
 
616. Yadā ca yobbanupetā vitakkavasagā ahaṃ
Naraṃ jātapadaṃ1- disvā tena saddhiṃ agaccha'haṃ.
[PTS Page 559] [\q 559/]
617. Ekaputtappasutā'haṃ dutiyo kucchiyaṃ mama
Tadā'haṃ mātāpitaro dakkhāmiti2- sunicchitā.
 
618. Na rocesi pati3- mayhaṃ tadā tamhi pavāsite
Ekikā niggatā gehā gantuṃ sāvatthimuttamaṃ.
 
619. Tato me sāmi āgantvā sambhāvesi pathe mamaṃ
Tadā me kammajā vāta uppannā atidāruṇā.
 
620. Uṭṭhito ca mahāmegho pasutisamaye mama
Dabbatthāya tadā gantvā sāmi sappena mārito.
 
621. Tadā vijātadukkhena anāthā kapaṇā ahaṃ
Kunnadiṃ puritaṃ disvā gacchanti sakulālayaṃ.
 
622. Bālaṃ ādāya atariṃ parakule ca ekakaṃ
Sāyetvā bālakaṃ puttaṃ itaraṃ tāraṇāya'haṃ.
 
623. Nivattā ukkuso'hāsi taruṇaṃ vilapantakaṃ
Itarañca vahī soto sāhaṃ sokasamappitā.
 
624. Sāvathinegaraṃ gantvā assosiṃ sajane mate
Tadā avocaṃ sokaṭṭā mahāsokasamappitā.
 
625. "Ubho puttā kālakatā panthe mayhaṃ pati mato
Mātā pitā ca hātā ca ekacitakasmiṃ ḍayhara"
 
626. Tadā kisā ca paṇḍu ca anāthā dinamānasā
Ito tato hamantihaṃ4- addasaṃ narasārathiṃ.
 
1. Sārapatiṃ - machasaṃ 2. Okkhāmi - machasaṃ, [PTS] icchāmi - syā 3. Nārocesiṃ patiṃ - machasaṃ, syā 4. Gacchanatihaṃ - syā
 
[BJT Page 106] [\x 106/]
627. Tato avoca maṃ satthā "putto mā soci assasa
Attānaṃ tvaṃ1- gavesassu kiṃ niratthaṃ vihaññasi.
 
628. Na satti puttā tāṇāya na pitā napi bandhavā
Antakenādhipannassa natthi ñātisu tāṇatā"
 
629. Taṃ sutvā munino vākyaṃ paṭhamaṃ phalamajjhagaṃ
Pabbajitvāna na ciraṃ arahattamapāpuṇiṃ.
[PTS Page 560] [\q 560/]
630. Iddhisu ca vasi homi dibbāya sotadhātuyā
Paracittāni jānāmi satthusāsanakārikā.
 
631. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Khepetvā āseve sabbe visuddhāmhi satimmalā
 
632. Tato'haṃ vinayaṃ sabbaṃ santike sabbadassino
Uggaṇhaṃ sabbavitthāraṃ vyāhariṃ yathātathaṃ.
 
633. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ
"Aggā vinayadhārinaṃ paṭācārāva ekikā"
 
634. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ
Ohito garuko bhāro bhavanetti samuhatā.
 
635. Yassatthāya pabbajitā agārasmā'nagāriyaṃ
So me attho anuppatto sabbasaṃyojanakkhayo.
 
636. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
637. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
638. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ paṭācārā bhikkhunī imā gāthāyo abhāsitthāti.
- Paṭācārātheriyāpadānaṃ dasamaṃ.
 
1. Te - sabbattha
 
[BJT Page 108] [\x 108/]
[BJT Page 108] [\x 108/]
21. Kuṇḍalakesāpadānaṃ.
639. Padamuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako.
 
640. Tadāhaṃ saṃsavatiyaṃ jātā seṭṭhikule ahuṃ.
Nānāratanapajjote mahāsukhasamappite.
[PTS Page 561] [\q 561/]
641. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ
Tato jātappasādā'haṃ upesiṃ saraṇaṃ jinaṃ.
 
642. Tadā mahākāruṇiko padumuttaranāmako
Khippabhiññānamaggatte ṭhapesi bhikkhunīṃ subhaṃ.
 
643. Taṃ sutvā muditā hutvā dānaṃ datvā mahesino
Nipajja sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ.
 
644. Anumodi mahāvīro bhadde yaṃ te'bhipatthitaṃ
Samijjhissati taṃ sabbaṃ sukhini bhogi nibbutā.
 
645. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena1- satthā loke bhavissati.
 
646. Tassa dhammesu dāyādā orasā dhammanimmitā
Bhadadā kuṇḍakesāti hessasi satthusāvikā
 
647. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
648. Tato cutā yāmamagā tato'haṃ tusitaṃ gatā
Tato ca nimamāṇaratiṃ vasavattipuraṃ tato.
 
649. Yattha yatthupapajjāmi tassa kammassa vābhasā
Tattha tattheva rājunaṃ mahesittamakārayiṃ.
 
1. Nāmena - simu
 
[BJT Page 110] [\x 110/]
650. Tato cutā manussesu rājunaṃ vasavattinaṃ
Maṇḍapinañca rājunaṃ mahesittamakārayiṃ.
 
651. Sampattiṃ anubotvāna devesu mānusesu ca
Sabbattha sukhinā hutvā nekakappesu saṃsariṃ.
 
652. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena1- uppajji vadataṃ varo.
653. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasi puruttame.
 
654. Tassā'dhitā catutthā'siṃ bhikkhudāsiti vissutā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.
 
655. Anujāni na no tāto agāreva tadā mayaṃ
Visaṃ vassasahassāni vicarimha atanditā
 
656. Komāribrahmacariyaṃ rājakaññā sukhedhitā
Buddhupaṭṭhāna niratā muditā satta dhitaro.
 
657. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā
Dhammā ceva sudhammā ca sattami saṅghadāsikā.
[PTS Page 562] [\q 562/]
658. Khemā uplavaṇṇā ca paṭācārā ahaṃ tathā
Kisāgotami dhammadinnā visākhā hoti sattami.
 
659. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
660. Pacchime ca bhavedāni giribbajapuruttame
Jātā seṭṭhikule phīte yadā'haṃ yobbane phitā
 
661. Coraṃ vadhatthaṃ niyantaṃ disvā rattā tahiṃ ahaṃ
Pitā me taṃ sahasseta mocayitvā vadhā tato
 
662. Adāsi tassa maṃ tāto viditvāna manaṃ mama
Tassāhamāsiṃ vissatthā2- ativa dayitā hitā.
 
663. So me bhusanalobhena khalitajjhāsayo3- diso
Corappapātaṃ netvāna pabbataṃ cetayī vadhaṃ.
 
1. Nāmena - simu 2. Visasaṭṭhā - machasaṃ 3. Khalimajjhāsayo - machasaṃkhaliṃ paccārahaṃ - syā mālapacchāhataṃ - [PTS]
 
[BJT Page 112. [\x 112/] ]
664. Tadā'haṃ paṇamitvāna bhattukaṃ sukatañjali
Rakkhanti attano pāṇaṃ idaṃ vacanamabraviṃ:
 
665. "Idaṃ suvaṇṇaṃ keyuraṃ muttā veḷuriyā bahu
Sabbaṃ harassu bhaddante mañca dāsiti sāvaya"
 
666. Oropayassu kalyāṇi mā bāḷhaṃ paridevasi
Na cā'haṃ abhijānāmi ahanatvā dhanamābhataṃ"
 
667. Yato sarāmi attānaṃ yato pattasmi viññataṃ
Na cā'haṃ abhijānāmi aññaṃ piyataraṃ tayā.
 
668. Ehi taṃ upaguhissaṃ kassañca1- taṃ padakkhiṇaṃ.
Na vadāni puno atthi2- mama tuyhañca saṅgamo
 
669. Na hi3- sabbesu ṭhānesu puriso hoti paṇḍito
Itthipi paṇḍitā hoti tattha tattha vivakkhaṇā.
 
670. Na hi3- sabbesu ṭhānesu puriso hoti paṇḍito
Itthipi paṇḍitā hoti lahuṃ atthavicintakā4-
[PTS Page 563] [\q 563/]
671. Lahuñca vata khippañca nikiṭṭhe5samacetayiṃ
Migamuṇaṇā6- yathā evaṃ7- tadā'haṃ sattukaṃ vadhiṃ.
 
672. Yo ca uppatitaṃ atthaṃ na khippamanukhujjhati
So bhaññate mandamati corova girigabbhare.
 
673. Yo ca uppatitaṃ atthaṃ khippameva nibodhati
Muccate sattusambadhā tadā'haṃ sattukā yathā.
 
674. Tadā taṃ pātayitvāna giriduggamhi sattukaṃ
Sattikaṃ setavatthānaṃ upetvā pabbajiṃ ahaṃ.
 
675. Saṇḍāsena ca kese me luñcitvā sabbaso tadā
Pabbājetvā sasamayaṃ ācikkhiṃsu nirantaraṃ.
 
1. Katvāna - sīmu, machasaṃ 2. Taṃ vadāmi puna natthi - syā 3. So - mano 4. Muhutatamapi cintaye - mano 5. Nikaṭṭhe - si , [PTS] nekatthe - simu 6. Migaṃ uṇaṇā - machasaṃ 7. Citatapuṇaṇāyatāneva - syā migaṃ puṇaṇāya teneva - [PTS]
 
[BJT Page 114] [\x 114/]
676. Tato taṃ uggahetvāna nisīditvāna ekikā
Samayaṃ taṃ vicintesiṃ suvāno mānusaṃ karaṃ.
 
677. Chinnaṃ gayha samipe me pātayitvā apakkami
Disvā nimittamalabhiṃ hatthaṃ taṃ puḷavākulaṃ.
 
678. Tato vuṭṭhāya saṃviggā apucchiṃ sahadhammike
Te avocuṃ: 'vijānanti tamatthaṃ1- sakyabhikkhavo'
 
679. Sāhaṃ tamatthaṃ pucchissaṃ upetvā buddhasāvake
Te mamādāya gacchiṃsu buddhaseṭṭhassa santikaṃ.
 
680. So me dhammamadesesi khandāyatanadhātuyo
Asubhāniccā dukkhāti2- anattā'ti ca nāyako.
 
681. Tassa dhammaṃ suṇitvā'haṃ dhammacakkhuṃ3- visodhayiṃ
Tato viññātasaddhammā pabbajjaṃ upasampadaṃ.
 
682. Āyāciṃ so4- tadā āha 'ehi bhadde'ti nāyako
Tadā'haṃ upasampanannā parittaṃ5- toyamaddasaṃ.
[PTS Page 564] [\q 564/]
683. Pādapakkhālanenā'haṃ ñatvā saudayaṃ vayaṃ6-
Tathā sabbepi saṅkhārā iti saṃvintayiṃ7- tadā
 
684. Tato cittaṃ vimucci me anupādāya sabbaso
Khippābhiññānamaggaṃ maṃ tadā paññāpayi8- jino.
 
685. Iddhisu ca vasi homi dibbāya sotadhātuyā
Khepetvā jānāmi santhusāsanakārikā.
 
686. Pubbanivāsaṃ jānāmi dibbacakkhuvisodhitaṃ
Khepetvā āsave sabbe visuddhā'siṃ sunimmalā.
 
687. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ.
Ohito garuko bhāro bhavanettisamuhatā
 
1. Taṃ atthaṃ - machasaṃ 2. Asubhāniccadukkhāti - machasaṃ 3. Dhammacakkhu - machasaṃ 4. Āyācito - machasaṃ 5. Gacchanti - si 6. Saudayabbayaṃ - machasaṃ 7. Saṅkhāre īdisaṃ cintayiṃ - machasaṃ 8. Tadā ca ṭhapayi - si
 
[BJT Page 116] [\x 116/]
688. Yassa'tthāya pabbajitā agārasamānagāriyaṃ
So me attho anupapatto sabbasaṃyojanakkhayo.
 
689. Athedhammaniruttisu paṭibhāṇe tatheva ca
Ñāṇaṃ me vipulaṃ suddhaṃ buddhaseṭṭhassa sāsane. 1-
 
690. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
691. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
692. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ bhaddā kuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.
- Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ. -
 
22. Kisāgotami apādānaṃ.
693. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako.
 
694. Tadā'haṃ haṃsavatiyaṃ jātā aññatare kule
Upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ.
 
695. Dhammañca tassa assosiṃ vatusaccupasaṃhitaṃ
Madhuraṃ paramassādaṃ vaṭṭasanti40 sukhāvahaṃ.
 
696. Tadā ca5- bhikkhunīṃ viro lukacivaradhāriniṃ
Ṭhapento etaggamhi vaṇaṇayi purisuttamo.
[PTS Page 565] [\q 565/]
697. Janetvānappakaṃ pitiṃ sutvā bhikkhuṇiyā guṇaṃ
Kāraṃ katvāna buddhassa yathāsatti yathābalaṃ.
 
698. Nipacca municiraṃ taṃ taṃ ṭhānamabhipatthayiṃ
Tādānumodi sambuddho ṭhānalābhāya nāyako.
 
1. Vāhasā- [PTS 2.] Mama buddhassa sāsane - machasaṃ 3. Catasso - machasaṃ 4. Citatasanati - syā 5. Kacāci - [PTS]
 
[BJT Page 118] [\x 118/]
699. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.
 
700. "Tassa dhammesu dāyādā orasā dhammanimmitā
Gotami nāma nāmena1- hessasi satthu sāvikā"
 
701. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mennacittā paricariṃ paccayehi vināyakaṃ.
 
702. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
703. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena uppajji vadataṃ varo.
704. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasi puruttame.
 
705. Pañcami tassa dhītā'siṃ dhammā nāmena vissutā
Dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ.
 
706. Anujāni na no tāto agāreva tadā mayaṃ
Visaṃ vassasahassāni vicarimha atanditā
 
707. Komāribrahmacariyaṃ rājakaññā sukhedhitā
Buddhupaṭṭhāna niratā muditā satta dhitaro.
 
708. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā
Dhammā ceva sudhammā ca sattami saṅghadāsikā.
 
709. Khemā uplavaṇṇā ca paṭācārā ca kuṇḍalā
Ahaṃ ceva dhammadinnā visākhā hoti sattami.
 
710. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃgacchahaṃ.
 
711. Pacchime ca bhavedāni jātā seṭṭhikule ahaṃ,
Duggate adhane naṭṭhe2- gatā ca sadhanaṃ kulaṃ
 
712. Patiṃ ṭhapetvā sesā disanti3- adhanā iti
Yadā ca sasutā4- āsiṃ sabbesaṃ dayitā tadā.
 
1. Kisāgotami nāmena - machasaṃ 2. Nica - syā nidedha - [PTS 3.] Desasanati - machasaṃ 4. Pasutā - machasaṃ
[PTS Page 566] [\q 566/]
[BJT Page 120] [\x 120/]
713. Yadā so taruṇo bhado1komalaṅgo2- sukhedhito
Sapāṇamiva kanto me tadā yamacasaṃ gato.
 
714. Sokaṭṭā dinavadanā assunettā rudammukhā
Mataṃ kuṇapamādāya vilapanti bhamāmahaṃ.
 
715. Tadā ekena sandiṭṭhā upetvā bhisajuttamaṃ3-
Avocaṃ "dehi bhesajjaṃ puttasañajivananti bho"
 
716. "Na vijjante matā yasamiṃ gehe siddhathekaṃ tato
Āharā"ti jino āha vinayopāyakovido.
 
717. Tadā gamitvāna sāvatthiyaṃ na labhiṃ tādisaṃ gharaṃ
Kuto siddhatthakaṃ kasmā tato laddhā satiṃ ahaṃ.
 
718. Kuṇapaṃ chaḍḍhayitvāna upesiṃ lokanāyakaṃ
Duratova mamaṃ disvā avoca madhurassaro.
 
719. "Yoca vassasataṃ jive apassaṃ udayabbayaṃ
Ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ.
 
720. Na gāmadhammo no nigamassa dhammo
Nacāpayaṃ ekakulassa dhammo
Sabbassa lokassa sadevakassa
Esova dhammo yadidaṃ aniccatā"
 
721. Sāhaṃ sutvānimā gāthā dhammacakkhuṃ visodhayiṃ.
Tato viññātasaddhammā pabbajiṃ anagāriyaṃ.
 
722. Tathā pabbajitā santi yuñajanti jinasāsane
Na cireneva kālena arahattamapāpuṇiṃ
 
723. Iddhisu ca vasi homi dibbāya sotadhātuyā
Paracittāni jānāmi satthusāsanakārikā.
 
724. Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ
Khepetvā āsave sabbe visuddhāsiṃ sunimmalā.
 
1. Putto - simu 2. Komalako - machasaṃ komārako - syā 3. Bhisakakunatamaṃ - machasaṃ bhisagutatamaṃ - simu
 
[BJT Page 122] [\x 122/]
725. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ.
Ohito garuko bhāro bhavanettisamuhatā
[PTS Page 567] [\q 567/]
726. Yassa'tthāya pabbajitā agārasamānagāriyaṃ
So me attho anupapatto sabbasaṃyojanakkhayo.
 
727. Athedhammaniruttisu paṭibhāṇe tatheva ca
Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā
 
728. Saṅkārakuṭā āhatvā susānā rathiyāpi ca
Tato saṅghāṭikaṃ katvā lukhaṃ dharemi civaraṃ.
 
729. Jino tasmiṃ guṇe tuṭṭho lukhavicaradhāraṇe
Ṭhapesi etadaggamhi parisāsu vināyako.
 
730. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
731. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
732. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ bhaddā kisāgotami bhikkhunī imā gāthāyo abhāsitthāti.
- Kisāgotamitheriyāpadānaṃ dutiyaṃ. -
 
23. Dhammadinnāpādānaṃ.
733. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako.
 
734. Tadā'haṃ haṃsavatiyaṃ kule aññatare ahuṃ
Parakammakari āsiṃ nipakā silasaṃvutā
 
735. Padumuttara buddhassa sujāto aggasāvako
Vihārā abhinikkhamma piṇḍapātāya gacchati.
 
736. Ghaṭaṃ gahetvā gacchanti tadā udakahārikā
Taṃ disvā adadiṃ1- puvaṃ2- pasannā sehi pāṇihi
 
1. Adadaṃ - machasaṃ 2. Supaṃ - [PTS]
 
[BJT Page 124] [\x 124/]
737. Paṭiggahetvā tattheva nisinno paribhuñaji so
Tato netvāna taṃ gehaṃ adāsiṃ tassa bhojanaṃ.
 
738. Tato me ayyako tuṭṭho akari suṇisaṃ sakaṃ
Sassuyā saha gantvāna sambuddhaṃ abhivādayiṃ.
 
739. Tadā so dhammakathikaṃ bhikkhunīṃ parikittayaṃ
Ṭhapesi etadaggasmiṃ taṃ sutvā muditā ahaṃ.
[PTS Page 568] [\q 568/]
740. Nimantayitvā sugataṃ sasaṅghaṃ lokanāyakaṃ
Mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ.
 
741. Tato maṃ sugato āha ghananinnādasussaro
"Mamupaṭṭhānanirate sasaṅghaṃ parivesike.
 
742. Saddhammasamaṇe yutte guṇavaḍḍhitamānase
Bhadde bhavassu muditā lacchase paṇiḍhiphalaṃ.
 
743. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.
 
744. Tassa dhammesu dāyādā orasā dhammanimmitā
Dhammadinnāti nāmena hessasi satthu sāvikā"
 
745. Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ
Mennacittā paricariṃ paccayehi vināyakaṃ.
 
746. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
747. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena uppajji vadataṃ varo.
748. Upaṭṭhāko mahesissa tadā āsi narissaro
Kāsirājā kiki nāma bārāṇasi puruttame.
 
749. Chaṭṭhā tassāsahaṃ ṭhitā sudhammā iti vissutā
Dhammaṃ sutvā jinaggagassa pabbajjaṃ samarocayiṃ.
 
[BJT Page 126] [\x 126/]
750. Nānujānāsi1- maṃ tāto agāre'nālayā2- mayaṃ
Visaṃ vassasahassāni vicarimbha atanditā.
- Bhāṇavāraṃ tatiyaṃ -
 
751. Komāribrahmacariyaṃ rājakaññā sukhedhitā
Buddhupaṭṭhāna niratā muditā satta dhitaro.
 
752. Samaṇi samaṇaguttā ca bhikkhunī bhikkhudāsikā
Dhammā ceva sudhammā ca sattami saṅghadāsikā.
 
753. Khemā uplavaṇṇā ca paṭācārā ca kuṇḍalā
Gotami ca ahaṃ ceva visākhā hoti sattami.
 
754. Tehi kammehi sukatehi cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃgacchahaṃ.
[PTS Page 569] [\q 569/]
755. Pacchime ca bhavedāni giribbajapuruttame,
Jātā seṭṭhikule phīte sabbakāmasamiddhake3-
 
756. Yadā rūpaguṇopetā paṭhame yobbate ṭhitā
Tadā parakulaṃ gantvā vasiṃ sukhasamappitā
 
757. Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ
Anāgāmiphalaṃ patto sāmiko me sukhuddhimā
 
758. Tadā taṃ anujānetvā pabbajiṃ anagāriyaṃ
Na cireneva kālena arahattamapāpuṇiṃ.
 
759. Tadā upāsako so maṃ upagantvā apucchatha
Gambhire nipuṇe paññe te sabbe vyākariṃ ahaṃ
 
760. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ
Bhikkhunīṃ dhamammakathikaṃ nāññaṃ passāmi edisaṃ.
 
761. Dhammadinnā yathā dhīrā evaṃ dhāretha bhikkhavo
Evāhaṃ paṇḍatā jātā nāyakenānukampitā.
 
762. Pariciṇeṇā mayā satthā kataṃ buddhassa sāsanaṃ.
Ohito garuko bhāro bhavanettisamuhatā
 
763. Yassa'tthāya pabbajitā agārasamānagāriyaṃ
So me attho anupapatto sabbasaṃyojanakkhayo.
 
1. Anujāni no - machasaṃ 2. Samidadhine - machasaṃ 3. Sabbakāmisamiddhane
 
[BJT Page 128] [\x 128/]
764. Iddhisu ca vasi homi dibbāya sotadhātuyā
Paracittāni jānāmi satthu sāsanakārikā
 
765. Pubbanivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Khepetvā āsave sabbe visuddhāmhi sunimmalā.
 
766. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
767. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
768. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.
- Dhammadinnātheriyāpadānaṃ tatiyaṃ. -
 
24. Sakulāpadānaṃ.
769. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako
770. Hitāya sabbasattānaṃ sukhāya vadataṃ varo
Atthāya purisājañño paṭipanno sadevake.
[PTS Page 570] [\q 570/]
771. Yasaggappatto simā vaṇṇakittibhattā1jino
Pujito sabbalokassa disā sabbāsu vissuto.
 
772. Uttiṇṇavicikiccho so vitivattakathaṃkatho
Sampuṇaṇamanasaṅkappo patto sambodhimuttamaṃ.
 
773. Anuppantassa maggassa uppādetā naruttamo.
Anakkhātañca akkhāsi asasañajātañca sañajati
 
774. Maggañcu ca maggavidu maggakkhāyi nanarāsabho
Maggassa kusalo satthā sārathinaṃ varuttamo.
 
775. Mahākaruṇiko satthā2- dhammaṃ desesi nāyako
Nimugge kāmapaṅkambhi samuddharati pāṇino.
 
1. Kittivaṇaṇagato - machasaṃ 2. Tadā mahākāruṇiko - simu
 
[BJT Page 130] [\x 130/]
776. Tadā'haṃ haṃsavatiyaṃ jātā khattinandanā
Surūpā sadhanā cāsiṃ dayitā ca sirimati.
 
777. Ānandassa mahārañño dhītā paramasobhanā
Vemātu1-bhagini cāpi padumuttaranāmino.
 
778. Rājakaññāhi sahitā sabbabharaṇabhusitā
Upagamma2- mahāvīraṃ assosiṃ dhammadesanaṃ.
 
779. Tadā hi so lokagaru bhikkhunīṃ dibbacakkhukaṃ
Kittayaṃ parisāmajjhe3- aggaṭṭhāne ṭhapesi taṃ.
 
780. Suṇitvā tamahaṃ haṭṭhā dānaṃ datvāna santhuno
Pujetvāna4- ca sambuddhaṃ dibbacakkhuṃ apatthayiṃ.
 
781. Tato5- avoca maṃ satthā "nande lacchasi patthitaṃ
Padipadhammadānānaṃ phalametaṃ sunicchitaṃ.
 
782. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.
 
783. Tassa dhammesu dāyādā orasā dhammanimmitā
Sakulā nāma6- hessasi satthusāvikā"
[PTS Page 571] [\q 571/]
784. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
785. Imamhi bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma gottena uppajji vadataṃ varo.
786. Paribbājakini āsiṃ tadā'haṃ ekacārini
Bhikkhāya vicaritvāna alabhiṃ telamattakaṃ.
 
787. Tena dīpaṃ padipetvā upaṭṭhiṃ sabbasaṃvariṃ
Cetiyaṃ dipadaggassa7- vippasannena cetasā
 
787. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
1. Vemātā - machasaṃ 2. Upāgamma - machasaṃ 3. Catuparisāya majjhe - syā
4. Pujitvāna - machasaṃ 5. Tadā - simu 6. Sakulāti ca - syā 7. Davipadagagasasa - machasaṃ
 
[BJT Page 132] [\x 132/]
789. Yattha yatthupapajjāmi tassa kammassa vāhasā
Pajjalanti1- mahādipā tattha tattha gatāya me.
 
790. Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ
Passāma'haṃ2- yadiccāmi dipadānassidaṃ phalaṃ
 
791. Visuddhanayanā homi yasasā ca jalāma'haṃ
Saddhāpaññāvati ceva dipadānassidaṃ phalaṃ
 
792. Paccime ca havedāni jātā vippakule ahaṃ
Pahutadhanadhaññamhi mudite rājapujite.
 
793. Ahuṃ3- sabbaṅgasampannā sabbābharaṇabhusitā
Purappavese sugataṃ vātapāne ṭhitā ahaṃ.
 
794. Disvā jalantaṃ yasasā devamānusa4- sakkataṃ
Anubyañajana5- sampannaṃ lakkhaṇehi vibhusitaṃ.
 
795. Udaggacittā sumanā pabbajjaṃ samarocayiṃ
Na cireneva kālena arahattamapāpuṇiṃ
 
796. Iddhisu ca vasi homi dibbāya sotadhātuyā
Paracittāni jānāmi satthusāsanakārikā.
 
797. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Khepetvā āsave sabbe visuddhāsiṃ sunimmalā.
 
798. Pariciṇṇo mahā satthā kataṃ buddhassa sāsanaṃ
Ohito garukobhāro bhavanetti samuhatā.
[PTS Page 572] [\q 572/]
799. Yassatthāya pabbajitā agārasmānagāriyaṃ
So me attho anuppatto tibbasaṃyojanakkhayo.
 
800. Tato mahākāruṇino etadagge ṭhapesi maṃ
"Dibbacakkhukinaṃ aggā sakulā"ti naruttamo.
 
801. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
802. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
803. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.
- Sakulātheriyāpadānaṃ catutthaṃ. -
 
1. Saṃjalanti - syā saṃvaranti - [PTS 2.] Pasāyāmihaṃ - simu 3. Ahaṃ - machasaṃ 4. Devamanusasa - machasaṃ 5. Anuvyañajana - simu
 
[BJT Page 134] [\x 134/]
25. Nandājanapadakalyāṇi apadānaṃ.
 
804. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako
805. Ovādako viññāpako kārako sabbajāṇinaṃ
Desanākusalo buddho tāresi janataṃ bahuṃ.
 
806. Anukampako kāruṇiko hitesi sabbapāṇinaṃ
Sampatte titthiye sabbe pañcasile patiṭṭhahi.
 
807. Evaṃ nirākulaṃ āsi suññakaṃ titthiyehi ca
Vicinnaṃ arahantehi vasibhutehi tādihi.
 
808. Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni
Kañcanagghiyasaṅkāso khattiṃsavaralakkhaṇo.
 
809. Vassasatasahassāni āyu vijjati tāvade
Tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
810. Tadā'haṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ
Nānāratatapajjota mahāsukhasamappite.
 
811. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ
Amataṃ paramassādaṃ paramatthanivedakaṃ.
 
812. Tadā nimantayitvāna sasaṅghaṃ lokanāyakaṃ1-
Datvā tassa mahādānaṃ pasantā sehi pāṇihi.
[PTS Page 573] [\q 573/]
813. Jhāyininaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ.
Nipacca sirasā viraṃ sasaṅghaṃ lokanāyakaṃ.
 
814. Tadā adantadamako tilokasaraṇo pabhu
Vyākāsi narasaddulo2- lacchase taṃ pasupatthitaṃ.
 
815. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.
 
1. Tibhavatatagaṃ - [PTS 2.] Byākāsi narasārathi - machasaṃ - sārathi [PTS]
 
Piṭuva: 136
816. Tassa dhammesu dāyādā orasā dhammanimmitā
Nandāti nāma hessasi satthusāvikā"
 
817. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mettacittā paricariṃ paccayehi vināyakaṃ.
 
818. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
819. Tato cutā yāmamagaṃ tato'haṃ tusitaṃ agaṃ1-
Tato ca nimmāṇaratiṃ vasavattipuraṃ tato2-
 
820. Yattha yatthupapajjāmi tassa kammassa vāhasā
Tattha tattheva rājānaṃ mahesittamakārayiṃ.
 
821. Tato cutā manussatte rājānaṃ cakkavattinaṃ
Maṇḍalinañca rājānaṃ mahesittamakārayiṃ.
 
822. Sampattiṃ anubhotvāna devesu manujesu ca
Sabbattha sukhitā hutvā nekakappesu saṃsariṃ
 
823. Pacchime bhave sampatte purambhi3- kapilavhaye
Rañño suddhodanassāhaṃ dhītā āsiṃ aninditā.
 
824. Siriṃva4- rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ
Tena nandati me nāmaṃ sundaropapadaṃ5- ahu
 
825. Yuvatinañca sabbāsaṃ kalyāṇiti ca vissutā
Tasmimpi nagare ramme ṭhapetvā ca6- yasodharā.
 
826. Jeṭṭho hātā tilokaggo pacchimo7- arahā tathā
Ekānini gahaṭṭhāhaṃ mātarā paricoditā.
[PTS Page 574] [\q 574/]
827. "Sākiyamhi kule jātā putte buddhānujā tuvaṃ
Nandenapi vinā bhūtā agāre kinnu vacchasi?
1. Gatā - machasaṃ 2. Gatā - syā 3. Suramme - simu, machasaṃ 4. Siriyā -machasaṃ 5. Sundaraṃ pavaraṃ - machasaṃ, [PTS] sundarā pavarā - syā 6. Ṭhapetvā taṃ - machasaṃ 7. Majjhimo - si, [PTS]
 
[BJT Page 138] [\x 138/]
828. Jarāvasānaṃ yobbaññaṃ rūpaṃ asuvisammataṃ
Rogantampi ca ārogyaṃ jīvitaṃ maraṇantikaṃ
 
829. Idampi te subhaṃ rūpaṃ sasikantaṃ manoharaṃ
Bhusanānamalaṅkāraṃ sirisaṅghātasantanibhaṃ.
 
830. Piṇḍitaṃ1- lokasāraṃva nayanānaṃ rasāyanaṃ
Puññānaṃ kittijananaṃ okkākakula2- nandanaṃ
 
831. Na cireneva kālena jarā samatibhossati3-
Vihāya gehaṃ tāruññe4- cara dhammamanindite.
 
832. Sutvā'haṃ mātuvacanaṃ pabbajiṃ anagāriyaṃ
Dehena natu cittena rūpayobbanalālitā5-
 
833. Mahatā ca payantena jhānajjhenaparaṃ mamaṃ6-
Kātuṃ ca vadate mātā na cāhaṃ tattha ussukā.
 
834. Tato mahākāruṇiko disvā maṃ kāmalālasaṃ7-
Nibbindanatheṃ rūpasmiṃ mama cakkhupathe jino.
 
835. Sakena anubhāvena8- itthiṃ māpesi sobhaniṃ
Dassaniyaṃ suruciraṃ mamatopi surūpiniṃ.
 
836. Tamahaṃ vimhitā disvā ativimhitadehiniṃ
Cittahayiṃ saphalaṃ meti nettalābhañca mānusaṃ'
 
837. Tamahaṃ ehi subhage yenatthā taṃ vadehi me
Kulaṃ te nāmagottañca vada me yadi te piyaṃ.
 
838. Na pañcakālo9- subhage ucchaṅge maṃ nivesaya10-
Sidantiva11- mamaṅgāni supasuppaya muhuttakaṃ.
 
839. Tato sisaṃ mamaṅke sā katvā sayi sulocanā
Tassā nalāṭe patitā lutā12- paramadāruṇā.
 
1. Puñajitaṃ - si, machasaṃ, [PTS 2.] Ukkākaka - machasaṃ 3. Samadhisessati - machasaṃ, [PTS 4.] Kāruññe - si, machasaṃ, [PTS 5.] Lāḷitā - machasaṃ 6. Mama - machasaṃ 7. Kamalānanaṃ - syā 8. Ānubhāvena - machasaṃ 9. Cañcakālo - machasaṃ 10. Nivāsaya - machasaṃ 11. Nisidanti - si, [PTS 12.] Luddhā - machasaṃ
 
[BJT Page 140] [\x 140/]
840. Saha tassā nipātena siḷakā uppajjatha
Pagghariṃsu pahittā ca kuṇapā pubbalohitā
 
841. Pabhinnaṃ vadanaṃ cāsi kuṇapaṃ putigandhikaṃ1-
Udadhumātaṃ vinilañca vipubbañca2- sarirakaṃ.
 
842. Sā pavedhitasabbaṅgi nissasanti muhuṃ muhuṃ
Vedayanti sakaṃ dukkhaṃ karuṇaṃ paridevayi.
 
843. "Dukkhena dukkhitā homi phusayanti ca vedanā
Mahādukkhe nimuggāmhi saraṇaṃ hohi me sakhi"
 
844. "Kuhiṃ vadanasohā te kuhiṃ te tuṅganāsikā
Tambabimbavaroṭṭhaṃ te vadanaṃ te kuhiṃ gataṃ.
 
845. Kuhiṃ sasinibhaṃ vantaṃ3- kambugivā kuhiṃ gatā
Doḷālālā ca4- te kaṇaṇā vevaṇṇaṃ samupāgatā.
 
846. Makuḷamburuhākārā5- kalasāva6- payodharā
Pabhinnā putikuṇapā duggandhittamāgatā.
 
847. Tanumajjhā puthussoṇi7- sunā vaṇitakibbisā8-
Jātā amejjhaharitā aho rūpaṃ asassataṃ.
 
848. Sabbaṃ sarirasañajātaṃ putigandhaṃ bhayānakaṃ
Susānamiva bibhacchaṃ ramante yattha bālisā9"
[PTS Page 576] [\q 576/]
849. Tadā mahākāruṇiko bhātā me lokanāyako
Disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha.
 
850. "Āturaṃ asuciṃ passa nande samussayaṃ
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ.
 
851. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ
Duggandhaṃ putikaṃ vāpi bālānaṃ abhinanditaṃ.
 
1. Putigandhanaṃ - machasaṃ 2. Pubbañcāpi - machasaṃ sabbañcāpi - [PTS 3.] Vaṇaṇaṃ -machasaṃ 4. Doḷālolāva - machasaṃ dāmāmālañca - syā 5. Makuḷakārakākārā- machasaṃ makuḷapadumākārā - syā 6. Kalikā ca - machasaṃ 7. Vedibajjhāva sussoṇi - machasaṃ vedimajjhā puthusessāṇi - [PTS 8.] Yunāva nitakibbisā - machasaṃ 9. Bāliyā - simu
 
[BJT Page 142] [\x 142/]
852. Evametaṃ acekkhanti rattindivamatanditā
Tato satāya paññāya abhinibbijja dakkhasi"
 
853. Tato'haṃ atisaṃviggā1- sutvā gāthā subhāsitā
Tatuṭṭhitā vipassanti2- arahattamapāpuṇaṃ.
 
854. Yattha yattha nisinnāhaṃ sadā jhānaparāyanā
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ.
 
855. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
856. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
857. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ nandā bhikkhunī imā gāthāyo abhāsitthāti.
- Nandātheriyāpadānaṃ pañcamaṃ. -
 
26. Soṇāpadānaṃ.
858. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako
859. Tadā seṭṭhikule jātā sukhitā pujitā piyā
Upetvā taṃ munivaraṃ assosiṃ madhuraṃ vacaṃ
 
860. Āraddhaviriyānagga vaṇeṇasi3- bhikkhunīṃ jino
Taṃ sutvā muditā hutvā kāraṃ katvāna satthuno.
 
861. Abhivādetvā sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā
Anumodi mahāvīro "sijjhataṃ paṇidhi tava.
 
862. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.
[PTS Page 577] [\q 577/]
863. Tassa dhammesu dāyādā orasā dhammanimmitā
Nandāti nāma hessasi satthusāvikā"
 
864. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mettacittā paricariṃ paccayehi vināyakaṃ.
 
1. Tatohamāsiṃ saṃviggā - syā, [PTS 2.] Tatuṭṭhitāvahaṃ santi - machasaṃ 3. Vaṇeṇati - syā
 
[BJT Page 144] [\x 144/]
865. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
866. Pacchime ca bhavedāni jātā saṭṭhikele ahaṃ
Sāvatthiyaṃ puravare iddhe phīte mahaddhane.
 
867. Yadā ca yobbanappattā gantvā patikulaṃ ahaṃ
Dasaputtāni ajaniṃ surūpāni visasato.
 
868. Sukhedhitā ca te sabbe jananettamanoharā
Amitatānampi te rucitā mamaṃ sageva1- te piyā.
 
869. Tato mayhaṃ akāmāya dasapuntapurakkhato
Pabbajittha sa me bhattā devadevassa sāsane.
 
870. Tadekikā vicintesuṃ jivitenālamatthu me
Cattāya2- patiputtehi vuṭṭhāya ca varākiyā.
 
871. Ahmapi tattha gacchissaṃ sampatto yattha me pati"
Evā'haṃ cintayitvāna pabbajiṃ anagāriyaṃ.
 
872. Tato ca maṃ bhikkhunīyo evaṃ bhikkhunupassaye
Vihāya gacchumovādaṃ "tāpehi udakaṃ" iti.
 
873. Tadā udakāhitvā okiritvā kumhiyā
Cullyaṃ3- ṭhapetvā āsinā tato cittaṃ samādahiṃ.
 
874. Khandhe aniccato disvā dukkhato ca antatato
Chenvāna4- āsave sabbe arahattamapāpuṇiṃ.
 
875. Tadā'gantvā bhikkhunīyo uṇhodakamapucchisuṃ
Tejodhātuṃ adhiṭā khippaṃ santāpayiṃ jalaṃ.
[PTS Page 578] [\q 578/]
876. Vimhitā tā jinavaraṃ etamatthamasāvayuṃ
Taṃ sutvā mudito nātho imaṃ gāthaṃ abhāsatha:
 
1. Paṇehi - si 2. Jināya - si, syā, [PTS 3.] Culle - si, machasaṃ, syā, [PTS 4.] Khepetvā - syā, [PTS]
 
[BJT Page 146] [\x 146/]
877. Yo ce1- vassasataṃ jive kusito hinaviriyo
Ekāhaṃ jīvitaṃ seyyo viriyamārabhato daḷahaṃ"
 
878. Ārādhito mahāvīro mama2- suppaṭipattiyā
Āraddhaviriyānaggaṃ mamāha sa3- mahāmuni.
 
879. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
880. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
881. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.
- Soṇātheriyāpadānaṃ chaṭṭhaṃ. -
 
27. Bhaddākāpilāni apadānaṃ.
882. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe uppajji nāyako
883. Tadā'hu haṃsavatiyaṃ videho nāma nāmato5-
Seṭṭhi pahutaratano tassa jāyā ahosa'haṃ
 
884. Kadāci so narādiccaṃ upecca saparijjano6-
Dhammamassosi buddhassa sabbadukkhakkhayāvahaṃ7-
 
885. Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako
Sutvā sattāhitaṃ dānaṃ datvā buddhassa tādino
 
886. Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayi
Sa hāsayanto parisaṃ tadā hi narapuṅgavo.
 
887. Seṭṭhino anukampāya imā gāthā abhāsatha:
"Lacchase patthitaṃ ṭhānaṃ nibbuto hohi puttaka
[PTS Page 579] [\q 579/]
888. Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma gottena satthā loke bhavissati.
 
1. Ca - simu machasaṃ 2. Mayā - sīmu, machasaṃ 3. Mamaṃ bhāsi - simu 4. Sabbadhammānapāragu- machasaṃ 5. Nāmako - syā, [PTS] nāyako - thea. 6. Sapari jano - thea 7. Sabbadukkhabhayappahaṃ - simu, machasaṃ
 
[BJT Page 148] [\x 148/]
889. Tassa dhammesu dāyādā orasā dhammanimmitā
Kassapo nāma nāmena hessasi satthusāvikā"
 
890. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mettacittā paricariṃ paccayehi vināyakaṃ.
 
891. Sāsanaṃ jotayitvāna1- madaditvā ca kutithiye
Veneyye2- vinayitvā ca nibbuto so sasāvako.
 
892. Nibbute tamahi lokagge pujanatthāya satthuno
Ñātimitte samānetvā saha tehi akārayi.
 
893. Sattaṭojanikaṃ thupaṃ ubbiddhaṃ ratanāmayaṃ
Jalantaṃ sataraṃsiva sālarājavaṃva phullitaṃ
 
894. Sattasatasahassāni pātiyo3- tattha kāra'yi
Naḷaggi viya jotanti4- rataneheva sattahi.
 
895. Gandhatelena puretvā dipānujālayi tahiṃ
Pujatthāya5- mahesissa sabbabhūtānukampino.
 
896. Santa satasahassāni puṇaṇakumbhāni kārayī
Rataneheva puṇṇāni pujatthāya mahesino.
 
897. Majjhe aṭṭhaṭṭha kumbhinaṃ ussitā kañcanagghiyā
Atirocanti vaṇeṇana saradeva divākaro.
 
898. Catudvāresu sobhanti toraṇā ratanāmayā
Ussitā phalakā rammā sobhanti ratanāmayā.
 
899. Virocanti parikkhittā avataṃsā6- sunimmitā
Ussitāni paṭākāni ratanāni virocare.
 
900. Surattaṃ sukataṃ cetaṃ7- cetiyaṃ ratanāmayaṃ
Atirocati vaṇeṇana sasañejhāva8- divākare.
 
1. Jotayitvā so - simu thea. 2. Veneyyaṃ - machasaṃ 3. Cātiyo - syā 4. Jotante - syā, [PTS 5.] Pujanatthāya - machasaṃ pujāya - syā 6. Avaṭaṃsā - machasaṃ 7. Vitakaṃ - machasaṃ 8. Sasañjhāva - syā
 
[BJT Page 150] [\x 150/]
[PTS Page 580] [\q 580/]
901. Thupassa vediyo tisso1- haritālena purayi
Ekaṃ manosilāyekaṃ añajanena ca ekikaṃ
 
902. Pujāmetādisaṃ rammaṃ kāretvā varavādino
Adāsi dānaṃ saṅghassa yāvajīvaṃ yathābalaṃ
 
903. Sahā'haṃ seṭṭhinā tena tāni puññāni sabbaso
Yāvajīvaṃ karitvāna sahāva sugatiṃ gatā.
 
904. Sampattiyonubhotvāna devatte atha mānuse
Chāyā viya sarirena saha teneva saṃsariṃ.
 
905. Ekanavute ito kappe vipassi nāma nāyako
Uppajji cārunayano2- sabbadhammavipasasako
 
906. Tadā'yaṃ bandhumatiyaṃ brāhmaṇo sādhusammato
Aḍḍho satthāgamenā'si3- dhanena ca suduggato.
 
907. Tadāpi tassa'haṃ āsiṃ brahmaṇi samacetasā
Kadāci so dijavaro saṃgamesi mahāmuniṃ
 
908. Nisinnaṃ janakāyasmiṃ desentaṃ amataṃ padaṃ
Sutvā dhammaṃ pamudito adāsi ekasāṭakaṃ
 
909. Gharamekena vatthenāgatvānetaṃ4- mama'braviṃ5-
Anumoda mahāññe6- dinnaṃ buddhassa sāṭakaṃ.
 
910. Tadā'haṃ añjaliṃ katvā anumodiṃ supiṇitā7-
Suditto sāṭako sāmi buddhaseṭṭhassa tādino.
 
911. Sukhito sajjito hutvā saṃsaranto bhavābhāvo
Bārāṇasipure ramme rā āsi mahipati
[PTS Page 581] [\q 581/]
912. Tadā tassa mahesihaṃ itthigumbassa uttamā
Tassātidayitā āsiṃ pubbasenahena hatatuno8-
 
1. Thupassimā disā tisso - si, syā thupassima dipādiyo - thea 3. Aḍḍho santo guṇenāpi - machasaṃ 4. Vatthena gantvānetaṃ - machasaṃ, syā 5. Sa mabravi- machasaṃ 6. Mahāpuññe - thea mahāpuññaṃ - machasaṃ, [PTS 7.] Supitiyā - the a 8. Cuttari - syā, [PTS] bhattari - the a.
 
[BJT Page 152] [\x 152/]
913. Piṇḍāya vicarante so1- aṭṭha paccekanāyake
Disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ.
 
914. Pano nimantayitvāna katvā ratanamaṇḍapaṃ
Kammārehi kataṃ chatataṃ2- sovaṇṇaṃ satahatthakaṃ3-
 
915. Samānetvāna te sabbe tesaṃ dānamadāsi so
Soṇaṇāsanopaviṭṭhānaṃ4- pasanno sehi pāṇihi.
 
916. Tampi dānaṃ sahā'dāsiṃ kāsirājena'haṃ tadā
Punā'haṃ bārāṇasiyaṃ ajāyiṃ dvāragāmake5-
 
917. Kuṭumbikakule phīte sukhito so sabhātuko
Jeṭṭhassa bhātuno jāyā ahosiṃ supatibbatā.
 
918. Paccekabuddhaṃ disvāna mama bhattu kaniyasi6-
Bhāgannaṃ tassa datvāna āgate tambhi pāvadi7-
 
919. Nābhinandittha so dānaṃ tato tassa adāsa'haṃ
Ūkhā āniya taṃ annaṃ puno tasseva so adā.
 
920. Tadantaṃ chaḍḍhayitvāna duṭṭhā buddhassa'haṃ tadā
Pattaṃ kalalapuṇaṇaṃ taṃ adāsiṃ tassa tādino
 
921. Dāne ca gahaṇe ceva amejjhe padume yathā8-
Samacittamukhaṃ disvā tadāhaṃ saṃvijiṃ bhusaṃ.
[PTS Page 582] [\q 582/]
922. Puno pantaṃ gahetvāna sodhayitvā sugandhinā
Pasannacittā puretvā saghataṃ sakkharaṃ adaṃ.
 
923. Yattha yatthupapajjāmi surūpā homi dānato
Buddhassa apakārena9- duggandhā vadanena ca.
 
924. Puna kassapacirassa niṭṭhāyantamhi10- cetiye
Sovaṇaṇaḍaṭṭhakavaraṃ adāsiṃ muditā ahaṃ
 
1. Te - machasaṃ the a 2. Pattaṃ - machasaṃ, [PTS] katamaṭṭhaṃ - syā 3. Vata tattakaṃ - machasaṃ 4. Soṇaṇāsane paṭiṭṭhānaṃ - machasaṃ senāsane paṭiṭṭhānaṃ - syā senāsano paviṭṭhānaṃ - the a 5. Jātā kāsikagāmake - machasaṃ, syā 6. Kaṇiyassa mama bhatatuno - simu, machasaṃ kaṇiyaso - syā, [PTS 7.] Pāvadiṃ - simu machasaṃ 8. Apace padusepi ca - machasaṃ, syā, [PTS] majjhatatamanaso ahu - the a 9. Apasādena - the a 10. Niṭṭhāpentampi - the a.
 
[BJT Page 154] [\x 154/]
925. Catujjāttena gandhena nivayitvā1- tamiṭṭhakaṃ
Muttā duggandhadosambhā sabbaṅgasusamāgatā
 
926. Sattapānisahassāni rataneheva sattihi
Kāretvā ghatapurāni vaṭṭiyo2- ca sahassaso.
 
927. Pakkhipitvā padipetvā ṭhapayi30 sattapantiyo
Pujatthaṃ4- lokanāthassa vippasannena cetasā.
 
928. Tadāpi tamhi puññamhi bhāgini'haṃ visesato
Puna kāsisu sañajāto sumitto iti vissuto
 
829. Tassā'haṃ bhariyā sukhitā sajjitā piyā
Tadāpi paccekamunino adāsi5- ghanaceṭhanaṃ.
 
830. Tassā'pi bhāgini āsiṃ moditvā dānamuttamaṃ
Punā'pi kāsiraṭṭhambhi jāto koliyajātiyā.
 
831. Tadā koliyaputtānaṃ satehi saha pañcahi
Pañca paccekabuddhānaṃ satānisamupaṭṭhahi.
 
832. Temāsaṃ tappayitvāna6- adāsi ca ticivaraṃ7-
Jāyā tassatadā āsiṃ puññakammapathānugāta
[PTS Page 583] [\q 583/]
833. Tato cuto ahu rājā nando nāma mahāyaso
Tassāpi mahesi āsiṃ sabbakāmasamiddhini.
 
934. Tadā ca so8- bhavitvāna brahmadatto mahipati
Padumavatiputtānaṃ paccekamuninaṃ tadā.
 
935. Satānipañca'nunāni yāvajīvaṃ upaṭṭhahi
Rājuyyāne nivāsetvā nibbutāni ca pujayi.
 
936. Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ
Bhāvevo appamaññāyo brahmalokaṃ aggambhase.
 
937. Tato cuto mahātitthe sujāto pipphalāyano
Mātā sumanadeviti kosiyagotto dijo pitā
 
1. Temayitvā - syā, the a 2. Vaṭṭini - machasaṃ, the a 3. Ṭhapayiṃ - machasaṃ 4. Pujanatthaṃ - machasaṃ 5. Adāsiṃ - machasaṃ 6. Vāsayitvāna - syā, [PTS 7.] Pattacivare - the a 8. Tadā rājā - machasaṃ tato cuto - simu.
 
[BJT Page 156] [\x 156/]
938. Ahaṃ maddajanapade sāgalāya puruttame
Kapilassa dijassā'siṃ dhītā mātā sucimati.
 
939. Ghanakañcanabambena nimmiṇitvāna maṃ pitā
Adā kassapadhirassa kāmāsāvajjitassa1- maṃ.
 
940. Kadāci so kāruṇiko gantvā kammantapekkhanaṃ2-
Kākādikehi khajjante pāṇe disvāna saṃviji
 
941. Ghare cā'haṃ tile jāte disvānāpatāpane
Kimi kākehi khajjante saṃvegamalabhiṃ tadā.
 
942. Tadā so pabbaji dhīro ahaṃ tamanupabbajiṃ
Pañca vassāni nivasiṃ paribbājavate3- ahaṃ.
 
943. Yadā pabbajitā āsi gotami jinaposikā
Tadā'haṃ tamupāgantvā buddhena anusāsitā.
 
944. Na cireneva kālena arahattamapāpuṇiṃ
Aho kalaṇāṇamittattaṃ kassapassa sirimato
 
945. Suto buddhassa dāyado kassapo susamāhito
Pubbanivasāṃ yo vedi saggāpāyañca passati.
[PTS Page 584] [\q 584/]
946. Atho jātikkhayaṃ patto abhiññāvosito muni
Etāhi tihi vijjahi tevijjo hoti brāhmaṇo
 
947. Tatheva bhaddā kāpilāni tevijjā maccubhāyini
Dhāreti antimaṃ dehaṃ jetvā māraṃ savāhiniṃ.
 
948. Disvā ādinavaṃ loke ubho pabbajitā mayaṃ
Tyambhā khiṇāsavā dantā sitibhūtāmha nibbutā.
 
949. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
950. Svāgataṃ vata me āsi mama buddhaseṭṭhassa8- santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
951. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ bhaddākāpilāni bhikkhunī imā gāthāyo abhāsitthāti.
- Bhaddākāpilāni theriyāpadānaṃ sattamaṃ. -
 
1. Kāmehi - vajjitassa - machasaṃ, syā, the a 2. Pekkhako - machasaṃ, syā [PTS 3.] Paribbājapathe - syā, [PTS]
 
[BJT Page 158] [\x 158/]
28. Yasodharāpadānaṃ
952. Ekasmiṃ samaye ramma iddhe rājagahe pure
Pabbhārambhi varekasmiṃ vasante naranāyake.
 
953. Vasantiyā tamhi nagare ramme bhikkhunupassaye
Yasodharā bhikkhunīyā evaṃ āsi vitakkitaṃ;
 
954. "Nando rāhulabhaddo ca sāvakaggā tatheva ca
Suddhodano mahārājā gotami ca pajāpati.
 
955. Abhiññātā ca mahātherā theriyo ca mahiddhikā
Sattiṃ gatāva āsuṃ te dipacciva nirāsavā.
 
956. Lokanāthe dharanteva ahampi ca sivaṃ padaṃ
Gamissāmi"ti cintetvā passanti āyumattano.
957. Passitvā āyusaṅkhāraṃ tadaheva khayaṃ gataṃ
Pattacivaramādāya nikkhamitvā sakassamā.
958. Purakkhatā bhikkhunīhi satehi sahassehi sā1-
Mahiddhikā mahāpaññā sambuddhaṃ upasaṅkami.
 
959. Sambuddhaṃ abhivādetvā satthuno cakkalakkhino
Nisinnā ekamantamhi idaṃ vacanamabravi:
 
960. "Aṭṭhasattativassā'haṃ pacchimo vattate vayo3-
Pabbhāraṃ hi4- anupapattā ārocemi mahāmune
 
961. Paripakko vayo mayhaṃ pararittaṃ mama jīvitaṃ
Pahāya vo gamissāmi kataṃ me saraṇamatta.
 
962. Vayaṃ hi5- pacchime kāle maraṇaṃ uparundhati6-
Ajja rattiṃ mahāvīra pāpuṇissāmi nibbutiṃ.
 
1. Satehi saha pañcahi - simu, [PTS 2.] Masasāmahi - simu 3. Pacchimā vattati vayā - syā 4. Pabbhāramahi - machasaṃ 5. Vayamhi - machasaṃ 6. Uparuddhati - machasaṃ uparujjhati - pujā
 
[BJT Page 160] [\x 160/]
963. Natthi jāti jarā vyādhi maraṇañca yahiṃ mune1-
Tattha gacchāma'haṃ vīra gato yattha na dissati2-
 
964. Yāvatā parisā ettha3- samupāsanti satthuno
Aparādhaṃ pajānanti40 khamantaṃ sammukhā mune.
[PTS Page 585] [\q 585/]
965. Saṃsaritvā ca saṃsāre khalitaṃ ce mamaṃ tayi
Ārocemi mahāvīra aparādhaṃ khamassu me.
 
966. Sutvāna tassā vacanaṃ munindo idamabravi
Kimuttaraṃ te cakkhāmi nibbānāya vajantiyā
 
967. Iddhiṃ cāpi nidassehi mama sāsanakārike
Parisānañca sabbāsaṃ kaṅkhaṃ chindassu sāne
 
968. Sutvā taṃ munino vācaṃ bhikkhunī sā yasodharā
Vanditvā munirājaṃ taṃ idaṃ vacanamabravi:
 
969. "Yasodharā ahaṃ vīra agāre te pajāpati
Sākiyambhi kule jātā itthiyaṅge patiṭṭhitā.
 
970. Thinaṃ satahasassānaṃ navutinaṃ chaḷuttari5-
Agāre te ahaṃ vīra pāmokkhā sabbaisasarā
 
971. Rūpācāraguṇupetā yobbanaṭṭhā piyaṃvadā
Sabbā maṃ apacāyanti devatā viya mānusā
 
972. Kaññāsahassappamuṇā sakyaputtanivesane
Samānasukhadukkhā tā devatā viya nandane.
 
973. Kāmadhātumatikkantā6 saṇṭhitā rūpadhātuyā
Rūpena sadisā natthi ṭhapetvā lokanāyakaṃ"
 
974. Evamādini vatvāna uppatitvāna ambaraṃ
Iddhi anekā dasessi buddhānuññā yasodharā==
 
1. Mahāmune - machasaṃ 2. Ajarāmaṃ santipuraṃ gamissāmi asaṅkhataṃ - simu ajarāmaṃpuraṃ - machasaṃ 3. Nāma - simu machasaṃ 4. Sace metthi - simu aparādhamajānanti - machasaṃ 5. Chaduttari - machasaṃ 6. Kāmādhātumatikkamma - machasaṃ ==machasaṃ - phasā gāthā na disasate, apica ayaṃ gāthā dissate: "sambuddhaṃ abhivādetvā iddhiṃ dasessi satthuno nekā nānāvidhākārā mahāiddhipi dassayi"
 
[BJT Page 162] [\x 162/]
975. Cakkavāḷasamaṃ kāyaṃ sīsaṃ uttarato kuru
Ubho pakkhā duve dipā jambudipo1- sarirato
 
976. Dakkhiṇañca saraṃ piñajaṃ nānāsākhā tu pattakā
Cando ca suriyo akkhi2- merupabbatato sikhā3-
 
977. Cakkavāḷagiri4- tuṇḍaṃ5- jamburukkhaṃ samulakaṃ
Vijamānā upāgantvā vandate lokanāyakaṃ.
 
978. Hatthivaṇaṇaṃ tatheva'ssaṃ pabbataṃ jaladhiṃ tathā
Vandimaṃ suriyaṃ meruṃ6- sakkavaṇaṇañca dassayi.
[PTS Page 586] [\q 586/]
979. "Yasodharā ahaṃ cira pāde vandāmi cakkhuma"
Sahassaṃ lokadhātunaṃ phullapadmena7- chādayi.
 
980. Brahmavaṇaṇañca māpetvā dhammaṃ desesi suññataṃ
"Yasodharā ahaṃ cira pade vandāmi cakkhuma
 
981. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.
 
982. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ.
Sabbesavā parikkhiṇā nanthidāni punabbhavo.
 
983. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mayhaṃ mahāvīra uppannaṃ tava santike.
 
984. Buddhānaṃ lokanāthānaṃ saṅgamaṃ te8- sudassitaṃ9-
Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune.
 
985. Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune
Tuyhatthāya mahāvīra puññaṃ upacitaṃ mayā.
 
986. Abhabbaṭṭhāne vajjetvā vārayitvā anācaraṃ
Tuyhatthāya mahāvīra sañcattaṃ jīvitaṃ mayā
 
1. Jamabudipā - sabbesuṃ 2. Vandañca suriyañcakkhi - machasaṃ, si, syā candasuriyavisālakkhi - pujā 3. Sikhaṃ - machasaṃ, pujā 4. Giriṃ - machasaṃ 5. Tuṇḍā - pujā 6. Vandasuriyamahaṃmeruṃ - pujā 7. Thullapādena - pujā 8. Saṅgamanetasu - sima 9. Nidassitā - machasaṃ
 
[BJT Page 164] [\x 164/]
987. Nekakoṭisahassānaṃ bhariyathoya'dāsi maṃ
Na tattha vimanā homi tuyhatthāya mahāmuni
 
988. Nekakoṭisahassānaṃ1- upakārāya'dāsi maṃ
Na tattha vimanā homi tuyhatthāya mahāmuni.
 
989. Nekakoṭisahassānaṃ bhojanatthāya'dāsi maṃ
Na tattha vimanā homi tuyhatthāya mahāmuni.
 
990. Nekakoṭisahassāni jīvitāni pariccachiṃ
Bhayamokkhaṃ karissaṃ ti cajāmi2- mama jīvitaṃ.
 
991. Aṅgagate alaṅkāre vatthe nānāvidhe bahu itthimaṇḍe na guhāmi tuyhattāya mahāmuni.
[PTS Page 587] [\q 587/]
992. Dhanadhaññapariccāgaṃ gāmāna nagamāni ca
Khetatā3- puttā ca dhītā ca pariccattā mahumune.
 
993. Hatthi assā gavā cāpi dāsiyo paricārikā
Tuyhatthāya mahāvīra pariccattā asaṅkhiyā.
 
994. Yaṃ mayhaṃ paṭimantesi4- dānaṃ dassāmi yācake
Vimanaṃ me na passāmi dadato dānamuttamaṃ
 
995. Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe
Tuyhatthāya mahāvīra anubhuttaṃ asaṅkhiyā.
 
996. Sukhappattā na modāmi na ca dukkhesu dummanā
Sabbattha tulitā homi tuyhatthāya mahāmune.
 
997. Anumaggena sambuddho yaṃ dhammaṃ abhinihari
Anubhutvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni.
 
998. Buhmadevañca sambuddhaṃ gotamaṃ lokanāyakaṃ.
Aññesaṃ lokanāthānaṃ saṅgamā te bahu mayā.
 
1. Sahasasāni - machasaṃ pujā 2. Dadāmi - machasaṃ 3. Khettaṃ - machasaṃ 4. Patimattesi - simu
 
[BJT Page 166] [\x 166/]
999. Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune
Gavesato buddhadhamme ahaṃ te paricārikā
[PTS Page 590] [\q 590/]
1000. Kappe satasahasse ca caturo ca asaṅkhiye
Dipaṅkaro mahāvīro uppajji lokanāyako.
 
1001. Paccantadesaviseye nimantetvā tathāgataṃ
Tassa āgamana ṃmaggaṃ sodhenti tuṭṭhamānasā.
 
1002. Tena kālena so āsi sumedho nāma brāhmaṇo.
Maggañca paṭiyādesi āyato1- sabbadassino.
 
1003. Tena kālena'haṃ āsiṃ kaññā brāhmaṇasambhavā
Sumittā nāma nāmena upagañachiṃ samāgamaṃ.
 
1004. Aṭṭha uppalahatthāni pujanatthāya satthuno
Ādāya janasammejjha2- addasaṃ isimugagataṃ.
[PTS Page 588] [\q 588/]
1005. Cirānupari āsinaṃ3- atikantaṃ manoharaṃ
Disvā tadā amaññissaṃ "saphalaṃ jīvitaṃ mama"
 
1006. Parakkamaṃ taṃ saphalaṃ addasaṃ isino tadā
Pubbakammena sambuddhe vittañcāpi pasidi me.
 
1007. Bhiyyo cittaṃ pasādesiṃ ise uggatamānase4-
Deyyaṃ aññaṃ na passāmi demi pupphāni te ise.
 
1008. Pañca hatthā tava hontu tayo hontu mamaṃ ise
Tena siddhi5- samā hotu6- bodhatthāya tavaṃ ise
- Bhāṇavāraṃ catutthaṃ -
 
1009. Isi gahetvā pupphāni āgacchantaṃ mahāyasaṃ
Pujesi janasammajjhe7- bodhatthāya mahāisiṃ8-
 
1010. Passitvā janasammajjhe dipaṅkaro mahāmuni
Viyākāsi mahāvīro isiṃ uggatamānasaṃ==
 
1. Āyataṃ - simu 2. Janatāmajjhe - simu 3. Virānugataṃ dayitaṃ - machasaṃ syā 4. Isimahuggatamānase - simu 5. Saddhiṃ - machasaṃ, syā 6. Hontu - machasaṃ 7. Janatāmajjhe - simu 8. Mahāisi - simu, machasaṃ ==imissānantaraṃ simu, machasaṃ, potthakesu ayaṃ gāthā dissate, na tu pujāvaliyaṃ: "aparimeyye ito kappe dipaṅkaro mahāmuni mama kammaṃ viyākāsi ujubhāvaṃ mahāmuni"
 
[BJT Page 168] [\x 168/]
1011. Samacittā samakammā samakāri bhavisasti
Piyā hessati kammenana tuyhatthāya mahāise1-
 
1012. Sudassanā suppiyā2- ca manāpā piyavādini
Tassa dhammesu dāyadā piyā hessati3- itthikā,
 
1013. Yathāpi bhaṇḍasāmuggaṃ anurakkhanti4- sāmino
Evaṃ kusaladhammānaṃ anurakkhissate ayaṃ.
 
1014. Tassa te5- anukampanti purayissati pārami
Sihova pañajaraṃ hetvā6- pāpuṇissati bodhiyaṃ.
 
1015. Aparimeyye ito kappe yaṃ maṃ buddho viyākari
Taṃ vācaṃ anumodanti evaṃkāri bhaviṃ ahaṃ.
[PTS Page 589] [\q 589/]
1016. Tassa kammassa sukatassa tattha cittaṃ pasādayiṃ
Devamānusakaṃ yoniṃ upapajja7- asaṅkhiyaṃ.
 
1017. Anubhotvā sukhaṃ dukkhaṃ devesu mānusesu ca
Pacchime bhave sampatte ajāyiṃ sākiye kule.
 
1018. Rūpavati bhogavati yasasilavati tathā
Sabbaṅgasampadā homi kusalesu atisakkatā.
 
1019. Lābhaṃ silokaṃ sakakāraṃ lokadhammasamāgamaṃ
Cittañca dukkhitaṃ natthi vasāmi akutobhayā.
 
1020. Nibbinditvāna saṃsāre pabbajiṃ anagāriyaṃ
Sahassaparivārena pabbajitvā akiñcanā.
 
1021. Agāraṃ vijahitvāna pabbajiṃ anagāriyaṃ
Addhamāse asampatte catusaccaṃ apāpuṇiṃ.
 
1022. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Upanenti bahu teke sāgarasseva ūmiyo.
 
1. Mahāisi - simu 2. Supiyā - machasaṃ 3. Viharissati - machasaṃ 4. Anurakkhati - machasaṃ 5. Maṃ - syā 6. Hitvā - si, syā hetvā - [PTS 7.] Anubhotvā- simu, machasaṃ
 
[BJT Page 170] [\x 170/]
1023. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1024. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1025. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
1026. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā
Visuddhabhāvaṃ sampattā labhāmi sabbasampadā.
 
1027. Sā dadāti sakattānaṃ puññatthāya mahesino
Sahāyasampadā honti nibbānapadamasaṅkhataṃ.
 
1028. Parikkhiṇaṃ atitaṃ ca pacacuppannaṃ anāgataṃ
Sabbaṃ kammaṃ mamaṃ khiṇaṃ pāde vandāmi cakkhumaṃ.
 
Itthaṃ sudaṃ yasodharā bhikkhunī imā gāthāyo abhāsitthāti.
- Sayodharātheriyāpadānaṃ aṭṭhamaṃ. -
[PTS Page 591] [\q 591/]
3- 9 Dasabhikkhunīsahassāpadānaṃ
1029. Kappe ca satasahasse caturo ca asaṅkhiye
Dīpaṅkaro nāma jino uppajji lokanāyako
 
1030. Dipaṅkaro mahāvīro viyākāsi vināyako
Sumedhaṃ ca sumittaṃ ca samānasukhadukkhaṃ.
 
1031. Sadevakaṃ ca passantā civarantā sadevakaṃ
Tesaṃ pakittane amhe upagamma samāgamamaṃ1-
 
1032. Amhaṃ sabbapati hohi2- anāgatasamāgame
Sabbāva tuyahaṃ bhariyā manāpā piyavādikā.
 
1033. Dānasilamayaṃ sabbaṃ bhāvanā ca subhāvitā3-
Dīgharattaṃ ca no4- sabbaṃ pariccatataṃ mahāmune.
 
1. Sadevake - simu 2. Sabbā patibhonti - [PTS 3.] Bhāvanaṃ ca subhāvitaṃ - [PTS 4.] Mayaṃ - [PTS]
 
[BJT Page 172] [\x 172/]
1034. Gandhaṃ vilepanaṃ mālaṃ dipaṃ ca ratanāmayaṃ
Yaṃ kiñci patthitaṃ sabbaṃ pariccattaṃ mahāmune.
 
1035. Aññaṃ cā'pi kataṃ kammaṃ paribhogaṃ ca mānusaṃ
Dīgharattaṃ hi no sabbaṃ pariccattaṃ mahāmune.
 
1036. Anekajātisaṃsāraṃ bahuṃ puññaṃ hi no kataṃ
Issaramanubhotvāna saṃsaritvā bhavābhave.
 
1037. Pacchimahave sampatte sakyaputtanivesane
Nānākuluppanānāyo accharākāmavaṇaṇini.
 
1038. Lābhaggena yasaṃ pattā pujitā sabbasakkatā
Bābhiyo annapānānaṃ sadā sammānitā mayaṃ.
 
1039. Agāraṃ pajahitvāna pabbajitvāgāriyaṃ
Aḍḍhamāse asampatte sabbā pattāmaha nibbutiṃ.
 
1040. Lābhiyo annapānānaṃ vatthasenāsanāni ca
Upenti paccayā sabbe sadā sakkatapujitā.
[PTS Page 592] [\q 592/]
1042. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1043. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1043. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Dasahibhikkhunīsahassāpadānaṃ navamaṃ. -
 
[BJT Page 174] [\x 174/]
3 - 10. Aṭṭhārasabhikkhunīsahassāpadānaṃ.
1044. Aṭṭhārasasahassāni bhikkhunī sakyasambhavā
Yasodharāpamukhāti sambuddhaṃ upasaṅkamuṃ.
 
1045. Aṭṭhārasasahassāni sabbā honti mahiddhikā
Vandanti munino pāde ārocenti yathābalaṃ.
 
1046. Jāti khiṇā jarā vyādhi maranaṃ ca mahāmuni
Anāsavaṃ padaṃ santaṃ amataṃ yāma nāyaka
 
1047. Khalitaṃ ce pure atthi sabbāsampi mahāmuni
Aparādhamajānanti1- khama amhaṃ vināyaka
 
1048. "Iddhiṃ cāpi nidassetha mama sāsanakārikā
Parisānaṃ ca sabbāsaṃ kaṅkhaṃ chindatha yācatā"
 
1049. Yasodhari mahāvīra manāpā piyadassanā
Sabbā tuyhaṃ mahāvīra agārasmiṃ pajāpati.
 
1050. Thinaṃ satasahassānaṃ navutina chaḷuttari
Agāre te mayaṃ vīra pāmokkhā sabbaissarā.
 
1051. Rūpācāraguṇupetā yobbanaṭṭhā piyaṃvadā
Sabbāyo apacāyanti devatā viya mānusā.
 
1052. Aṭṭhārasasahassāni sabbā sākiyasambhavā
Yasodarā2- sahassāni pāmokkhā issarā tadā.
[PTS Page 593] [\q 593/]
1053. Kāmadhātumatikkanattā saṇṭhitā rūpadhatuyā
Rūpena sadisā natthi sahassānaṃ
1054. Sambuddhaṃ abhivādetvā iddhiṃ dassesu satthuno
Nekā3- nānāvidhākārā mahāiddhipi dassayuṃ.
 
1055. Cakkavāḷasamaṃ kāyaṃ sisaṃ uttarato kuru
Ubho pakkhā duve dipā jambudipaṃ sarirato.
 
1056. Dakkhiṇaṃ ca saraṃ piñajaṃ nānāsākhā tu pattakā
Candasuravisālakkhā4- merupabbatato sikhā.
 
1. Aparādhaṃ pajānanti - [PTS 2.] Yasovati - si, [PTS 3.] Loke - simu 4. Candaṃ ca suriyaṃ vakkhi - machasaṃ, [PTS]
 
[BJT Page 176] [\x 176/]
1057. Cakkavāḷagirituṇḍā jamburukkhaṃ samulakaṃ
Vijamānā upagantvā vandanti lokanāyakaṃ.
 
1058. Hatthivaṇṇaṃ tathevassaṃ pabbataṃ jaladhiṃ tathā
Canda ca suriyaṃ meruṃ sakkavaṇṇaṃ ca dassayuṃ.
 
1059. Yasodharā mayaṃ vīra pāde candāma cakkhuma
Tava vīra pabhāvane nipphantā naranāyaka
 
1060. Buddhisu ca vasi homa dibbāya sotadhātuyā
Cetoparāyañāṇassa vasi homa mahāmune.
 
1061. Pubbe nivāsaṃ jānāma dibbacakkhu visodhitaṃ
Sababāsavā parikkhiṇā natthi'dāni punabbhavo.
 
1062. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava sattike
 
1063. Subbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ
Adhikārā bahu ambhaṃ tumhatthāya mahāmune.
 
1064. Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ sarase mune
Tumhatthāya mahāvīra puññānupacitāni no.
 
1065. Abhabbaṭṭhāne vajjetvā vārayimaha anācaraṃ
Tuyhatthāya mahāvīra cattāni jīvitāni no.
[PTS Page 594] [\q 594/]
1066. Nekakoṭisahassānaṃ bhariyatthāya'dāsi no
Na tattha vimanā homa tuyhatthāya mahāmune.
 
1067. Nekakoṭisahassānaṃ upakārāya'dāsi no
Na tattha vimanā homa tuyhatthā mahāmune.
 
1068. Nekakoṭisahassānaṃ bhojanatthāya'dāsi no
Na tattha vimanā homa tuyhatthā mahāmune.
 
1069. Nekakoṭisahassāni jīvitāni vajimbha no
Bhayamokkhaṃ karissāma' jīvitāni cajimha se.
 
1070. Aṅgagate alaṅkāre vatthe nānāvidhe bahu
Itthibhaṇḍe na guhāma tuyhatthāya mahāmune.
 
[BJT Page 178] [\x 178/]
1071. Dhanadhaññapariccāgaṃ gāmāni nigamāni ca
Khettā puttā ca dhītā ca pariccattā1- mahāmune
 
1072. Hatthi assā gavā cāpi2- dāsiyo paricārikā
Tuyhatthāya mahāvīra pariccatatā asaṅkhiyā3-
 
1073. Yaṃ amhe paṭimantesi dānaṃ dassāma yācake
Vimanaṃ no na passāma dadato dānamuttamaṃ.
 
1074. Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubadhe
Tuyhatthāya mahāvīra anubhuttaṃ asaṅkhiyaṃ.
 
1075. Sukhappattā na modāma4- na ca dukkhesu dummanā
Sabbattha tulitā homa tuyhatthāya mahāmune.
 
1076. Anumaggena sambuddho yaṃ dhammaṃ abhinihari
Anubhutvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni.
 
1077. Brahmadevaṃ ca sambuddhaṃ gotamaṃ lokanāyakaṃ
Aññesaṃ lokanāthānaṃ saṅgamā tehi no bahu.
 
1078. Adhikārā bahu amhaṃ5- tuyhatthā mahāmune
Gavesato buddhadhamme mayaṃ te paricārikā
 
1079. Kappe ca sahatahasse caturo ca asaṅkhiye
Dipaṅkaro mahāvīro uppajji lokanāyako.
 
1080. Paccantadesavisaye nimantetvā tathāgataṃ
Tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā.
 
1081. Tena kālena so āsi sumodho nāma brāhmaṇo
Maggeṃ ca paṭiyādesi āyataṃ6- sabbadasisano
[PTS Page 595] [\q 595/]
1082. Tena kālena āsimbha sabbā brāhmaṇasambhavā
Thaludajāni pupphāni āharimbha samāgamaṃ.
 
1083. Tasmiṃ so samaye buddho dipaṅkaro mahāyaso
Viyākāsi mahāvaro isimuggatamānasaṃ.
 
1. Khettaṃ putataṃ ca dhitaṃ ca pariccattaṃ - [PTS 2.] Hatthiassaṃgavaṃ cāpi - [PTS 3.] Pariccattaṃ asaṃkhiyaṃ - [PTS 4.] Numodāma - machasaṃ 5. Adhikāraṃ bahuṃ ameha - [PTS 6.] Āyato - machasaṃ, [PTS]
 
[BJT Page 180] [\x 180/]
1084. Calati racati paṭhavi saṅkampati sadevakaṃ
Tassa kammaṃ pakittente isinuggatamānaso1-
 
1085. Devakaññā manussā ca mayaṃ cā'pi sadevakā
Nānāpujaniyaṃ bhaṇḍaṃ pujayitvāna patthayuṃ.
 
1086. Tesaṃ buddho viyākāsi jotidipasanāmako
"Ajja ye patthitā atthi te bhavissanti sammukhā"
 
1087. Aparimeyye ito kappe yaṃ no buddho viyākari
Taṃ vācamanumodanti evaṅkāri ahumha no.
 
1088. Tassa kammassa sukatassa tattha cittaṃ pasādiya2-
Devamānusakaṃ yoni anubhotvā asaṅkhiyaṃ.
 
1089. Sukhadukkhe'nubhotvāna devesu mānusesu ca
Pacchimabhave sampatte jātā'mbha sākiye kule
 
1090. Rūpati bhogavati yasasilavati tato
Sabbaṅgasampadā homa kulesu atisakkatā.
 
1091. Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ
Cittaṃ ca dukkhitaṃ natthi vasāma akutobhayā.
 
1092. Vuttaṃ hetaṃ bhagavatā rañño antepare tadā
Khattiyānaṃ pure viro upakāraṃ ca niddasi.
 
1093. Upakārā ca yā nāri yā ca nāri sukhe dukhe
Atthakkhāyi ca yā nāri yā ca nāri'nukampikā.
[PTS Page 596] [\q 596/]
1094. Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care
Dhammacāri sukhaṃ seti asmiṃ loke parambhi ca
 
1095. Agāraṃ vijahitvāna pabbajimbha'nagāriyaṃ
Aḍḍhamāse asampatte catusaccaṃ phusimbha no.
 
1096. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Upanenti bahuṃ ambhe sāgarasseva ūmiyo.
 
1. Isimuggata mānasaṃ - machasaṃ [PTS 2.] Pasādayuṃ - simu
 
[BJT Page 182] [\x 182/]
1097. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1098. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1099. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
1100. Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā
Visuddhabhāvaṃ sampannā labhāma sabbasampadā.
 
1101. Yā dadanti sakattānaṃ puññatthāya mahesino
Sahāyasampadā honti nibbānapadamasaṅkhataṃ.
 
1102. Parikkhiṇaṃ atitaṃ ca pacacuppannaṃ anāgataṃ
Sabbaṃ kammampi no khiṇaṃ pāde candāma cakkhuma.
 
1103. Nibbānāya vajantinaṃ kiṃ vo cakkhāma uttariṃ
Santasaṅkhatadosaṃ hi pappotha amataṃ padaṃ
 
Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Yasodharāpamukhaaṭṭhārasabhikukhunisahassāpadānaṃ dasamaṃ. -
Kuṇḍalakesivaggo tatiyo
 
Tatthuddānaṃ:
Kuṇḍalā gotami ceva dhammadinnā ca sakulā
Caranandā soṇā ca kāpilāni yasodharā,
Dasasahassabhikkhunī aṭṭhārasasahassakā
Gāthāsatāni cattāri cha ca sattani meva ca
[PTS Page 597] [\q 597/]
[BJT Page 184] [\x 184/]
4 - 1 Yasavatipamukhabhikkhunīnaṃ apadānaṃ
1104. Bhavā sabbe parikkhiṇā bhavasandhi vimocitā
Sabbāsavā ca no natthi ārocema mahāmune.
 
1105. Purimaṃ kusalaṃ kammaṃ yaṃ kiñci sādhu patthitaṃ
Paribhogamayaṃ dinnaṃ tuyhatthāya mahāmune.
 
1106. Buddhapaccekabuddhānaṃ buddhānaṃ sāvakānana ca
Paribhogamayaṃ dinnaṃ tuyahatthāya mahāmune.
 
1107. Uccanicamayaṃ kammaṃ bhikkhunaṃ sādhu patthitaṃ
Uccākulaparikamamaṃ katametaṃ mahāmune.
 
1108. Teneva sukkamūlena coditā kammasampadā
Mānusikamatikkantā jāyiṃsu khattiye kule.
 
1109. Uppatte ca kate kamme jātiyā cā'pi ekato
Paccime ekato jātā khattiyā kulasambhavā.
 
1110. Rūpavati bhogavati lābhasakkārapujitā
Antepure māvira devānaṃ viya nandane.
 
1111. Nibbinditvā agārambhā pabbajimha'nagāriyaṃ
Katipāhaṃ upādāya sababā pattā'mha nibbuti.
 
1112. Civaraṃ paṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Upanenti bahu ambe sadā sakkatapujitā.
 
1113. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1114. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1115. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ yasavatipamukhāni aṭṭhāsakhattiyakaññā bhikkhunīssāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Yasavatipumukhaaṭṭhārasabhikkhunīsahasāpadānaṃ paṭhamaṃ. -
[PTS Page 598] [\q 598/]
[BJT Page 186] [\x 186/]
4 - 2 Brahmaṇakaññābhikkhunīnaṃ apadānaṃ
1116. Cullāsitisahassāni brahmaññakulasambhavā
Sukhumālahatthapādā pure tuyhaṃ mahāmune
 
1117. Vessasuddakule jātā devā nāgā ca kintarā
Cātuddipā bahu kaññā pure tuyahaṃ mahāmune
 
1118. Keci pabbajitā atthi saccadassāvino bahu
Devā ca kintarā nāgā khujjhissanti anāgate
 
1119. Anubhotvā yasaṃ sabbaṃ satvāna sabbasampadā
Tvasi pasādaṃ paṭiladdhā bujjhissanti anāgate
 
1120. Ambhe brāhmaṇadhitā tu brahmaññakulasambhavā
Pekkhato no mahāvīra pāde vandama cakkhuma
 
1121. Upahatā bhavā sabbe mulataṇhā samuhatā
Samucchinnā anusayā puññasaṅkhārā dālitā
 
1122. Samādhigocarā sabbā samāpattivasi tathā
Jhānena dhammaratiyā viharissāma no sadā
 
1123. Bhavanetti avijjā ca saṅkhārā'pi ca khepitā
Sududdasaṃ padaṃ gantuṃ anujānātha nāyaka
 
1124. Upakārā mamaṃ tumbhe digharattaṃ katāvino
Bahuttaṃ saṃsayaṃ chetvā sabbā gacchantu1- nibbutiṃ.
 
1125. Vanditvā munino pāde katvā iddhivikubbaṇaṃ.
Kāci dassenti ālokaṃ andhakāramathāparā.
 
1126. Dassenti candasuriye sāgaraṃ ca samacchakaṃ
Sineruparibhaṇḍaṃ ca dassenti pārichattakaṃ.
 
1. Gacchata - [PTS]
 
[BJT Page 188] [\x 188/]
1127. Tāvatiṃsaṃ ca bhavanaṃ yāmaṃ dassenti iddhiyā
Tusitaṃ nimmite deve vasavatti mahissare
1128. Buhmāno kāci dassenti caṅkamaṃ ca mahārahaṃ
Brahmavaṇṇaṃ ca māpetvā dhammaṃ desenti suññataṃ.
 
1129. Nānāvikubbaṇaṃ katvā iddhiṃ dasasiya patthuno
Dassāyiṃsu khalaṃ sabbā pade vandiṃsu satthuno.
[PTS Page 599] [\q 599/]
1130. Iddhisu ca vasi homa dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homa mahāmune.
 
1131. Iddhisu ca vasi homa dibbāya sotadhātuyā
Sabbāsavā parikkhiṇā nathidoni punabbhavo.
 
1132. Atthadhamamaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ ambhaṃ mahāvīra uppannaṃ tava santike.
 
1133. Pubbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ
Adhikārā bahu ambhaṃ tuyhatthāya mahāmune
 
1134. Yaṃ ambhehi kataṃ kammaṃ kusalaṃ sarataṃ mune
Tuyhatthāya mahāvīra puññā'nupacitāni no.
 
1135. Yaṃ ambhehi kataṃ kammaṃ kusalaṃ sarataṃ mune
Puraṃ haṃsavati nāma sambuddhassa kulāsayaṃ.
 
1136. Dvārena haṃsavatiyā gaṅgā sandati sababadā
Ubbāḷha nadiyā bhikkhu gamanaṃ na labhantite
 
1137. Divasaṃ dve tayo ceva sattāhaṃ māsakaṃ tato
Catumāsampi sampuṇṇaṃ gamanaṃ na labhanti te
 
1138. Tadā ahu sattasāro jaṭilo nāma jaṭṭhiko
Oruddhe bhikkhavo disvā setuṃ gaṅgāya kārayī
 
1139. Tadā satasahassehi setuṃ gaṅgāya kārayi
Saṅghassa orime tīre vihāraṃ ca akārayi
 
[BJT Page 190] [\x 190/]
1140. Itthiyo purisā ceva uccanicakulāni ca
Tassa secuvihāre ca1- samabhāgaṃ akaṃsu te.
 
1141. Ambhe aññe ca manujā vippasanenna cetasā
Tassa kammesu dāyādā nagare janapadesu ca.
 
1142. Itthi purisā kumārā ca bahu ceva kumārikā
Setuno ca vihārassa vālukā ākiriṃsu te.
[PTS Page 600] [\q 600/]
1143. Vithisammajjanaṃ katvā kadali puṇaṇaghaṭe dhaje2-
Dhupaṃ cuṇaṇaṇaṃ ca3- mālaṃ ca kāraṃ katvāna satthuno.
 
1144. Setuvihāre kāretvā nimantetvā vināyakaṃ
Mahādānaṃ daditvāna sambodhiṃ abhipatthayi.
 
1145. Padumuttaro mahāvīro tārako sabbapāṇinaṃ
Anumadeniyaṃ'kāsi jaṭilassa mahāmuni.
 
1146. "Satahasasse atikkante kappo hessati bhaddako
Bhavābhave'nubhotvāna pupāṇissati bodhiyaṃ.
 
1147. Ye keci hatthaparikammaṃ katāvi naranāriyo
Anāgatasmiṃ addhāne sabbā hessanti sammukhā.
 
1148. Tena kammavipākena cetanāpaṇidhīhi ca
Upapannā devabhavanaṃ tuyhaṃ tā paricārikā.
 
1149. Dibbaṃ sukhaṃ asaṅkheyyaṃ mānusaṃ ca asaṅkhyayaṃ
Anubhonti ciraṃ kālaṃ saṃsarimbha bhavābhave.
 
1150. Satasahasse ito kappe sukataṃ kammasampadaṃ
Sukhumāli manussesu atho devapure vare.
 
1151. Rūpabhogayase ceva atho kittiṃ ca sakkataṃ
Labhāma satataṃ sabbaṃ sukataṃ kammasampadaṃ.
 
1152. Pacchime bhave sampatte jātāmha brāhmaṇe kule
Sudhumālahatthapādā sakyaputtanivesane.
 
1. Tesu setuvihāresu - simu 2. Suṇaṇakuṭadadhajā - [PTS] puṇaṇaghaṭā dhajā - machasaṃ 3. Dhumavuṇaṇañca - [PTS]
 
[BJT Page 192] [\x 192/]
1153. Sabbakālampi paṭhaviṃ na pasasāma'nalaṅkataṃ
Vikkhallabhumimasuciṃ na passāma mahāmune. *
[PTS Page 601] [\q 601/]
1154. Agāraṃ vasante ambhe sakkāraṃ sabbakālikaṃ
Upanenati tadā sabbaṃ pubbakammabalena no.
 
1155. Agāraṃ pajahitvāna pabbajitvā'nagāriyaṃ
Saṃsārapathanittiṇaṇā vitarāgā bhavāmase.
 
1156. Civaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Upanetti sadā ambhe sahassāni tato tato.
 
1157. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1158. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1159. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ caturāsitibrāhmaṇakaññābhikkhunīssānisahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Caturāsitibhikkhunīsahasāpadānaṃ dutiyaṃ. -
 
4 - 3 Uppaladāyikāpadānaṃ
1160. Nagare aruṇavatiyā aruṇo nāma khattiyo
Tassa rañño ahaṃ bhariyā ekajjhaṃ cārayāmahaṃ.
 
1161. Rahogatā nisīditvā evaṃ cintesa'haṃ tadā
Ādāya gamaniyaṃ hi kusalaṃ natthi me kataṃ.
 
1162. Mahāsitāpa kaṭukaṃ ghorarūpaṃ sudāruṇaṃ
Nirayaṃ nūna gacchāmi ettha me natthi saṃsayo.
 
1163. Evāhaṃ cintayitvāna pahaṃsatvona mānasaṃ
Rājānaṃ upagantvāna idaṃ vacanamabraviṃ.
 
[BJT Page 194] [\x 194/]
1164. "Itthi nāma mayaṃ deva purisānugatā sadā
Ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya"
 
1165. Adāsi me tadā rājā samaṇaṃ bhāvitinduyaṃ
Tassa pattaṃ gahetvāna paramantena purayiṃ.
[PTS Page 602] [\q 602/]
1166. Puretvā paramaṃ annaṃ sahassagghanakenahaṃ1-
Mahācelena chādetvā adāsiṃ tuṭṭhamānasā.
 
1167. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
1168. Sahassaṃ devarājunaṃ2- mahesittamakārayiṃ.
Sahassaṃ cakkavattinaṃ mahesittamakārayiṃ.
 
1169. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ
Nānāvidhaṃ bahuṃ aññaṃ tassa kammaphalaṃ tato.
 
1170. Uppalasseva me vaṇeṇā abhirūpā sudassanā
Itthi sabbaṅgasampannā abhijātā jutindharā.
 
1171. Pacchimbhave sampatte ajāyiṃ sākiye kule
Nārisahassapāmokkhā suddhodanasutassahaṃ.
 
1172. Nibbanditvā agārehaṃ pabbajiṃ anagāriyaṃ
Sattamiṃ rattimappatvā catusaccamapāpuṇiṃ
 
1173. Cīvaraṃ piṇḍapātaṃ ca paccayaṃ sayanāsanaṃ
Parimetuṃ na sakkomi piṇḍapātassidaṃ phalaṃ
 
1174. Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase muti
Tuyhatthāya mahāvīra pariccattaṃ bahuṃ mayā.
 
1175. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā
Duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ.
 
1176. Dve gatiyo pajānāmi devattaṃ atha mānusaṃ
Aññaṃ gatiṃ na jānāmi piṇḍapātassidaṃ phalaṃ
 
1177. Ucce kule pajāyāmi mahāsāle mahaddhane
Aññe kule na jānāmi piṇḍapātassidaṃ phalaṃ
 
1. Sahagandhalepanaṃ - simu 2. Sahasayadevarājunaṃ - simu.
 
[BJT Page 196] [\x 196/]
1178. Bhavābhave saṃsaritvā sukkamūlena coditā
Amanāpaṃ na passāmi somanassakataṃ phalaṃ1-
[PTS Page 603] [\q 603/]
1179. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.
 
1180. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi'dāni punabbhavo.
 
1181. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.
 
1182. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1183. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1184. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Uppaladāyikātheriyāpadānaṃ tatiyaṃ. -
 
4-4 Sigālamātāpadānaṃ 1185. Padumuttaro nāma jino sabbadhammānapāragu
Ito satasahassamhi kappe upapajji nāyako.
 
1186. Tadāhaṃ haṃsavatiyaṃ jātāmaccakule ahaṃ
Nānāratanapajjote iddhe phīte maddhane.
 
1187. Pitunā saha gantvāna mahājanapurakkhatā
Dhammaṃ buddhassa sutvāna pabbajiṃ anagāriyaṃ.
 
1188. Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ
Vaciduccaritaṃ hitvā ājīvaṃ parisodhayiṃ.
 
1189. Buddhe pasannā dhamme ca saṅghe ca tibbagāravā
Saddhammasavane yuttā buddhadassanalālasā.
 
1190. Aggaṃ saddhādhimuttānaṃ assosiṃ bhikkhunīṃ tadā
Taṃ ṭhānaṃ patthayitvāna tisso sikkhā apūrayiṃ,
Tato maṃ sugato āha karuṇānugatāsayo.
 
1. Somanassakatāphalaṃ - simu
[PTS Page 604] [\q 604/]
[BJT Page 198] [\x 198/]
1191. "Yassa saddhā tathāgate acalā suppatiṭṭhitā
Sīlaṃ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.
 
1192. Saṅghe pasāde yassatthi ujubhūtaṃ ca dassanaṃ
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ
 
1193. Tasmā saddhaṃ ca sīlaṃ ca pasādaṃ dhammadassanaṃ
Anuyuñejatha medhāvi saraṃ buddhānasāsanaṃ"
 
1194. Taṃ sutvā'haṃ pamuditā apucchiṃ paṇidhiṃ mama
Tadā anomo amito vyākarittha vināyako.
 
1195. Buddhe pasannā kalyāṇi lacchase taṃ supatthitaṃ
Satasahasse ito kappe okkākakulasambhavo
Gotamo nāma nāmena satthā loke bhavissati.
 
1196. Tassa dhammesu dāyādā orasā dhammanimmitā
Sigālakassa mātā ti hessati satthu sivikā.
 
1197. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ
Mettacittā paricariṃ paṭipattihi nāyakaṃ.
 
1198. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
1199. Pacchime ca bhave'dāni giribbajapuruttame.
Jātā seṭṭhikule phīte mahāratanasañcaye.
 
1200. Putto sigāleko nāma mamāsi vipatho rato
Diṭṭhigahanapakkhanto1- disāpujanatapparo
 
1201. Nānādisā namassantaṃ piṇḍāya nagaraṃ vajaṃ
Taṃ disvā ovadi buddho magge ṭhatvā vināyako.
 
1202. Tassa desayato dhammaṃ ninādo2- vimbhayo ahu
Devakoṭinaranārinaṃ dhammā'bhisamayo ahu.
 
1203. Tadāhaṃ3- parisaṃ gantvā sutvā sugatabhāsitaṃ
Sotāpattiphalaṃ pattā pabbajiṃ anagāriyaṃ.
 
1. Diṭṭhigahaṇapakkhanto - simu 2. Panādo - simu 3. Tadā taṃ - [PTS]
[PTS Page 605] [\q 605/]
[BJT Page 200] [\x 200/]
1204. Na cireneva kālena buddhadassanalālasā
Anussatiṃ taṃ bhāvetvā arahattaṃ apāpuṇiṃ
 
1205. Dassanatthāya buddhassa sabbadāva vajāmahaṃ
Atittāyeva passāmi rūpaṃ nayananandanaṃ.
 
1206. Sabbapāramisambhutaṃ lakkhinilayanaṃ varaṃ
Rūpaṃ sabbasubhākiṇaṇaṃ atittā viharāmahaṃ.
 
1207. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ
"Sigālakassa yā mātā aggā saddhādhimuttikā"
 
1208. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.
 
1209. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi'dāni punabbhavo.
 
1210. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.
 
1211. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1212. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1213. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ sigālamātā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Sigālamātātheriyāpadānaṃ catutthaṃ. -
 
4-5 Sukakāpadānaṃ
1214. Ekanavute ito kappe vipassī nāma nāyako
Uppajji cārunayano1- sabbadhammavipassako
 
1215. Tadā'haṃ bandhumatiyaṃ jātā aññatare kule
Dhammaṃ sutvāna munino pabbajiṃ anagāriyaṃ.
 
1216. Bahussutā dhammadharā paṭibhānavati tathā
Vicittakathikā cāpi jinasāsanakārikā.
 
1. Cārudassayo - machasaṃ
[PTS Page 606] [\q 606/]
[BJT Page 202] [\x 202/]
1217. Tadā dhammakathaṃ katvā janatāya hitaṃ bahuṃ
Tato cutā'haṃ tusitaṃ upapannā yasassiti.
 
1218. Ekatiṃse ito kappe sikhi viya sikhi jino
Tapanto yasasā loke uppajji vadataṃ varo
 
1219. Tadāpi pabbajitvāna buddhasāsanakovidā
Jotetvā jinavākyāni tatopi tidivaṃ.
 
1220. Ekatiṃse ito kappe vessabhu nāma nāyako
Uppajjitvā mahāñāṇi tadāpi ca tathevahaṃ.
 
1221. Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ
Gantvā marupuraṃ rammaṃ anubhosiṃ mahāsukhaṃ.
 
1222. Imamhi bhaddake kappe kakusandho jinuttamo
Uppajji narasaddulo1- tadāpi ca tathevahaṃ.
 
1223. Pabbajitvā munimataṃ jotayitvā yathāyukaṃ
Tato cutā'haṃ tidivaṃ agaṃ sahavanaṃ yathā.
 
1224. Imasmiṃ yeva kappamhi koṇāgamana nāyako.
Uppajji lokasaraṇo sabbasattanamuttamo.
 
1225. Tadāpi pabbajitvāna sāsane tassa tādino
Bahusasutā dhamamadharā jotayiṃ jinasāsanaṃ.
 
1226. Imasamiṃyeva kappamhi kassapo purisuttamo
Uppajji lokanayano araṇo maraṇanatagu2-
 
1227. Tassāpi naravirassa pabbajitvāna sāsane
Pariyāputasaddhammā paripucchāvisāradā.
 
1228. Susilā lajjiti ceva tisu sikkhāsu kovidā
Bahuṃ dhammakathaṃ katvā yāvajīvaṃ hitāvahaṃ3-
[PTS Page 607] [\q 607/]
1229. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
1. Varasaddulo - [PTS 2.] Araṇo amataṃgate - simu 3. Mahāmune - simu
 
[BJT Page 204] [\x 204/]
1230. Pacchime ca bhave'dāni giribbajapuruttame
Jātā seṭṭhikule phīte mahāratanasañcaye.
 
1231. Yadā bhikkhusahassena parito lokanāyako
Upāgami rājagahaṃ sahassakkhena vaṇaṇito
 
1232. "Danto dantehi saha purāṇajaṭilehi vippamutto
Siṅgitikkhasamaṇeṇā rajāgahaṃ pāvisi bhagavā"
 
1233. Disvā buddhānubhāvaṃ taṃ sutvā ca guṇasañcayaṃ
Buddhe cittaṃ pasādetvā pujayiṃ taṃ yathābalaṃ
 
1234. Aparena ca kālena dhammadinnāya santike
Agārā nikkhamitvāna sabbajiṃ anagāriyaṃ
 
1235. Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ
Uggahiṃ sāsanaṃ sabbaṃ pabbajitvā 'cirenahaṃ.
 
1236. Tato dhammamadesesiṃ mahājanasamāgame
Dhamme desiyamānambhi dhammābhisamayo ahu.
 
1237. Nekapāṇasahassānaṃ taṃ viditvā'ticimbhito
Abhippasanno me yakkho hamitvāna giribbajaṃ.
 
1238. "Kiṃ me katā rājagahe manussā madhu pitāva acchare
Ye sukkaṃ na upāsanti desentiṃ amataṃ padaṃ.
 
1239. Tañca appaṭivāniyaṃ asevanakamojavaṃ
Pivanti maññe sappaññā valāhakamivaddhagu"
 
1240. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.
 
1241. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi'dāni punabbhavo.
[PTS Page 608] [\q 608/]
1242. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.
 
1243. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1244. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1245. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ sukkā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Sukkātheriyāpadānaṃ pañcamaṃ. -
 
[BJT Page 206] [\x 206/]
4-6 Rūpanandāpadānaṃ
1246. Ekanavute ito kappe vipassi nāma nāyako
Uppajji cārunayano sabbadhammesu cakkhumā.
 
1247. Tadā'haṃ bandhumatiyaṃ iddhe phīte mahākule
Jātā surūpā dayitā pujaniyā janassa ca.
 
1248. Upagantvā mahāvīraṃ vipassiṃ lokanāyakaṃ
Dhammaṃ suṇitvā saraṇaṃ upesiṃ naranāyakaṃ
 
1249. Silesu saṃvutā hutvā nibbute ca naruttame
Dhātuthupassa upari soṇaṇacchattaṃ apūjayiṃ.
 
1250. Mutatacāgā silavati yāvajīvaṃ tato cutā
Jahitvā mānusaṃ dehaṃ tāvatiṃsupagatā ahaṃ.
 
1251. Tadā dasahi ṭhānehi adhibhotvāna sesake
Rūpasaddehi gandhehi rasehi phusanehi ca.
 
1252. Āyunā'pi ca vaṇṇena sukhena yasasāpi ca
Tathevādhipateyyena adhigayha virocahaṃ.
 
1253. Pacchime ca bhave'dāni jātāhaṃ kapilamhaye
Ṭhitā khemakasakkassa nandanāmā'tivissutā.
 
1254. Abhirūpaṃ upapadaṃ ahu me kattisuvakaṃ
Yadā'haṃ yobbanappattā rūpalāvaññabhusitā
[PTS Page 609] [\q 609/]
1255. Tadā mamatthaṃ1- sakānaṃ vivādo sumahā ahu
Pabbājesi tato mā sakyā vinassisuṃti2-
 
1256. Pabbajitvā tathāgataṃ3- rūpadessiṃ naruttamaṃ
Sutvāna nopagacchāmi mama rūpena gabbitā.
 
1257. Ovādampi na gacchāmi buddhadassanabhirukā
Tadā jino upāyena upanetvā sasantikaṃ
 
1258. Tisso'tthiyo nidassesi iddhiyā maggakovido
Accharārūpasadisaṃ taruṇiṃ jaritaṃ mataṃ
 
1. Idaṃ mamatthe - machasaṃ [PTS 2.] Vinassuṃ iti - machasaṃ, [PTS 3.] Tathā cāhaṃ- [PTS]
 
[BJT Page 208] [\x 208/]
1259. Tāyo disvā susaṃviggā cirantā se kalebare
Aṭṭhāsiṃ bhavanibbintā tadā maṃ āha nāyako
1260. "Āturaṃ asuciṃ putiṃ passa nande samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ
 
1261. Asubhāya cintaṃ bhāvehi ekaggaṃ susamāhitaṃ
Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ
 
1262. Evametaṃ avekkhanti rattindivamananditā
Tato sakāya paññāya abhinibbijja vacchasi"
 
1263. Tassā me appamatatāya viharantyā'dha yoniso
Yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro.
 
1264. Atha nibbinda'haṃ kāyo ajjhattaṃ ca virajja'haṃ
Appamattā visaṃyuttā upasannā'mbhi nibbutā.
 
1265. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.
 
1266. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi'dāni punabbhavo.
 
1267. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.
[PTS Page 610] [\q 610/]
1268. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1269. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1270. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ rūpanandā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Rūpanandātheriyāpadānaṃ chaṭṭhaṃ. -
 
4-7 Aḍḍhakāsi apadānaṃ
1271. Imamhi bhaddake kappe brahmabandhu mahāyaso
Kassapo nāma nāmena uppajji vadataṃ varo
 
[BJT Page 210] [\x 210/]
1272. Tadāhaṃ pabbajitvāna tassa buddhassa sāsane
Saṃvutā pātimokkhasmiṃ indriyesu ca pañcasu.
 
1273. Mattaññuni ca asane yuttā jāgariyepi ca
Vasanti yutayogā'haṃ bhikkhunīṃ vigatāsavaṃ.
 
1274. Akkosiṃ duṭṭhavittāhaṃ "gaṇike"ti ca bhaṇiṃ tadā
Tena pāpena kammena nirayambhi apaccisaṃ.
 
1275. Teneva kammasesena ajāyiṃ gaṇikākule
Bahusova parādhinā pacchimāya ca jātiyaṃ
 
1276. Kāsisu seṭṭhikulajā brahmacariyaphalenahaṃ
Accharā viya devesu ahosiṃ rūpasampadā
 
1277. Disvāna dassaniyaṃ maṃ giribbajapuruttame
Gaṇikatte nivesesuṃ akkosanaphalena me.
 
1278. Sā'haṃ sutvāna saddhammaṃ buddhaseṭṭhassa desitaṃ
Pubbavāsesampannā pabbajiṃ anagāriyaṃ
 
1279. Tatopasampadatthāya gacchanti jinasantikaṃ
Magge dhutte ṭhite sutvā labhiṃ dutopasampadaṃ.
[PTS Page 611] [\q 611/]
1280. Sabbaṃ kammaṃ parikkhiṇaṃ puññaṃ pāpaṃ tatheva ca
Sabbasaṃsāramuttiṇṇā gaṇikattaṃ ca khepitaṃ.
 
1281. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.
 
1282. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi'dāni punabbhavo.
 
1283. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.
 
1284. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1285. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1286. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ aḍḍhakāsi bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Aḍḍhakāsitheriyāpadānaṃ sattamaṃ. -
 
[BJT Page 212] [\x 212/]
4-8 Puṇṇāpadānaṃ
1287. Vipassito bhagavato sikhino vessabhussa ca
Kakusandhassa munino koṇāgamanatādino
 
1288. Kassapassa ca buddhassa pabbajitvāna sāsane
Bhikkhunī silasampannā nipakā saṃvutindriyā.
 
1289. Bahussutā dhammadharā dhammatthaparipucchikā
Uggahetā ca dhammānaṃ sotā payirupāsikā
 
1290. Desenti janamajjhe'haṃ ahosiṃ jinasāsane
Bāhusaccena tenā'haṃ pesalā atimaññisaṃ
 
1291. Pacchime ca bhave'dāni sāvatthiyaṃ puruttame.
Anāthapiṇḍino gehe jātā'haṃ kumbhadāsiyā.
 
1292. Gatā udakahārikaṃ sotthiyaṃ dijamaddasaṃ
Sitaṭṭaṃ toyamajjhambhi taṃ disvā idamabraviṃ.
[PTS Page 612] [\q 612/]
1293. Udahāri ahaṃ site sadā udakamotariṃ
Ayyānaṃ daṇḍabhayabhitā vācādosabhayaṭṭitā.
 
1294. Kassa brāhmaṇa tvaṃ hito sadā udakamotari
Vedhamānahi gattehi sītaṃ vedayase bhusaṃ.
 
1295. Jānanti vata maṃ bhoti puṇṇike paripucchasi
Karontataṃ kusalaṃ kammaṃ rundhantaṃ katapāpakaṃ.
 
1296. Yo vuḍḍho daharo vāpi pāpakammaṃ pakubbati
Dakāhisiñcanā bhoti pāpakammā pamuccati.
 
1297. Uttarantassa akkhāsiṃ dhammatthasaṃhitaṃ padaṃ
Taṃ ca ñatvā sa saṃviggo pabbajitvā'rahā ahu.
 
1298. Purenti ūnakasataṃ jātā dāsikule yato
Tato puṇṇā'ti nāmaṃ me bhujissaṃ maṃ akaṃsu'te
 
1299. Seṭṭhiṃ tatonumodetvā pabbajiṃ anagāriyaṃ
Na cireneva kālena arahattaṃ apāpuṇiṃ.
 
[BJT Page 214] [\x 214/]
1300. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.
 
1301. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi'dāni punabbhavo.
 
1302. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ mama mahāvīra uppannaṃ tava santike.
 
1303. Bhāvanāya mahāpaññā sutena ca sutāvini
Mānena nicakulajā na hi kammaṃ vinassati.
 
1304. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1305. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1306. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ puṇṇā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Puṇṇātheriyāpadānaṃ aṭṭhamaṃ. -
[PTS Page 613] [\q 613/]
4-9 Ambapālī apadānaṃ
1307. Yo raṃsiphusitāvelo phusso nāma mahāmuni
Tassā'haṃ bhagini āsiṃ ajāyiṃ khattiye kule
 
1308. Tassa dhammaṃ suṇitvā'haṃ vippasannena cetasā
Mahādānaṃ daditvāna patthayiṃ rūpasampadaṃ
 
1309. Ekatiṃse ito kappe sikhi lokagganāyako
Uppajji lokapajoto tilokasaraṇo jito
 
1310. Tadā'ruṇupare ramme brahmaññakulasambhavā
Vimuttacittaṃ kupitā bhikkhunīṃ abhisāpayiṃ.
 
1311. "Cesikāva anācārā jinasāsanadusikā"
Evaṃ akkosaṭitvāna tena pāpena kammunā
 
1312. Dāruṇaṃ nirayaṃ gantvā mahādukkhasamapajitā
Tato cutā manussesu upapannā tapassini.
 
1313. Dasajātisahassāni gaṇikattamakārayiṃ
Tambhā pāpā na muccissaṃ bhutvā duṭṭhavisaṃ yathā.
 
[BJT Page 216] [\x 216/]
1314. Brahmacariyamasevissaṃ kassape jina sāsane
Tena kammavipākena ajāyiṃ tidase pure.
 
1315. Pacchimabhave sampatte ahosiṃ opapatikā
Ambasākhantare jātā ambapāliti tena haṃ.
 
1316. Parivutā pāṇakoṭihi pabbajiṃ jinasāsane
Pattāhaṃ acalaṃ ṭhānaṃ ṭhitā buddhassa orasā.
 
1317. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmuni.
 
1318. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi'dāni punabbhavo.
 
1319. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā
[PTS Page 614] [\q 614/]
1320. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
 
1321. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
1322. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ ambapāli bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
- Ambapālitheriyāpadānaṃ navamaṃ. -
 
4-10 Pesalāpadānaṃ
1323. Imamhi bhaddake kappe brahmabandhumahāyaso
Kassapo nāma nāmena uppajji vadataṃ varo
 
1324. Sāvatthiyaṃ puravare upāsakakule ahaṃ
Pasutā taṃ jinavaraṃ disvā sutvā ca desanaṃ
 
1325. Taṃ viraṃ saraṇaṃ gantvā silāni ca samādiyiṃ
Kadāci so mahāvīro mahājanasamāgame.
 
1326. Antano abhisambodhiṃ pakāsesi narāsabho
"Ananussutesu dhammesu pubbe dukkhādikesu ca.
 
1327. Cakkhu ñāṇaṃ ca paññā ca vijjāloko ca āsi me"
Taṃ sutvā uggahetvāna paripucchiṃ ca bhikkhavo.
 
1328. Tena kammena sukatena cetanāpaṇidhīhi ca
Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ.
 
1329. Pacchime ca bhave'dāni jātā seṭṭhimahākule
Upecca buddhaṃ saddhammaṃ sutvā saccupasaṃhitaṃ.
 
[BJT Page 218] [\x 218/]
1330. Pabbajitvā cireneva saccatthāni vicintayaṃ
Khepetvā āsave sabbe arahattaṃ apāpuṇiṃ.
 
1331. Iddhisu ca vasi homi dibbāya sotadhātuyā
Cetopariyañāṇassa vasi homi mahāmune.
 
1332. Pubbe nivāsaṃ jānāmi dibbacakkhu visodhitaṃ
Sabbāsavā parikkhiṇā natthi'dāni punabbhavo.
 
1333. Atthadhammaniruttisu paṭibhāne tatheva ca
Ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā
 
1334. Kilesā jhāpitā mayhaṃ bhavā sabbe samuhatā,
Nāgiva bandhanaṃ chetvā viharāmi anāsavā.
[PTS Page 615] [\q 615/]
1335. Svāgataṃ vata me āsi mama buddhaseṭṭhassa santike,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
1336. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ
 
Itthaṃ sudaṃ pesalā bhikkhunī imā gāthāyo abhāsitthāti.
- Pesalātheriyāpadānaṃ dasamaṃ. -
 
Khattiyāvaggo catuttho
 
Tatthuddānaṃ:
Khattiyā brāhmaṇi ceva tathā uppaladāyikā
Sigālamātā sukkā ca abhirūpā aḍḍhakāsikā,
 
Suṇṇā ca ambapāli ca pesalāti ca tā dasa
Gāthāyo dvisatānettha dvicattālisa cuttari.
 
Atha vagguddānaṃ:
Sumedhā ekuposathā kuṇḍalakesi khattiyā
Sahassaṃ tisatā gāthā sattatālisa piṇḍitā,
Saha uddānagāthāhi gaṇitāyo vibhāvihi
Sahassaṃ tisatā gāthā sattapaññāsameva cā'ti.
 
Theriapadānaṃ samattaṃ.
Samattā apadānapāḷi.