Nidd I_utf8
[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 001] [\q 1/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 002] [\x 2/]
Suttantapiṭake khuddakanikāye
 
Mahāniddesapāḷi
 
Namo tassa bhagavato arahato sammāsambuddhassa.
1.
 
Kāmasuttaniddeso
 
1-1
 
"kāmaṃ kāmayamānassa tassa ce taṃ samijjhati,
Addhā pītimano hoti laddhā macco yadicchati. "
 
Kāmaṃ kāmayamānassāti- ' kāmā'ti uddānato1 dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.
 
Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā [PTS Page 002] [\q 2/] kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe'pi kāmāvacarā dhammā, sabbe'pi rūpāvacarā dhammā, sabbe'pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
 
1. Udānato - syā. Machasaṃ 2. Vattuṃ - katthaci. 3. Rajanīyavatthu - syā. 4. 'Paranimmitā kāmā'ti - si [I.] Potthake ca. 'Animmitā kāmā'ti - syā. Machasaṃ. [PTS] potthakesu ca saddhammapajjotikāyaṃ ca na dissanti, 5. Kāmanīyaṭṭhena - sī. [I. II.] Syā.
 
[BJT Page 04] [\x 4/]
 
Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
 
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.
 
Ime vuccanti kilesakāmā.
 
Kāmayamānassāti2 - kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa3 abhijappamānassāti kāmaṃ kāmayamānassa.
 
Tassa ce taṃ samijjhatīti - 'tassa ce'ti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā, tanti vatthukāmā vuccanti: manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti tassa ce taṃ samijjhati.
 
Addhā pītimano hotīti - addhā ti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ [PTS Page 003] [\q 3/] addhā ti. Pīti ti yā pañcakāmaguṇapaṭisaṃyuttā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā abhippharaṇatā4 cittassa. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Ayaṃ vuccati mano. Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo. Pītimano hotīti pītamano5 hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano muditamano pamuditamano hotīti addhā pītimano hoti
 
1. Hohisī - sīmu11 [PTS] 2. Kāmaṃ kāmayamānassāti kāmaṃ - sī1. Sīmu. 1 Syā 3. Pihamānassa - sī1 syā 4 abhipūraṇatā - [PTS] 5. Pītimano - sīmu. 11 [PTS]
 
[BJT Page 06] [\x 6/]
 
Laddhā macco yadicchatīti - laddhā ti labhitvā1 adhigantvā vinditvā paṭilabhitvā, maccoti - satto naro mānavo poso puggalo jīvo jāgu2 jantu indagu3 manujo4, yadicchatīti - yaṃ icchati yaṃ sādiyati, yaṃ pattheti, yaṃ piheti5, yaṃ abhijappati rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti' laddhā macco yadicchati'.
 
"Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati,
Addhā pītimano hoti laddhā macco yadicchatī"ti.
 
1-2
"Tassa ce kāmayānassa6 chandajātassa jantuno,
Te kāmā parihāyanti sallaviddho'va ruppati".
 
Tassa [PTS Page 004] [\q 4/] ce kāmayānassāti - 'tassa ce'ti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā, kāmayānassāti - kāme icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa, athavā kāmataṇhāya yāyati nīyati vuyhati saṃharīyati, yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍakayānena vā oṭṭhayānena vā kharayānena vā yāyati nīyati vuyhati saṃharīyati, evamevaṃ kāmataṇhāya yāyati nīyati vuyhati saṃharīyatīti tassa ce kāmayānassa.
 
Chandajātassa jantunoti - chando ti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ, tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto. Jantunoti - sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa7 jantussa indagussa manujassāti 'chandajātassa jantuno'.
 
Te kāmā parihāyantīti - te vā kāmā parihāyanti, so vā kāmehi parihāyati, katha1 te kāmā parihāyanti? Tassa tiṭṭhantasseva te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati8, udakaṃ vā vahati, appiyā vā dāyādā haranti, nihitaṃ9 vā nādigacchati10, duppayuttā vā kammantā bhijjanti, kule vā kulaṅgāro11 [PTS Page 005] [\q 5/] uppajjati, yo12 te bhoge vikirati vidhamati viddhaṃseti, aniccatā eva aṭṭhamī. Evaṃ te kāmā hāyanti parihāyanti paridhaṃsanti13 paripatantī14 antaradhāyanti vippalujjanti.
1. Paṭilabhitvā - syā 2. Jatu - sīmu 1, jātu. Syā. Jagu. Machasaṃ[PTS] 3. Hinduga - purāṇaṃ, 4. Yañca - syā. 5. Pihati - syā 6. Kāmayamānassa - su. Sa 7. Jātussa - syā. Jatussa. Machasaṃ. Sī1 8. Dayhati - machasaṃ. 9. Nihītaṭṭhānā - machasaṃ. 10. Vigacchati - machasaṃ 11. Kule - sa. Kulaghātako kulajjhāpako - syā. 12. So - sīmu11 13. Paridhaṃsenti - syā - sīmu. 14. Pariccajanti - syā.
 
[BJT Page 08] [\x 8/]
 
Kathaṃ so kāmehi parihāyati? Tiṭṭhanteva te bhoge1 so cavati marati antaradhāyati vippalujjati. Evaṃ so kāmehi hāyati parihāyati paridhaṃsati paripatati2 antaradhāyati vippalujjati.
 
1. " Corā haranti rājāno aggi dahati nassati,
Atha3 antena jahati4 sarīraṃ sapariggahaṃ.
 
2. Etadaññāya medhāvī bhuñjetha ca dadetha ca,
Datvā ca bhutvā ca yathānubhāvaṃ,
Anindito saggamupeti ṭhānaṃ"ti.
 
Te kāmā parihāyanti sallaviddhova ruppatīti - yathā ayomayena vā sallena viddho aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭīyati piḷīyati vyathito5 domanassito6 hoti, evameva7 vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. So kāmasallena ca sokasallena ca viddho ruppati kuppati ghaṭṭīyati piḷīyati vyathito 5 domanassito6 hotīti - sallaviddhova ruppati.
 
Tenāha bhagavā:
 
"Tassa ce kāmayānassa7 chandajātassa jantuno,
Te kāmā parihāyanti sallaviddhova ruppatī"ti.
 
1-3
 
"Yo [PTS Page 006] [\q 6/] kāme parivajjeti sappasseva padā siro,
So'maṃ visattikaṃ loke8 sato samativattati"
 
Yo kāme parivajjetīti - yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃ ṭhānaṃ patto yaṃdhamma9 samannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā, kāme parivajjetīti' kāmā'ti uddānato10 dve kāmā: vatthukāmā ca kilesakāmā ca
' Kāmā'ti uddānato1 dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.
 
Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe'pi kāmāvacarā dhammā, sabbe'pi rūpāvacarā dhammā, sabbe'pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
 
Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
 
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.
 
Ime vuccanti kilesakāmā.
 
Kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti: vikkhambhaṇato vā samucchedato vā. Kathaṃ vikkhambhaṇato kāme parivajjeti? " Aṭṭhikaṅkalūpamā kāmā appassāda11ṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. " Maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. " Tiṇukkūpamā kāmā anudahanaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. Aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti.
 
1. Bhogā - syā. 2. Pariccajati - syā. 3. Atho - syā. 4. Asahantena jahati - machasaṃ 5. Byādhito - syā. Machasaṃ. Sīmu1 6. Domanassato - sīmu1 7. Kāmayamānassa - su. Sa. Si1 8. Lokaṃ - [PTS] 9. Dhammaṃ - sīmu1 10. Udānato - syā. Machasaṃ 11. Appassādana - sīmu sī1.
 
[BJT Page 10] [\x 10/]
"Supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti " yācitakūpamā kāmā tāvakālikaṭṭhenā" ti passanto vikkhambhaṇato kāme parivajjeti. " Rukkhaphalūpamā kāmā sambhañjanaparibhañjana1ṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. "Asisūnūpamā kāmā adhikuṭṭana2ṭṭhenā"tipassanto vikkhambhaṇato kāme parivajjeti. " Sattisulūpamā3 kāmā vinivijjhanaṭṭhenā"ti passanto vikkhambhaṇato kāmo parivajjeti. " Sappasirūpamā kāmā sappaṭibhayaṭṭhenā"ti [PTS Page 007] [\q 7/] passanto vikkhambhaṇato kāme parivajjeti. "Aggikkhandhūpamā kāmā mahābhi4 tāpakaraṭṭhenā5"ti passanto vikkhambhaṇato kāme parivajjeti.
 
Buddhānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Dhammānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Saṅghānussatiṃ bhāventopi, sīlānussatiṃ bhāventopi, devatānussatiṃ bhāventopi, ānāpānasatiṃ6 bhāventopi, maraṇasiṃ bhāventopi, kāyagatāsatiṃ bhāventopi, upasamānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti, dutiyajjhānaṃ bhāventopi, tatiyajjhānaṃ bhāventopi, catutthajjhānaṃ bhāventopi, ākāsānañcāyanasamāpattiṃ bhāventopi, viññāṇañcāyatanasamāpattiṃ bhāventopi, ākiñcaññāyatanasamāpattiṃ bhāventopi, nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Evaṃ vikkhambhaṇato kāme parivajjeti.
 
Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti. Sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti. Anāgāmimaggaṃ bhāventopi aṇusahagate kāme samucchedato parivajjeti. Arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ7 samucchedato kāme parivajjeti.
Yo kāme parivajjeti sappasseva padā siroti - sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti - sappo; bhujanto8 [PTS Page 008] [\q 8/] gacchatīti bhujago, urena gacchatīti urago, pannasiro gacchatīti pannago; sirena supatīti siriṃsapo9; bile sayatīti bilāsayo; guhāyaṃ sayatīti guhāsayo; dāṭhā tassa āvudhoti dāṭhāvudho; visaṃ tassa ghoranti ghoraviso; jivhā tassa duvidhāti dvijivho; dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū; yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo pādena sappasiraṃ vivajjeyya parivajjeyya abhinivajjeyya, evameva sukhakāmo dukkhapaṭikkūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti - sappasseva padā siro.
1. Sambhajjanaparibhajjana - sa, sammajjanaparimajjana - sī11, 2. Adhikantana - syā, 3. Sattisilūpamā - katthaci, 4. Mahaggi - syā 5. Mahāhitāpanaṭṭhena - machasaṃ, mahāhitāpatthena - sa. 6. Ānāpānasatiṃ, - syā 7. Asesanissesaṃ - sa. 8. Bhujato, sīmu1, 9. Suppatīti sarīsapo - machasaṃ.
 
[BJT Page 12] [\x 12/]
 
So, maṃ visattikaṃ loke sato samativattatīti - "so"ti yo kāme parivajjeti; visattikā vuccati taṇhā - yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ, gedho paḷigedho1 saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanettī vanaṃ 2 vanatho santhavo sneho apekkhā paṭibandhu3 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā4 puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ, loluppaṃ5 loluppāyanā loluppāyitattaṃ, pucchañcikatā6 sādu7 kamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, [PTS Page 009] [\q 9/] rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māraviso, taṇhānadi taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ.
 
Visattikāti - kenaṭṭhena visattikā? Visatāti visattikā; visālāti visattikā; visaṭāti visattikā; visakkatīti visattikā; vīsaṃ haratīti visattikā; visaṃvādikā8 ti visattikā; visamūlāti visattikā; visaphalāti visattikā; visaparibhogā visattikā. Visālā vā pana sā taṇhā 9 rūpe sadde gandhe rase phoṭṭhabbe, kule gaṇe āvāse lābho yase pasaṃsāyaṃ sukhe, cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti visattikā.
 
Loketi - apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.
 
1. Rodho paḷirodho - katthaci. 2. Vānaṃ - sīmu. 1. Machasaṃ 3. Paṭibandhā - syā [PTS] 4. Janāsā - machasaṃ, 5. Loluppā - syā, 6. Pucchakatā, - sīmu[I,] mucchañcakatā - syā. [PTS] 7. Sādhu - sa; machasaṃ [PTS]. 8. Visaṃvāditā - sīmu [I]. 9. Taṇhā, ti syāmapotthake na dissate.
 
[BJT Page 14] [\x 14/]
Satoti - catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato; vedanāsu - citte - dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehipi catuhī kāraṇehi sato: asati parivajjanāya sato, satikaraṇīyānañca dhammānaṃ katattā sato, satipaṭipakkhānaṃ1 dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhatatā2 [PTS Page 010] [\q 10/] sato. *3Aparehipi catūhi kāraṇehi sato: satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccoropanatāya4 sato. * Aparehipi catuhī kāraṇehi sato: sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraṇānussatiyā sate, kāyagatāsatiyā sato, upasamānussatiyā satoti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā5 asammussanatā6 sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati, imāya satiyā upeto hoti samupeto upagato7 samupagato upapanno samupapanno8 samannāgato. So vuccati sato.
 
So, maṃ visattikaṃ loke sato samativattatīti - loke vesā9 visattikā, lokevetaṃ10 visattikaṃ sato tarati uttarati patarati samatikkamati vīti11 vattatīti so, maṃ visattikaṃ loke sato samativattati, .
 
Tenāha bhagavā:
" Yo kāme parivajjeti sappasseva padā siro,
So, maṃ visattikaṃ loke sato samativattatī"ti.
 
1 - 4
 
"Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ,
Thiyo bandhu puthū kāme yo naro anugijjhati".
 
1. Paripatthānaṃ - sīmu - [I] paribandhānaṃ - machasaṃ. 2. Apammuṭṭhattā - sa. Sī. 11, [PTS]. *3 Pupphalakkhaṇantarito bhāgo syāmapotthake na dissate, 4. Apaccorohatāya - sa. 5. Pilāpanatā - machasaṃ 6. Apammussanatā - sīmu. 11 Saṃ. 7. Upāgato - sīmu11, [PTS]. 8. Sampanno - sīmu11 9. Loke - syā. [PTS,] yā loke vā sā - machasaṃ, sīmu11. 10. Yā loke - syā. Loke vā sā. Machasaṃ. Sīmu. 11. 11. Pīti - sīmu11
 
[BJT Page 16] [\x 16/]
Khettaṃ [PTS Page 011] [\q 11/] vatthuṃ hiraññaṃ vāti - 'khetta'nti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhūmakkhettaṃ tilakkhettaṃ, vatthunti1 - gharavatthuṃ koṭṭhakavatthuṃ purevatthuṃ pacchāvatthuṃ ārāmavatthuṃ vihāravatthuṃ, hiraññanti - hiraññaṃ vuccati kahāpaṇoti 'khettaṃ vatthuṃ hiraññaṃ vā'
 
Gavāssaṃ dāsaporisanti - 'gavā'tigāvo* vuccanti. Assāti pasukādayo vuccanti. Dāsāti - cattāro dāsā: antojātako dāso, dhanakkītako dāso, sāmaṃ vā dāsavyaṃ upeti, akāmato vā dāsavyaṃ2 upeti.
 
1. "Āmāya3 dāsā'pi bhavanti heke
Dhanena kītāpi bhavanti dāsā,
Sāmaṃ ca eke upayanti dāsyaṃ4
Bhayā paṇunnāpi bhavanti dāsā"ti.
 
Purisāti - tayo purisā: bhatakā kammakarā upajīvinoti 'gavāssaṃ dāsaporisaṃ. '
 
Thiyo bandhu puthū kāme'ti - 'thiyo ti itthipariggaho vuccati. Bandhūti - cattāro bandhū: ñātibandhavāpi bandhū, gottabandhavāpi bandhū, mantabandhavāpi bandhū, sippabandhavāpi bandhū. Puthū kāmeti bahū kāme, ete puthū kāmā: manāpikā rūpā ete puthū kāmā -pe- manāpikā phoṭṭhabbāti 'thiyo bandhū puthū kāme'
 
Yo naro anugijjhatīti - 'yo'ti yo yādiso yathāyutto5 yathā vihito yathāpakāro yaṃ6 ṭhānaṃ patto yaṃdhamma7 samannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho [PTS Page 012] [\q 12/] vā pabbajito vā devo vā manusso vā. Naroti - satto naro mānavo poso puggalo jīvo jāgu8 jantu indagu9 manujo, anugijjhatīti - kilesakāme vatthukāmesu gijjhati anugijjhati paḷigijjhatīti 'yo naro anugijjhati',
 
Tenāha bhagavā:
 
" Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ,
Thiyo bandhu puthū kāme yo naro anugijjhatī"ti.
 
1 - 5
"Abalā naṃ balīyanti maddante naṃ parissayā,
Tato naṃ dukkhamanveti nāvaṃ bhinnamivodakaṃ",
 
1. "Vatthu'iti syā - [PTS] 2. Dāsaviyaṃ - machasaṃ, sīmu[I,] sī, 11 [PTS] 3. Āmāsa - sīmu1 4. Dāsaṃ - sī, 1 sīmu1, syā. [PTS] 5. Yathāvutto - sīmu1, 6. Yathā - sīmu - 1 7. Dhammaṃ - sīmu1. Sa. 8. Jatu - sīmu. 1 Jātu - syā. 9. Bhindagu - sīmu1 *'gavantigavā' - sabbattha.
 
[BJT Page 18] [\x 18/]
Abalā naṃ balīyantīti - abalāti abalā kilesā dubbalā appabalā appathāmā hīnā nihīnā parihīnā omakā lāmakā chattakā1 parittā. Te kilesā naṃ2 puggala1 sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti. Athavā abalaṃ puggala1 dubbalaṃ appabalaṃ appathāmakaṃ hīnaṃ nihīnaṃ parihīnaṃ omakaṃ lāmakaṃ chattakaṃ parittaṃ, yassa natthi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti
Maddante naṃ parissayāti - parissayāti dve parissayā: pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā vyagghā dīpī acchā taracchā kokā3 mahisā hatthī ahī vicchikā satapadī, corā [PTS Page 013] [\q 13/] vā assu māṇavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā4 sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā5 vitacchikā lohītapittaṃ6 madhumeho aṃsā7 piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassā iti vā, ime vuccanti pākaṭaparissayā.
 
Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho palāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe akusalābhisaṅkhārā, ime vuccanti paṭicchannaparissayā.
 
1. Sa. - Jatukkā sīmu. 11. [PTS] 2. Taṃ - sīmu1, syā. 3. Taracchā kekā - sīmu1, gomahisā - [PTS. 4.] Pakkandikā - sīmu. 1, Sī11. 5. Nakhasā - sīmu1 6. Lohitaṃ pitta1 - syā. 7. Arisā - sa.
 
[BJT Page 20] [\x 20/]
 
Parissayāti - kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Katha1 parisahantīti parissayā? Taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti1 pariyādiyanti maddanti. Evaṃ parisahantīti parissayā.
 
Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattantīti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya [PTS Page 014] [\q 14/] dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññūtāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhipādānaṃ bhāvanānuyogassa pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa, imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti parissayā.
 
Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti; evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti parissāyā.
 
Vuttaṃ hetaṃ bhagavatā:
 
" Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha bhikkhave,
Bhikkhuno cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko'ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,
[PTS Page 015] [\q 15/]
Bhikkhuno sotena saddaṃ sutvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko'ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,
 
Bhikkhuno ghānena gandhaṃ ghāyitvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko'ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,
 
Bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko'ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,
 
Bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko'ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave,
 
Bhikkhuno manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṃkappā saññojanīyā, tyassa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsiko'ti vuccati. Te naṃ samudācaranti - samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī" ti. Evampi3 tatrāsayāti parissayā.
 
1. Ajjhottaranti - sīmu1 2. Anavāssavanti - sīmu1. 3. Evaṃ - sīmu1.
 
[BJT Page 22] [\x 22/]
 
Vuttaṃ hetaṃ bhagavatā:
 
"Tayo me bhikkhave, antarā malā antarā amittā antarā sapattā antarā vadhakā antarāpaccattikā. Katame tayo? Lobho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko.
 
"Doso bhikkhave, antarā malā antarā amitto antarā sapattā antarā vadhakā antarāpaccattikā. Katame tayo? Lobho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko.
 
"Moho bhikkhave, bhikkhave, antarā malā antarā amitto antarā sapattā antarā vadhakā antarāpaccattikā. Katame tayo? Lobho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Ime kho bhikkhave, tayo antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā"ti.
1. " Anatthajanano lobho lobho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
2. Luddho attha1 na jānāti luddho dhammaṃ na passati,
Andhantamaṃ1 tadā hoti yaṃ lobho sahate naraṃ.
 
3. Anatthajanano doso doso cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
4. Kuddho atthaṃ na jānāti kuddho dhammaṃ na passati,
Andhantamaṃ1 tadā hoti yaṃ kodho sahate naraṃ.
 
5. Anatthajanano [PTS Page 016] [\q 16/] moho moho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
6. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati,
Andhantamaṃ1 tadā hoti yaṃ moho sahate naraṃ"ti.
Evampi tatrāsayāti parissayā.
 
Vuttaṃ hetaṃ bhagavatā:
 
" Tayo kho mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya2. Ime kho mahārāja, tayo, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
 
7. Lobho doso ca moho ca purisaṃ pāpacetasaṃ,
Hiṃsanti attasambhūtā tacasāraṃ'ca samphala"nti
 
Evampi tatrāsayāti parissayā.
 
Vuttaṃ hetaṃ bhagavatā:
 
8. "Rāgo ca doso ca ito nidānā
Arati ratī lomahaṃso itojā, 3
Ito samuṭṭhāya manovitakkā
Kumārakā4 dhaṃkamivossajanti"
 
1. Andhatamaṃ - syā 2. Aphāsuvihārāyāti - sīmu1 3. Jāto - sa, [PTS,] jātā - sa. 4. Kumārikā - machasaṃ.
 
[BJT Page 24] [\x 24/]
 
Evampi tatrāsayāti parissayā.
 
Maddante naṃ parissayāti - te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti1 pariyādiyanti maddantīti maddante naṃ parissayā.
 
Tato [PTS Page 017] [\q 17/] naṃ dukkhamanvetīti - tatoti2 tato parissayato ta1 puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti vyādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti. Maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Nerayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Tiracchānayonikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Pettivisayikaṃ3 dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Mānusikaṃ dukkhaṃ4 anveti anugacchati anvāyikaṃ hoti. Gabbhokkantimūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Gabbhaṭṭhiti5 mūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Gabbhavuṭṭhānamūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātassupanibandhanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātassa parādheyyataṃ6 dukkhaṃ anveti anugacchati anveti anugacchati anvāyikaṃ hoti. Attupakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Saṅkhāradukkhaṃ anveti anugacchati anvāyikaṃ hoti. Vipariṇāmadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho7 jaro kucchirogo mucchā pakkhandikāsūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā8 vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ anveti anugacchati anvāyikaṃ hotī. Mātumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti pitumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Bhātumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Bhaginīmaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Puttamaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti dhītumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Ñātivyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotī. Bhogavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Rogavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti sīlavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti diṭṭhivyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti tato naṃ dukkhamanveti.
 
Nāvaṃ bhinnamivodakanti - yathā bhinnaṃ nāvaṃ udakadāyito9 tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti. Puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti. Pacchatopi, heṭṭhatopi, passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti. Evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti.
 
Tato naṃ dukkhamanvetīti - tatoti2 tato parissayato ta1 puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti vyādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti. Maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Nerayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Tiracchānayonikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Pettivisayikaṃ3 dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Mānusikaṃ dukkhaṃ4 anveti anugacchati anvāyikaṃ hoti. Gabbhokkantimūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Gabbhaṭṭhiti5 mūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Gabbhavuṭṭhānamūlakaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātassupanibandhanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Jātassa parādheyyataṃ6 dukkhaṃ anveti anugacchati anveti anugacchati anvāyikaṃ hoti. Attupakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Saṅkhāradukkhaṃ anveti anugacchati anvāyikaṃ hoti. Vipariṇāmadukkhaṃ anveti anugacchati anvāyikaṃ hoti. Cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho7 jaro kucchirogo mucchā pakkhandikāsūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā8 vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ anveti anugacchati anvāyikaṃ hotī. Mātumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti pitumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Bhātumaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Bhaginīmaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Puttamaraṇaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti dhītumaraṇaṃ [PTS Page 018] [\q 18/] dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Ñātivyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotī. Bhogavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Rogavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti. Sīlavyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti diṭṭhivyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti nāvaṃ bhinnamivodakaṃ. Tenāha bhagavā:
 
" Abalā naṃ balīyanti maddante naṃ parissayā,
Tato naṃ dukkhamanveti nāvaṃ bhinnamivodaka" nti.
 
1 - 6
 
" Tasmā jantu sadā sato kāmāni parivajjaye,
Te pahāya tare oghaṃ nāvaṃ sitvāva pāragū. "
 
1. Ajjhottaranti - mu1. 2. Tatoti tato - mu. 1. Machasaṃ. 3. Petavissayakaṃ - syā. 4. Mānusakadukkhaṃ - syā. 5. Gabbhe ṭhiti - sīmu1, 6, parādheyyakaṃ - sīmu1, machasaṃ, 7. Ḍāho - machasaṃ, 8. Nakhasā - mu1, 9. Udakaṃ anvāyikaṃ - syā; udakaṃ dāyataṃ - sīmu. 1; Dakamesiṃ - machasaṃ.
 
[BJT Page 26] [\x 26/]
 
Tasmā jantu sadā satoti - tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti tasmā; jantūti satto naro mānavo poso puggalo jīvo jāgu1 jantu indagū manujo; sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ2 poṅkhānupoṅkhaṃ3 udakomikājātaṃ avīcisantatisahitaṃ phūssitaṃ4 purebhattaṃ pacchābhattaṃ [PTS Page 019] [\q 19/] purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; satoti catuhi kāraṇehi sato: kāyo kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāventopi sato. Aparehipi catuhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāventopi sato. Aparehipi catuhi kāraṇehi sato so vuccati 'sato'ti. Tasmā jantu sadā sato.
 
Kāmāti parivajjayeti - ' kāmā'ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.
 
Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe'pi kāmāvacarā dhammā, sabbe'pi rūpāvacarā dhammā, sabbe'pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
 
Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
 
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.
 
Ime vuccanti kilesakāmā. Kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya: vikkhambhaṇato vā samucchedato vā. Kathaṃ vikkhambhaṇato kāme parivajjeyya? Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenāti passanto vikkhambhaṇato kāme parivajjeyya. Maṃsapesūpamā kāmā bahusadhāraṇaṭṭhenāti passanto vikkhambhaṇato kāme parivajjeyya. Tiṇukkupamā kāmā anudahanaṭṭhenāti passanto vikkhambhaṇato kāme parivajjeyya. Aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti.
 
"Supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti " yācitakūpamā kāmā tāvakālikaṭṭhenā" ti passanto vikkhambhaṇato kāme parivajjeti. " Rukkhaphalūpamā kāmā sambhañjanaparibhañjana1ṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. "Asisūnūpamā kāmā adikuṭṭana2ṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. " Sattisulūpamā3 kāmā vinivijjhanaṭṭhenā"ti passanto vikkhambhaṇato kāmo parivajjeti. " Sappasirūpamā kāmā sappaṭibhayaṭṭhenā"ti passanto vikkhambhaṇato kāme parivajjeti. "Aggikkhandhūpamā kāmā mahābhi4 tāpakaraṭṭhenā5"ti passanto vikkhambhaṇato kāme parivajjeti.
 
Buddhānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Dhammānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Saṅghānussatiṃ bhāventopi, sīlānussatiṃ bhāventopi, devatānussatiṃ bhāventopi, ānāpānasatiṃ6 bhāventopi, maraṇasiṃ bhāventopi, kāyagatāsatiṃ bhāventopi, upasamānussatiṃ bhāventopi vikkhambhaṇato kāme parivajjeti, dutiyajjhānaṃ bhāventopi, tatiyajjhānaṃ bhāventopi, catutthajjhānaṃ bhāventopi, ākāsānañcāyanasamāpattiṃ bhāventopi, viññāṇañcāyatanasamāpattiṃ bhāventopi, ākiñcaññāyatanasamāpattiṃ bhāventopi, nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhaṇato kāme parivajjeti. Evaṃ vikkhambhaṇato kāme parivajjeyya.
 
Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti. Sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti. Anāgāmimaggaṃ bhāventopi aṇusahagate kāme samucchedato parivajjeti. Arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ7 samucchedato kāme parivajjeyyāti kāmāni parivajjeye.
 
Te pahāya tare oghanti - teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, vyāpādanīvaraṇaṃ
 
Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, thīnamiddhanīvaraṇaṃ
 
Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, uddhaccakukkuccanīvaraṇaṃ
 
Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā kāmogha1 diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti - te pahāya tare oghaṃ.
1. Jagu - sīmu. [I] jatu - syā. 2. Abbocchinnaṃ - sīmu. [I,] abbhokiṇṇaṃ - syā 3. Pokhānupokhaṃ - sī1 syā. 4. Phassitaṃ. Sīmu1. * [Please se page 014]
 
[BJT Page 28] [\x 28/]
Nāvaṃ [PTS Page 020] [\q 20/] sitvāva pāragūti - yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ siñcitvā osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya, evamevaṃ vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā, kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ - vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvā khippaṃ lahuṃ pāraṃ appakasireneva gaccheyya. Pāraṃ vuccati amataṃ nibbāṇaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaṃ, 'pāraṃ gaccheyyā'ti pāraṃ adhigaccheyya pāraṃ phuseyya pāraṃ sacchikareyya. Pāragūti yo'pi pāraṃ gantukāmo so'pi pāragū, yo'pi pāraṃ gacchati so'pi pāragū, yo'pi pāraṃ gato so'pi pāragū.
 
Vuttaṃ hetaṃ bhagavatā:
 
"Tiṇṇo pāragato1 thale tiṭṭhati brāhmaṇo"ti kho bhikkhave, arahato etaṃ adhivacanaṃ. So abhiññāpāragū pariññāpāragū pahāṇapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū; abhiññāpāragū sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahāṇapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ ariyamaggānaṃ, sacchikiriyā2 pāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāragato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbāṇagato nibbāṇagato nibbāṇappatto. So vutthavāso ciṇṇacaraṇo gataddho3 gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīṇakileso [PTS Page 021] [\q 21/] paṭividdhākuppo sacchikatanirodho.
 
1. Pāraṃgato - sīmu. 1, Machasaṃ. 2. Sacchikiriyāya - mu1, 3. Vigataddho - machasaṃ.
[BJT Page 30] [\x 30/]
Dukkhaṃ tassa pariññātaṃ, samudayo pahīṇo, maggo bhāvito, nirodho sacchikato. Abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīṇaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo paṇṇaddhajo paṇṇabhāro visaññutto. Pañcaṅgavippahīṇo chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattipatto.
 
So neva ācināti na apacināti apacinitvā1 ṭhito. Neva pajahati na upādiyati pajahitvā ṭhito. Neva sineti2 na ussineti visinitvā ṭhito. Neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito, asekhena samādhikkhandhena asekhena paññākkhandhena asekhena vimuttikkhandhena asekhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito, ejaṃ samatikkamitvā ṭhito, kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito. Kathaṃ3 samādāya ṭhito, muttipaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito karuṇāya muditāya upekkhāya pārisuddhiyā ṭhito accantapārisuddhiyā ṭhito, atammayatāya4 pārisuddhiyā ṭhito, vimuttattā ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante [PTS Page 022] [\q 22/] ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.
 
1. Tassāyaṃ pacchimakoṭi5 carimoyaṃ samussayo,
Jātimaraṇasaṃsāro natthi tassa punabbhavoti.
 
Nāvaṃ sitvāva pāragū.
 
Tenāha bhagavā:
 
"Tasmā jantu sadā sato kāmāni parivajjaye,
Te pahāya tare oghaṃ nāvaṃ sitvā pāragū"ti.
 
Kāmasuttaniddeso paṭhamo samatto.
 
1. So neva pavinati nāpavinati - machasaṃ 2. Neva saṃsibbati - machasaṃ 3. Kaṭṭhaṃ. Syā. Kaṭaṃ. - Sīmu 1, machasaṃ 4. Akammassakatāya - sīmu1, akammaññatāya - syā. 5. Pacchimako - sīmu. 11.
 
[BJT Page 32] [\x 32/]
 
2
 
Guhaṭṭhakasuttaniddeso
 
Atha guhaṭṭhakasuttaniddeso vuccati.
 
[PTS Page 023 [\q 23/] 2 - 1]
"Satto guhāyaṃ bahunābhichanno
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho,
Dūre vivekā hi tathāvidho so
Kāmā hi loke na hi suppahāyā1
 
Satto guhāyaṃ bahunābhichannoti - 'satto'ti hi kho vuttaṃ. Api ca guhā tāva vattabbā: guhā vuccati kāyo. Kāyoti vā guhāti vā sandehoti vā nāvāti vā rathoti vā dhajoti vā vammikoti vā nagaranti vā nīḍanti 2vā kuṭīti vā gaṇḍoti vā kumbhoti vā3 kāyassetaṃ adhivacanaṃ.
 
"Satto guhāya"nti guhāyaṃ satto visatto āsatto laggo laggito paḷibuddho. Yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ paḷibuddhaṃ, evamevaṃ guhāyaṃ satto visatto āsatto laggo laggito paḷibuddho.
 
Vuttaṃ hetaṃ bhagavatā:
 
"Rūpe kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, [PTS Page 024] [\q 24/] tatra satto tatra visatto, tasmā sattoti vuccati.
 
"Vedanāya kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto, tasmā sattoti vuccati.
 
"Saññāya kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto, tasmā sattoti vuccati.
 
"Saṃkhāresu kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto, tasmā sattoti vuccati.
 
"Viññāṇe kho rādha, yo chando yo rāgo yā nandiyā taṇhā ye upayūpādānā4cetaso adhiṭṭhānābhinivesānusayā, tatra satto tatra visatto, tasmā sattoti vuccati. Sattoti lagganādhivacananti. "
 
1. Suppahāya - sa, suppajayhā - sīmu1, si. 1. 2. Niddanti - syā machasaṃ. Nīḷaṃ sa. Niḍḍanti - mu 1, [PTS. 3.] Kummoti vā - sīmu1, 4. Upāyupādānā, sīmu. 11. ( ) Lakkhaṇantarito bhāgo syāmapotthake na dissati.
 
[BJT Page 34] [\x 34/]
Satto guhāyaṃ bahunābhichannoti - bahukehi kilesehi channo: rāgena channo dosena channo mohena channo kodhena channo upanāhena channo makkhena channo paḷāsena channo issāya channo macchariyena channo māyāya channo sāṭheyyena channo thambhena channo sārambhena channo mānena channo atimānena channo madena channo pamādena channo, sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṃkhārehi channo1 ucchanno āvuto nivuto ovuto2 pihito paṭicchanno paṭikujjitoti 'satto guhāyaṃ bahunābhichanno.
Tiṭṭhaṃ naro mohanasmiṃ pagāḷhoti - 'tiṭṭhaṃ naro'ti tiṭṭhanto naro ratto rāgavasena tiṭṭhati. Duṭṭho dosavasena tiṭṭhati. Mūḷho mohavasena tiṭṭhati vinibaddho3 mānavasena tiṭṭhati. Parāmaṭṭho diṭṭhivasena tiṭṭhati. Vikkhepagato uddhaccavasena tiṭṭhati. Aniṭṭhaṃ gato vicikicchāvasena tiṭṭhati. Thāmagato anusayavasena tiṭṭhati. Evampi tiṭṭhaṃ naro.
 
Vuttaṃ hetaṃ bhagavatā:
 
" Santi bhikkhave, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, ghānaviññeyyā [PTS Page 025] [\q 25/] gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Santi bhikkhave, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhatī" [a] ti. Evampi tiṭṭhaṃ naro.
 
Vuttaṃ hetaṃ bhagavatā:
 
"Rūpūpayaṃ4 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ rūpapatiṭṭhaṃ5. Nandūpasecanaṃ6 vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Vedanūpayaṃ7 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati vedanārammaṇaṃ vedanāpatiṭṭhaṃ5. Nandūpasecanaṃ6 vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Saññūpayaṃ7 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saññārammaṇaṃ saññāpatiṭṭhaṃ5. Nandūpasecanaṃ6 vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. Saṅkhārūpayaṃ7 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārūpatiṭṭhaṃ5. Nandūpasecanaṃ6 vuddhiṃ virūḷhiṃ vepullaṃ āpajjatī"[b]ti. Evampi tiṭṭhaṃ naro.
 
1. Vicchanto - syā. Machasaṃ. 2. Ophuṭo - sī. Sa 3. Vinibandho - syā - sa. 4. Rūpūpāyaṃ - sīmu. 11 Syā. [PTS] 5. Rūpe patiṭṭhaṃ - sīmu1. 6. Saṃyutta - lokakāmaguṇavagga - mārapāsasuttaṃ [b"] brāhmaṇasaṃyutta - upayavagga - upayasuttaṃ.
[BJT Page 36] [\x 36/]
Vuttaṃ hetaṃ bhagavatā:
 
" Kabalīkāre ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. 1 Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jāti jarā maraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmī" [a] ti. Evampi tiṭṭhaṃ naro.
 
" Phasse ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. 1 Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jāti jarā maraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmī" [a] ti. Evampi tiṭṭhaṃ naro.
 
"Mano sañcetanāya ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. Patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. 1 Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jāti jarā maraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmī" [a] ti. Evampi tiṭṭhaṃ naro.
 
" Viññāṇe ce bhikkhave, āhāre atthi rāgo, atthi nandi, atthi taṇhā. [PTS Page 026] [\q 26/] patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassāvakkanti. Yattha atthi nāmarūpassāvakkanti, atthi tattha saṅkhārānaṃ vuddhi. 1 Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jāti jarā maraṇaṃ, sasokaṃ taṃ bhikkhave, sadaraṃ2 saupāyāsanti vadāmī" [a] ti. Evampi tiṭṭhaṃ naro.
 
Mohanasmiṃ pagāḷhoti - mohanā vuccanti pañca kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,
Kiṃ kāraṇā mohanā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā3 pañcasu kāmaguṇesu muyhanti pamuyhanti sampamuyhanti mūḷhā pamūḷhā sampamūḷhā avijjāya andhikatā āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitā. 4 Taṅkāraṇā mohanā vuccanti pañca kāmaguṇā. Mohanasmiṃ pagāḷhoti mohanasmiṃ pagāḷho ajjhogāḷho nimuggoti 'tiṭṭhaṃ naro mohanasmiṃ pagāḷho'.
 
1. Vuddhiṃ - machasaṃ, sīmu1. 2. Sarajaṃ - sīmu11, syā [PTS] 3. Devā manussā - sīmu1. 4. Taṃ paṭikujjatā - sīmu 1. [A] nidānasaṃyutta - mahāvagga - atthirāgasuttaṃ.
 
[BJT Page 38] [\x 38/]
Dūre vivekā hi tathāvidho soti - vivekāti tayo vivekā: kāyaviveko, cittaviveko, upadhiviveko.
 
Katamo kāyaviveko? Idha bhikkhu vicittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena ca vicitto viharati: so eko gacchati eko tiṭṭhati. Eko nisīdati eko seyya1 kappe1ti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati. Eko viharati irīyati vattati pāleti yapeti yāpeti. Ayaṃ kāyaviveko.
 
Katamo [PTS Page 027] [\q 27/] cittaviveko? Paṭhamajjhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti dutiyajjhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti. Tatiyajjhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti. Catutthajjhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Anāgāmissa anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya2 mānānusayā avijjānusayā tadekaṭṭhehi va3 kilesehi bahiddhā ca4 sabbanimittehi cittaṃ vivittaṃ hoti. Ayaṃ cittaviveko.
Katamo upadhiviveko? Upadhī vuccanti kilesā ca khandhā ca abhisaṃkhārā ca. Upadhivivekoti vuccati amataṃ nibbāṇaṃ: yo sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaṃ. Ayaṃ upadhiviveko. Kāyaviveko ca vavakaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṃkhāragatānaṃ.
1. Kappati - sīmu1 2. Avijjā - sīmu1 sī1, 3. Vā - sīmu1.
 
[BJT Page 40] [\x 40/]
Dūre [PTS Page 028] [\q 28/] vivekā hīti - yo so evaṃ guhāyaṃ satto evaṃ bahu kehi ca kilesehi channo evaṃ mohanasmiṃ pagāḷho, so kāyavivekāpi dūre cittavivekāpi dūre upadhivivekāpi dūre vidūre suvidūre na santike na sāmantā anāsanne vavakaṭṭhe1. Tathāvidhoti tādiso tassaṇṭhito tappakāro tappaṭibhāgo; yo so mohanasmiṃ pagāḷhoti' dūre vivekā hi tathāvidho so'
 
Kāmā hi loke na hi suppahāyāti - kāmāti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.
 
Apica atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā animmitā kāmā pariggahitā kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā kāmā, sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā, ime vuccanti vatthukāmā.
 
Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo, saṅkappo kāmo rāgā kāmo saṅkapparāgo kāmo, yo kāmesu kāmachando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ -
 
1. Vivekaṭṭhe - sīmu1, machasaṃ, upakaṭṭhe - syā.
 
[BJT Page 42] [\x 42/]
1. " Addasaṃ kāma te mūlaṃ saṃkappā kāma jāyasi,
Na taṃ saṃkappayissāmi evaṃ kāma na hehisī" [a] ti.
 
Ime vuccanti kilesakāmā.
 
Loketi - [PTS Page 029] [\q 29/] apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Kāmā hi loke na hi suppahāyāti - kāmā hi loke duppahāyā duccajā1 dupparicchajā2 dunnimmadayā3 dunniveṭhayā dubbiniveṭhayā duttarā duppatarā dussamatikkamā dubbinivattāti kāmā hī loke na hī suppahāyā.
 
Tenāha bhagavā:
 
" Satto guhāyaṃ bahunābhichanno
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho,
Dūre vivekā hi tathāvidho so
Kāmā hī loke na hi suppahāyā"ti.
 
2 - 2
Icchānidānā bhavasātabaddhā
Te duppamuñcā na hi aññamokkhā,
Pacchā pure vāpi apekkhamānā
Imeva kāme purimeva jappaṃ.
Icchānidānā bhavasātabaddhāti - icchā4 vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti [PTS Page 030] [\q 30/] nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ.
 
1. Duccajjā - sīmu11 - machasaṃ, 2. Duppariccajjā - sīmu11 - machasaṃ
3. Dunnimmadā - sīmu1 - machasaṃ 4. Icchati - syā sīmu1. Sa.
5. Rodho palirodho - syā 6. Āyuhinī - sīmu1 machasaṃ 7. Paṭibandhā - sīmu1 - syā machasaṃ.
[A] jātakapāḷi - aṭṭhakavagga - gaṅgamālajātakaṃ.
 
[BJT Page 44] [\x 44/]
Icchānidānāti - icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānā.
 
Bhavasātabaddhāti - ekaṃ bhavasātaṃ: sukhā vedanā, dve bhavasātāni: sukhā ca vedanā iṭṭhaṃ ca vatthu. Tīṇi bhavasātāni: yobbaññaṃ ārogyaṃ jīvitaṃ. Cattāri bhavasātāni: lābho yaso pasaṃsā sukhaṃ. Pañca bhavasātāni: manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Cha bhavasātāni: cakkhusampadā sotasampadā ghānasampadā jivhāsampadā kāyasampadā manosampadā. Bhavasātabaddhāti sukhāya vedanāya sattā baddhā iṭṭhasmiṃ vatthusmiṃ, yobbaññe baddhā, ārogye baddhā, jīvite baddhā, lābho baddhā, yase baddhā, pasaṃsāyaṃ baddhā, sukhe baddhā, manāpikesu rūpesu baddhā, manāpikesu saddesu - gandhesu - rasesu manāpikesu phoṭṭhabbesu baddhā, cakkhusampadāya baddhā, sotasampadāya baddhā, ghāna - jivhā - kāya - manosampadāya baddhā, vibaddhā ābaddhā laggā laggitā paḷibaddhāti ' icchā nidānā bhavasātabaddhā'.
Te duppamuñcā [PTS Page 031] [\q 31/] na hi aññamokkhāti - te vā bhavasātavatthu duppamuñcā, sattā1 vā etto dummocayā. Kathaṃ te bhavasātavatthu duppamuñcā2? Sukhā vedanā duppamuñcā, iṭṭhaṃ vatthu duppamuñcaṃ, yobbaññaṃ duppamuñcaṃ, ārogyaṃ duppamuñcaṃ, jīvitaṃ duppamuñcaṃ, lābho duppamuñco, yaso duppamuñco, pasaṃsā duppamuñcā, sukhaṃ duppamuñcaṃ, manāpikā rūpā duppamuñcā, manāpikā saddā - gandhā - rasā phoṭṭhabbā duppamuñcā, cakkhusampadā duppamuñcā, sota - ghāna - jivhā - kāya - manosampadā duppamuñcā, dummocayā duppamocayā dunniveṭhayā dubbiniveṭhayā, duttarā duppatarā dussamatikkamā dubbinivattā. Evante bhavasātavatthu duppamuñcā.
 
Kathaṃ sattā etto dummocayā? Sukhāya vedanāya sattā dummocayā, iṭṭhasmā vatthusmā dummocayā, yobbaññā dummocayā ārogyā dummocayā, jīvitā dummocayā, lābhā dummocayā, yasā dummocayā, pasaṃsāya dummocayā, sukhā dummocayā, manāpikehi rūpehi dummocayā, manāpikehi saddehi - gandhehi - rasehi - phoṭṭhabbehi dummocayā, cakkhusampadāya dummocayā, sota - ghāna - jivhā - kāya - manosampadāya dummocayā duppamocayā duruddharā3 dussamuddharā dubbuṭṭhāpayā dussamuṭṭhāpayā dunniveṭhayā dubbiveṭhayā duttarā duppatarā dussamatikkamā dubbinivattā. Evaṃ sattā etto4 dummocayāti 'te duppamuñcā'
 
Na [PTS Page 032] [\q 32/] hi aññamokkhāti - te attanā palipapalipannā na sakkonti paraṃ palipapalipannaṃ uddharituṃ.
 
1. Satto - sīma1 2. ' Dummuñcā' iti īdisesu aññatrāpi - syā, machasaṃ 3.
[BJT Page 46] [\x 46/]
Vuttaṃ hetaṃ bhagavatā:
 
" So vata cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. So vata cunda, attanā adanto avinīto aparinibbuto1 paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatī" [a] ti evampi na hi aññamokkhā. Athavā natthañño koci mocetā. Te yadi2 muñceyyuṃ, sakena thāmena sakena balena sakena viriyena sakena parakkamena sakena purisatthāmena sakena purisabalena sakena purisaviriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkaṃ paṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā muñceyyunti evampi na hi aññamokkhā.
 
Vuttampi hetaṃ bhagavatā:
1. " Nāhaṃ sahissāmi pamocanāya
Kathaṃkatiṃ3 dhotaka kiñci loke,
Dhammaṃ ca seṭṭhaṃ abhijānamāno
Evaṃ tuvaṃ oghamimaṃ taresī"[b]ti.
 
Evampi na hi aññamokkhā.
 
Vuttaṃ hetaṃ bhagavatā:
 
2. "Attanāva kataṃ pāpaṃ attanā saṃkilissati,
Attanā akataṃ pāpaṃ attanāva visujjhati;
Suddhi asuddhi paccattaṃ nāññamañañe4 visodhaye"[c]ti.
 
Evampi na hī aññamokkhā.
 
Vuttampi [PTS Page 033] [\q 33/] hetaṃ bhagavatā:
 
" Evameva kho brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmi5 maggo, tiṭṭhāmahaṃ samādapetā. Atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti. Ekacce nārādhenti. Ettha kyāhaṃ brāhmaṇa karomi, maggakkhāyī brāhmaṇa tathāgato. Maggaṃ buddho ācikkhati. Attanā paṭipajjamānā muñceyyu"ḍhanti. Evampi na hi aññamokkhāti 'te duppamuñcā na hi aññamokkhā. '
 
1. Apirinibbutoca, - sīmu11, 2. Yadi paraṃ - sīmu1. 3. Kathaṃkathi - sīmu1 4. Na añño aññaṃ sī. 1 - Sīmu1. Syā1. 5. Nibbānagāmini - sīmu1. [A] majjhimanikāya - sallekhasuttaṃ [b.] Suttanipāta - dhotakasuttaṃ [c] dhammapada - attavagga [d] majjhimanikāya - uparipaṇṇāsaka - gaṇakamoggalānasuttaṃ.
 
[BJT Page 48] [\x 48/]
Pacchā pure vāpi apekkhāmānāti - pacchā vuccati anāgataṃ. Pure vuccati atītaṃ. Api ca atītaṃ upādāya anāgatañca paccuppannañca pacchā, anāgataṃ upādāya atītañca paccuppannañca pure. Kathaṃ pure apekkhaṃ karoti? Evaṃrūpo1 ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evaṃsaṃkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samannāneti. Evampi pure apekkhaṃ karoti. Atha vā - iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti, tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. Atha vā - iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evamapi pure apekkhaṃ karoti. Iti me jivhā ahosi atītamaddhānaṃ iti rasāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. Iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. Iti me mano ahosi atītamaddhānaṃ iti dhammāti, tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Chandarāgapaṭibaddhattā viññāṇassa tadabhinandati. Tadabhinandanto evampi pure apekkhaṃ karoti. Athavā [PTS Page 034] [\q 34/] yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Evampi pure apekkhaṃ karoti.
 
Kathaṃ2 pacchā apekkhā karoti? Evaṃrūpo siyaṃ 3 anāgatamaddhānanti tattha nandiṃ samannāneti. Evaṃvedano siyaṃ3 anāgatamaddhānanti tattha nandiṃ samannāneti. Evaṃsañño siyaṃ3 anāgatamaddhānanti tattha nandiṃ samannāneti. Evaṃsaṃkhāro4 siyaṃ3 anāgatamaddhānanti tattha nandiṃ samannāneti. Evaṃviññāṇo siyaṃ3 anāgatamaddhānanti tattha nandisamannāneti. Evampi pacchā apekkhaṃ karoti. Athavā - iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Athavā - iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Iti me jivhā siyā anāgatamaddhānaṃ iti rasāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Iti me mano siyā anāgatamaddhānaṃ iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evampi pacchā apekkhaṃ karoti. Athavā - imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati. Cetaso paṇidhānappaccayā tadabhinandati. Tadabhinandanto evamapi pacchā apekkhaṃ karotīti pacchā pure cāpi apekkhamānā.
 
1. Evarūpo - sa 2. Kathampana - sīmu1 3. Ahosiṃ - sīmu1 4. Evaṃ saṃkhāre - sīmu1.
 
[BJT Page 50] [\x 50/]
 
Imeva kāme purimeva jappanti - " imeva kāme"ti paccuppanne [PTS Page 035] [\q 35/] pañcakāmaguṇe icchantā sādiyantā patthayantā abhijappantā. Purimeva jappanti - atīte pañcakāmaguṇe jappantā pajappantā abhijappantāti 'imeva kāme purimeva jappaṃ'.
 
Tenāha bhagavā:
" Icchānidānā bhavasātabaddhā
Te duppamuñcā na hi aññamokkhā,
Pacchā pure vāpi apekkhamānā
Imeva kāme purimeva jappa"nti.
 
2 - 3
Kāmesu giddhā pasutā pamūḷhā1
Avadāniyā te visame niviṭṭhā,
Dukkhūpanītā paridevayanti
Kiṃ su bhavissāma ito cutā se.
 
Kāmesu giddhā pasutā pamūḷhāti - 'kāmā'ti uddānato1 dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.
 
Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe'pi kāmāvacarā dhammā, sabbe'pi rūpāvacarā dhammā, sabbe'pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
 
Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
 
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.
 
Ime vuccanti kilesakāmā. Gedho vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ; kilesakāme vatthukāmesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhātikāmesu giddhā. Pasutāti yepi kāme esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti, yepi taṇhāvasena sadde esanti gavesanti pariyesanti. Yepi taṇhāvasena gandhe esanti gavesanti pariyesanti . Yepi taṇhāvasena rase esanti gavesanti pariyesanti yepi taṇhāvasena phoṭṭhabbe esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paṭilabhanti yepi taṇhāvasena sadde paṭilabhanti. Yepi taṇhāvasena gandhe paṭilabhanti. Yepi taṇhāvasena rase paṭilabhanti. Yepi taṇhāvasena phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paribhuñjanti. Yepi taṇhāvasena sadde paribhuñjanti. Yepi taṇhāvasena gandhe paribhuñjanti. Yepi taṇhāvasena rase paribhuñjanti. Yepi taṇhāvasena phoṭṭhabbe [PTS Page 036] [\q 36/] paribhuñjanti. Taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yathā kalahakārako kalahapasuto, kammakārako kammapasuto, gocare caranto gocarapasuto, jhāyī jhānapasuto, evamevaṃ yepi kāme esanti gavesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.
 
1. Sammūḷhā - sa.
[BJT Page 52] [\x 52/]
 
Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti, yepi taṇhāvasena sadde esanti gavesanti pariyesanti. Yepi taṇhāvasena gandhe esanti gavesanti pariyesanti. Yepi taṇhāvasena rase esanti gavesanti pariyesanti yepi taṇhāvasena phoṭṭhabbe esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paṭilabhanti yepi taṇhāvasena sadde paṭilabhanti. Yepi taṇhāvasena gandhe paṭilabhanti. Yepi taṇhāvasena rase paṭilabhanti. Yepi taṇhāvasena phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā. Yepi taṇhāvasena rūpe paribhuñjanti. Yepi taṇhāvasena sadde paribhuñjanti. Yepi taṇhāvasena gandhe paribhuñjanti. Yepi taṇhāvasena rase paribhuñjanti. Yepi taṇhāvasena phoṭṭhabbe paribhuñjanti. Taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyā, tepi kāmapasutā.
 
Pamūḷhāti - yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti pamuyhanti sammuyhanti sampamuyhanti, mūḷhā pamūḷhā sammūḷhā sampamūḷhā, avijjāya andhikatā, āvutā ovutā pihitā paṭicchannā paṭikujjitāni - kāmesu giddhā pasutā pamūḷhā.
 
Avadāniyā te visame niviṭṭhāti - ' avadāniyā'ti avaṃgacchantī1ti pi avadāniyā, maccharinopi vuccanti avadāniyā, buddhānaṃ buddhasāvakānaṃ vacanaṃ vyappathaṃ [PTS Page037] [\q 37/] desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā. Kathaṃ avaṃgacchantīti avadāniyā? Avaṃgacchantīti nirayaṃ gacchanti, pettivisayaṃ gacchanti, evaṃ avaṃgacchantīti - avadāniyā. Kathaṃ maccharino vuccanti avadāniyā? Pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ; yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. [A] api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho, idaṃ vuccati macchariyaṃ. Iminā macchariyena avadaññutāya samannāgatā janā pamattā, evaṃ maccharino vuccanti avadāniyā. Kathaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ vyappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā? Buddhānaṃ buddhasāvakānaṃ vacanaṃ vyappathaṃ desanaṃ anusiṭṭhiṃ nādiyanti na sussūsanti na sotaṃ odahanti nāññā cittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karonti. Evaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ vyappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyāti avadāniyā.
 
1. Avagacchanti sīmu1. [A.] Vibhaṅgapāḷi - khuddakavatthuvibhaṅga.
 
[BJT Page 54] [\x 54/]
Te visame niviṭṭhāti - 'visame'ti visame kāyakamme niviṭṭhā, visame vacīkamme niviṭṭhā, visame manokamme niviṭṭhā, visame pāṇātipāte niviṭṭhā, visame adinnādāne niviṭṭhā, visame kāmesu micchācāre niviṭṭhā, visame musāvāde niviṭṭhā, visamāya pisunāya vācāya niviṭṭhā, [PTS Page 038] [\q 38/] visamāya pharusāya vācāya niviṭṭhā, visame samphappalāpe niviṭṭhā, visamāya abhijjhāya niviṭṭhā, visame vyāpāde niviṭṭhā, visamāya micchādiṭṭhiyā niviṭṭhā, visamesu saṃkhāresu niviṭṭhā, visamesu pañcasu kāmaguṇesu niviṭṭhā, visamesu pañcasu nīvaraṇesu niviṭṭhā viniviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā laggā laggitā palibuddhāti avadāniyā te visame niviṭṭhā.
 
Dukkhūpanītā paridevayantīti - 'dukkhūpanītā'ti dukkhappattā dukkhasampattā dukkhūpagatā, mārappattā mārasampattā mārūpagatā, maraṇappattā maraṇasampattā maraṇūpagatā; paridevayantīti - lapanti1 sallapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti 'dukkhūpanītā paridevayanti'.
 
Kiṃ su bhavissāma ito cutā seti ito cutā kiṃ bhavissāma? Nerayikā bhavissāma? Tiracchānayonikā bhavissāma? Pettivisayikā bhavissāma? Manussā bhavissāma? Devā bhavissāma? Rūpī bhavissāma? Arūpī bhavissāma? Saññī bhavissāma? Asaññī bhavissāma? Nevasaññīnāsaññī bhavissāma? Bhavissāma nu kho mayaṃ anāgatamaddhānaṃ? Na nu kho bhavissāma anāgatamaddhānaṃ? Kinnu kho bhavissāma anāgatamaddhānaṃ? Kathannu kho bhavissāma anāgatamaddhānaṃ? Kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti saṃsayapakkhannā2 vimatipakkhannā dveḷhakajātā lapanti sallapanti3 socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti' kiṃ su bhavissāma ito cutāse. '
 
Tenāha bhagavā:
"Kāmesu [PTS Page 039] [\q 39/] giddhā pasutā pamūḷhā
Avadāniyā te visame niviṭṭhā,
Dukkhūpanītā paridevayanti
Kiṃ su bhavissāma ito cutā se"ti.
 
2 - 4
Tasmā hī sikkhetha idheva jantu
Yaṃ kiñci jaññā visamanti loke,
Na tassa hetu visamaṃ careyya
Appañhidaṃ jīvitaṃ āhu dhīrā.
 
Tasmā hi sikkhetha idheva jantūti - ' tasmā'ti tasmā ta1kāraṇā taṃhetu tappaccayā tannidānā etaṃ ādīnavaṃ passamāno kāmesūti tasmā; sikkhethāti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
 
1. Lālapanti - syā. Machasaṃ. 2. Pakkandantā - sīmu. 1 Pakkandā - machasaṃ, 3. Lālapanti - syā. Machasaṃ.
[BJT Page 56] [\x 56/]
Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.
 
Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.
 
Katamā [PTS Page 040] [\q 40/] adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.
1. Tatiyaṃ jhānaṃ - bahusu. 2. Adukkhamasukhaṃ - sa.
 
[BJT Page 58] [\x 58/]
Imāyo1 tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya, samācareyya, samādāya vatteyya
 
Idhāti - imissā diṭṭhiyā, imissā, khantiyā, imissā ruciyā, imasmiṃ ādāye2, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane, imasmiṃ attabhāve, imasmiṃ manussaloke, tena vuccati idhāti. Jantūti - satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo; tasmā hi sikkhetha idheva jantu. '
 
Yaṃ kiñci jaññā visamanti loketi - yaṃ kiñcīti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ [PTS Page 041 [\q 41/] ']yaṃ kiñcī'ti. Visamanti jaññāti - visamaṃ kāyakammaṃ visamanti jāneyya, visamaṃ vacīkammaṃ visamanti jāneyya, visamaṃ manokammaṃ visamanti jāneyya, visamo pāṇātipāto visamoti jāneyya, visamaṃ adinnādānaṃ visamanti jāneyya, visamo kāmesu micchācāro visamoti jāneyya, visamo musāvādo visamoti jāneyya, visamā pisunā vācā visamāti jāneyya, visamā pharusā vācā visamāti jāneyya, visamo samphappalāpo visamoti jāneyya, visamaṃ abhijjhaṃ visamanti jāneyya, visamo vyāpādo visamoti jāneyya, visamā micchādiṭṭhi visamāti jāneyya, visamā saṅkhārā visamāti jāneyya, visamā pañca kāmaguṇā visamāti jāneyya, visamāni pañca nīvaraṇāni visamāti jāneyya ājāneyya vijāneyya paṭijāneyya paṭivijjheyya; loketi - apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi' yaṃ kiñci jaññā visamanti loke. ' Na tassa hetu visamaṃ careyyāti - visamassa kāyakammassa hetu visamaṃ na careyya, visamassa vacīkammassa hetu visamaṃ na careyya, visamassa manokammassa hetu visamaṃ na careyya, visamassa pāṇātipātassa hetu visamaṃ na careyya, visamassa adinnādānassa hetu visamaṃ na careyya, visamassa kāmesu micchācārassa hetu visamaṃ na careyya, visamassa kāmesu micchācārassa hetu visamaṃ na careyya, visamassa musāvādassa hetu visamaṃ na careyya, visamāya pisunāya vācāya hetu visamaṃ na careyya, visamāya pharusāya vācāya hetu visamaṃ na careyya, visamassa samphappalāpassa hetu visamaṃ na careyya, visamāya abhijjhāya hetu visamaṃ na careyya, visamassa vyāpādassa hetu visamaṃ na careyya, visamāya micchādiṭṭhiyā hetu visamaṃ na careyya, visamānaṃ saṃkhārānaṃ hetu visamaṃ na careyya, visamānaṃ [PTS Page 042] [\q 42/] pañcannaṃ kāmaguṇānaṃ hetu visamaṃ na careyya, visamānaṃ pañcannaṃ nīvaraṇānaṃ hetu visamaṃ na careyya, visamāya cetanāya hetu visamaṃ na careyya, visamāya patthanāya hetu visamaṃ na careyya, visamāya paṇidhiyā hetu visamaṃ na careyya na ācareyya na samācareyya na samādāya vatteyyāti - 'na tassa hetu visamaṃ careyya.
 
1. Imā - sa. 2. Ādāse - sīmu1.
 
[BJT Page 60] [\x 60/]
Appañhidaṃ jīvitaṃ āhu dhīrāti - 'jīvita'nti āyu ṭhiti yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ; apica, dvīhi kāraṇehi appakaṃ jīvitaṃ: ṭhitiparittatāya vā appakaṃ jīvitaṃ, sarasaparittatāya vā appakaṃ jīvitaṃ. Kathaṃ ṭhitiparittatāya vā appakaṃ? Atīte cittakkhaṇe jīvittha na jīvati na jīvissati, anāgate cittakkhaṇe jīvissati1 na jīvatī na jīvittha2, paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.
 
1. "Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā,
Ekacittasamāyuttā lahuso vattate3 khaṇo.
 
2. Cullāsīti sahassāni kappā4 tiṭṭhanti ye marū,
Na tveva tepi jīvanti dvīhi cittehi saṃyutā. 5
 
3. Ye niruddhā marantassa tiṭṭhamānassa vā idha,
Sabbeva6 sadisā khandhā gatā appaṭisandhikā. 7
 
4. Anantarā8 ca ye bhaggā ye ca bhaggā anāgatā,
Tadantare niruddhānaṃ vesamaṃ9 natthi lakkhaṇe.
 
5. Anibbattena na jāto paccuppanne jīvati,
Cittabhaṅgā mato loko paññatti paramatthiyā10.
 
6. Yathā ninnā pavattanti chandena pariṇāmitā,
Acchinnadhārā11 vattanti saḷāyatanapaccayā. *
 
7. Anidhānagatā [PTS Page 043] [\q 43/] bhaggā puñjo natthi anāgate,
Nibbattā yeva tiṭṭhanti āragge sāsapūpamā.
 
8. Nibbattānañca dhammānaṃ bhaṅgo tesaṃ purakkhato,
Palokadhammā tiṭṭhanti purāṇehi amissitā.
 
9. Adassanāto āyanti bhaṅgā gacchantyadassanaṃ, 12
Vijjuppādova ākāse uppajjanti vayanti cā"ti.
 
Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.
 
1. Jīvittha1 sīmu1. 2. Jīvissa - sīmu. 1 3. Vattati - [PTS. 4.] Kappaṃ - vi. 5. Samohitā - sīmu1. Samāhitā - [PTS. 6.] Sabbepi - sīmu11 7. Appaṭisandhiyā - vi. 8. Na antarā - sa. 9. Vesammaṃ - sa, [PTS] 10. Paramaṭṭhiti - sa, paramaṭṭhiyā - vi. 11. Acchinnavārā - [PTS. *] Ayaṃ gāthā visuddhimagge dissati.
 
12. Gacchanti adassanaṃ - sīmu11.
 
[BJT Page 62] [\x 62/]
Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ? Assāsūpanibaddhaṃ jīvitaṃ, passāsupanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtupanibaddhaṃ jīvitaṃ kabalīkārāhārūpanibaddhaṃ jīvitaṃ, usmūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitaṃ, mūlampi imesaṃ dubbalaṃ, pubbahetupi imesaṃ dubbalā, yepi paccayā tepi dubbalā, yāpi pabhavikā sāpi1 dubbalā, sahabhūpi2 imesaṃ dubbalā, sampayogāpi imesaṃ dubbalā, sahajāpi imesaṃ dubbalā, yāpi payojikā sāpi dubbalā, aññamaññaṃ niccadubbalā ime, aññamaññaṃ anavaṭṭhitā ime, aññamaññaṃ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṃ ime, yopi nibbattako so na vijjati.
 
10. " Na ca kenaci koci hāyati bhaṅgabyā3 ca imehi sabbaso
Purimehi pabhāvitā ime yepi pabhavakā4 te pure matā,
Purimāpi ca pacchimāpi ca aññamaññaṃ [PTS Page 044] [\q 44/] na kadācimaddasu"nti.
 
Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.
 
Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica tāvatiṃsānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica yāmānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica tusitānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica nimmāṇaratīnaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica paranimmitavasavattīnaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ. Vuttampi cetaṃ bhagavatā:
 
"Appamidaṃ bhikkhave manussānaṃ āyu, gamanīyo samparāyo, mantāya boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ, yo bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo vā.
 
11. Appamāyu manussānaṃ hīḷeyya naṃ suporiso,
Careyyādittasīsova natthi maccussa nāgamo.
 
12. Accayanti ahorattā jīvitaṃ uparujjhati,
Āyu khīyati maccānaṃ kunnadīnaṃva odakaṃ. [A]"
 
1. Yopi. . . Tepi - sīmu11 [PTS] 2. Sahabhūmī pi - sīmu11. Sa. 3. Gandhabbā - sīmu11. Sa. Machasaṃ. 4. Pabhāvitā. . . . Pabhāvikā - sīmu11. [PTS.] Machasaṃ
[A.] Mārasaṃyutta - paṭhamavagga, mahāniddesa - jarāsuttaniddesa,
 
[BJT Page 64] [\x 64/]
Appañhidaṃ jīvitaṃ āhu dhīrāti - 'dhīrā'ti1 dhitimāti dhīrā, dhitisampannā ti dhīrā, dhikkitapāpāti2 dhīrā. Dhī vuccati paññā yā paññā pajānanā vicayo pavicayo dhammavicayo [PTS Page 045] [\q 45/] sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā mantā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi[a] tāya paññāya samannāgatattā dhīrā. Apica khandhadhīrā dhātudhīrā āyatanadhīrā paṭiccasamuppādadhīrā satipaṭṭhānadhīrā sammappadhānadhīrā indriyadhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbāṇadhīrā. Te dhīrā evamāhu: manussānaṃ appaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti ' appañhidaṃ jīvitaṃ āhu dhīrā'ti.
 
Tenāha bhagavā:
 
"Tasmā hi sikkhetha idheva jantu
Yaṃ kiñci jaññā visamanti loke,
Na tassa hetu visamaṃ careyya
Appañhidaṃ jīvitaṃ āhu dhīrā"ti.
 
2 - 5
 
Passāmi loke pariphandamānaṃ
Pajaṃ imaṃ taṇhāgataṃ bhavesu,
Hīnā narā maccumukhe lapanti
Avītataṇhā se bhavābhavesu.
 
Passāmi loke pariphandamānanti - 'passāmī'ti maṃsacakkhunāpi passāmi, dibbacakkhunāpi passāmi, paññācakkhunāpi passāmi, buddhacakkhunāpi passāmi, samantacakkhunāpi passāmi, dakkhāmi olokemi nijjhāyāmi upaparikkhāmi. Loketi - apāyaloke manussaloke devaloke khandhaloke [PTS Page 046] [\q 46/] dhātuloke āyatanaloke.
 
1. 'Dhīrā' - sīmu11 2. Dhikkatapāpāti - sīmu11. [PTS a] dhammasaṅgaṇī - cittuppādakaṇḍa.
[BJT Page 66] [\x 66/]
Pariphandamānanti - taṇhāphandanāya phandamānaṃ diṭṭhiphandanāya phandamānaṃ kilesaphandanāya phandamānaṃ payogaphandanāya phandamānaṃ vipākaphandanāya phandamānaṃ duccaritaphandanāya phandamānaṃ, rattaṃ1 rāgena phandamānaṃ duṭṭhaṃ2 dosena phandamānaṃ mūḷhaṃ3 mohena phandamānaṃ vinibaddhaṃ mānena phandamānaṃ parāmaṭṭhaṃ diṭṭhiyā phandamānaṃ vikkhepagataṃ uddhaccena phandamānaṃ aniṭṭhāgataṃ vicikicchāya phandamānaṃ thāmagataṃ anusayehi phandamānaṃ, lābhena phandamānaṃ alābhena phandamānaṃ yasena phandamānaṃ ayasena phandamānaṃ pasaṃsāya phandamānaṃ nindāya phandamānaṃ sukhena phandamānaṃ dukkhena phandamānaṃ jātiyā phandamānaṃ jarāya phandamānaṃ vyādhinā phandamānaṃ maraṇena phandamānaṃ sokaparidevadukkhadomanassupāyāsehi phandamānaṃ, nerayikena dukkhena phandamānaṃ tiracchānayonikena dukkhena phandamānaṃ pettivisayikena dukkhena phandamānaṃ mānusikena dukkhena phandamānaṃ gabbhokkanti4mūlakena dukkhena phandamānaṃ gabbhaṭṭiti5mūlakena dukkhena phandamānaṃ gabbhavuṭṭhānamūlakena dukkhena phandamānaṃ jātassupanibandhakena dukkhena phandamānaṃ jātassa parādheyyakena dukkhena phandamānaṃ attūpakkama6mūlakena dukkhena phandamānaṃ parūpakkama7mūlakena dukkhena phandamānaṃ dukkhadukkhena phandamānaṃ saṃkhāradukkhena phandamānaṃ vipariṇāmadukkhena phandamānaṃ, cakkhurogena dukkhena phandamānaṃ sotarogena dukkhena phandamānaṃ ghānarogena [PTS Page 047] [\q 47/] dukkhena jivhārogena dukkhena kāyarogena dukkhena kaṇṇarogena dukkhena mukharogena dukkhena dantarogena dukkhena kāsena sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya sūlāya8 visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā rakhasāya9 vitacchikāya lohitena pittena madhumehena aṃsāya piḷakāya bhagandalena pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassena dukkhena bhaginimaraṇena dukkhena puttamaraṇena dukkhena dhītumaraṇena dukkhena ñātivyasanena dukkhena bhogavyasanena dukkhena rogavyasanena dukkhena sīlavyasanena dukkhena diṭṭhivyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti - passāmi loke pariphandamānaṃ.
 
1. Ratta - syā. 2. Duṭṭha - syā 3. Mūḷha. (Syāmapotthake īdisesu samāso dissati. ) 4. Gabbhāvakkanti - sīmu1 5. Gabbhe ṭhiti - syā. Machasaṃ 6. Attūpakkamenaṃ - syā. Machasaṃ. 7. Parūpakkamena - syā machasaṃ 8. Sūlena - machasaṃ 9. Nakhasāya - sīmu11.
 
[BJT Page 68] [\x 68/]
Pajaṃ imaṃ taṇhāgataṃ bhavesūti - 'pajā'ti sattādhivacanaṃ, taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā bhavataṇhā vibhavataṇhā taṇhānugataṃ taṇhānusaṭaṃ taṇhāpattaṃ1 taṇhāparipatitaṃ2 abhibhūtaṃ pariyādinnacittaṃ; bhavesū'ti kāmabhave [PTS Page 048] [\q 48/] rūpabhave arūpabhaveti 'pajaṃ imaṃ taṇhāgataṃ bhavesu'.
 
Hīnā narā maccumukhe lapantī'ti - 'hīnā narā'ti hīnena kāyakammena samannāgatāti hīnā narā, hīnena vacīkammena samannāgatāti hīnā narā, hīnena manokammena samannāgatā hīnena pāṇātipātena samannāgatā - hīnena adinnādānena - hīnena kāmesu micchācārena - hīnena musāvādena - hīnāya pisunāya vācāya - hīnāya pharusāya vācāya - hīnena samphappalāpena - hīnāya abhijjhāya - hīnena vyāpādena hīnāya micchādiṭṭhiyā - hīnehi saṃkhārehi - hīnehi pañcahi kāmaguṇehi hīnehi pañcahi nīvaraṇehi hīnāya cetanāya - hīnāya patthanāya - hīnāya paṇidhiyā samannāgatāti hīnā nihīnā omakā lāmakā chattakā3 parittāti hīnā narā. Maccumukhe lapantīti - 'maccumukhe'ti māramukhe maraṇamukhe maccuppattā maccusampattā maccūpagatā mārappattā mārasampattā mārūpagatā maraṇappattā maraṇasampattā maraṇūpagatā lapanti sallapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti 'hīnā narā maccumukhe lapanti'.
 
Avītataṇhā se bhavābhavesū'ti - 'taṇhā'ti rūpataṇhā saddataṇhā gandhataṇhā phoṭṭhabbataṇhā dhammataṇhā; bhavābhavesūti - bhavābhave kammabhave punabbhave, kāmabhave kammabhave kāmabhave punabbhave, rūpabhave kammabhave rūpabhave punabbhave, arūpabhave kammabhave arūpabhave punabbhave, punappunabhave punappunagatiyā punappunauppattiyā [PTS Page 049] [\q 49/] punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā avītataṇhā avigatataṇhā acattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti 'avītataṇhā se bhavābhavesu'.
 
Tenāha bhagavā:
 
"Passāmi loke pariphandamānaṃ
Pajaṃ imaṃ taṇhāgataṃ bhavesu,
Hīnā narā maccumukhe lapanti
Avītataṇhā se bhavābhavesū"ti.
 
1. Taṇhādhipattaṃ - sa. 2. Pātitaṃ - sa 3. Jatukkā - sīmu11.
 
[BJT Page 70] [\x 70/]
2 - 6
Mamāyite passatha phandamāne
Maccheva1 appodake2 khīṇasote,
Etampi3 disvā ammo careyya
Bhavesu āsattimakubbamāno.
 
Mamāyite passatha phandamāne'ti - 'mamattā'ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca.
 
Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.
 
Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro [PTS Page 050] [\q 50/] diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ' yāthāvata'nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ.
 
Mamāyite passatha phandamāne'ti mamāyitaṃ vatthuṃ acchedasaṅkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ ca vatthuṃ vipariṇāmasaṅkinopi phandanti, vipariṇamantepi phandanti, vipariṇatepi phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti. Evaṃ phandamāne samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha jhāyatha upaparikkhathāti 'mamāyite passatha phandamāne. '
 
1. Macchova - mu11, 2. Appodaka - syā 3. Evampi - mu11. 4. Sīmākataṃ - mu11, mariyādakataṃ - mū1 machasaṃ. 5. 'Yāvatā'ti syāmapotthake natthi. 6. Vipphandikaṃ - sīmu1 machasaṃ. 7. Patiṭṭhāho - sīmu1 machasaṃ. 8. Ayāthāvakasmiṃ yāthāvakanti - sīmu. 11 - Ayathāvatasmiṃ yathāvatanti - sa. 9. Acchijjantepi - sīmu. 11.
[BJT Page 72] [\x 72/]
Maccheva appodake khīṇasote'ti - yathā macchā1 appodake parittodake udakapariyādāne2 kākehi vā kulalehi vā balākāhi3 vā yehi vā tehi paripātiyamānā ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti, evamevaṃ pajā mamāyitaṃ vatthuṃ acchedasaṅkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi phandanti, vipariṇamantepi phandanti, vipariṇatepi phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti maccheva appodake khīṇasote. '
 
Etampi4 disvā amamo careyyāti - etaṃ5 ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti - [PTS Page 051] [\q 51/] etampi disvā; amamo careyyā'ti - 'mamattā'ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca. Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.
 
Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ' yāthāvata'nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajitvā cakkhuṃ amamāyanto sotaṃ amamāyanto ghānaṃ amamāyanto jivhaṃ amamāyanto kāyaṃ amamāyanto manaṃ amamāyanto rūpe sadde gandhe rase phoṭṭhabbe dhamme kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme amamāyanto agaṇhanto aparāmasanto anabhinivisanto careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti 'etampi6 disvā amamo careyya. '
Bhavesu āsattimakubbamāno'ti - 'bhavesū'ti kāmabhave rūpabhave arūpabhave; āsatti vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. 'Bhavesu āsattimakubbamānoti' - chandaṃ pemaṃ rāgaṃ khantiṃ akubbamāno ajanayamano asañjanayamāno anibbattayamānoti 'bhavesu āsattimakubbamāno. '
 
Tenāha bhagavā:
 
"Mamāyite passatha phandamāne
Maccheva appodake khīṇasote,
Etampi6 disvā ammo careyya
Bhavesu āsattimakubbamāno"ti.
 
2 - 7
Ubhosu antesu vineyya chandaṃ
Phassaṃ pariññāya anānugiddho, 7
Yadattagarahī tadakubbamāno
Na lippati diṭṭhasutesu dhīro.
 
1. Maccho - sīmu11. 2. Pariyādānodake - sīmu1 3. Balākehi - syā. 4. Evampi - sīmu11. 5. Evaṃ - sīmu. 11, 6. Evampi - sīmu. 1 7. Ananugiddho - sa.
 
[BJT Page 74] [\x 74/]
Ubhosu [PTS Page 052] [\q 52/] antesu vineyya chandanti - 'antā'ti dve antā: phasso eko anto, phassasamudayo dutiyo anto. Atīto eko anto, anāgato dutiyo anto. Sukhā vedanā eko anto, dukkhā vedanā dutiyo anto. Nāmaṃ eko anto, rūpaṃ dutiyo anto. Cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto. Sakkāyo eko anto, sakkāyasamudayo dutiyo anto. Chando'ti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ. [A] ubhosu antesu vineyya chandanti - ubhosu antesu chandaṃ vineyya paṭivineyya pajaheyya vinodeyya vyantīkareyya anabhāvaṃ gameyyāti 'ubhosu antesu vineyya chandaṃ. '
 
Phassaṃ pariññāya anānugiddhoti - 'phasso'ti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso mano samphasso adhivacanasamphasso paṭighasamphasso sukhavedanīyo samphasso dukkhavedanīyo samphasso adukkhamasukhavedanīyo samphasso kusalo phasso akusalo phasso avyākato phasso kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso suññato phasso animitto phasso appaṇihito phasso lokiyo phasso lokuttaro phasso atīto phasso anāgato phasso paccuppanno phasso, yo evarūpo phasso phusanā samaphusanā1 samphusitattaṃ, ayaṃ vuccati phasso.
Phassaṃ pariññāyā'ti - phassaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya.
 
Katamā ñātapariññā? Phassaṃ jānāti: 'ayaṃ cakkhusamphasso, ayaṃ sotasamphasso, ayaṃ ghānasamphasso, ayaṃ jivhāsamphasso, ayaṃ kāyasamphasso, ayaṃ manosamphasso, ayaṃ adhivacanasamphasso, ayaṃ paṭighasamphasso, ayaṃ sukhavedanīyo phasso, ayaṃ dukkhavedanīyo phasso, ayaṃ adukkhamasukhavedanīyo phasso, ayaṃ kusalo phasso, ayaṃ akusalo phasso, ayaṃ avyākato phasso, ayaṃ kāmāvacaro phasso, ayaṃ rūpāvacaro phasso, ayaṃ arūpāvacaro [PTS Page 053] [\q 53/] phasso, ayaṃ suññato phasso, ayaṃ animitto phasso, ayaṃ appaṇihito phasso, ayaṃ lokiyo phasso, ayaṃ lokuttaro phasso, ayaṃ atīto phasso, ayaṃ anāgato phasso, ayaṃ paccuppanno phasso'ti jānāti passati. Ayaṃ ñātapariññā.
 
1. Phussanaṃ, samphussanā - sa
[A] dhammasaṅgaṇi - nikkhepakaṇḍa.
 
[BJT Page 76] [\x 76/]
 
Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā phassaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato aleṇato (asaraṇato) asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārato aghamūlato vadhakato vibhavato sāsavato saṃkhatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti. Ayaṃ tīraṇapariññā.
 
Katamā pahānapariññā? Evaṃ tīretvā phasse chandarāgaṃ pajahati vinodeti vyantiṃ karoti anabhāvaṃ gameti. Vuttaṃ hetaṃ bhagavatā: " yo bhikkhave phassesu chandarāgo, taṃ pajahatha. Evaṃ so phasso pahīno bhavissati ucchinnamūlo tālāvatthukato anabhāvaṃ gato1 āyatiṃ anuppādadhammo"ti. [A] ayaṃ pahānapariññā.
Phassaṃ pariññāyā'ti - phassaṃ imāhi tīhi pariññāhi parijānitvā; anānugiddho'ti - gedho vuccati taṇhā " yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. "[B] yasseso gedho pahīṇo samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati agiddho. So rūpe agiddho sadde agiddho gandhe agiddho rase agiddho phoṭṭhabbe agiddho kule gaṇe āvāse lābhe yase pasaṃsāyaṃ sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā [PTS Page 054] [\q 54/] rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu agiddho agathito amucchito anajjhāpanno vītagedho vigatagedho cattagedho vantagedho muttagedho* pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo* pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti phassaṃ pariññāya anānugiddho.
 
1. Anabhāvakato - sīmu1
[A] ayaṃ suttappadeso peyyālamukhena khandhasaṃyuttato gahito'ti maññāma.
[B.] Dhammasaṅgani - nikkhepakaṇḍa, khuddakavatthu vibhaṅga.
* Pupphalakkhaṇantarito bhāgo sīmu. 1. Potthake na dissati.
 
[BJT Page 78] [\x 78/]
Yadattagarahī tadakubbamāno'ti - 'yadā'ti1 ya1; attagarahīti - dvīhi kāraṇehi attānaṃ garahati: katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca attānaṃ garahati? 'Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita'nti attānaṃ garahati. 'Kataṃ me vacīduccaritaṃ, akataṃ me vacīsucarita'nti attānaṃ garahati. 'Kataṃ me manoduccaritaṃ, akataṃ me manosucarita'nti attānaṃ garahati. 'Kataṃ me pāṇātipāto, akatā me pāṇātipātā veramaṇī'ti attānaṃ garahati. 'Kataṃ me adinnādānaṃ, akatā me adinnādānā veramaṇī'ti attānaṃ garahati. 'Kato me kāmesu micchācāro, akatā kāmesu micchācārā veramaṇī'ti attānaṃ garahati. 'Kato me musāvādo, akatā me musāvādā veramaṇī'ti attānaṃ garahati. ' Katā me pisunā vācā, akatā me pisunāya vācāya2 veramaṇī'ti (attānaṃ) garahati. 'Katā me pharusā vācā, akatā me pharusāya vācāya 3 veramaṇī'ti attānaṃ garahati. 'Kato me samphappalāpo, akatā me samphappalāpā veramaṇī'ti attānaṃ garahati. 'Katā me abhijjhā, akatā me anabhijjhā'ti4 attānaṃ garahati. 'Kato me vyāpādo, akato me avyāpādo'ti5 attānaṃ garahati. 'Katā me micchādiṭṭhi, akatā me sammādiṭṭhī'ti6 attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Athavā sīlesu'mhi na paripūrakārīti attānaṃ garahati. Indriyesu'mhi [PTS Page 055] [\q 55/] aguttadvāroti attānaṃ garahati. Bhojane'mhi amattaññūti attānaṃ garahati. Jāgariyaṃ ananuyuttomhīti attānaṃ garahati. Satisampajaññena asamannāgatoti attānaṃ garahati. Abhāvitā me cattāro satipaṭṭhānāti attānaṃ garahati. Abhāvitā me cattāro sammappadhānāti attānaṃ garahati. Abhāvitā me cattāro iddhipādāti attānaṃ garahati. Abhāvitāni me pañcindriyānīti attānaṃ garahati. Abhāvitāni me pañca balānīti attānaṃ garahati. Abhāvitā me satta bojjhaṅgāti attānaṃ garahati. Abhāvito me ariyo aṭṭhaṅgiko maggoti attānaṃ garahati. Dukkhaṃ me apariññātanti attānaṃ garahati. Samudayo me appahīnoti attānaṃ garahati. Maggo me abhāvitoti attānaṃ garahati. Nirodho me asacchikatoti attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Evaṃ attagarahikaṃ kammaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti 'yadattagarahī tadakubbamāno. '
 
Na lippati diṭṭhasutesu dhīroti - 'lepo'ti dve lepā: taṇhā lepo ca diṭṭhilepo ca - pe -
Ayaṃ diṭṭhilepo dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Dhīro taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajitvā diṭṭhena lippati sute na lippati mute na lippati viññāte na lippati na saṃlippati7 na upalippati. Alitto asaṃlitto anupalitto nikkhanto nissaṭo8 vippamutto visaññutto vimariyādīkatena cetasā viharatīti 'na lippati diṭṭhasutesu dhīro'ti.
 
1. Yadanti - sīmu11. 2. Pisuṇā vācā - sīmu. 1. 3. Pharusavācā - sīmu1. 4. Abhijjhā veramaṇīti - sīmu1. 5. Vyāpādā veramaṇīti. 1 6. Micchādiṭṭhi veramaṇīti - 1 7. Palippati - sīmu, 11. 8. Nissato - sa.
 
[BJT Page 80] [\x 80/]
Tenāha bhagavā:
"Ubhosu antesu vineyya chandaṃ
Phassaṃ pariññāya anānugiddho
Yadattagarahī tadakubbamāno
Na lippati diṭṭhasutesu dhīro"ti.
 
2 - 8
Saññaṃ [PTS Page 056] [\q 56/] pariññā vitareyya oghaṃ
Pariggahesu muni nopalitto,
Abbūḷhasallo caramappamatto
Nāsiṃsati lokamimaṃ paraṃ ca.
 
Saññaṃ pariññā vitareyya oghanti - 'saññā'ti kāmasaññā vyāpādasaññā vihiṃsāsaññā nekkhammasaññā avyāpādasaññā avihiṃsāsaññā rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā, yā evarūpā saññā saṃjānanā saṃjānitattaṃ, ayaṃ vuccati saññā. Saññaṃ pariññāti - saññaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya. Katamā ñātapariññā? Saññaṃ jānāti 'ayaṃ kāmasaññā ayaṃ vyāpādasaññā ayaṃ vihiṃsāsaññā ayaṃ nekkhammasaññā ayaṃ avyāpādasaññā ayaṃ avihiṃsāsaññā ayaṃ rūpasaññā ayaṃ saddasaññā ayaṃ gandhasaññā ayaṃ rasasaññā ayaṃ phoṭṭhabbasaññā ayaṃ dhammasaññā'ti jānāti passati. Ayaṃ ñātapariññā.
 
Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā saññaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato aleṇato (asaraṇato) asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārato aghamūlato vadhakato vibhavato sāsavato saṃkhatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti. Ayaṃ tīraṇapariññā.
 
Katamā pahāṇapariññā? Evaṃ ñātaṃ katvā evaṃ tīrayitvā saññāya chandarāgaṃ pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Vuttampi hetaṃ bhagavatā: " yo bhikkhave saññāya chandarāgo, taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā2 āyatiṃ anuppādadhammā"ti[a.] Ayaṃ pahānapariññā. 'Saññaṃ pariññā'ti saññaṃ imāhi tīhi pariññāhi parijānitvā; vitareyya [PTS Page 057] [\q 57/] oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti ' saññaṃ pariññā vitareyya oghaṃ. '
 
Pariggahesu muni nopalittoti - 'pariggahā'ti dve pariggahā: taṇhāpariggaho ca diṭṭhipariggaho ca - pe -
Ayaṃ diṭṭhipariggaho. Munīti - monaṃ3 vuccati ñāṇaṃ, yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi, [b] tena ñāṇena samannāgato muni monappattoti.
1. Phalato - sīmu1, 2. Anabhāvakatā - sīmu1. Anabhāvaṃ katā - machasaṃ, anabhāvagatā - syā - sīmu. 11 [A] khandhasaṃyutta - bhāravagga. 3. Monā - sīmu1
[B] dhammasaṅgaṇī - cittuppādakaṇḍa. 1.
 
[BJT Page 82] [\x 82/]
Tīṇi moneyyāti: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyya1.
 
Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ1 vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
 
Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ [PTS P age 058.] Idaṃ manomoneyyaṃ.
 
1. "Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. [A]
 
2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka"nti. [B]
 
Imehi tīhi moneyyehi dhammehi samannāgatā cha munino: 2 agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.
 
3. " Na monena3 muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.
 
4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccati. "[C.]
 
1. Catubbidhā - sīmu1 2. Munayo - syā 3. Moneyyena - sa.
[A] tikaṅguttara - āpāyikavagga. [B] itivuttaka - dutiyavagga. [C] dhammapada - dhammaṭṭhavagga.
 
[BJT Page 84] [\x 84/]
5. "Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī"ti [a]
 
Lepāti - dve lepā: taṇhālepo ca diṭṭhilepo ca - pe -
Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajitvā pariggahesu [PTS Page 059] [\q 59/] na lippati na saṃlippati1 na upalippati alitto asaṃlitto anupalitto nikkhanto nissaṭo2 vippamutto visaññutto vimariyādīkatena cetasā viharatīti 'pariggahesu muni nopalitto.
 
Abbūḷhasallo caramappamattoti - 'salla'nti satta sallāni: rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ duccaritasallaṃ3. Yassete sallā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati abbūḷhasallo abbūhitasallo4 uddhatasallo samuddhatasallo uppāṭitasallo samuppāṭitasallo cattasallo vantasallo muttasallo pahīnasallo paṭinissaṭṭhasallo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti 'abbūḷhasallo. ' Caranti - caranto viharanto irīyanto vattanto pālento yapento yāpento. Appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu. 'Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anugaṇheyya'nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. 'Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anugaṇheyyaṃ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. 'Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ [PTS Page 060] [\q 60/] paripūreyyaṃ paripūraṃ vā vimuttikkhandhaṃ tattha tattha paññāya anugaṇheyyaṃ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. 'Kathāhaṃ aparipūraṃ vā vimuttiñānadassanakkhandhaṃ tattha tattha paññāya anugaṇheyya'nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. 'Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyyanti' yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti 'abbuḷhasallo caramappamatto. '
 
1. Palippati - sīmu11
2. Nitthaṭṭho - syā. Nissato - sa. 3. Kathaṃkathāsallaṃ - syā 4. Pahatasallo - syā
[A] suttanipāta - sahiyasutta.
 
[BJT Page 86] [\x 86/]
 
Nāsiṃsatī lokamimaṃ paraṃ cāti - imaṃ lokaṃ nāsiṃsati sakattabhāvaṃ, paraṃ lokaṃ nāsiṃsati parattabhāvaṃ, imaṃ lokaṃ nāsiṃsati sakarūpavedanāsaññāsaṃkhāraviññāṇaṃ, paraṃ lokaṃ nāsiṃsati pararūpavedanāsaññāsaṃkhāraviññāṇaṃ, imaṃ lokaṃ nāsiṃsati cha ajjhattikāni āyatanāni, paraṃ lokaṃ nāsiṃsati cha bāhirāni āyatanāni, imaṃ lokaṃ nāsiṃsati manussalokaṃ, paraṃ lokaṃ nāsiṃsati devalokaṃ, imaṃ lokaṃ nāsiṃsati kāmadhātu, paraṃ lokaṃ nāsiṃsati rūpadhātuṃ arūpadhātu, imaṃ lokaṃ nāsiṃsati kāmadhātu rūpadhātu, paraṃ lokaṃ nāsiṃsati arūpadhātuṃ, punagatiṃ vā uppattiṃ vā paṭisandhiṃ vā bhavaṃ vā saṃsāraṃ vā vaṭṭaṃ vā nāsiṃsati na icchati na sādiyati na pattheti na piheti nābhijappatīti 'nāsiṃsatī lokamimaṃ paraṃ cā'ti.
 
Tenāha bhagavā:
 
" Saññaṃ [PTS Page 061] [\q 61/] pariññā vitareyya oghaṃ
Pariggahesu muni nopalitto,
Abbūḷhasallo caramappamatto
Nāsiṃsatī lokamimaṃ paraṃ cā"ti.
 
Guhaṭṭhakasuttaniddeso dutiyo.
 
3.
Duṭṭhaṭṭhakasuttaniddeso.
 
Atha duṭṭhaṭṭhakasuttaniddesaṃ vakkhati:
 
[PTS Page 062] [\q 62/]
3 - 1
Vadanti ve duṭṭhamanāpi eke
Athopi ve1 saccamanā vadanti,
Vādaṃ ca jātaṃ muni no upeti
Tasmā munī natthi khīlo kuhiñci.
 
Vadanti ve duṭṭhamanāpi eketi - eke titthiyā duṭṭhamanā paduṭṭhamanā viruddhamanā2 paṭiviruddhamanā āhatamanā paccāhatamanā āghātitamanā3 paccāghātitamanā vadanti upavadanti bhagavantaṃ ca bhikkhusaṅghaṃ ca abhūtenāti 'vadanti ve duṭṭhamanāpi eke. '
 
Athopi ve4 saccamanā vadantīti - ye tesaṃ titthiyānaṃ saddahantā okappentā adhimuccantā saccamanā saccasaññino bhūtamanā bhūtasaññino tathamanā tathasaññino yāthāvamanā yāthāvasaññino5 aviparītamanā aviparītasaññino vadanti upavadanti bhagavantañca bhikkhusaṅghaṃ ca abhūtenāti 'athopi ve1 saccamanā vadanti. '
 
1. Aññepi te - sīmu11. 2. Viduṭṭhamanā - katthaci. 3. Aghāṭitamanā - syā. 4. Athopi te - sīmu. 11 5. Yathāvamanā yathāvasaññino - sa.
 
[BJT Page 88] [\x 88/]
Vādaṃ ca jātaṃ muni no upetīti - so vādo jāto hoti sañjāto nibbatto abhinibbatto pātubhūto, paratoghoso akkoso upavādo bhagavato ca bhikkhusaṅghassa ca abhūtenāti 'vādaṃ ca jātaṃ. ' Muni no upetīti - 'munī'ti monaṃ vuccati ñāṇaṃ, yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi, tena ñāṇena [PTS Page 063] [\q 63/] samannāgato muni monappatto - pe - saṅgajālamaticca so muni. Yo vādaṃ upeti, so dvīhi kāraṇehi vādaṃ upeti: kārako kārakatāya vādaṃ upeti athavā vuccamāno upavadiyamāno kuppati vyāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti akārakomhīti. Yo vādaṃ upeti, so imehi dvīhi kāraṇehi vādaṃ upeti. Muni dvīhi kāraṇehi vādaṃ na upeti: akārako muni akārakatāya vādaṃ na upeti. Athavā vuccamāno upavadiyamāno na kuppati na vyāpajjati na patitthīyati, na kopañca dosañca appaccayañca pātukaroti akārakomhīti. Muni imehi dvīhi kāraṇehi vādaṃ na upeti na upagacchati na gaṇhāti na parāmasati na abhinivisatīti ' vādañca jātaṃ muni no upeti. '
 
Tasmā munī natthi khīlo kuhiñcīti - 'tasmā'ti tasmā ta1 kāraṇā taṃhetu tappaccayā tannidānā1 munino āhatacittatā2 khilajātatāpi natthi, pañcapi cete khīlā natthi. Tayopi khīlā natthi: rāgakhīlo dosakhīlo mohakhīlo natthi na saṃvijjati nūpalabbhati pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho. Kuhiñcīti - kuhiñci kimhici katthaci, ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti 'tasmā munī natthi khilo kuhiñcī'ti.
 
Tenāha bhagavā:
"Vadanti ve duṭṭhamanāpi eke
Athopi ve3 saccamanā vadanti,
Vādaṃ ca jātaṃ muni no upeti
Tasmā munī natthi khīlo kuhiñcī"ti.
 
3 - 2
Sakaṃ hi diṭṭhiṃ kathamaccayeyya
Chandānunīto ruciyā niviṭṭho,
Sayaṃ samattāni pakubbamāno
Yathā hi jāneyya tathā vadeyya.
 
1. Taṃ nidānaṃ - sīmu1 2. Āhatakacittatā - sīmu1, 3. Aññepi te - sīmu11.
 
[BJT Page 90] [\x 90/]
 
Sakaṃ [PTS Page 064] [\q 64/] hi diṭṭhiṃ kathamaccayeyyāti - ye te1 titthiyā sundariṃ paribbājikaṃ hantvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsayitvā evaṃ etaṃ lābhaṃ yasaṃ sakkāraṃ sammānaṃ paccāharissāmā'ti te evaṃdiṭṭhikā evaṃkhantikā evaṃrucikā evaṃladdhikā evaṃajjhāsayā evamadhippāyā, te nāsakkhiṃsu sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ atikkamituṃ. Atha kho sveva ayaso te paccāgatoti. Evampi sakaṃ diṭṭhiṃ kathamaccayeyya. Athavā 'sassato loko idameva saccaṃ moghamañña'nti yo so evaṃvādo so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya? Taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi ' sakañhi diṭṭhiṃ kathamaccayeyya. ' Athavā 'asassato loko, antavā2 loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na hoti ca tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña'nti yo so evaṃvādo, so sakaṃ diṭṭhi sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya; taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi ' sakaṃ hi diṭṭhiṃ kathamaccayeyya. '
 
Chandānunīto ruciyā niviṭṭhoti - 'chandānunīto'ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati nīyati vuyhati saṃharīyati, yathā hatthiyānena vā assayānena [PTS Page 065] [\q 65/] vā goyānena vā meṇḍakayānena vā oṭṭhayānena vā yāyati niyyati vuyhati saṃharīyati, evamevaṃ sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃharīyatīti chandānunīto; ruciyā niviṭṭhoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā niviṭṭho patiṭṭhito allīno upāgato ajjhosito adhimuttoti 'chandānunīto ruciyā niviṭṭho'.
 
1. Yante - sīmu1 2. Anattavā - sīmu1.
 
[BJT Page 92] [\x 92/]
Sayaṃ samattāni pakubbamānoti - sayaṃ samattaṃ karoti, paripuṇṇaṃ karoti, anomaṃ karoti, aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti; 'ayaṃ satthā sabbaññū'ti sayaṃ samattaṃ karoti, paripuṇṇaṃ karoti, anomaṃ karoti; aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti; 'ayaṃ dhammo svākkhāto, ayaṃ gaṇo supaṭipanno, ayaṃ diṭṭhi bhaddikā, ayaṃ paṭipadā supaññattā, ayaṃ maggā niyyāṇiko'ti sayaṃ samattaṃ karoti, paripuṇṇaṃ karoti, anomaṃ karoti, aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti janeti sañjaneti nibbatteti abhinibbattetīti 'sayaṃ samattāni pakubbamāno. '
 
Yathā hi jāneyya tathā vadeyyāti - yathā jāneyya tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya. ' Sassato loko, idameva saccaṃ, moghamañña'nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya. 'Asassato loko idameva saccaṃ, moghamañña'nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya. Neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyyāti yathā hi jāneyya tathā vadeyya.
 
Tenāha bhagavā:
 
"Sakaṃ [PTS Page 066] [\q 66/] hi diṭṭhiṃ kathamaccayeyya
Chandānunīto ruciyā niviṭṭho,
Sayaṃ samattāni pakubbamāno
Yathā hi jāneyya tathā vadeyyā"ti.
 
3 - 3
Yo attano sīlavatāni jantu
Anānupuṭṭhova paresaṃ1 pāvā2
Anariyadhammaṃ kusalā tamāhu
Yo ātumānaṃ sayameva pāvā.
 
Yo attano sīlavatāni jantūti - 'yo'ti yo yādiso yathāyutto yathāvihito yathāppakāro yaṃ ṭhānaṃ patto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā; sīlabbatānīti atthi sīlaṃ ceva vataṃ ca, atthi vataṃ na sīlaṃ. Katamaṃ sīlaṃ ceva vataṃ ca? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yo tattha saññamo saṃvaro anatikkamo, idaṃ sīlaṃ. Yaṃ samādānaṃ, taṃ vataṃ. Saṃvaraṭṭhena sīlaṃ, samādānaṭṭhena vataṃ. Idaṃ vuccati sīlaṃ ceva vataṃ ca. Katamaṃ vataṃ na sīlaṃ? Aṭṭha dhutaṅgāni: āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ, idaṃ vuccati vataṃ na sīlaṃ. Viriyasamādānampi vuccati vataṃ na sīlaṃ. " Kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ, yaṃ taṃ purisabalena purisaviriyena purisaparakkamena pattabbaṃ, na [PTS Page 067] [\q 67/] taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī"ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ.
 
1. Parassa - su. 2. Pāvada - sa.
 
[BJT Page 94] [\x 94/]
1. " Nāsissaṃ na pivissāmi vihārato na nikkhame,
Napi passaṃ nipātessaṃ1 taṇhāsalle anūhate"ti[a]
 
Cittaṃ paggaṇhāti padahati, evarūpampi viriyasamādānaṃ vuccati vataṃ na sīlaṃ. " Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccissatī"ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ. 'Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi, caṅkamā orohissāmi, vihārā nikkhamissāmi, aḍḍhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi, leṇā nikkhamissāmi, kuṭiyā nikkhamissāmi, kūṭāgārā nikkhamissāmi, aṭṭā2 nikkhamissāmi, māḷā nikkhamissāmi, uddaṇḍā3 nikkhamissāmi, upaṭṭhānasālāya nikkhamissāmi, maṇḍapā nikkhamissāmi, rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī'ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ. 'Imasmiṃ yeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi4 sacchikarissāmī'ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ, 'imasmiṃyeva majjhantikasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi4 sacchikarissāmī'ti cittaṃ paggaṇhāti padahati. Sāyanhasamayaṃ - purebhattaṃ pacchābhattaṃ - purimaṃ yāmaṃ - majjhimaṃ yāmaṃ - pacchimaṃ yāmaṃ - kāle - juṇhe vasse - hemante - gimhe - purime vayokhandhe - majjhime vayokhandhe - pacchime vayokhandhe ariyadhammaṃ āharissāmi [PTS Page 068] [\q 68/] samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī'ti cittaṃ paggaṇhāti padahati. Evarūpampi viriyaṃ samādānaṃ vuccati vataṃ na sīlaṃ. Jantūti satto naro mānavo poso puggalo jīvo jāgu5 jantu indagu hindagu manujoti 'yo attano sīlavatāni jantu. '
 
Anānupuṭṭho va paresaṃ pāvāti - 'paresa'nti paresaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ; anānupuṭṭhoti apuṭṭho apucchito ayācito anajjhesito apasādito; pāvāti attano sīlaṃ vā vataṃ vā sīlabbataṃ vā pāvadati: ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena6 vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā, uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti vā, vinayadharoti vā dhammakathikoti vā āraññikoti vā rukkhamūlikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti 'anānupuṭṭhova paresaṃ pāvā'.
 
1. Napi passaṃ na nipātessaṃ - sīmu1. 2. Aḍḍhā - machasaṃ 3. Kuḍḍhā - sīmu1, 4. Phusayissāmi - syā. 5. Jatu - mu11. Jātu - syā machasaṃ
[A] theragāthāpāḷi - paccayattheragāthā - 312. Muditattheragāthā - 4112.
6. Ajjhānena - sīmu. 1.
 
[BJT Page 96] [\x 96/]
Anariyadhammaṃ [PTS Page 069] [\q 69/] kusalā tamāhūti - ' kusalā'ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā; te kusalā evamāhaṃsu: anariyānaṃ eso dhammo, neso dhammo ariyānaṃ, bālānaṃ eso dhammo, neso dhammo paṇḍitānaṃ, asappurisānaṃ eso dhammo, neso dhammo sappurisānanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti - anariyadhammaṃ kusalā tamāhu.
 
Yo ātumānaṃ sayameva pāvāti - 'ātumā' vuccati attā. Sayameva pāvāti sayameva attānaṃ1 pāvadati: ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā, uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhīmhi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti vā, suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā pa1sukulikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā [PTS Page 070] [\q 70/] nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti yo ātumānaṃ sayameva pāvāti.
 
Tenāha bhagavā:
"Yo attano sīlavatāni jantu
Anānupuṭṭhova paresaṃ pāvā,
Anariyadhammaṃ kusalā tamāhu
Yo ātumānaṃ sayameva pāvā"ti.
 
3 - 4
Santo ca bhikkhu abhinibbutatto
Itihanti2 sīlesu akatthamāno,
Tamariyadhammaṃ kusalā vadanti
Yassussadā natthi kuhiñci loke.
 
Santo ca bhikkhu abhinibbutattoti - 'santo'ti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, kodhassa, upanāhassa, makkhassa, palāsassa, issāya, macchariyassa, māyāya, sāṭheyyassa, thambhassa, sārambhassa, mānassa, atimānassa, madassa, pamādassa, sabbakilesānaṃ, sabbaduccaritānaṃ, sabbasantāpānaṃ, sabbākusalābhisaṃkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddhoti - santo; bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu: sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti, bhinnāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā3 dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
 
1. Attaṃ - sa 2. Idahanti - sīmu1 1. Saddarā - sa
 
[BJT Page 98] [\x 98/]
1. "Pajjena [PTS Page 071] [\q 71/] katena attanā (sabhiyāti bhagavā)
Parinibbānagato vitiṇṇakaṅkho
Vibhavaṃ bhavaṃ ca vippahāya
Vusitavā khīṇapunabbhavo1 sa bhikkhū"ti - [a]
 
Santo ca bhikkhu.
 
Abhinibbutattoti - rāgassa nibbāpitattā abhinibbutatto; mohassa nibbāpitattā abhinibbutatto; kodhassa, upanāhassa, makkhassa, palāsassa, issāya, macchariyassa, māyāya, sāṭheyyassa, thambhassa, sārambhassa, mānassa, atimānassa, madassa, pamādassa, sabbakilesānaṃ, sabbaduccaritānaṃ, sabbadarathānaṃ, sabbapariḷāhānaṃ, sabbasantāpānaṃ, sabbākusalābhisaṅkārānaṃ nibbāpitattā abhinibbutattoti 'santo ca bhikkhu abhinibbutatto. '
 
Itihanti2 sīlesu akatthamānoti - 'itiha'nti padasandhi padasaṃsaggo padapāripūri. Akkharasamavāyo vyañjanasiliṭṭhatā padānupubbatāpetaṃ3 itihanti. Sīlesu akatthamānoti idhekacco katthī hoti vikatthī4; so katthati 'ahamasmi sīlasampanno'ti vā 'vatasampanno'ti vā 'sīlabbatasampanno'ti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena6 vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā, uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti vā, vinayadharoti vā dhammakathikoti vā āraññikoti vā rukkhamūlikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati, evaṃ na katthati na vikatthati, katthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti 'itihanti sīlesu akatthamāno'
 
Tamariyadhammaṃ kusalā vadantīti - 'kusalā'ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā [PTS Page 072] [\q 72/] sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṃ vadanti: 'ariyānaṃ eso dhammo; neso dhammo anariyānaṃ. Paṇḍitānaṃ eso dhammo; neso dhammo bālānaṃ. Sappurisānaṃ eso dhammo; neso dhammo asappurisānanti evaṃ vadanti, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti 'tamariyadhammaṃ kusalā vadanti. '
 
1. Khīṇā punabbhavo - sīmu1. 2. Idahaṃ - pu 3. Padānupubbatānāmetaṃ - sīmu1 4. Katthiko hoti vikatthiko - sīmu. 11. [A] suttanipāta - sabhiyasutta.
 
[BJT Page 100] [\x 100/]
Yassussadā natthi kuhiñci loketi - 'yassā'ti arahato khīṇāsavassa; ussadāti sattussadā: rāgussado dosussado mohussado mānussado diṭṭhussado kilesussado kammussado. Tassime ussadā natthi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; kuhiñcīti - kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā; loketi - apāyaloke manussaloke devaloke khandhaloke āyatanaloketi 'yassussadā natthi kuhiñci loke'ti.
 
Tenāha bhagavā:
"Santo ca bhikkhu abhinibbutatto
Itihanti sīlesu akatthamāno,
Tamariyadhammaṃ kusalā vadanti
Yassussadā natthi kuhiñci loke"ti.
 
3 - 5
Pakappitā saṅkhatā yassa dhammā
Purekkhatā santi avevadātā, 1
Yadattanī passati ānisaṃsaṃ
Tannissito kuppapaṭiccasantiṃ2.
 
Pakappitā saṅkhatā yassa dhammāti - 'pakappanā'ti dve pakappanā: taṇhāpakappanā ca diṭṭhipakappanā ca - pe -
Ayaṃ taṇhāpakappanā - pe -
Ayaṃ diṭṭhipakappanā, imā dve pakappanā. Saṅkhatāti - saṅkhatā visaṅkhatā abhisaṅkhatā [PTS Page 073] [\q 73/] saṇṭhāpitā'ti pi saṅkhatā, atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti pi saṅkhatā; yassāti - diṭṭhigatikassa; dhammā vuccanti dvāsaṭṭhidiṭṭhigatānīti 'pakappitā saṅkhatā yassa dhammā. '
 
Purekkhatā santi avevadātāti - 'purekkhatā'3 ti dve purekkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro ca - pe -
 
Ayaṃ diṭṭhipurekkhāro. Tassa taṇhāpurekkhāro appahīno diṭṭhipurekkhāro appaṭinissaṭṭho. Tassa taṇhāpurekkhārassa appahīnattā diṭṭhipurekkhārassa appaṭinissaṭṭhattā so taṇhaṃ vā diṭṭhiṃ vā purato katvā carati, taṇhādhajo taṇhāketu taṇhādhipateyyo, diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo, taṇhāya vā diṭṭhiyā vā parivārito caratīti purekkhatā; santīti santi saṃvijjanti atthi upalabbhanti; avevadātāti avevadātā avodātā aparisuddhā saṃkiliṭṭhā saṃkilesikāti 'purekkhatā santi avevadātā. '
 
1. Avivadātā - su. [PTS] 2. Santi - sīmu1, 3. Purekkhārā - katthaci.
 
[BJT Page 102] [\x 102/]
Yadattani passati ānisaṃsanti ' yadattanī'ti yaṃ attani; attā vuccati diṭṭhigataṃ. Attano diṭṭhiyā dve ānisaṃse passati: diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garukaronti mānenti pūjenti apacitiṃ karonti labhati ca tato nidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā, ayaṃ diṭṭhi alaṃ [PTS Page 074] [\q 74/] suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā, imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti; imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti 'yadattani passati ānisaṃsaṃ'.
 
Taṃnissito kuppapaṭiccasantinti - tisso santiyo: accantasanti tadaṅgasanti sammutisanti. 1 Katamā accantasanti? Accantasanti vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ accantasanti. Katamā tadaṅgasanti? Paṭhamajjhānaṃ samāpannassa nīvaraṇā santā honti, dutiyajjhānaṃ samāpannassa vitakkavicārā santā honti, tatiyajjhānaṃ samāpannassa pīti santā hoti, catutthajjhānaṃ samāpannassa sukhadukkhā santā honti, ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭighasaññā nānattasaññā santā honti, viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā santā hoti, ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā santā hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā santā hoti, ayaṃ tadaṅgasanti. Katamā sammutisanti? Sammutisanti2 vuccanti dvāsaṭṭhi diṭṭhigatāni, (imā) diṭṭhisantiyo. Api ca sammutisanti imasmiṃ atthe adhippetā santīti. Taṃ [PTS Page 075] [\q 75/] nissito kuppapaṭiccasantinti kuppasantiṃ pakuppasantiṃ eritasantiṃ3 sameritasantiṃ calitasantiṃ ghaṭṭitasantiṃ kappitasantiṃ pakappitasantiṃ aniccaṃ saṅkhataṃ4 paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, santiṃ nissito assito allīno upagato ajjhosito adhimuttoti tannissito kuppapaṭiccasantiṃ'.
 
1. Sammatisanti - syā 2 sammutisantiyo - sīmu. 11 3. Paritasanti - sa. 4. Asaṅkhataṃ - sīmu. 1.
 
[BJT Page 104] [\x 104/]
Tenāha bhagavā:
 
"Pakappitā saṅkhatā yassa dhammā
Purekkhatā santi avevadātā,
Yadattanī passati ānisaṃsaṃ
Tannissito kuppapaṭiccasanti" nti.
 
3 - 6
Diṭṭhinivesā na hi svātivattā1
Dhammesu niccheyya samuggahītaṃ,
Tasmā naro tesu nivesanesu
Nirassati2 ādiyaticca3 dhammaṃ.
 
Diṭṭhinivesā na hi svātivattāti - 'diṭṭhinivesā'ti 'sassato loko, idameva saccaṃ, moghamañña'nti abhinivesaparāmāso diṭṭhinivesanaṃ. 'Asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti abhinivesaparāmāso diṭṭhinivesananti diṭṭhinivesā; na hi svātivattāti - diṭṭhinivesā na hi svātivattā, 1 [PTS Page 076] [\q 76/] durativattā duttarā duppatarā dussamatikkamā dubbītivattāti 'diṭṭhinivesā na hi svātivattā. '
 
Dhammesu niccheyya samuggahītanti - 'dhammesū'ti dvāsaṭṭhi diṭṭhigatesu; niccheyyāti nicchinitvā vinicchinitvā4 vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; samuggahītanti nivesanesu odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yathāsabhāvaṃ5 aviparītaṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti - dhammesu niccheyya samuggahītaṃ.
 
Tasmā naro tesu nivesanesūti - 'tasmā'ti - tasmā taṃkāraṇā taṃhetutappaccayā tannidānā; naroti satto naro mānavo poso puggalo jīvo jāgu6 jantu indagu hindagu manujo; tesu nivesanesūti - tesu diṭṭhinivesanesūti 'tasmā naro tesu nivesanesu. '
 
1. Samātivattā - sīmu1. Machasaṃ. Sa. 2. Nidassati - syā. [PTS] 3. Ādiyati ca. [PTS] 4. Nicinitvā vicchinitvā 'ti pi pāṭho. 5. Yathāvaṃ - sa. 6. Jatu - sīmu. 11. Jātu - syā.
 
[BJT Page 106] [\x 106/]
Nirassati1 ādiyaticca2 dhammanti - ' nirassatī'ti dvīhi kāraṇehi nirassati: paravicchindanāya vā nirassati, anabhisambhuṇanto vā nirassati. Kathaṃ paravicchindanāya vā nirassati? Paro vicchindeti, so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na supaṭipanno, diṭṭhi na bhaddikā paṭipadā na supaññattā, maggo na niyyāniko, natthettha3 suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chattakā4 parittāti evaṃ paro vicchindeti. Evaṃ vicchindiyamāno satthāraṃ nirassati, dhammakkhānaṃ [PTS Page 077] [\q 77/] nirassati, gaṇaṃ nirassati, diṭṭhiṃ nirassati, paṭipadaṃ nirassati, dhammakkhānaṃ nirassati, gaṇaṃ nirassati, diṭṭhiṃ nirassati, paṭipadaṃ nirassati, maggaṃ nirassati, evaṃ paravicchindanāya nirassati. Kathaṃ anabhisambhūṇanto nirassati? Sīlaṃ anabhisambhūṇanto sīlaṃ nirassati, vataṃ anabhisambhūṇanto vataṃ nirassati, sīlabbataṃ anabhisambhūṇanto sīlabbataṃ nirassati. Ādiyaticca dhammanti satthāraṃ gaṇhāti, dhammakkhānaṃ gaṇhāti, gaṇaṃ gaṇhāti diṭṭhiṃ gaṇhāti, paṭipadaṃ gaṇhāti, maggaṃ gaṇhāti parāmasati abhinivisatīti 'nirassati ādiyaticca dhammaṃ. '
 
Tenāha bhagavā:
"Diṭṭhinivesā na hi svātivattā
Dhammesu niccheyya samuggahītaṃ,
Tasmā naro tesu nivesanesu
Nirassatī1 ādiyaticca2 dhamma"nti.
 
3 - 7
 
Dhonassa hi natthi kuhiñca loke
Pakappitā diṭṭhi bhavābhavesu,
Māyañca mānañca pahāya dhono
Sa kena gaccheyya anūpayo so.
 
Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti 'dhono'ti dhonā vuccati paññā, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. [A] kiṃ kāraṇā dhonā vuccati paññā?
 
1. Nidassati - syā, [PTS]. 2. Ādiyatica [PTS]. 3. Na tattha - syā. [PTS] 4. Jatukkā - sīmu. 11. [PTS]
A dhammasaṅgaṇi cittuppādakaṇḍa.
 
[BJT Page 108. [\x 108/] ]
Tāya1 paññāya kāyaduccaritaṃ [PTS Page 078] [\q 78/] dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upanāho - makkho - palāso dhuto ca dhoto ca sandhoto ca niddhoto ca, issā dhutā ca dhotā ca sandhotā ca niddhotā ca, sāṭheyyaṃ dhutañca dhotañca sandhotañca niddhotañca, thambho dhuto ca dhoto ca sandhoto ca niddhoto ca, sārambho - māno atimāno - mado - pamādo dhuto ca dhoto ca sandhoto ca niddhoto ca, sabbe kilesā - sabbe duccaritā - sabbe darathā - sabbe pariḷāhā sabbe santāpā - sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃ kāraṇā dhonā vuccati paññā. Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammākammantena micchākammanto dhuto ca - sammāājīvena micchāājīvo dhuto ca sammāvāyāmena micchāvāyāmo dhuto ca sammāsatiyā micchāsati dhutā ca sammāsamādhinā micchāsamādhi dhuto ca dhoto ca sandhoto ca niddhoto ca sammāñāṇena micchāñāṇaṃ dhutañca sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoniyehi2 dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato, tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti 'dhono'.
 
Kuhiñcīti - kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā; loketi - apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Pakappitāti3 dve pakappanā: taṇhāpakappanā [PTS Page 079] [\q 79/] ca diṭṭhipakappanā ca
- Pe -
Ayaṃ diṭṭhipakappanā. Bhāvābhavesūti - bhavābhave kammabhave punabbhave, kāmabhave kammabhave kāmabhave punabbhave, rūpabhave kammabhave rūpabhave punabbhave, arūpabhave kammabhave arūpabhave punabbhave punappuna4bhave punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā; " dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesū"ti - dhonassa kuhiñci loke bhavābhavesu ca kappitā abhisaṃkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti 'dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.
 
1. Yāya - sīmu1, 2 dhoneyehi - sīmu. 11. Pa syā [PTS]
. 3. Pakappanāti - syā. 4. Punappunaṃ - syā, sa.
 
[BJT Page 110] [\x 110/]
 
Māyañca mānañca pahāya dhonoti - māyā vuccati vañcanikā cariyā; idhekacco kāyena duccaritaṃ caritvā vācāya1 duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu2 pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññāti icchati. Mā maṃ jaññāti saṃkappeti. Ma maṃ jaññāti vācaṃ bhāsati. Mā maṃ jaññāti kāyena parakkamati. Yā evarūpā māyā māyāvitā accayā3 vañcanā nikati nikiiṇā4 pariharaṇā guhanā pariguhanā chādanā paricchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā, ayaṃ vuccati māyā. [A] mānoti ekavidhena māno: yā cittassa unnati; duvidhena māno: attukkaṃsanamāno paravambhanamāno; tividhena māno: seyyohamasmīti māno sadisohamasmīti māno [PTS Page 080] [\q 80/] hīnohamasmīti māno; catubbidhena māno: lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti; pañcavidhena māno: lābhī'mhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhī'mhi manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ phoṭṭhabbānanti mānaṃ janeti; chabbidhena māno: cakkhusampadāya mānaṃ janeti, sotasampadāya ghānasampadāya - jivhāsampadāya kāyasampadāya - manosampadāya mānaṃ janeti; sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno; aṭṭhavidhena māno: lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti; navavidhena māno: seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno, dasavidhena māno: idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati māno. [A]"māyañca mānañca pahāya dhono"ti - dhono māyañca mānañca pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvāti 'māyañca mānañca pahāya dhono. '
 
1. Vacasā - syā. 2. Tappaṭicchādanahetu - sa. 3. Accasarā - syā. Machasaṃ 4. Kiraṇā - sīmu1 [a] vibhaṅgapāḷi - khuddakavatthuvibhaṅga.
 
[BJT Page 112. [\x 112/] ]
Sa kena gaccheyya anupayo soti - 'upayā'ti dve upayā: taṇhāupayo ca diṭṭhiupayo ca - pe - ayaṃ taṇhūpayo. Pe - ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, [PTS Page 081] [\q 81/] diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anupayo puggalo kena rāgena gaccheyya? Kena dosena gaccheyya kena mohena gaccheyya? Kena mānena gaccheyya? Kāya diṭṭhiyā gaccheyya? Kena uddhaccena gaccheyya? Kāya vicikicchāya gaccheyya? Kehi anusayehi gaccheyya? Rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti1 vā thāmagatoti vā? Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīṇattā gatiyā2 kena gaccheyya nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena gaccheyyāti 'sa kena gaccheyya anūpayo so. '
 
Tenāha bhagavā:
"Dhonassa hi natthi kuhiñci loke
Pakappitā diṭṭhi bhavābhavesu,
Māyañca mānañca pahāya dhono
Sa kena gaccheyya anūpayo so"ti.
 
3 - 8
 
Upayo hi dhammesu upeti vādaṃ
Anupayaṃ kena kathaṃ vadeyya
Attaṃ nirattaṃ na hi tassa atthi
Adhosi so diṭṭhimidheva sabbaṃ3.
 
Upayo hi dhammesu upeti vādanti - 'upayo'ti dve upayā: taṇhūpayo ca diṭṭhūpayo ca - pe -
 
Ayaṃ diṭṭhūpayo. Tassa taṇhūpayo appahīno, diṭṭhūpayo appaṭinissaṭṭho. Taṇhūpayassa appahīnattā diṭṭhūpayassa appaṭinissaṭṭhattā dhammesu vādaṃ upeti: rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃ [PTS Page 082] [\q 82/] gatoti vā thāmagatoti vā. Te abhisaṅkhārā appahīnā. Abhisaṅkhārānaṃ appahīnattā gatiyā vādaṃ upeti: nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevanaññīnāsaññīti vā vādaṃ upeti upagacchati gaṇhāti parāmasati abhinivisatīti 'upayo hi dhammesu upeti vādaṃ. '
 
1. Aniṭṭhagato - manupa. 2. Gatiyā paraṃ - sīmu1. Gatiyo - sīmu11. 3. Sabbā - sīmu 1. Sa.
[BJT Page 114] [\x 114/]
Anūpayaṃ kena kathaṃ vadeyyāti - 'upayāti' dve upayā: taṇhūpayo ca diṭṭhūpayo ca - pe -
Ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anūpayaṃ puggalaṃ kena rāgena vadeyya? Kena dosena vadeyya? Kena mohena vadeyya? Kena mānena vadeyya? Kāya diṭṭhiyā vadeyya? Kena uddhaccena vadeyya? Kāya vicikicchāya vadeyya? Kehi anusayehi vadeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃ gatoti1 vā thāmagatoti vā? Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā2 kena vadeyya nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena3 vadeyya katheyya bhaṇeyya dīpayeyya vohareyyā ti 'anūpayaṃ kena kathaṃ vadeyya. '
 
Attaṃ nirattaṃ na hī tassa atthīti - 'attā'ti sassatadiṭṭhi4 natthi; nirattāti - muñcitabbaṃ natthi. Yassatthi gahitaṃ, tassatthi muñcitabbaṃ; yassatthi muñcitabbaṃ, tassatthi gahitaṃ; gahaṇa5muñcanā samatikkanto 6 arahā vuddhiparihānivītivatto. So vutthavāso ciṇṇacaraṇo gataddho gatadiso. Jātimaraṇasaṃsāro natthi tassa punabbhavoti 'attaṃ nirattaṃ na hi tassa atthi. '
 
Adhosi [PTS Page 083] [\q 83/] so diṭṭhimidheva sabbanti - tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vupasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So sabbaṃ diṭṭhigataṃ idheva adhosi dhuni7 sandhuni niddhuni pajahi vinodesi vyantiṃ akāsi anabhāvaṃ gamesīti 'adhosi so diṭṭhimidheva sabba'nti.
 
Tenāha bhagavā:
 
"Upayo hi dhammesu upeti vādaṃ
Anūpayaṃ kena kathaṃ vadeyya,
Attaṃ nirattaṃ na hi tassa atthi
Adhosi so diṭṭhimidheva sabba"nti.
 
Duṭṭhaṭṭhakasuttaniddeso tatiyo.
 
1. Aniṭṭhāgato - manupa. 2. Gatiyā paraṃ - sīmu. 1 Gatiyo - sīmu11. 3. Kena - sīmu1. 4. Attānudiṭṭhi - mu. 1 Machasaṃ. 5. Gahaṇaṃ - samu1. Machasaṃ 6. Samatikkamanto - manupa. 7. Diṭṭhi dhuni - sīmu1.
 
[BJT Page 116] [\x 116/]
 
4.
Suddhaṭṭhakasuttaniddeso
 
Atha suddhaṭṭhakasuttaniddeso vuccati*
 
4 - 1
 
Passāmi [PTS Page 084] [\q 84/] suddhaṃ paramaṃ arogaṃ
Diṭṭhena saṃsuddhi narassa hoti,
Vābhijānaṃ1 paramanti ñatvā
Suddhānupassī pacceti ñāṇaṃ.
 
Passāmi suddhaṃ paramaṃ āroganti - 'passāmi suddha'nti passāmi suddhaṃ, dakkhāmi suddhaṃ, olokemi suddhaṃ, nijjhāyāmi suddhaṃ, upaparikkhāmi suddhaṃ; paramaṃ aroganti - paramaṃ ārogyappattaṃ2 khemappattaṃ tāṇappattaṃ lenappattaṃ saraṇappattaṃ abhayappattaṃ accutappattaṃ nibbānappattanti 'passāmi suddhaṃ paramaṃ arogaṃ. '
 
Diṭṭhena saṃsuddhi narassa hotīti - cakkhuviññānena3 rūpadassanena narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti; naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatīti 'diṭṭhena saṃsuddhi narassa hoti. '
 
Evābhijānaṃ paramanti ñatvāti - evaṃ abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto idaṃ paramaṃ aggaṃ4 seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti ñatvā jānitvā tulayitvā vibhāvayitvā vibhūtaṃ katvāti 'evābhijānaṃ paramanti ñatvā. '
 
Suddhānupassī [PTS Page 085] [\q 85/] pacceti ñāṇanti - yo suddhaṃ passati, so suddhānupassī; pacceti ñāṇanti - cakkhuviññāṇaṃ rūpadassane na ñāṇanti pacceti, maggoti pacceti, patho'ti pacceti, niyyānanti5 paccetīti 'suddhānupassī pacceti ñāṇa'nti.
Tenāha bhagavā:
 
"Passāmi suddhaṃ paramaṃ aroga1
Diṭṭhena saṃsuddhi narassa hoti,
Evābhijānaṃ paramanti ñatvā
Suddhānupassī pacceti ñāṇa"nti.
 
*Na dissate 'yaṃ pāṭho kesuci potthakesu. 1. Etābhijānaṃ - su 2. Arogappattaṃ - machasaṃ 3. Cakkhuviññāṇaṃ - sīmu1 4. Taṃ aggaṃ - sīmu11. 5. Nīyāṇanti - [PTS.]
 
[BJT Page 118] [\x 118/]
4 - 2
Diṭṭhena ce suddhi narassa hoti
Ñāṇena vā so pajahāti dukkhaṃ,
Aññena so sujjhati sopadhīko
Diṭṭhi hi naṃ pāva tathā vadānaṃ.
 
Diṭṭhena ce suddhi narassa hotīti - cakkhuviññāṇena1 rūpadassanena ce narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccatīti 'diṭṭhena ce suddhi narassa hoti. '
 
Ñāṇena vā so pajahāti dukkhanti - cakkhuviññāṇena1 rūpadassanena ce nare jātidukkhaṃ pajahāti, 2 jarādukkhaṃ pajahāti, vyādhidukkhaṃ pajahāti, maraṇadukkhaṃ pajahāti, sokaparidevadukkhadomanassūpāyāsadukkhaṃ pajahātīti 'ñāṇena va so pajahāti dukkhaṃ. '
 
Aññena so sujjhati sopadhīkoti - aññena asuddhi maggena micchāpaṭipadāya aniyyāṇikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikamaggā3 naro sujjhati visujjhati parisujjhati [PTS Page 086] [\q 86/] muccati (vimuccati) parimuccati; sopadhikoti sarāgo sadoso samoho samāno sataṇho sadiṭṭhi sakileso saupādānoti 'aññena so sujjhati sopadhīko'.
 
Diṭṭhi hi naṃ pāva tathā vadānanti - sā ca diṭṭhi naṃ puggalaṃ pāvadati: 'iti ca yaṃ puggalo micchādiṭṭhiko viparītadassano'ti; tathā vadānanti - tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ, 'sassato loko idameva saccaṃ moghamañña'nti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamañña'nti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantanti 'diṭṭhi hi naṃ pāva tathāvadānaṃ'.
 
Tenāha bhagavā:
 
"Diṭṭhena ce suddhi narassa hoti
Ñāṇena vā so pajahāti dukkhaṃ,
Aññena so sujjhati sopadhīko
Diṭṭhī hi naṃ pāva tathā vadāna"nti.
 
1. Cakkhuviññāṇaṃ - sīmu1 machasaṃ 2 pajahati - sīmu11 3. Aṭṭhaṅgikamaggena - syā
 
[BJT Page 120] [\x 120/]
4 - 3
 
Na brāhmaṇo aññato suddhimāha
Diṭṭhe sute sīlavate1 mute vā,
Puññe ca pāpe ca anūpalitto
Attañjaho nayidha pakubbamāno.
 
Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vāti nā'ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo: sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, [PTS Page 087] [\q 87/] rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. " Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā". [A]
 
Na brāhmaṇo aññato suddhimāhāti - brāhmaṇo aññena asuddhimaggena micchāpaṭipadāya aniyyāṇakapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyena aṭṭhaṅgikena maggena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na katheti na bhaṇati na dīpayati na voharatīti 'na brāhmaṇo aññato suddhimāha. '
 
Diṭṭhe sute sīlavate mute vāti - santeke samaṇabrāhmaṇā diṭṭhasuddhikā2 te ekaccānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti. Ekaccānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti.
 
Katamesaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti? Te kālato vuṭṭhahitvā abhimaṅgalagatāni rūpāni passanti: caṭaka3sakuṇaṃ passanti. Phussabeluvalaṭṭhiṃ4 passanti. Gabbhinitthiṃ passanti kumārakaṃ khandhe āropetvā gacchantaṃ passanti. Puṇṇaghaṭaṃ passanti. Rohitamacchaṃ passanti. Ājaññaṃ passanti. Ājaññarathaṃ passanti. Usabhaṃ [PTS Page 08] [\q 8/] passanti. Gokapilaṃ passanti. Evarūpānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti.
 
Katamesaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti? Palālapuñjaṃ passanti takkaghaṭaṃ passanti rittaghaṭaṃ passanti. Naṭaṃ passanti. Naggasamaṇaṃ passanti. Kharaṃ passanti. Kharayānaṃ passanti. Ekayuttayānaṃ passanti. Kāṇaṃ passanti. Kuṇiṃ passanti. Khañjaṃ passanti. Pakkhahataṃ passanti. Jiṇṇakaṃ passanti. Byādhitaṃ5 passanti. Mataṃ passanti. Evarūpānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti.
 
Ime te6 samaṇabrāhmaṇā diṭṭhasuddhikā. 2 Te diṭṭhena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
 
1. Sīlabbate - samu1. 2. Diṭṭhisuddhikā - sīmu1. Sa. Machasaṃ 3. Vāta - syā. Cātaka sīmu1 4. Veluvalaṭṭhaṃ - syā. Machasaṃ. 5. Byādhikaṃ - sīmu1. Syā machasaṃ. 6. Iccete - syā. Machasaṃ
[A] suttanipāta - sahiyasutta.
 
[BJT Page 122] [\x 122/]
Santeke samaṇabrāhmaṇā sutasuddhikā. Te ekaccānaṃ saddānaṃ savaṇaṃ maṅgalaṃ paccenti. Ekaccānaṃ saddānaṃ savaṇaṃ amaṅgalaṃ paccenti.
 
Katamesānaṃ saddānaṃ savaṇaṃ maṅgalaṃ paccenti? Te kālato vuṭṭhahitvā abhimaṅgalagatāni saddāni1 suṇanti: vaḍḍhāti vā, vaḍḍhamānāti vā, puṇṇāti vā, phussāti vā, asokāti vā, sumanāti vā, sunakkhattāti vā, sumaṅgalāti vā, sirīti vā, sirivaḍḍhāti vā evarūpānaṃ saddānaṃ savaṇaṃ maṅgalaṃ paccenti.
 
Katamesaṃ saddānaṃ savaṇaṃ amaṅgalaṃ paccenti? Kāṇoti vā, kuṇīti vā, khañjāti vā, pakkhahatoti vā, jiṇṇakoti vā, byādhitoti vā, matoti vā chinnanti vā, bhinnanti vā, daḍḍhanti vā, naṭṭhanti vā, natthīti vā, evarūpānaṃ saddānaṃ savaṇaṃ amaṅgalaṃ paccenti.
 
Ime te samaṇabrāhmaṇā sutasuddhikā. Te sutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
 
Santeke samaṇabrāhmaṇā sīlasuddhikā. Te sīlamattena saṃyamamattena saṃvaramattena avītikkamamattena suddhiṃ [PTS Page 089] [\q 89/] visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
 
Samaṇo maṇḍikā2putto evamāha: "catuhi kho ahaṃ thapati3 dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattippattaṃ samaṇaṃ ayojjhaṃ. Katamehi catuhi? Idha thapati3 na kāyena pāpakaṃ kammaṃ karoti. Na pāpikaṃ vācaṃ bhāsati. Na pāpakaṃ saṃkappaṃ saṃkappeti. Na pāpakaṃ ājīvaṃ ājīvati. Imehi kho ahaṃ thapati catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattippattaṃ samaṇaṃ ayojjhaṃ"5[a.] Evameva santeke samaṇabrāhmaṇā sīlasuddhikā. Te sīlamattena saṃyamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
 
Santeke samaṇabrāhmaṇā vatasuddhikā. Te hatthivatikā vā honti. Assavatikā vā honti. Govatikā vā honti. Kukkuravatikā vā honti. Kākavatikā vā honti. Vāsudevavatikā vā honti. Baladevavatikā vā honti. Puṇṇabhaddavatikā vā honti. Maṇibhaddavatikā vā honti. Aggivatikā vā honti. Nāgavatikā vā honti. Supaṇṇavatikā vā honti. Yakkhavatikā vā honti. Asuravatikā vā honti. Gandhabbavatikā vā honti. Mahārājavatikā vā honti. Candavatikā vā honti. Suriyavatikā vā honti. Indavatikā vā honti. Brahmavatikā vā honti. Devavatikā vā honti. Disāvatikā vā honti. Ime te samaṇabrāhmaṇā vatasuddhikā. Te vatena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
1. Saddānaṃ - sīmu1. Machasaṃ. 2. Muṇḍikā - syā. 3. Gahapati - sīmu. 1. Machasaṃ. 4. Gahapati - sīmu1. 5. Ayojjaṃ - machasaṃ
[A] majjhimanikāya - samaṇa maṇḍikāsutta.
 
[BJT Page 124] [\x 124/]
Santeke samaṇabrāhmaṇā mutasuddhikā. Te kālato vuṭṭhahitvā paṭhaviṃ āmasanti. Haritaṃ āmasanti. Gomayaṃ [PTS Page 090] [\q 90/] āmasanti. Kacchapaṃ āmasanti. Phālaṃ1 akkamanti2. Tilavāhaṃ āmasanti. Phussa3tilaṃ khādanti. Phussa3telaṃ makkhenti. Phussadantakaṭṭhaṃ khādanti. Phussamattikāya nahāyanti. Phussasāṭakaṃ nivāsenti. Phussaveṭhaṃ veṭhenti. Ime te samaṇabrāhmaṇā mutasuddhikā. Te mutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
 
Na brāhmaṇo aññato suddhimāha diṭṭhe sute silavate mute vāti brāhmaṇo diṭṭhasuddiyāpi suddhiṃ nāha; sutasuddhiyāpi suddhiṃ nāha; sīlasuddhiyāpi suddhiṃ nāha; vatasuddhiyāpi suddhiṃ nāha; mutasuddhiyāpi suddhiṃ nāha, na katheti, na bhaṇati, na dīpayati, na voharatīti 'na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā. '
 
Puññe ca pāpe ca anūpalittoti - puññaṃ vuccati yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ; apuññaṃ vuccati sabbaṃ akusalaṃ. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā, ettāvatā puññe ca pāpe ca na limpati na saṃlimpati, na upalimpati, alitto asaṃlitto4 anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti 'puññe ca pāpe ca anūpalitto. '
 
Attañjaho nayidha pakubbamānoti - 'attañjaho'ti attadiṭṭhijaho, attaṃ jahoti gāhajaho, attaṃ jahoti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ [PTS Page 091] [\q 91/] adhimuttaṃ, sabbaṃ5 taṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ; nayidha pakubbamānotipuññābhisaṅkhāraṃ6 vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti 'attaṃ jaho nayidha pakubbamāno. '
 
Tenāha bhagavā:
 
"Na brāhmaṇo aññato suddhimāha
Diṭṭhe sute sīlavate mute vā,
Puññe ca pāpe ca anūpalitto
Attaṃjaho nayidha pakubbamāno"ti.
 
4 - 4
 
Purimaṃ pahāya aparaṃ sitā se
Ejānugā te na taranti saṅgaṃ,
Te uggahāyanti nirassajanti
Kapīva sākhaṃ pamukha7ṅgahāya.
 
1. Jālaṃ - syā. 2. Phalaṃ āmasanti. Machasaṃ 3. Pussa - syā. Sīmu1. 4. Apalitto - machasaṃ 5. Sabbassa - sīmu1. 6. Saṅkhāro - sīmu1 7. Pamuñca - sīmu. 1
 
[BJT Page 126] [\x 126/]
Purimaṃ pahāya aparaṃ sitā seti - purimaṃ satthāraṃ pahāya aparaṃ satthāraṃ nissitā, purimaṃ dhammakkhānaṃ pahāya aparaṃ dhammakkhānaṃ nissitā, purimaṃ gaṇaṃ pahāya aparaṃ gaṇaṃ nissitā, purimaṃ diṭṭhiṃ pahāya aparaṃ diṭṭhiṃ nissitā, purimaṃ paṭipadaṃ pahāya aparaṃ paṭipadaṃ nissitā, purimaṃ maggaṃ pahāya aparaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttāti 'purimaṃ pahāya aparaṃ sitā se. '
 
Ejānugā te na taranti saṅganti - ejā vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ;[A] ejānugāti ejānugā ejānugatā ejānusaṭā ejāyāpannā patitā abhibhūtā pariyādinnacittā; te na taranti saṅganti - rāgasaṅgaṃ dosasaṅgaṃ mohasaṅgaṃ mānasaṅgaṃ diṭṭhisaṅgaṃ kilesasaṅgaṃ duccaritasaṅgaṃ na taranti, na uttaranti, na samatikkamanti, na vītivattantīti 'ejānugā te na taranti saṅgaṃ'.
 
Te uggahāyanti nirassajantīti - satthāraṃ gaṇhanti, taṃ muñcitvā aññaṃ satthāraṃ gaṇhanti, dhammakkhānaṃ gaṇhanti, [PTS Page 092] [\q 92/] taṃ muñcitvā aññaṃ dhammakkhānaṃ gaṇhanti; gaṇaṃ gaṇhanti, taṃ muñcitvā aññaṃ gaṇaṃ gaṇhanti; diṭṭhiṃ gaṇhanti, taṃ muñcitvā aññaṃ diṭṭhiṃ gaṇhanti; paṭipadaṃ gaṇhanti, taṃ muñcitvā aññaṃ paṭipada1 gaṇhanti; maggaṃ gaṇhanti, taṃ muñcitvā aññaṃ maggaṃ gaṇhanti; gaṇhanti ca muñcanti1 ca ādiyanti ca nirassajanti cāti 'te uggahāyanti nirassajanti'.
 
Kapī'va sākhaṃ pamukhaṅgahāyāti - yathā makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti. Evameva puthusamaṇabrāhmaṇā puthudiṭṭhigatāni gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti 'kapī va sākhaṃ pamukhaṅgahāya2'.
 
Tenāha bhagavā:
 
" Purimaṃ pahāya aparaṃ sitā se
Ejānugā te na taranti saṅgaṃ,
Te uggahāyanti nirassajanti
Kapīva sākhaṃ pamukhaṅgahāyā"ti.
 
4 - 5
 
Sayaṃ samādāya vatāni jantu
Uccāvacaṃ gacchati saññasatto,
Vidvā ca3 vedehi samecca dhammaṃ
Na uccāvacaṃ gacchati bhūripañño.
 
1. Pamuñcanti - sa. 2. Pamuñcaggahāya - sīmu1. 3. Viddhā - syā machasaṃ [a] dhammasaṅgaṇī - cittuppādakaṇḍa.
 
[BJT Page 128] [\x 128/]
 
Sayaṃ samādāya vatāni jantūti - 'sayaṃ samādāyāti sāmaṃ samādāya; vatānīti - hatthivataṃ vā assavataṃ vā govataṃ vā kukkuravataṃ vā kākavataṃ vā vāsudevavataṃ vā baladevavataṃ vā puṇṇabhaddavataṃ vā maṇibhaddavataṃ vā aggivataṃ vā nāgavataṃ vā supaṇṇavataṃ vā yakkhavataṃ vā asuravataṃ vā - pe -
Disāvataṃ vā, ādāya samādāya diyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā; jantūti - satto naro [PTS Page 093 [\q 93/] - ] pe - manujoti ' sayaṃ samādāya vatāni jantu. '
 
Uccāvacaṃ gacchati saññasattoti - satthārato satthāraṃ gacchati, dhammakkhānato dhammakkhānaṃ gacchati, gaṇato gaṇaṃ gacchati, diṭṭhiyā diṭṭhiṃ gacchati, paṭipadāto paṭipadaṃ gacchati, maggato maggaṃ gacchati; saññasattoti - kāmasaññāya vyāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito paḷibuddho, yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ paḷibuddhaṃ; evameva kāmasaññāya vyāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito paḷibuddhoti 'uccāvacaṃ gacchati saññasatto. '
 
Vidvā1 ca vedehi samecca dhammanti - 'vidvā'ti vidvā vijjāgato ñāṇī vibhāvī medhāvī; vedehīti - vedā vuccanti catusu maggesu ñāṇaṃ, paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi, tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto lenagato lenappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato2 accutappatto3 amatagato amatappatto nibbānagato nibbānappatto; vedānaṃ vā antagatoti vedagū, vedehi vā antaṃ gatoti vedagu, sattannaṃ vā dhammānaṃ viditattā vedagu: sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. " Vedāni viceyya kevalāni (sabhiyāti bhagavā)
Samaṇānaṃ yānipatti4 brāhmaṇānaṃ,
Sabbavedanāsu vītarāgo
Sabbaṃ vedamaticca vedagu so"ti.
 
1. Viddhā - syā. Machasaṃ. 2. Accutiṃgato - sa. 3. Accutippatto - sa 4. Dhanti - sīmu1. Machasaṃ.
 
[BJT Page 130] [\x 130/]
Vidvā [PTS Page 094] [\q 94/] ca vedehi samecca dhammanti - samecca abhisamecca dhammaṃ; 'sabbe saṅkhārā aniccā'ti samecca abhisamecca dhammaṃ; 'sabbe saṅkhārā dukkhā'ti samecca abhisamecca dhammaṃ; 'avijjā paccayā saṅkharā'ti samecca abhisamecca dhammaṃ; 'saṅkhārapaccayā viññāṇa'nti samecca abhisamecca dhammaṃ; 'viññāṇapaccayā nāmarūpanti nāmarūpapaccayā saḷāyatananti saḷāyatanapaccayā phassoti phassapaccayā vedanāti vedanāpaccayā taṇhāti - taṇhāpaccayā upādānanti upādānapaccayā bhavoti bhavapaccayā jātīti jātipaccayā jarāmaraṇa'nti samecca abhisamecca dhammaṃ; 'avijjānirodhā saṅkhāranirodho'ti samecca abhisamecca dhammaṃ; 'saṅkhāranirodhā viññāṇanirodho'ti samecca abhisamecca dhammaṃ; viññāṇanirodhā nāmarūpanirodho'ti - nāmarūpanirodhā saḷāyatananirodhoti saḷāyatananirodhā phassanirodhoti - phassanirodhā vedanānirodhoti vedanānirodhā taṇhānirodhoti taṇhānirodhā upādānanirodhoti upādānanirodhā bhavanirodhoti bhavanirodhā jātinirodhoti jātinirodhā jarāmaraṇanirodho'ti samecca abhisamecca dhammaṃ; 'idaṃ dukkha'nti samecca abhisamecca dhammaṃ; 'ayaṃ dukkhasamudayo'ti - ayaṃ dukkhanirodhoti - ayaṃ dukkhanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ; 'ime āsavā'ti samecca abhisamecca dhammaṃ; 'ayaṃ āsavasamudayo'ti - aya1 āsavanirodhoti - ayaṃ āsavanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ, 'ime dhammā abhiññeyyā'ti samecca abhisamecca dhammaṃ, ime dhammā pariññeyyāti - ime dhammā pahātabbāti - ime dhammā bhāvetabbāti - ime dhammā sacchikātabbā'ti samecca abhisamecca dhammaṃ; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca [PTS Page 095] [\q 95/] dhammaṃ; catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; 'yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma'nti samecca abhisamecca dhammanti 'vidvā ca vedehi samecca dhammaṃ'.
 
Na uccāvacaṃ gacchati bhūripaññoti - na satthārato satthāraṃ gacchati, na dhammakkhānato dhammakkhānaṃ gacchati, na diṭṭhiyā diṭṭhiṃ gacchati, na paṭipadāya paṭipadaṃ gacchati, na maggato maggaṃ gacchati. Bhūripaññoti bhūripañño mahāpañño puthupañño hāsupañño1 javanapañño tikkhapañño nibbedhikapañño; bhūri vuccati paṭhavī, tāya paṭhavīsamāya paññāya vipulāya vitthatāya samannāgatoti ' na uccāvacaṃ gacchati bhūripañño. '
 
1. Hāsapañño[PTS]
 
[BJT Page 132] [\x 132/]
Tenāha bhagavā:
"Sayaṃ samādāya vatāni jantu
Uccāvacaṃ gacchati saññasatto,
Vidvā ca vedehi samecca dhammaṃ
Uccāvacaṃ gacchati bhūripañño"ti.
 
4 - 6
Sa sabbadhammesu1 visenibhūto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Tameva dassiṃ vivaṭaṃ carantaṃ
Kenīdha lokasmiṃ vikappayeyya.
 
Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti senā vuccati mārasenā; kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho - upanāho - pe - sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā:
 
1. " Kāmā [PTS Page 096] [\q 96/] te paṭhamā senā dutiyā arati vuccati,
Tatiyā khuppipāsā te catutthī taṇhā paccati.
 
2. Pañcami2 thīnamiddhaṃ te chaṭṭhā bhīrū pavuccati,
Sattamī3 vicikicchā te makkho thambho te aṭṭhamo.
 
3. Lābho siloko sakkāro micchāladdho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.
 
4. Esā namuci te senā kaṇhassābhippahāriṇī,
Na naṃ asūro jināti jetvā ca labhate sukha"nti [a]
 
Yato catuhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, so vuccati visenibhūto; so diṭṭhe visenibhūto suto visenibhūto mute visenibhūto viññāte visenibhūtoti - sa sabbadhammesu4 visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā.
 
1. Sabbesu dhammesu - sīmu1. 2. Pañcamaṃ - syā 3. Sattamaṃ - sīmu1 4. Sabbesu dhammesu - samu1 [a]suttanipāta - padhānasutta.
 
[BJT Page 134] [\x 134/]
Tameva dassiṃ vivaṭaṃ carantanti - tameva suddhadassiṃ visuddhadassiṃ parisuddhadassiṃ vodānadassiṃ pariyodānadassiṃ; atha vā suddhadassanaṃ visuddhadassanaṃ parisuddhadassanaṃ vodānadassanaṃ pariyodānadassanaṃ; vivaṭanti taṇhāchadanaṃ diṭṭhichadanaṃ kilesachadanaṃ duccaritachadanaṃ, tāni chadanāni vivaṭāni honti viddhaṃsitāni ugghāṭitāni samugghāṭitāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; carantanti carantaṃ vicarantaṃ irīyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti tameva dassiṃ vivaṭaṃ carantaṃ.
 
Kenīdha [PTS Page 097] [\q 97/] lokasmiṃ vikappayeyyāti - kappāti dve kappā: taṇhākappo ca diṭṭhikappo ca - - pe -
 
Ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya? Kena dosena kappeyya? Kena mohena kappeyya? Kena mānena kappeyya? Kāya diṭṭhiyā kappeyya? Kena uddhaccena kappeyya? Kāya vicikicchāya kappeyya? Kehi anusayehi kappeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃ gatoti vā thāmagatoti vā? Te1 abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā2 kena kappeyya nerayikoti vā, tiracchānayonikoti vā, pettivisayikoti vā, manussoti vā, devoti vā, rūpīti vā, arūpīti vā, asaññīti vā, nevasaññīnāsaññīti vā? So hetu natthi paccayo natthi kāraṇaṃ natthi, yena kappeyya vikappeyya vikappaṃ āpajjeyya; lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi 'kenīdha lokasmiṃ vikappayeyya. '
 
Tenāha bhagavā:
 
" Sa sabbadhammesu visenibhūto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Tameva dassiṃ vivaṭaṃ carantaṃ
Kenīdha lokasmiṃ vikappayeyyā"ti.
 
4 - 7
 
Na kappayanti na purekkharonti
Accantasuddhiṃti3 na te vadanti,
Ādānaganthaṃ gathitaṃ4 visajja
Āsaṃ na kubbanti kuhiñci loke.
 
1. Ete - manupa. 2. Gatiyo - sīmu11, 3. Accantasuddhi - sīmu11, machasaṃ 4. Gadhitaṃ - sīmu. 1.
 
[BJT Page 136] [\x 136/]
Na kappayanti na purekkharontīti - 'kappā'ti dve kappa: taṇhākappo ca diṭṭhikappo ca - pe -
 
Ayaṃ diṭṭhikappo. Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhā kappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā [PTS Page 098] [\q 98/] na kappenti1 na janenti na sañjanenti na nibbattenti nābhinibbattentīti na kappayanti; na purekkharontīti 'purekkhārā'ti dve purekkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro ca - pe
Ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhā purekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhā vā na diṭṭhiṃ vā purato katvā caranti; na taṇhādhajā na taṇhāketu na taṇhādhipateyyā na diṭṭhidhajā na diṭṭhiketu na diṭṭhādhipateyyā, na taṇhāya vā na diṭṭhiyā vā parivāritā carantīti - na kappayanti na purekkharonti.
 
Accantasuddhinti2 na te vadantīti - accantasuddhiṃ saṃsārasuddhiṃ akiriyadiṭṭhiṃ3 sassatavādaṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti 'accantasuddhiṃ ti na te vadanti. '
 
Ādānaganthaṃ gathitaṃ visajjāti - 'ganthāti cattāro ganthā: abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Attano diṭṭhiyā rāgo abhijjhā kāyagantho. Paravādesu āghāto appaccayo byāpādo kāyagantho. Attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmasantīti sīlabbataparāmāso kāyagantho. Attano diṭṭhi idaṃsaccābhiniveso kāyagantho. Kiṃ kāraṇā vuccati3 ādānagantho? Tehi ganthehi rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Vedanaṃ saññaṃ saṅkhāre viññāṇaṃ gatiṃ uppattiṃ paṭisandhiṃ bhavaṃ saṃsāravaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Taṃ kāraṇā vuccati4 ādānagantho. Visajjāti ganthe vossajitvā vā visajja; atha vā ganthe gathite [PTS Page 099] [\q 99/] ganthite bandhe vibandhe bandhe lagge laggite paḷibuddho bandhane poṭhayitvā visajja; yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti, evamevaṃ ganthe vossajitvā vā visajja; athavā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite paḷibuddhe bandhane poṭhayitvā visajjāti ' ādānaganthaṃ gathitaṃ visajja. '
 
1. Na kappayanti - manupa. 2. Accantasuddhīti - sīmu11. Machasaṃ 3. Akiriyasuddhiṃ - syā 4. Vuccanti - samu1 machasaṃ.
 
[BJT Page 138] [\x 138/]
Āsaṃ na kubbanti kuhiñci loketi - āsā vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ; āsaṃ na kubbantīti āsaṃ na kubbanti na janenti na sañjanenti na nibbattenti na abhinibbattenti; kuhiñcīti kuhiñci kimhici ajjhattaṃ vā bahiddhā vā; ajjhattabahiddhā vā; loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi 'āsaṃ na kubbanti kuhiñci loke. '
 
(Tenāha) bhagavā:
" Na kappayanti na purekkharonti
Accantasuddhinti na te vadanti,
Ādānaganthaṃ gathitaṃ visajja
Āsaṃ na kubbanti kuhiñci loke"ti.
 
4 - 8
 
Sīmātigo brāhmaṇo tassa natthi
Ñatvā ca disvā ca samuggahītaṃ,
Na rāgarāgī1 na virāgaratto
Tassīdha natthi paramuggahītaṃ.
 
Sīmātigo brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītanti' - sīmāti catasso sīmāyo: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso diṭṭhānusayo vicikicchānusayo tadekaṭṭhā ca kilesā, ayaṃ paṭhamā sīmā. Oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ oḷāriko kāmarāgānusayo paṭighānusayo tadekaṭṭhā ca kilesā, ayaṃ dutiyā sīmā. Anusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ anusahagato kāmarāgānusayo paṭighānusayo tadekaṭṭhā ca kilesā, ayaṃ tatiyā sīmā. Rūparāgo [PTS Page 100] [\q 100/] arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayo tadekaṭṭhā ca kilesā, ayaṃ catutthā sīmā. 2 Yato ca catuhi ariyamaggehi imā catasso sīmāyo atikkanto hoti samatikkanto vītivatto, so vuccati sīmātigo. Brāhmaṇoti - sattannaṃ dhammānaṃ bāhitattā brāhmaṇo; sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti sakkāyadiṭṭhi asitā hoti, vicikicchā asitā hoti, sīlabbataparāmāso asito hoti tādī pavuccate sa brahmā. Tassāti arahato khīṇāsavassa; ñatvāti paracittañāṇena vā ñatvā, pubbenivāsānussatiñāṇena vā ñatvā; disvāti - maṃsacakkhunā vā disvā, dibbacakkhunā vā disvā; 'sīmātigo brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahīta'nti - tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ4 pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ adhimuttaṃ natthi na santi na saṃvijjati nūpalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti 'sīmātigo brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ'.
 
1. Rāgarājī - suni a. 2. Catuttha sīmā [PTS] 3. Anissito - syā. Machasaṃ 4. Visiṭṭhaṃ - machasaṃ.
 
[BJT Page 140] [\x 140/]
Na rāgarāgī na virāgarattoti - rāgarattā vuccanti ye pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā; virāgarattā vuccanti ye rūpāvacaraarūpāvacarasamāpattīsu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā; 'na rāgarāgī na virāgaratto'ti yato kāmarāgo ca rūparāgo ca arūparāgo ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā, ettāvatā 'na rāgarāgī na virāgaratto. '
 
Tassīdha natthi paramuggahītanti - 'tassā'ti arahato khīṇāsavassa; tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ [PTS Page 101] [\q 101/] abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nūpalabbhati samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti ' tassīdha natthi paramuggahītaṃ. '
 
Tenāha bhagavā:
"Sīmātigo brāhmaṇo tassa natthi
Ñatvā ca disvā ca samuggahītaṃ,
Na rāgarāgī na virāgaratto,
Tassīdha natthi paramuggahītaṃ" nti.
 
Suddhaṭṭhakasuttaniddeso catuttho.
 
5
 
Paramaṭṭhakasuttaniddeso
 
Atha paramaṭṭhakasuttaniddeso vuccati. 2
 
5 - 1
 
[PTS Page 102] [\q 102/] paramanti diṭṭhīsu paribbasāno
Yaduttariṃ kurute3 jantu loke,
Hīnāti aññe tato sabbamāha
Tasmā vivādāni avītivatto.
 
Paramanti diṭṭhīsu paribbasānoti - santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā4 vasanti5 āvasanti parivasanti, yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti, evameva santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā abhinivisitvā sakāya sakāya diṭṭhiyā4 vasanti āvasanti parivasantīti 'paramanti diṭṭhīsu paribbasāno. '
 
1. Anabhāvaṃ gatā - syā 2. Suttaṃ cakkhati - sīmu11 3. Yaduttarī kurute - manupa 4. Sakkāyadiṭhiyā - syā 5. Pavasanti - machasaṃ.
 
[BJT Page 142] [\x 142/]
Yaduttariṃ kurute jantu loketi - 'yadū'ti1 yaṃ; uttariṃ kuruteti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ [PTS Page 103] [\q 103/] uttamaṃ pavaraṃ karoti - ayaṃ satthā sabbaññūti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. Ayaṃ dhammo svākkhāto, ayaṃ gaṇo supaṭipanno, ayaṃ diṭṭhi bhaddikā, ayaṃ paṭipadā supaññattā, ayaṃ maggo niyyānikoti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti nibbatteti; abhinibbatteti; jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo; loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi 'yaduttariṃ kurute jantu loke. '
 
Hīnāti aññe tato sabbamāhāti - attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde2 khipati ukkhipati parikkhipati: so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na supaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, na tattha 3 suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā, vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chattakā4parittāti evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti 'hīnāti aññe tato sabbamāha. '
 
Tasmā vivādāni avītivattoti - ' tasmā'ti tasmā taṃkāraṇā taṃhetu tappaccayā tannidānā; vivādānīti diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni; avītivattoti anatikkanto asamatikkanto avītivattoti tasmā vivādāni avītivatto.
 
Tenāha bhagavā:
 
"Paramanti diṭṭhīsu paribbasāno
Yaduttariṃ kurute jantu loke,
Hīnāti aññe tato sabbamāha
Tasmā vivādāni avītivatto"ti.
 
5 - 2
Yadattanī [PTS Page 104] [\q 104/] passati ānisaṃsaṃ
Diṭṭhe sute sīlavate mute vā,
Tadeva so tattha samuggahāya
Nihīnato passati sabbamaññaṃ
 
1. Yadanti - sīmu 11. 2. Parappavāde - sīmu11 3. Natthettha - sīmu11. 4. Jatukkā - 1 sīmu1.
 
[BJT Page 144] [\x 144/]
Yadattani passati ānisaṃsaṃ diṭṭhe sute silavate mute vāti 'yadattanī'ti yaṃ attani, attā vuccati diṭṭhigataṃ, attano diṭṭhiyā dve ānisaṃse passati: diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yandiṭṭhiko satthā hoti, tandiṭṭhikā sāvakā honti, tandiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garukaronti mānenti pūjenti. Labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ. Ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā, ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā, imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti, imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati. Diṭṭhasuddhiyāpi dve ānisaṃse passati - sutasuddhiyāpi dve ānisaṃse passati sīlasuddhiyāpi dve ānisaṃse passati - vatasuddhiyāpi dve ānisaṃse passati mutasuddhiyāpi dve ānisaṃse passati: diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso? Yandiṭṭhiko satthā hoti, tandiṭṭhikā sāvakā honti
- Pe -
Ayaṃ mutasuddhiyā [PTS Page 105] [\q 105/] samparāyiko ānisaṃso. Mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti 'yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā. '
 
Tadeva so tattha samuggahāyāti - 'tadevā'ti taṃ diṭṭhigataṃ; tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā; samuggahāyāti - idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvāti tadeva so tattha samuggahāya. Nihīnato passati sabbamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chattakato1 parittato dissati passati dakkhati oloketi nijjhāyati upaparikkhatīti 'nihīnato passati sabbamaññaṃ. '
 
Tenāha bhagavā:
 
" Yadattanī passati ānisaṃsaṃ
Diṭṭhe sute sīlavate mute vā,
Tadeva so tattha samuggahāya
Nihīnato passati sabbamañña"nti.
 
1. Jatukkato - sīmu11. Chatukkato - manupa.
 
[BJT Page 146] [\x 146/]
 
5 - 3
 
Taṃ1 cāpi ganthaṃ2 kusalā vadanti
Yannissito passati hīnamaññaṃ,
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā
Sīlabbataṃ bhikkhu na nissayeyya.
 
Taṃ cāpi ganthaṃ kusalā vadantīti - 'kusalā'ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā. Te kusalā evaṃ vadanti: gantho3 eso, lagganaṃ4 etaṃ, bandhanaṃ etaṃ, paḷibodho [PTS Page 106] [\q 106/] esoti evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti - 'taṃ cāpi ganthaṃ kusalā vadanti. '
 
Yaṃ nissito passati hīnamaññanti - ' yaṃ nissito'ti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito5 allīno upagato ajjhosito adhimutto; passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chattakato6 parittato dissati passati dakkhati oloketi nijjhāyati upanijjhāyati upaparikkhatīti - 'yaṃ nissito passati hīnamaññaṃ. '
 
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyyāti 'tasmā'ti tasmā taṃkāraṇā taṃhetu tappaccayā taṃ nidānā - diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vataṃ vā vatasuddhiṃ vā na nisasayeyya na gaṇheyya na parāmaseyya na abhiniviseyyāti 'tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. '
 
Tenāha bhagavā:
 
" Taṃcāpi ganthaṃ7 kusalā vadanti
Yaṃ nissito passati hīnamaññaṃ,
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā
Sīlabbataṃ bhikkhu na nissayeyyā"ti.
 
5 - 4
Diṭṭhimpi lokasmiṃ na kappayeyya
Ñāṇena vā sīlavatena vāpi,
Samoti attānamanūpaneyya
Hīno na maññetha visesi vāpi.
 
1. Taṃ vāpi - syā. , 2. Gandhaṃ - manupa 3. Gandho - manupa, 4. Lambanaṃ - syā. 5. Atinissito - machasaṃ 6. Chatukkato - sīmu11. Chatukkato - manupa. 7. Gandhaṃ - manupa
[BJT Page 148] [\x 148/]
Diṭṭhimpi lokasmiṃ na kappayeyya ñāṇena vā sīlavatena vāpīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā sīlena vā vatena vā sīlabbatena vā diṭṭhiṃ [PTS Page 107] [\q 107/] na kappayeyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya; lokasminti apāyaloke manussaloke devaloke khandhaloke āyatanaloketi - diṭṭhimpi lokasmiṃ na kappayeyya.
 
Ñāṇena vā sīlavatena vāpi samoti attānamanūpaneyyāti sadisohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti 'samoti attānamanūpaneyya. '
 
Hīno na maññetha visesi vāpīti - 'hīnohamasmī'ti attānaṃ na upaneyya1 jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena va - vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, 'seyyohamasmī'ti attānaṃ na upaneyya1 jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti ' hīno na maññetha visesi vāpi. '
 
Tenāha bhagavā:
"Diṭṭhimpi lokasmiṃ na kappayeyya
Ñāṇena vā sīlavatena vāpi,
Samoti attānamanūpaneyya
Hīno na maññetha visesi vāpī"ti.
 
5 - 5
Attaṃ pahāya anupādiyāno
Ñāṇepi2 so nissayaṃ no karoti,
Sa ve viyattesu na vaggasārī
Diṭṭhimpi so na pacceti kiñci.
 
Attaṃ pahāya anupādiyānoti - ' attaṃ pahāyā'ti attadiṭṭhiṃ pahāya; 'attaṃ pahāyā'ti attagāhaṃ pahāya; 'attaṃ pahāyā'ti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ pahāya pajahitvā vinodayitvā3 byantiṃ karitvā anabhāvaṃ gametvāti - attaṃ [PTS Page 108] [\q 108/] pahāya; anupādiyānoti catuhi upādānehi anupādiyamāno agaṇhamāno aparāmasamāno anabhinivisamānoti 'attaṃ pahāya anupādiyāno.
 
1. Upavadeyya - sīmu11 2. Mu: ñāṇenapi - sīmu11 3. Vinodetvā - syā.
 
[BJT Page 150] [\x 150/]
 
Ñāṇepi1 so nissayaṃ no karotīti aṭṭhasamāpattiñāṇe vā pañcābhiññāñāṇe vā micchāñāṇe1 vā taṇhānissayaṃ vā diṭṭhinissayaṃ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti - 'ñāṇepi1 so nissayaṃ no karoti. '
 
Sa ve viyattesu na vaggasārīti sa ve viyattesu bhinnesu dvejjhāpannesu dveḷhakajātesu nānādiṭṭhikesu nānākhantikesu nānārucikesu nānāladdhikesu nānādiṭṭhinissayaṃ nissitesu chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu mohāgatiṃ gacchantesu bhayāgatiṃ gacchantesu na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati; na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saṃharīyatīti - 'sa ve viyattesu na vaggasārī'.
 
Tenāha bhagavā:
 
"Attaṃ pahāya anupādiyāno
Ñāṇepi1 so nissayaṃ no karoti,
Sa ve viyattesu na vaggasārī
Diṭṭhimpi so na pacceti kiñcī"ti.
 
5 - 6
Yassūbhayante [PTS Page 109] [\q 109/] paṇidhīdha natthi
Bhavābhavāya idha vā huraṃ vā,
Nivesanā tassa na santi keci
Dhammesu niccheyya samuggahītaṃ.
 
1. Ñāṇena vā - sīmu. 11. Manupa.
 
[BJT Page 152] [\x 152/]
Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti 'yassāti' arahato khīṇāsavassa, antoti phasso eko anto, phassasamudayo dutiyo anto; atīto eko anto, anāgato dutiyo anto; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto; nāmaṃ eko anto, rūpaṃ dutiyo anto; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto; sakkāyo eko anto, sakkāyasamudayo dutiyo anto; paṇidhi vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ; bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya, kāmabhavāya kammabhavāya, kāmabhavāya punabbhavāya, rūpabhavāya kammabhavāya, rūpabhavāya punabbhavāya, arūpabhavāya kammabhavāya, arūpabhavāya punabbhavāya punappunabhavāya punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā; idhāti sakattabhāvo; huraṃti1 parattabhāvo; idhāti sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ; huraṃti pararūpavedanāsaññāsaṅkhāraviññāṇaṃ; idhāti cha ajjhattikāni āyatanāni; huraṃti cha bāhirāni āyatanāni; idhāti manussaloko; huraṃti devaloko; idhāti kāmadhātu; huraṃti rūpadhātu arūpadhātu; idhāti kāmadhātu rūpadhātu; huraṃti arūpadhātu.
 
Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti 'yassa' ubho ante ca bhavābhavāya ca idha huraṃ ca paṇidhi taṇhā natthi na santi, na saṃvijjati2, nūpalabbhati3, pahīnā samucchinnā vūpasantā paṭippassaddhā [PTS Page 100] [\q 100/] abhabbuppattikā ñāṇagginā daḍḍhātiyassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā.
 
Nivesanā tassa na santi kecīti - 'nivesanā'ti dve nivesanā taṇhānivesanā ca diṭṭhinivesanā ca.
 
Katamo taṇhānivesanā? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānivesanā.
 
Katamo diṭṭhinivesanā? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhinivesanā;
 
Tassāti arahato khīṇāsavassa, 'nivesanā tassa na santi
Kecī'ti nivesanā tassa keci natthi na santi na saṃvijjanti nūpalabbanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - nivesanā tassa na santi keci.
 
Dhammesu niccheyya samuggahītanti - 'dhammesū'ti dvāsaṭṭiyā4 diṭṭhigatesu; niccheyyāti nicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; samuggahītanti odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nūpalabbhati pahīnaṃ samucchinnaṃ vūpasannaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhantidhammesu niccheyya samuggahītaṃ.
 
Tenāha bhagavā:
 
" Yassūbhayante paṇidhīdha natthi
Bhavābhavāya idha vā huraṃ vā,
Nivesanā tassa na santi keci
Dhammesu niccheyya samuggahīta"nti.
 
1. Hurāti - sīmu11. Syā 2. Na saṃvijjanti - sīmu. 1 Machasaṃ 3. Nupalabbhanti - sīmu. 11 Machasaṃ 4. Dvāsaṭṭhi - sīmu1.
 
[BJT Page 154] [\x 154/]
5 - 7
Tassīdha diṭṭhe va sute mute vā
Pakappitā natthi aṇūpi saññā,
Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
Kenīdha lokasmiṃ vikappayeyya
 
Tassīdha diṭṭhe va sute mute vā pakappitā natthi aṇūpi saññāti 'tassāti' arahato khīṇāsavassa, tassa diṭṭhe [PTS Page 111] [\q 111/] vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā, saññāpubbaṅgamatā saññāvikappayatā, saññāviggahena saññāya uṭṭhapitā samuṭṭhapitā kappitā pakappitā saṅkhatā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjati nūpalabbhati, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - tassīdha. Diṭṭheva sute mute vā pakappitā natthi aṇūpi saññā.
 
Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti - brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo, sakkāyadiṭṭhi bāhitā hoti, - peasito1
Tādī pavuccate sa brahmā; taṃ brāhmaṇaṃ diṭṭhimanādiyānanti - taṃ brāhmaṇaṃ diṭṭhimanādiyantaṃ agaṇhantaṃ aparāmasantaṃ anabhinivisantanti 'taṃ bārahmaṇaṃ diṭṭhimanādiyānaṃ'
 
Kenīdha lokasmiṃ vikappayeyyāti - 'kappā'ti dve kappā: taṇhākappo ca diṭṭhikappo ca - pe -
 
Ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā. Kena rāgena kappeyya? Kena dosena kappeyya? Kena mohena kappeyya? Kena mānena kappeyya? Kāya diṭṭhiyā kappeyya? Kena uddhaccena kappeyya? Kāya vicikicchāya kappeyya? Kehi anusayehi kappeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃ gatoti vā thāmagatoti vā? Te abhisaṅkhārā pahīnā, abhisaṅkhārānaṃ pahīnattā gatiyā2 kena kappeyya nerayikoti vā tiracchānayonikoti vā pettivisayikoti [PTS Page 112] [\q 112/] vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā? So hetu natthi paccayo natthi kāraṇaṃ natthi yena kappeyya vikappeyya vikappaṃ āpajjeyya. Kenīdha lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi - kenīdha lokasmiṃ vikappayeyya.
 
Tenāha bhagavā:
 
"Tassīdha diṭṭhe va sute mute vā
Pakappitā natthi aṇūpi saññā,
Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
Kenīdha lokasmiṃ vikappayeyyā"ti.
 
1. Anissito - syā. 2. Gatiyo - syā.
 
[BJT Page 156] [\x 156/]
Na kappayanti na purekkharonti
Dhammāpi tesaṃ na paṭicchitāse,
Na brāhmaṇo sīlavatena neyyo
Pāraṃ gato na pacceti tādī.
 
Na kappayanti na purekkharontīti - 'kappāti 'dve kappā: taṇhākappo ca diṭṭhikappo ca.
. 5
Katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.
 
Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā [PTS Page 113] [\q 113/] micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo.
. 5
 
Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho; taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na saṃjanenti na nibbattenti nābhinibbattentīti - na kappayanti; na purekkharontīti purekkhārāti dve purekkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro ca
 
Katamo taṇhā purekkhāro? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpurekkhāro
 
Katamo diṭṭhipurekkhāro? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho taṇhā purekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti. Na taṇhādhajā na taṇhāketu na taṇhādhipateyyā na diṭṭhidhajā na diṭṭhiketu na diṭṭhādhipateyyā na taṇhāya vā na diṭṭhiyā vā parivāretvā carantīti - na kappayanti na purekkharonti.
 
1. Mariyādikataṃ - machasaṃ, syā. 2. Pariyantikataṃ - syā 3. Yathāvakanti - sīmu. 11.
 
[BJT Page 158] [\x 158/]
Dhammāpi tesaṃ na paṭicchitā seti - dhammā vuccanti dvāsaṭṭhi diṭṭhigatāni, tesanti tesaṃ arahantānaṃ khīṇāsavānaṃ; na paṭicchitā seti sassato loko idameva saccaṃ moghamaññanti na paṭicchitā se, asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti na paṭicchitā seti - dhammāpi tesaṃ na paṭicchitā se.
 
Na brāhmaṇo sīlavatena neyyoti - 'nā'ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo, sakkāyadiṭṭhi bāhitā hoti,
Vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
" Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito [PTS Page 114] [\q 114/] tādī pavuccate sa brahmā". 1 Tādī2 pavuccate sa brahmā. Na brāhmaṇo sīlavatena neyyoti brāhmaṇo sīlena vā vatena3 vā sīlabbatena4 vā na yāyati na niyyati5 na vuyhati na saṃharīyatīti - na brāhmaṇo sīlavatena neyyo.
 
Pāraṃ gato na pacceti tādīti - pāraṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, so pāraṃ gato pāraṃ patto antagato antappatto koṭigato koṭippatto (vitthāro) jātimaraṇasaṃsāro natthi tassa punabbhavoti - pāraṃ gato; ne paccetīti sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati, anāgāmimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati, arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti - pāraṃ gato na pacceti;
 
1. Anissito - syā. 2. Tādi - syā 3. Vattena - syā 4. Sīlavattena - syā. 5. Niyyāti - syā.
 
[BJT Page 160] [\x 160/]
Tādīti arahā pañcahākārehi tādī: iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī. Kathaṃ arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī dukkhepi tādī, ekaṃ ce bāhaṃ1 gandhena limpeyyuṃ2, ekaṃ ce bāhaṃ1 vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ. Anunayapaṭighavippahīno ugghātinighātivītivatto anurodhavirodhaṃ samatikkanto; evaṃ arahā iṭṭhāniṭṭhe tādī. Kathaṃ arahā cattāvīti tādī? Arahato rāgo catto vanto [PTS Page 115] [\q 115/] mutto pahīno paṭinissaṭṭho, doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā cattā vantā mutā pahīnā paṭinissaṭṭhā, evaṃ arahā cattāvīti tādī. Kathaṃ arahā tiṇṇāvīti tādī? Arahā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ3 tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto, so vutthavāso ciṇṇacaraṇo jātimaraṇasaṃsāro natthi tassa punabbhavoti. Evaṃ arahā tiṇṇāvīti tādī. Kathaṃ arahā muttāvīti tādī? Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, kodhā upanāhā makkhā paḷāsā issāya macchariyā māyāya sāṭheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, evaṃ arahā muttāvīti tādī. Kathaṃ arahā tanniddesā tādī? Arahā sīle sati sīlavāti taṃniddesā tādī; saddhāya sati saddhoti taṃniddesā tādī, viriye sati viriyavāti taṃniddesā tādī, satiyā sati satimāti taṃniddesā tādī, samādhismiṃ sati samāhitoti taṃniddesā tādī, paññāya sati paññavāti taṃ niddesā tādī, vijjāya sati tevijjoti taṃniddesā tādī, abhiññāya sati chaḷabhiññoti taṃniddesā tādī, evaṃ arahā taṃniddesā [PTS Page 116] [\q 116/] tādīti - pāraṅgato na pacceti tādī.
Tenāha bhagavā:
 
" Na kappayanti na purekkharonti
Dhammāpi tesaṃ na paṭicchitā se,
Na brāhmaṇo sīlavatena neyyo
Pāraṅgato na pacceti tādīti.
 
Paramaṭṭhakasuttaniddeso pañcamo.
 
1. Aṅgaṃ - sīmu. 1 2. Vilimpeyyuṃ - sīmu11 3. Sabbasaṃsārapathaṃ - manupa. Sabbasaṅkhārapathaṃ - sīmu11.
 
[BJT Page 162] [\x 162/]
 
6.
 
Jarāsuttaniddeso
 
Atha jarāsuttaniddeso1 vuccati:
 
6 - 1
Appaṃ [PTS Page 117] [\q 117/] vata jīvitaṃ idaṃ
Oraṃ vassasatāpi mīyati, 2
Yo cepi aticca jīvati
Atha kho so jarasāpi mīyati.
 
Appaṃ vata jīvitaṃ idanti - 'jīvita'nti āyu ṭhiti3 yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ; apica dvīhi kāraṇehi appakaṃ jīvitaṃ, thokakaṃ jīvitaṃ; ṭhitiparittatāya vā appakaṃ jīvitaṃ, sarasaparittatāya vā appakaṃ jīvitaṃ. Kathaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ? Atīte cittakkhaṇe jīvittha na jīvati na jīvissati; anāgate cittakkhaṇe jīvissati na jīvati na jīvittha; paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.
 
1. Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā,
Ekacittasamāyuttā lahuso vattate khaṇo.
 
2. Cullāsīti sahassāni kappā4 tiṭṭhanti ye marū,
Natveva tepi jīvanti dvīhi cittehi saṃyutu5.
 
3. Ye [PTS Page 118] [\q 118/] niruddhā marantassa tiṭṭhamānassa vā idha,
Sabbepi6 sadisā khandhā gatā appaṭisandhikā. 7
 
4. Anantarā ca ye bhaggā ye ca bhaggā anāgatā,
Tadantare niruddhānaṃ vesamaṃ8 natthi lakkhaṇe.
 
5. Anibbattena na jāto paccuppannena jīvati,
Cittabhaṅgā mato loko paññattiparamatthiyā. 9
 
6. Yathā ninnā pavattanti chandena pariṇāmitā,
Acchinnadhārā vattanti saḷāyatanapaccayā.
 
7. Anidhānagatā bhaggā puñjo natthi anāgate,
Nibbattāyeva tiṭṭhanti āragge sāsapūpamā.
 
1. Jarāsuttaṃ - sīmu11 2. Mīyyati - sū, sa. 3. Āyuṭṭhiti - sīmu11. 4. Kappaṃ - vi. 5. Samohitā - sīmu 11. Samāhitā - vi. 6. Sabbeva - sīmu11 7. Appaṭisandhiyā - vi. 8. Vesammaṃ - sa 9. Paramaṭṭhiyā - vi. Paramaṭṭhiti - sa.
 
[BJT Page 164] [\x 164/]
 
8. Nibbattānañca dhammānaṃ bhaṅgo nesaṃ purakkhato,
Palokadhammā tiṭṭhanti purāṇehi amissitā.
 
9. Adassanāto āyanti bhaṅgā gacchanti adassanaṃ1,
Vijjuppādova ākāse uppajjanti vayanti cāti.
 
Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.
 
Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ? Assāsūpanibaddhaṃ jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtupanibaddhaṃ jīvitaṃ, kabalīkārāhārūpanibaddhaṃ jīvitaṃ, usmūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitaṃ. Mūlampi imesaṃ dubbalaṃ, pubbahetu'pi imesaṃ dubbalā, yepi paccayā te'pi dubbalā, yāpi pabhavikā sāpi2 dubbalā, sahabhupi3 imesaṃ dubbalā, sampayogā'pi imesaṃ dubbalā, sahajāpi imesaṃ dubbalā, yā'pi payojikā sā'pi dubbalā, aññamaññaṃ niccadubbalā ime, aññamaññaṃ [PTS Page 119] [\q 119/] anavaṭṭhitā ime, aññamaññaṃ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṃ ime. Yo'pi nibbattako so na vijjati.
 
10. " Na ca kenaci koci hāyati bhaṅgabyā4 ime hi sabbaso,
Purimehi pabhāvitā ime yepi pabhavakā5 te pure matā
Purimā'pi ca pacchimā'pi ca aññamaññaṃ na kadācimāddasu" nti.
 
Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.
 
Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica tāvatiṃsānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica yāmānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica tusitānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica nimmāṇaratīnaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica paranimmitavasavattīnaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.
 
Apica brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ. Vuttampi cetaṃ bhagavatā:
 
"Appamidaṃ bhikkhave manussānaṃ āyu, gamanīyo samparāyo, mantāya boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ, yo bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo vā. "[A]
 
1. Gacchantyadassanaṃ - vi 2. Yepi pabhāvikā tepi - sīmu11 3. Sahabhūmi pi - sīmu11. 4. Gandhabbā - sīmu11 5. Pabhāvitā - sīmu. 11 [A] mārasaṃyutta - paṭhamavagga.
 
[BJT Page 166] [\x 166/]
11. Appamāyu manussānaṃ hīḷeyya naṃ suporiso,
Careyyādittasīsova natthi maccussa nāgamo.
 
12. Accayanti ahorattā jīvitaṃ uparujjhati,
Āyu khīyati maccānaṃ kunnadīnaṃva odakaṃ. [A]"
 
Appaṃ [PTS Page 120] [\q 120/] vata jīvitaṃ idaṃ oraṃ vassasatāpi mīyatīti1 - kalalakālepi cavati marati antaradhāyati vippalujjati, abbudakālepi cavati marati antaradhāyati vippalujjati, pesikālepi cavati marati antaradhāyati vippalujjati, ghanakālepi cavati marati antaradhāyati vippalujjati, pasākhakālepi2 cavati marati antaradhāyati vippalujjati, jātamattopi cavati marati antaradhāyati vippalujjati, sūtigharepi cavati marati antaradhāyati vippalujjati, addhamāsikopi cavati marati antaradhāyati vippalujjati, māsikopi cavati marati antaradhāyati vippalujjati, dvemāsikopi temāsikopi catumāsikopi - pañcamāsikopi cavati marati antaradhāyati vippalujjati, chamāsikopi sattamāsikopi aṭṭhamāsikopi navamāsikopi dasamāsikopi - saṃvaccharikopi cavati marati antaradhāyati vippalujjati, dvevassikopi - tivassikopi catuvassikopi pañcavassikopi chavassikopi sattavassikopi aṭṭhavassikopi navavassikopi dasavassikopi vīsativassikopi tiṃsavassikopi cattārīsavassikopi paññāsavassikopi saṭṭhivassikopi sattativassikopi asītivassikopi navutivassikopi cavati marati antaradhāyati vippalujjatīti 'oraṃ vassasatāpi mīyati. 3'
 
Yo cepi aticca jīvatīti - yo vassasataṃ atikkamitvā jīvati, so ekaṃ vā vassaṃ4 jīvati, dve vā vassāni jīvati, tīṇi vā vassāni jīvati, cattāri vā vassāni jīvati, pañca vā vassāni jīvati dasa vā vassāni jīvati, vīsatiṃ vā vassāni jīvati, tiṃsaṃ vā vassāni jīvati, cattārīsaṃ vā vassāni jīvatīti 'yo cepi aticca jīvati. '
 
Atha kho so jarasāpi mīyatīti - yadā jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto, khaṇḍadanto [PTS Page 121] [\q 121/] palitakeso, 5 vilūnaṃ khalitaṃsiro valitaṃ tilakāhatagatto vaṅko bhoggo daṇḍaparāyaṇo, so jarāyapi cavati marati antaradhāyati vippalujjati, natthi maraṇamhā mokkho.
 
13. "Phalānamiva pakkānaṃ pāto papanato bhayaṃ,
Evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ.
 
14. Yathāpi kumbhakārassa kataṃ mattikabhājanaṃ, 6
Sabbaṃ bhedanapariyantaṃ7 evaṃ maccāna jīvitaṃ.
 
15. Daharā ca mahantā ca ye bālā ye ca paṇḍitā.
Sabbe maccuvasaṃ yanti sabbe maccuparāyaṇā, "
 
1. Mīyatīti - sīmu11. 2. Pañcasākhakālepi - syā. 3 Miyyati - sīmu11. 4. Vassasataṃ - sīmu11. 5. Phalitakeso - sa. 6. Katā mattikabhājanā - machasaṃ. Syā. 7 Sabbe bhedanapariyantā - machasaṃ. Syā [a]mārasaṃyutta - paṭhamavagga.
 
[BJT Page 168] [\x 168/]
16. "Tesaṃ maccuparetānaṃ gacchataṃ paralokato,
Na pitā tāyate puttaṃ ñātī vā pana ñātake.
 
17. Pekkhataññeva ñātīnaṃ passa lālapataṃ1 puthu,
Ekamekova maccānaṃ govajjho viya nīyati,
Evamabbhāhato loko maccunā ca jarāya cā"ti [a.]
 
Atha kho so jarasāva mīyati
 
Tenāha bhagavā:
" Appaṃ vata jīvitaṃ idaṃ
Oraṃ vassasatāpi mīyati,
Yo cepi aticca jīvati
Atha kho so jarasāva mīyatī"ti.
 
6 - 2
 
Sovanti janā mamāyite
Na hi santi niccā pariggahā,
Vinābhāvaṃ santamevidaṃ
Iti disvā nāgāramāvase2.
 
Socanti janā mamāyiteti - ' janā'ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā [PTS Page 122] [\q 122/] ca; mamattāti dve mamattā:
 
Katamo taṇhāmamatto? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ
 
Katamo diṭṭhimamatto? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; idaṃ diṭṭhimamattaṃ. Mamāyitaṃ vatthuṃ acchedasaṅkinopi socanti. Acchijjantepi socanti. Acchinnepi socanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi socanti. Vipariṇamantepi socanti. Vipariṇatepi socanti, kilamanti, paridevanti, urattāḷīṃ kandanti, sammohaṃ āpajjantīti 'socanti janā mamāyite. '
 
Na hi santi niccā pariggahāni - ' pariggahā'ti - dve pariggahā: taṇhāpariggaho ca diṭṭhipariggaho ca
 
Katamo taṇhāpariggaho? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpariggaho.
 
Katamo diṭṭhipariggaho? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhipariggaho.
 
Taṇhāpariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo. Diṭṭhipariggaho ca anicco saṅkhato3 paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo.
Vuttaṃ hetaṃ bhagavatā:
 
" Passatha no tumhe bhikkhave, taṃ pariggahaṃ, yvāssa4 pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti? No hetaṃ bhante. Sādhu bhikkhave. Ahampi kho etaṃ bhikkhave pariggahaṃ na samanupassāmi, yavāssa4 pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī"ti. [B] pariggahā niccā dhuvā sassatā avipariṇāmadhammā natthi na santi na saṃvijjanti nupalabbhantīti 'na hi santi niccā pariggahā'.
 
1. Lālapanaṃ - sīma11. Lālappataṃ - machasaṃ
[A] suttanipāta sallasutta.
2. Na gharamāvase - manupa. 3. Asaṅkhato - sīmu1 4. Yvāyaṃ - sīmu11. Yāyaṃ - [PTS]
[B] majjhimanikāya - alagaddūpamasutta.
 
[BJT Page 170] [\x 170/]
 
Vinābhāvaṃ santamevidanti - nānābhāve vinābhāve aññathābhāve sante saṃvijjamāne1 upalabbhiyamāne; vuttaṃ hetaṃ bhagavatā; "alaṃ ānanda, mā soci. Mā paridevi. Nanu etaṃ mayā ānanda, paṭigacceva akkhātaṃ [PTS Page 123] [\q 123/] sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha ānanda, labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatī"ti [a.] Purimānaṃ purimānaṃ khandhānaṃ dhātūnaṃ āyatanānaṃ vipariṇāmaññathābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantīti 'vinābhāvaṃ santamevidaṃ. '
 
Iti disvā nāgāramāvaseti - 'itī'ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ itīti. Iti disvā - passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti 'iti disvā'; nāgāramāvaseti2sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodhaṃ chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcana3 bhāvaṃ upagantvā eko careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti 'iti disvā nāgāramāvase'.
 
Tenāha bhagavā:
 
" Socanti janā mamāyite
Na hi santi niccā pariggahā,
Vinābhāvaṃ santamevidaṃ
Iti disvā nāgāramāvase"ti. 2
 
6 - 3
Maraṇenapi taṃ pahīyati
Yaṃ puriso mamidanti maññati,
Etaṃ disvāna4 paṇḍito
Na mamattāya nametha māmako.
 
Maraṇepi taṃ pahīyatīti - 'maraṇa'nti yā5 tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo [PTS Page 124] [\q 124/] antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo jīvitindriyassūpacchedo;[B] tanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ; pahīyatīti - pahīyati jahīyati vijahīyati antaradhāyati vippalujjati. Bhāsitampi hetaṃ:
 
1. "Pubbeva maccaṃ vijahanti bhogā
Macco ca te pubbataraṃ jahāti,
Asassatā bhogino kāmakāmī
Tasmā na socāmahaṃ sokakāle. [C]
 
1. Saṃvijjamāne atthi - sīmu1 2. Na gharamāvaseti - manupa. 3. Ākiñcana - syā. 4. Etampi viditvā - syā, manupa. 5. Yaṃ - sīmu1.
[A.] Dīghanikāya - mahāparinibbānasutta [b.] Paṭiccasamuppādavibhaṅga. [C] maṇikuṇḍalajātaka.
 
[BJT Page 172] [\x 172/]
2. Udeti āpūrati veti cando
Atthaṅgametvāna paleti sūriyo,
Viditā mayā sattuka! Lokadhammā
Tasmā na socāmahaṃ sokakāle"ti[a]
 
Maraṇenapi taṃ pahīyati.
 
Yaṃ puriso mamidanti maññatīti - 'ya'nti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ; purisoti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo; mamidanti maññatīti taṇhāmaññanāya maññati, diṭṭhimaññanāya maññati, mānamaññanāya maññati, kilesamaññanāya maññati, duccaritamaññanāya maññati, payogamaññanāya maññati, vipākamaññanāya maññatīti 'yaṃ puriso mamidanti maññati. '
 
Etaṃ disvāna1 paṇḍitoti - etaṃ ādīnavaṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti - etaṃ2 disvāna; paṇḍitoti - dhīro paññavā buddhimā ñāṇī vibhāvī medhāvīti - 'etaṃ disvāna paṇḍito. '
 
Na mamattāya nametha māmakoti - 'mamattā'ti dve mamattā: [PTS Page 125] [\q 125/] taṇhāmamattaṃ ca diṭṭhimamattaṃ ca
 
Katamo taṇhāmamatto? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamatto.
 
Katamo diṭṭhimamatto? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; idaṃ diṭṭhimamatto.
 
Māmakoti - māmako buddhamāmako dhammamāmako saṅghamāmako; so taṃ bhagavantaṃ mamāyati. Bhagavā taṃ puggalaṃ parigaṇhāti. Vuttaṃ hetaṃ bhagavatā: " ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave, bhikkhu māmakā. Apagatā ca te bhikkhave, bhikkhū imasmā dhammavinayā. Na ca pana te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho te bhikkhave, bhikkhu nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave, bhikkhu māmakā. Anapagatā ca te bhikkhave, bhikkhū imasmā dhammavinayā; te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. [B]
 
3. "Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā,
Na te dhamme virūhanti sammāsambuddhadesite.
 
4. Nikkuhā nillapā dhīrā atthaddhā susamāhitā,
Te ve dhamme virūhanti sammāsambuddhadesite" ti[b]
 
1. Etampi viditvā - syā. Manupa 2. Etampi - sīmu. 11
[A] jātaka pañcakanipāta maṇikuṇḍalajātaka, [b] catukkaṅguttara uruvelavagga.
 
[BJT Page 174] [\x 174/]
Na mamattāya nametha māmakoti - māmako taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajitvā mamattāya na nameyya, na onameyya, na tanninno assa, na tappoṇo na tappabbhāro na tadadhimutto na tadadhipateyyoti - na mamattāya nametha māmako.
Tenāha bhagavā:
 
" Maraṇenapi taṃ pahīyati
Yaṃ puriso mamidanti maññati,
Etaṃ disvāna paṇḍito
Na mamattāya nametha māmako"ti.
 
6 - 4
Supinena1 [PTS Page 126] [\q 126/] yathāpi saṅgataṃ2
Paṭibuddho puriso na passati,
Evaṃ3 piyāyitaṃ janaṃ
Petaṃ kālakataṃ na passati.
 
Supinena yathāpi saṅgatanti - saṅgataṃ samāgataṃ samāhitaṃ sannipatitanti 'supinena yathāpi saṅgataṃ. '
 
Paṭibuddho puriso na passatīti - yathā puriso supinagato candaṃ passati, suriyaṃ passati, mahāsamuddaṃ passati, sineruṃ pabbatarājānaṃ passati, hatthiṃ passati, assaṃ passati, rathaṃ passati, pattiṃ passati, senābyūhaṃ passati, ārāmarāmaṇeyyakaṃ passati, vanarāmaṇeyyakaṃ passati, bhūmirāmaṇeyyakaṃ passati, pokkharaṇīrāmaṇeyyakaṃ passati; paṭibuddho na kiñci passatīti 'paṭibuddho puriso na passati. '
 
Evaṃ piyāyitaṃ jananti - 'eva'nti opammasampaṭipādanaṃ; piyāyitaṃ jananti piyāyitaṃ mamāyitaṃ janaṃ, mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā puttaṃ vā dhītaraṃ vā mittaṃ vā amaccaṃ vā ñātisālohitaṃ vāti4 'evaṃ piyāyitaṃ janaṃ. '5 Petaṃ kālakataṃ na passatīti - peto vuccati mato kālakato, taṃ petaṃ na passati, na dakkhati, nādhigacchati, na vindati, na paṭilabhatīti - petaṃ kālakataṃ na passati.
 
Tenāha bhagavā:
 
Supinena6 yathāpi saṅgataṃ
Paṭibuddho puriso na passati,
Evaṃ7 piyāyitaṃ janaṃ
Petaṃ kālakataṃ na passatī"ti.
 
6 - 5
 
Diṭṭhāpi [PTS Page 127] [\q 127/] sutāpi te janā
Yesaṃ nāmamidaṃ pavuccati,
Nāmamevāvasissati
Akkheyyaṃ petassa jantuno.
 
Diṭṭhāpi sutāpi te janāti - 'diṭṭhā'ti ye cakkhuviññāṇāhi sambhūtā; sutāti ye sotaviññāṇābhisambhūtā; te janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā cāti 'diṭṭhāpi sutāpi te janā'
 
1. Supinepi - manupa 2. Saṃkhataṃ - sa 3. Evampi - manupa. 4. Vā - sīmu11. 5. Jananti - sīmu11. Manupa 6. Supinepi - manupa. 7. Evampi - manupa.
 
[BJT Page 176] [\x 176/]
Yesaṃ nāmamidaṃ pavuccatīti - 'yesa'nti khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ; nāmanti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo; pavuccatīti vuccati pavuccati kathiyati bhaṇīyati dīpīyati voharīyatīti 'yesaṃ nāmamidaṃ pavuccati. '
 
Nāmamevāvasissati akkheyyanti - rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ pahīyati jahīyati antaradhāyati vippalujjatīti nāmamevāvasissati; akkheyyanti akkhātuṃ kathetuṃ bhaṇituṃ dīpayituṃ voharitunti 'nāmamevāvasissati akkheyyaṃ. '
 
Petassa jantuno - 'petassā'ti petassa kālakatassa; jantunoti sattassa narassa māṇavassa posassa puggalassa jīvassa jāgussa1 jantussa indagussa hindagussa manujassāti akkheyyaṃ petassa jantuno.
 
Tenāha bhagavā:
"Diṭṭhāpi sutāpi te janā
Yesaṃ nāmamidaṃ pavuccati,
Nāmamevāvasissati
Akkheyyaṃ petassa jantuno"ti.
 
6 - 6
Sokaparidevamaccharaṃ2
[PTS Page 128] [\q 128/] na javanti giddhā mamāyite
Tasmā munayo pariggahaṃ
Hitvā acariṃsu khemadassino.
 
Sokaparidevamaccharaṃ2 na jahanti giddhā mamāyiteti 'soko'ti ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyasanena vā phuṭṭhassa sīlavyasanena vā phuṭṭhassa diṭṭhivyasanena vā phuṭṭhassa aññataraññatarena vā vyasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antodāho3 antoparidāho cetaso parijhāyanā domanassaṃ sokasallaṃ[a]; paridevoti - ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyasanena vā phuṭṭhassa sīlavyasanena vā phuṭṭhassa diṭṭhi vyasanena vā phuṭṭhassa aññataraññatarena vā vyasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā4 lālappitattaṃ5[a]; macchariyanti - pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ, yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. [B] api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho; idaṃ vuccati6 macchariyaṃ.
 
1. Jatussa - sīmu. 11. Machasaṃ syā. 2. Maccheraṃ - manupa. 3. Ḍāho - sa. 4. Lālappāyanā - sīmu11. Manupa. 5. Lālappāyitattaṃ - sīmu. 11. Manupa. 6. Gāho vuccati - 11. Manupa.
[A.] Paṭiccasamuppādavibhaṅga [b] khuddakavatthuvibhaṅga.
 
[BJT Page 178] [\x 178/]
Gedho vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, akusalamūlaṃ akusalanidānaṃ akusalappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ.
 
Mamattāti dve mamattā: taṇhāmamattaṃ ca diṭṭhimamattaṃ ca.
 
Katamo taṇhāmamattaṃ? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.
 
Katamo diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; idaṃ diṭṭhimamattaṃ;
[PTS Page 129] [\q 129/]
Mamāyitaṃ vatthuṃ acchedasaṅkino'pi socanti. Acchijjantepi socanti. Acchinnepi socanti. Mamāyitaṃ vatthuṃ acchedasaṅkino'pi socanti. Acchijjantepi socanti. Acchinnepi socanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkino'pi socanti. Vipariṇamante'pi1 socanti. Mamāyitaṃ vatthuṃ acchedasaṅkino'pi paridevanti. Acchijjante'pi paridevanti. Acchinne'pi paridevanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkino'pi paridevanti. Vipariṇamante'pi paridevanti. Vipariṇate'pi paridevanti. Mamāyitaṃ vatthuṃ rakkhanti gopenti parigaṇhanti. Mamāyanti maccharāyanti. 2 Mamāyitasmiṃ vatthusmiṃ sokaṃ na jahanti. Paridevaṃ na jahanti. Macchariyaṃ na jahanti. Gedhaṃ na jahanti. Nappajahanti na vinodenti na byantiṃ karonti na anabhāvaṃ gamentīti - sokaparidevamaccharaṃ na jahanti giddhā mamāyite.
 
Tasmā munayo pariggahaṃ hitvā acariṃsu khemadassinoti 'tasmā' ti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamānā3 mamattesūti tasmā; munayoti monaṃ vuccati ñāṇaṃ, yā paññā pajānanā - pe -
Amoho dhammavicayo sammādiṭṭhi; tena ñāṇena samannāgatā munayo monappattā. Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ - pe - saṅgajālamaticca so muni; pariggahoti - dve pariggahā: taṇhāpariggaho ca diṭṭhipariggaho ca
 
Katamo taṇhāpariggaho? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpariggaho.
 
Katamo diṭṭhipariggaho? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhipariggaho;
 
Munayo taṇhāpariggahaṃ pariccajitvā diṭṭhipariggahaṃ paṭinissajitvā cajitvā pariccajitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā acariṃsu vicariṃsu4 irīyiṃsu vattayiṃsu pālayiṃsu yapayiṃsu yāpayiṃsu; khemadassinoti - [PTS Page 130] [\q 130/] khemaṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ; khemadassinoti khemadassino tāṇadassino lenadassino saraṇadassino abhayadassino accutadassino amatadassino nibbānadassinoti 'tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. '
 
Tenāha bhagavā:
 
"Sokaparidevamaccharaṃ
Na jahanti giddhā mamāyite,
Tasmā munayo pariggahaṃ
Hitvā acariṃsu khemadassino"ti.
 
6 - 7
Patilīnacarassa bhikkhuno
Bhajamānassa vivittamāsanaṃ, 5
Sāmaggiyamāhu tassetaṃ6
Yo attānaṃ7 bhavane na dassaye.
 
1. Vipariṇāmantepi - machasaṃ, syā. 2. Mamāyitanti maccharāyitanti - syā. 3. Sampassamāno - sīmu1. 4. Vihariṃsu - machasaṃ 5. Vivittamānasaṃ - manupa. 6. Tassa taṃ - manupa. Syā. 7. Attaṃ - manupa.
 
[BJT Page 180] [\x 180/]
Patilīnacarassa bhikkhunoti - patilīnacarā vuccanti satta sekhā; arahā patilīno. Kiṃ kāraṇā patilīnacarā vuccanti satta sekhā? Te tato tato cittaṃ patilīnentā patikuṭentā1 pativaṭṭentā sannirumbhentā2 sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Cakkhudvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sannirumbhentā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Sotadvāre cittaṃ - ghānadvāre cittaṃ jivhādvāre cittaṃ kāyadvāre cittaṃ - manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sannirumbhentā sanniggaṇhantā sannivārentā rakkhantā gopentā [PTS Page 131] [\q 131/] caranti viharanti irīyanti vattenti pālenti yāpenti yāpenti. Yathā kukkuṭapattaṃ vā nahārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evamevaṃ te tato tato cittaṃ patilīnentā patikuṭentā pativaṭṭentā sannirumbhentā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Cakkhudvāre cittaṃ - sotadvāre cittaṃ ghānadvāre cittaṃ jivhādvāre cittaṃ - kāyadvāre cittaṃ - manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sannirumbhentā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Taṃ kāraṇā patilīnacarā vuccanti satta sekhā. Bhikkhunotiputhujjanakalyāṇakassa3 vā bhikkhuno sekhassa vā bhikkhunoti ' patilīnacarassa bhikkhuno. '
 
Bhajamānassa vivittamāsananti - āsanaṃ vuccati yattha nisīdanti, mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasantharo palālasanthāro; taṃ āsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddasavaṇena asappāyagandhaghāyanena asappāyarasasāyanena - asappāyaphoṭṭhabbaphusanena - asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ, taṃ vivittaṃ āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti 'bhajamānassa vivittamāsanaṃ. '.
 
Sāmaggiyamāhu tassetaṃ yo attānaṃ bhavane na dassayeti'sāmaggī'ti4 tisso sāmaggiyo: gaṇasāmaggi dhammasāmaggi anabhinibbattisāmaggi. Katamā gaṇasāmaggi? Bahū cepi bhikkhū samaggā sammodamānā [PTS Page 132] [\q 132/] avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ gaṇasāmaggi. Katamā dhammasāmaggi? Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, te ekato pakkhandanti pasīdanti sampatiṭṭhanti vimuccanti. Na tesaṃ dhammānaṃ vivādo pavivādo atthi. Ayaṃ dhammasāmaggi.
 
1. Patikujjantā - syā. 2. Sanniruddhattā - machasaṃ. Syā. 3. Kalyāṇaputhujjanassa - syā. 4. Sāmaggiyoti - sīmu. 11 Sāmaggiyāti - syā.
 
[BJT Page 182. [\x 182/] ]
Katamā anabhinibbattisāmaggi? Bahū cepi bhikkhu anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena1 nibbānadhātuyā ūnattaṃ vā puṇṇattaṃ vā paññāyati. Ayaṃ anabhinibbattisāmaggi.
 
Bhavaneti - nerayikānaṃ nirayo bhavanaṃ tiracchānayonikānaṃ tiracchānayoni bhavanaṃ; pettivisayikānaṃ pettivisayo bhavanaṃ; manussānaṃ manussaloko bhavanaṃ; devānaṃ devaloko bhavananti 'sāmaggiyamāhu tassetaṃ. '
 
Yo attānaṃ bhavane na dassayeti - tassesā sāmaggi etaṃ channaṃ etaṃ patirūpaṃ etaṃ anucchavikaṃ etaṃ anulomaṃ, yo evaṃ paṭicchanne niraye attānaṃ na dasseyya, tiracchānayoniyā attānaṃ na dasseyya, pettivisaye attānaṃ na dasseyya, manussaloke attānaṃ na dasseyya, devaloke attānaṃ na dasseyyāti. Evamāhu evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti 'sāmaggiyamāhu tassetaṃ yo attānaṃ bhavane na dassaye. '
 
Tenāha bhagavā:
 
"Patilīnacarassa bhikkhuno
Bhajamānassa vicittamāsanaṃ,
Sāmaggiyamāhu tassetaṃ
Yo attānaṃ bhavane na dassaye"ti.
 
6 - 8
Sabbattha [PTS Page 133] [\q 133/] munī anissito
Na piyaṃ kubbati nopi appiyaṃ,
Tasmiṃ paridevamaccharaṃ
Paṇṇe vāri yathā na lippati.
 
Sabbattha munī anissitoti - 'sabbaṃ' vuccati dvādasāyatanāni: cakkhuñceva rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca, dhammā ca; munīti monaṃ vuccati ñāṇaṃ - pe -
 
Saṅgajālamaticca so muni; anissitoti - dve nissayā: taṇhānissayo ca diṭṭhinissayo ca
 
Katamo taṇhānissayo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo.
 
Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhinissayo.
 
Muni taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe sadde gandhe rase phoṭṭhabbe dhamme kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atīta1 anāgataṃ paccuppannaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ sabbe dhamme anissito anallīno anupagato anajjhosito2 anadhimutto nikkhanto nissaṭo3 vippamutto visaññutto vimariyādīkatena cetasā viharatīti 'sabbattha munī
 
1. Tesaṃ - sīmu. 1 2. Anajjhesito - sīmu. 3. Nissato - sa.
 
[BJT Page 184] [\x 184/]
Na piyaṃ kubbati nopi appiyanti - piyāti dve piyā: sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā, mātā vā pitā vā bhātā [PTS Page 134] [\q 134/] vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, ime saṅkhārā piyā.
 
Appiyāti - dve appiyā: sattā vā saṅkhārā vā. Katame sattā appiyā? Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā, ime sattā appiyā. Katame saṅkhārā appiyā? Amanāpikā rūpā amanāpikā saddā amanāpikā gandhā amanāpikā rasā amanāpikā phoṭṭhabbā, ime saṅkhārā appiyā.
 
Na piyaṃ kubbati nopi appiyanti ' ayaṃ me satto piyo, ' ime ca me saṅkhārā manāpā'ti rāgavasena piyaṃ na karoti. 'Ayaṃ me satto appiyo, ime saṅkhārā amanāpā'ti paṭighavasena appiyaṃ na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti 'na piyaṃ kubbati nopi appiyaṃ'.
 
Tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na lippatīti - 'tasmi'nti tasmiṃ puggale arahante khīṇāsave, paridevoti - ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa aññataraññatarena vā vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā1 lālappitattaṃ [a2] macchariyanti pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā3 aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. [B] apica, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi [PTS Page 135] [\q 135/] macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho vuccati macchariyaṃ.
 
Paṇṇe vāri yathā na lippatīti - paṇṇaṃ vuccati padumapattaṃ; vāri vuccati udakaṃ; yathā vāri padumapatte na lippati na saṃlippati na upalippati, alittaṃ asaṃlittaṃ anupalittaṃ, evamevaṃ tasmiṃ puggale arahante khīṇāsave paridevo ca macchariyañca na lippati na saṃlippati na upalippati alitto asaṃlitto anupalitto; so ca puggalo tehi kilesehi na lippati na saṃlippati na upalippati alitto asaṃlitto anupalitto nikkhanto nissaṭo4 vippamutto visaññutto vimariyādīkatena cetasā viharatīti 'tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na lippati. '
 
1. Lālappāyanā - sīmū11. 2. Lālappāyitattaṃ sīmū11. Manupa. 3. Kaṭukañcatā - manupa. 4. Nissato - sa. [A] vibhaṅgapāḷi - paṭiccasamuppādavibhaṅga. [B] khuddakavatthuvibhaṅga.
 
[BJT Page 186] [\x 186/]
Tenāha bhagavā:
"Sabbattha munī anissito
Na piyaṃ kubbati nopi appiyaṃ,
Tasmiṃ paridevamaccharaṃ
Paṇṇe vāri yathā na lippatī"ti.
 
6 - 9
 
Udabindu yathāpi pokkhare
Padume vāri yathā na lippati, 1
Evaṃ muni nopalippati
Yadidaṃ diṭṭhasutaṃ2 mutesu vā.
 
Udabindu yathāpi pokkhareti - udabindu vuccati udakathevo;3 pokkharaṃ vuccati padumapattaṃ; yathā udabindu padumapatte na lippati na palippati na upalippati alittaṃ apalittaṃ4 anupalittanti 'udabindu yathāpi pokkhare. '
 
Padume vāri yathā na lippatīti - padumaṃ vuccati padumapupphaṃ;5 vāri vuccati udakaṃ, yathā vāri padumapupphe na lippati na palippati na upalippati alittaṃ apalittaṃ anupalittanti 'padume vāri yathā na lippati'
 
Evaṃ [PTS Page 136] [\q 136/] muni nopalippati yadidaṃ diṭṭhasutaṃ mutesu vāti - ' eva'nti opammasampaṭipādanaṃ, munīti monaṃ vuccati ñāṇaṃ - pe -
 
Saṅgamaticca so muni; 'lepā'ti dve lepā: taṇhālepo ca diṭṭhilepo
Katamo taṇhālepo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhālepo.
 
Katamo diṭṭhilepo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhilepo; muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajitvā diṭṭhe na lippati, sute na lippati, mute na lippati, viññāte na lippati na palippati na upalippati. Alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti 'evaṃ muni nopalippati yadidaṃ diṭṭhasutaṃ mutesu vā. '
 
Tenāha bhagavā:
" Udabindu yathāpi pokkhare
Padume vāri yathā na lippati,
Evaṃ muni nopalippati
Yadidaṃ diṭṭhasutaṃ6 mutesu vā"ti.
 
6 - 10
Dhono na hi tena maññati
Yadidaṃ diṭṭhasutaṃ6 mutesu vā,
Nāññena visuddhimicchati
Na hi so rajjati no virajjati.
 
1. Limpati - mu. 11. Syā 2. Diṭṭhasute - sīmu. 11 3. Udakatthavako - pu 4. Asaṃlittaṃ - sīmu11 5. Padumapattaṃ - sīmu1 6. Diṭṭhasute - sīmu11.
 
[BJT Page 188] [\x 188/]
Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ1 mutesu vāti 'dhono'ti dhonā vuccati paññā, yā paññā pajānanā - pe -
Amoho dhammavicayo sammādiṭṭhi. [A] kiṃ kāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; vacīduccaritaṃ - manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upanāho - makkho - paḷāso - issā - macchariyaṃ māyā sāṭheyyaṃ - thambho - sārambho - māno - atimāno - mado pamādo sabbe kilesā - sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe [PTS Page 137] [\q 137/] santāpā - sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca; taṃkāraṇā dhonā vuccati paññā. Athavā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca; sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca; sammāvācāya micchāvācā dhutā ca dhotā ca sammākammantena micchākammanto dhuto ca dhoto ca sammāājīvena micchāājīvo dhuto ca dhoto ca sammāvāyāmena micchāvāyāmo dhuto ca dhoto ca - sammāsatiyā micchāsati dhutā ca dhotā ca - sammāsamādhinā micchāsamādhi dhuto ca dhoto ca - sammāñāṇena micchāñāṇaṃ dhutañca dhotañca sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca. Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhonehi dhammehi upeto samupeto upāgato samūpāgato upapanno samupapanno samannāgato. Tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti dhono.
 
Dhono na hī tena maññati yadidaṃ diṭṭhasutaṃ1 mutesu vāti dhono diṭṭhaṃ na maññati. Diṭṭhasmiṃ na maññati. Diṭṭhato na maññati. Diṭṭhaṃ meti na maññati. Sutaṃ na maññati. Sutasmiṃ na maññati. Sutato na maññati. Sutaṃ meti na maññati. Mutaṃ na maññati. Mutasmiṃ na maññati. Mutato na maññati. Mutaṃ meti na maññati. Viññātaṃ na maññati. Viññātasmiṃ na maññati. Viññātato na maññati. Viññātaṃ meti na maññati. Vuttampi hetaṃ bhagavatā:
 
1. Diṭṭhasute - sīmu11. 2. Asminti - sīmu. 11 [A] dhamamasaṅgaṇi - cittupādakaṇḍa.
 
[BJT Page 190] [\x 190/]
"Asmīti1 bhikkhave maññitametaṃ. Ayamahamasmīti1 maññitametaṃ. Bhavissanti maññitametaṃ. Na bhavissanti maññitametaṃ. Rūpī bhavissanti maññitametaṃ arūpī bhavissanti maññitametaṃ. [PTS Page 138] [\q 138/] saññī bhavissanti maññitametaṃ. Asaññī bhavissanti maññitametaṃ. Nevasaññīnāsaññī bhavissanti maññitametaṃ. Maññitaṃ hi bhikkhave, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ, maññitaṃ upaddavo, tasmātiha bhikkhave amaññamānena cetasā viharissāmāti evaṃ hi vo bhikkhave sikkhitabba"nti [a] dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vā. '
 
Nāññena visuddhimicchatīti - dhono aññena asuddhimaggena micchāpaṭipadāya aniyyāṇikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na icchati na sādiyati na pattheti na piheti nābhijappatīti 'nāññena visuddhimicchati. '
 
Na hi so rajjati no virajjatīti - 'sabbe bālaputhujjanā rajjanti. Puthujjanakalyāṇakaṃ upādāya satta sekhā virajjanti. Arahā neva rajjati no virajjati. Viratto so khayā rāgassa vītarāgattā khayā dosassa vītadosattā khayā mohassa vītamohattā so vutthavāso ciṇṇacaraṇo - pe -
Jātijarāmaraṇasaṃsāro natthi tassa punabbhavoti ' na hi so rajjati no virajjati. '
Tenāha bhagavā:
 
" Dhono na hi tena maññati
Yadidaṃ diṭṭhasutaṃ mutesu vā,
Nāññena visuddhimicchati
Na hi so rajjati no virajjatī"ti.
 
Jarāsuttaniddeso chaṭṭho.
 
7. Tissametteyyasuttaniddeso
 
Atha tissametteyyasuttaniddeso vuccati: 2
 
7 - 1
Methunamanuyuttassa [PTS Page 139] [\q 139/] ( iccāyasmā tisso metteyyo)
Vighātaṃ brūhi mārisa,
Sutvāna tava sāsanaṃ
Viveke sikkhissāma se.
 
1. Asminti - mu11 2. Suttaṃ cakkhati - sīmu11
[A] saḷāyatanasaṃyutta - āsīvisavagga.
 
[BJT Page 192] [\x 192/]
Methunamanuyuttassāti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti;[A] kiṃkāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. Yathā ubho kalahakārakā 'methunakā'ti vuccanti, ubho bhaṇḍanakārakā 'methunakā'ti vuccanti, ubho bhassakārakā 'methunakā'ti vuccanti, ubho vivādakārakā 'methunakā'ti vuccanti, ubho adhikaraṇakārakā 'methunakā'ti vuccanti, ubho vādino 'methunakā'ti vuccanti, ubho sallāpakā 'methunakā'ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyadinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo; methunamanuyuttassāti - methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti 'methunamanuyuttassa. '
 
Iccāyasmā tisso metteyyoti - 'iccā'ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā [PTS Page 140] [\q 140/] padānupubbatā nāmetaṃ iccāti; āyasmāti - piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ āyasmāti; tissoti - tassa therassa nāmaṃ saṃkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo; metteyyoti - tassa therassa gottaṃ saṅkhā samaññā paññatti vohāroti 'iccāyasmā tisso metteyyo. '
 
Vighātaṃ brūhi mārisāti - 'vighāta'nti vighātaṃ upaghātaṃ pīḷanaṃ ghaṭṭhanaṃ upaddavaṃ upassaggaṃ; brūhi - ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehi; mārisāti 'piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ mārisāti 'vighātaṃ brūhi mārisa'.
 
Sutānaṃ tava sāsananti - 'tuyhaṃ vacanaṃ vyappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ1 sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti 'sutvāna tava sāsanaṃ'
 
1. Anusatthiṃ - sa.
[A]vinayamahāvibhaṅga - paṭhamapārājikaṃ. (Tattha " duṭṭhullaṃ odakantikaṃ rahassa"nti napuṃsakaliṅgavasena dissati)
 
[BJT Page 194] [\x 194/]
 
Viveke sikkhissāma seti - 'viveko'ti tayo vivekā: kāyaviveko cittaviveko upadhiviveko.
 
Katamo kāyaviveko? Idha bhikkhū vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena vivitto viharati. So eko gacchati. Eko tiṭṭhati. Eko nisīdati eko seyyaṃ kappeti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati viharati irīyati vattati pāleti yapeti yāpeti. Ayaṃ kāyaviveko.
 
Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti. Tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti. Viññāṇañcāyatanaṃ [PTS Page 141] [\q 141/] samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Anāgāmissa anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti. Ayaṃ cittaviveko.
 
Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhiviveko vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ upadhiviveko.
Kāyaviveko ca vavakaṭṭhakāyānaṃ1 nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
 
Viveke sikkhissāma seti - so thero pakatiyā sikkhitasikkho. Apica, dhammadesanaṃ upādāya dhammadesanaṃ yācanto2 evamāha: 'viveke sikkhissāma se'ti. Tenāha tisso metteyyo:
 
"Methunamanuyuttassa( iccāyasmā tisso metteyyo)
Vighātaṃ brūhi mārisa,
Sutvāna tava sāsanaṃ
Viveke sikkhissāma se"ti.
 
1. Vivekaṭṭhakāyānaṃ - sīmu11. Vūpakaṭṭhakāyānaṃ - [PTS. 2.] Yācento - machasaṃ.
[BJT Page 196] [\x 196/]
 
7 - 2
[PTS Page 142] [\q 142/]
Methunamanuyuttassa ( metteyyāti bhagavā)
Mussatevāpi1 sāsanaṃ,
Micchā ca paṭipajjati
Etaṃ tasmiṃ anāriyaṃ
 
Methunamanuyuttassāti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā 'methunakā'ti vuccanti, ubho bhaṇḍanakārakā 'methunakā' ti vuccanti, ubho bhassakārakā 'methunakā'ti vuccanti, ubho vivādakārakā 'methunakā'ti vuccanti, ubho adhikaraṇakārakā 'methunakā' ti vuccanti, ubho vādino 'methunakā'ti vuccanti, ubho sallāpakā 'methunakā'ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. Methunamanuyuttassāti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa2 tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti 'methunamanuyuttassa'.
 
Metteyyāti - bhagavā taṃ theraṃ gottena ālapati; bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggamānoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggakaṇṭakoti bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji pavibhaji dhammaratananti bhagavā bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā [PTS Page 143] [\q 143/] cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.
 
1. Mussate cāpi - su a. Mussate vāti - sa. 2. Taṃcaritassa - sa
[A] vinayamahāvibhaṅga - paṭhamapārājika.
 
[BJT Page 198] [\x 198/]
Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattinaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti 'metteyyāti bhagavā. '
 
Mussate vāpi1 sāsananti - dvīhi kāraṇehi sāsanaṃ mussati: pariyattisāsanampi mussati. Paṭipattisāsanampi mussati. Katamaṃ taṃ pariyattisāsanaṃ? Yantassa pariyāputaṃ2 suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, idaṃ pariyattisāsanaṃ. Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti 'evampi mussate vāpi sāsanaṃ' katamaṃ paṭipattisāsanaṃ? Sammāpaṭipadā anulomapaṭipadā [PTS Page 144] [\q 144/] apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, idaṃ paṭipattisāsanaṃ. Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti evampi 'mussate vāpi sāsanaṃ. '
 
Micchā ca paṭipajjatīti - 'pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇatīti 'micchā ca paṭipajjati. '
 
Etaṃ tasmiṃ anāriyanti - etaṃ tasmiṃ puggale anariyadhammo bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammo yadidaṃ micchāpaṭipadāti ' etaṃ tasmiṃ anāriyaṃ. '
Tenāha bhagavā:
 
" Methunamanuyuttassa ( metteyyāti bhagavā)
Mussate vāpi sāsanaṃ
Micchā ca paṭipajjati
Etaṃ tasmiṃ anāriya"nti.
 
1. Mussate vāti - sa. 2. Pariyāpuṇanaṃ - sīmu11. Pariyāpuṭaṃ - manupa pariyāputtaṃ - pu.
[BJT Page 200] [\x 200/]
 
7 - 3
Eko pubbe caritvāna
Methunaṃ yo nisevati,
Yānaṃ bhantaṃva taṃ loke
Hīnamāhu puthujjanaṃ.
 
Eko pubbe caritvānāti - dvīhi kāraṇehi eko pubbe caritvāna: pabbajjāsaṅkhātena vā gaṇā vavassaggaṭṭhena1 vā. Kathaṃ pabbajjāsaṅkhātena eko pubbe caritvāna? Sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodha1 chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati [PTS Page 145] [\q 145/] viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ pabbajjāsaṅkhātena eko pubbe caritvāna; katha1 gaṇā vavassaggaṭṭhena1 eko pubbe caritvāna? So evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko gacchati. Eko tiṭṭhati. Eko nisīdati. Eko seyyaṃ kappeti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ gaṇāvavassaggaṭṭhena1 'eko pubbe caritvāna'.
 
Methunaṃ yo nisevatīti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā 'methunakā'ti vuccanti, ubho bhaṇḍanakārakā 'methunakā' ti vuccanti, ubho bhassakārakā 'methunakā'ti vuccanti, ubho vivādakārakā 'methunakā'ti vuccanti, ubho adhikaraṇakārakā 'methunakā' ti vuccanti, ubho vādino 'methunakā'ti vuccanti, ubho sallāpakā 'methunakā'ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo; methunaṃ yo nisevatīti yo aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunaṃ dhammaṃ sevati nisevati saṃsevati paṭisevatīti 'methunaṃ yo nisevati. '
 
Yānaṃ bhantaṃva taṃ loketi - 'yāna'nti hatthiyānaṃ assayānaṃ goyānaṃ ajayānaṃ meṇḍayānaṃ oṭṭhayānaṃ kharayānaṃ, bhantaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti, visamaṃ khāṇumpi pāsāṇampi abhirūhati, yānampi ārohakampi2 bhañjati3 papātepi papatati, yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti evamevaṃ so vibbhantako bhantayānapaṭibhāgo uppathaṃ gaṇhāti micchādiṭṭhiṃ gaṇhāti - pe -
Micchāsamādhiṃ gaṇhāti yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ visamaṃ khāṇumpi pāsāṇampi abhirūhati, evamevaṃ so vibbhantako bhantayānapaṭibhāgo visamaṃ kāyakammaṃ abhirūhati. Visamaṃ vacīkammaṃ - visamaṃ manokammaṃ abhirūhati, visamaṃ pāṇātipātaṃ abhirūhati. Visamaṃ adinnādānaṃ abhirūhati. Visamaṃ kāmesu micchācāraṃ abhirūhati. Visamaṃ musāvādaṃ abhirūhati, visamaṃ pisunavācaṃ abhirūhati. Visamaṃ pharusavācaṃ abhirūhati. Visamaṃ samphappalāpaṃ abhirūhati. [PTS Page 146] [\q 146/] visamaṃ abhijjhaṃ abhirūhati visamaṃ vyāpādaṃ abhirūhati. Visamaṃ micchādiṭṭhiṃ abhirūhati. Visame saṅkhāre abhirūhati. Visame pañca kāmaguṇe abhirūhati. Visame pañca nīvaraṇe abhirūhati.
 
1. Gaṇavavassaggatthena - sa. 2. Ārohakaṃ - sīmu. 1. 3. Vibhañjati - sīmu. 11.
 
[BJT Page 202] [\x 202/]
Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ yānampi ārohakampi bhañjati, evamevaṃ so vibbhantako bhantayānapaṭibhāgo niraye attānaṃ bhañjati. Tiracchānayoniya1 attānaṃ bhañjati. Pettivisaye attānaṃ bhañjati. Manussaloke attānaṃ bhañjati. Devaloke attānaṃ bhañjati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ papāte papatati, evamevaṃ so vibbhantako bhantayānapaṭibhāgo jātipapātampi papatati. Jarāpapātampi papatati. Vyādhipapātampi papatati. Maraṇapapātampi papatati. Sokaparidevadukkhadomanassūpāyāsapapātampi papatati. Loketi apāyaloke - pe - manussaloketi 'yānaṃ bhantaṃva taṃ loke. '
 
Hīnamāhu puthujjananti - 'puthujjanā'ti kenaṭṭhena puthujjanā? Puthu kilese janentīti puthujjanā. Puthu avihatasakkāyadiṭṭhikāni puthujjanā. Puthu satthārānaṃ mukhullokakāti puthujjanā. Puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā. Puthu nānāoghehi vuyhantīti puthujjanā. Puthu nānāsantāpehi santappantīti1 puthujjanā. Puthu nānāpariḷāhehi pariḍayhantīti puthujjanā. Puthu pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā2 laggā laggitā paḷibuddhāti puthujjanā. Puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā. Hīnamāhu puthujjananti puthujjanaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ [PTS Page 147] [\q 147/] chattakaṃ3 parittanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti 'hīnamāhu puthujjanaṃ. '
 
Tenāha bhagavā:
 
" Eko pubbe caritvāna
Methunaṃ yo nisevati,
Yānaṃ bhantaṃva taṃ loke
Hīnamāhu puthujjana"nti.
 
7 - 4
 
Yaso kitti ca yā pubbe
Hāyate vāpi tassa sā,
Etampi4 disvā sikkhetha
Methunaṃ vippahātave.
 
Yaso kitti ca yā pubbe hāyate vāpi tassa sāti - katamo yaso? Idhekacco pubbe samaṇabhāve sakkato hoti garukato mānito pūjito apacito lābhī civarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Ayaṃ yaso.
 
1. Santapantīti - sīmu11 2. Ajjhosantā - machasaṃ 3. Jatukkaṃ - sīmu. 11 4. Evampi - sīmu11. Etaṃ - manupa.
 
[BJT Page 204] [\x 204/]
Katamā kitti. ? Idhekacco pubbe samaṇabhāve kittivaṇṇabhato1 hoti: paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā ayaṃ kittīti 'yaso kitti ca yā pubbe. '
 
Hāyate vāpi tassa sāti - tassa aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa so ca yaso sā ca kitti hāyati parihāyati [PTS Page 148] [\q 148/] paridhaṃsati paripatati2 antaradhāyati vippalujjatīti 'yaso kitti ca yā pubbe hāyate vāpi tassa sā. '
 
Etampi disvā sikkhetha methunaṃ vippahātaveti - 'eta'nti pubbe samaṇabhāve yaso kitti ca, aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca, etaṃ sampattivipattiṃ;3 disvāti passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti - etampi disā. Sikkhethāti tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pamokkhaṃ 4 kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā. Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato hoti ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā, so 'idaṃ dukkha'nti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti. 'Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. 'Ime āsavā'ti 'ime āsavā'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti. 'Ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti. ' Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.
 
1. Kittivaṇṇagato - sīmu. 11. 2. Paripaṭati - sa 3. Sampattiṃ vippattiṃ - sīmu11 4. Mukhaṃ pamukhaṃ - sīmu11. Manupa.
 
[BJT Page 206] [\x 206/]
 
Methunadhammo [PTS Page 149] [\q 149/] nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā 'methunakā'ti vuccanti, ubho bhaṇḍanakārakā 'methunakā' ti vuccanti, ubho bhassakārakā 'methunakā'ti vuccanti, ubho vivādakārakā 'methunakā'ti vuccanti, ubho adhikaraṇakārakā 'methunakā' ti vuccanti, ubho vādino 'methunakā'ti vuccanti, ubho sallāpakā 'methunakā'ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. Etampi disvā sikkhetha methunaṃ vippahātaveti methunadhammassa pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya. Adhicittampi sikkheyya. Adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya. Jānanto sikkheyya. Passanto sikkheyya. Paccavekkhanto sikkheyya. Cittaṃ adhiṭṭhahanto sikkheyya. Saddhāya adhimuccanto sikkheyya. Viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhapento sikkheyya cittaṃ samādahanto sikkheyya. Paññāya pajānanto sikkheyya. Abhiññeyyaṃ abhijānanto sikkheyya. Pariññeyyaṃ parijānanto sikkheyya. Pahātabbaṃ pajahanto sikkheyya. Bhāvetabbaṃ bhāvento sikkheyya. Pahātabbaṃ pajahanto sikkheyya. Bhāvetabbaṃ bhāvento sikkheyya. Sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti 'etampi disvā sikkhetha methunaṃ vippahātave. '
 
Tenāha bhagavā:
 
"Yaso kitti ca yā pubbe
Hāyate vāpi tassa sā,
Etampi disvā sikkhetha
Methunaṃ vippahātave"ti.
 
7 - 5
Saṅkappehi pareto so1
Kapaṇo viya jhāyati,
Sutvā paresaṃ nigghosaṃ
Maṅku hoti tathāvidho.
 
Saṅkappehi pareto so kapaṇo viya jhāyatīti - kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito; kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyati; yathā ulūko rukkhasākhāyaṃ mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā [PTS Page 150] [\q 150/] biḷāro2 sandhisamalasaṃkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevaṃ so vibbhantako kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyatīti 'saṅkappehi pareto so kapaṇo viya jhāyati'.
 
[A]vinayamahāvibhaṅga - paṭhamapārājika. 1. Yo - su. 2. Vilāro - sa.
 
[BJT Page 208] [\x 208/]
Sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidhoti - 'paresa'nti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti: " tassa te āvuso alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ evarūpaṃ uḷāraṃ satthāraṃ labhitvā evaṃ svākkhāte dhammavinaye pabbajitvā evarūpaṃ ariyadhanaṃ labhitvāpi tassa methunadhammassa kāraṇā buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattosi. Saddhāpi nāma te nāhosi kusalesu dhammesu. Hirīpi nāma te nāhosi kusalesu dhammesu. Ottappampi nāma te nāhosi kusalesu dhammesu. Viriyampi nāma te nāhosi kusalesu dhammesu. Satipi nāma te nāhosi kusalesu dhammesu. Paññāpi nāma te nāhosi kusalesu dhammesū"ti. Tesaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ, sutvā - suṇitvā uggahetvā upadhāretvā upalakkhayitvā; maṅku hoti - pīḷite ghaṭṭito1 byādhito domanassito hoti. Tathāvidhoti tathāvidho [PTS Page 151] [\q 151/] tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so vibbhantakoti - 'sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho'.
 
Tenāha bhagavā:
 
" Saṅkappehi pareto so
Kapaṇo viya jhāyati,
Hutvā paresaṃ nigghosaṃ
Maṅku hoti tathāvidho"ti.
 
7 - 6
Atha satthāni kurute
Paravādehi codito,
Esa khavassa mahāgedho
Mosavajjaṃ pagāhati.
 
Atha satthāni kurute paravādehi coditoti - 'athā'ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ athāti; satthānīti - tīṇi satthāni: kāyasatthaṃ vacīsatthaṃ manosatthaṃ. Tividhaṃ manoduccaritaṃ manosatthaṃ.
Paravādehi coditoti - upajjhāyehi vā ācariyehi vā samānupajjhāyakehi2 vā samānācariyakehi vā mittehi vā sandiṭṭhehi vā sambhattehi vā sahāyehi vā codito sampajānamusā bhāsati: " abhirato3 ahaṃ bhante ahosiṃ pabbajjāya. Mātā me posetabbā. Tenamhi vibbhanto"ti bhaṇati. "Pitā me posetabbo. Tenamhi vibbhanto"ti bhaṇati. " Bhātā me posetabbo"ti bhaṇati. 'Bhaginī me posetabbā"ti bhaṇati. " Putto me posetabbā, ñātakā me posetabbā, sālohitā me posetabbā. Tenamhi vibbhanto"ti bhaṇati. Vacīsatthaṃ karoti saṅkaroti janeti sañjaneti nibbatteti abhinibbattetīti 'atha satthāni kurute paravādehi codito'.
 
1. Ghaṭito - manupa. 2. Samānupajjhāyehi - sīmu11. 3. Anabhirato - sa.
 
[BJT Page 210] [\x 210/]
Esakhvassa mahāgedhoti - eso kho tassa mahāgedho mahāvanaṃ [PTS Page 152] [\q 152/] mahāgahanaṃ mahākantāro mahāvisamo mahākuṭilo mahāpaṅko mahāpalipo mahāpaḷibodho mahābandhanaṃ yadidaṃ sampajānamusāvādoti 'esakhvassa mahāgedho. '
 
Mosavajjaṃ pagāhatīti - mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho " ehambho purisa, yaṃ jānāsi, taṃ vadehī"ti. So ajānaṃ vā āha: 'jānāmī'ti. Jānaṃ vā āha: 'na jānāmī'ti. Apassaṃ vā āha: 'passāmī'ti. Passaṃ vā āha: 'na passāmī'ti. Iti attahetu vā parahetu vā dhanahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati. [A] idaṃ vuccati mosavajjaṃ. Api ca tihākārehi musāvādo hoti: pubbevassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti. Bhaṇitassa hoti 'musā mayā bhaṇita'nti. Imehi tihākārehi musāvādo hoti. Api ca, catuhākārehi musāvādo hoti: pubbevassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti. Bhaṇitassa hoti 'musā mayā bhaṇita'nti. Vinidhāya diṭṭhiṃ. Imehi catuhākārehi musāvādo hoti. Apica, pañcahākārehi - chahākārehi - sattahākārehi aṭṭhahākārehi musāvādo hoti: pubbevassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti. Bhaṇitassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti. Bhaṇitassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti. Bhaṇitassa hoti 'musā mayā bhaṇita'nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti. Mosavajjaṃ pagāhatīti mosavajjaṃ pagāhati ogāhati ajjhogāhati pavisatīti 'mosavajjaṃ pagāhati. '
 
Tenāha bhagavā:
 
" Atha satthāni kurute paravādehi codito,
Esakhvassa mahāgedho mosavajjaṃ pagāhatī"ti.
 
7 - 7
 
Paṇḍitoti samaññāto ekacariyamadhiṭṭhito,
Savāpi1 methune yutto mandova parikissati.
 
Paṇḍitoti samaññātoti - idhekacco pubbe samaṇabhāvekittivaṇṇabhato2 hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno suttantikoti vā vinayadharoti vā dhammakathikoti vā - pe -
 
Nevasaññānāsaññāyatanasamāpattiyā lābhīti vā, evaṃ ñāto hoti saññāto3 samaññāto hotīti - paṇḍitoti samaññāto.
 
1. Athāpi - [PTS] 2. Kittivaṇṇagato - sīmu11 3. Paññāto - sīmu11. Machasaṃ
[A] majjhimanikāya - sāleyyakasutta, tikaṅguttara - puggalavagga.
 
[BJT Page 212] [\x 212/]
 
Ekacariyaṃ adhiṭṭhitoti - dvīhi kāraṇehi ekacariyaṃ adhiṭṭhito pabbajjāsaṅkhātena vā gaṇā vavassaggaṭṭhena vā. Kathaṃ pabbajjāsaṅkhātena ekacariyaṃ adhiṭṭhito? Sabbaṃ gharāvāsapaḷibodhaṃ chinditvā ekacariyaṃ adhiṭṭhitoti - dvīhi kāraṇehi ekacariyaṃ adhiṭṭhito pabbajjāsaṅkhātena ekacariyaṃ adhiṭṭhito. Kathaṃ gaṇā vavassaggaṭṭhena ekacariyaṃ adhiṭṭhito? So evaṃ pabbajito samāno eko araññe vanapatthāni - pe - evaṃ gaṇā vavassaggaṭṭhena ekacariyaṃ adhiṭṭhitoti ekacariyaṃ adhiṭṭhito.
 
Sacāpi methune yuttoti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā 'methunakā'ti vuccanti, ubho bhaṇḍanakārakā 'methunakā' ti vuccanti, ubho bhassakārakā 'methunakā'ti vuccanti, ubho vivādakārakā 'methunakā'ti vuccanti, ubho adhikaraṇakārakā 'methunakā' ti vuccanti, ubho vādino 'methunakā'ti vuccanti, ubho sallāpakā 'methunakā'ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. "Sacāpi methune yutto"ti so aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunadhamme yutto saṃyutto payutto āyutto samāyuttoti 'sacāpi methune yutto. '.
 
Mandova parikissatīti - kapaṇo viya mando viya momūho viya kissati [PTS Page 154] [\q 154/] parikissati parikilissati, pāṇampi hanti, adinnampi ādiyati. Sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati, evampi kissati parikissati parikilissati. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti: kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cirakavāsikampi karonti, eṇeyyakampi karonti, balisamaṃsikampi karonti, kahāpaṇakampi1 karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapiṭṭhikampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti evampi kissati parikissati parikilissati. Athavā kāmataṇhāya abhibhūto pariyādinnacitto bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati: sītassa purakkato uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno2 khuppipāsāhi miyamāno3 tigumbaṃ4 gacchati, takkolaṃ gacchati, takkasilaṃ gacchati, kālamukhaṃ gacchati, parammukhaṃ5 gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati, javaṃ gacchati, tāmaliṃ6 gacchati, vaṅgaṃ7 gacchati, eḷavaddhanaṃ8 gacchati, suvaṇṇakūṭaṃ [PTS Page 155] [\q 155/] gacchati, suvaṇṇabhūmiṃ gacchati, tambapaṇṇiṃ gacchati, suppārakaṃ98 gacchati, bharukacchaṃ10 gacchati, suraṭṭhaṃ11 gacchati, aṅgalokaṃ12 gacchati, gaṅgaṇaṃ13 gacchati, paramagaṅgaṇaṃ14 gacchati, yonaṃ gacchati, paramayonaṃ gacchati, allasandaṃ gacchati, navakaṃ15 gacchati, mūlapadaṃ16 gacchati,
 
1. Kahāpaṇikampi - sīmu11 2 pīḷiyamāno - sīmu 11. Machasaṃ 3. Piḷiyamāno - [PTS]. 4. Gumbhaṃ - sīmu1, gubbaṃ - sa 5. Maraṇapāraṃ - sī purapuraṃ - machasaṃ.
6. Kamaliṃ tamasiṃ - sī. Tamamuniṃ - manupa. Tabbaliṅgaṃ - sī 7. Vaṅkaṃ - sī. 8. Eḷabandhanaṃ - sī. Machasaṃ. Jalavanaṃ - sīmu. 11 9. Suppādakaṃ - machasaṃ. Suppāraṃ - sī. 10. Bhārukacchaṃ - sīmu. 11. Bharukaṃ - bhārukacchiṃ - sī. 11. Suraddhaṃ - suraraṭṭhaṃ - sī 12. Saṅgalokaṃ - sīmu11. Bhaṅgalokaṃ - machasaṃ. Aṅganekaṃ - [PTS]. 13. Taṅgaṇaṃ - sīmu1 saṅgaṇaṃ - sīmu11. Bhaṅgaṇaṃ - machasaṃ 14. Padapataṅgaṃ - sīmu. 1 Padamataṅgaṇaṃ - sī. Saramataṅgaṇaṃ - machasaṃ 15. Vinakaṃ - machasaṃ, vinaṃ - sī. 16. Mūlapaddaṃ - manupa.
 
[BJT Page 214] [\x 214/]
 
Marukantāraṃ gacchati, chaṇṇupathaṃ gacchati, ajapathaṃ gacchati, meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ gacchati; sakuṇapathaṃ1 gacchati, mūsikapathaṃ gacchati, darīpathaṃ gacchati, vettādhāraṃ2 gacchati, evampi kissati, parikissati, parikilissati. Gavesanto na vindati. Alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kissati parikissati parikilissati. Gavesanto vindati3 laddhā ca ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti: " kinti me bhoge neva rājāno hareyyuṃ' na corā hareyyuṃ' na aggi daheyya' na udakaṃ vaheyya' na appiyā dāyādā hareyyu"nti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti. So vippayogamūlakamipi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kissati parikissati parikilissatīti - sacāpi [PTS Page 156] [\q 156/] methune yutto mandova parikissati.
 
Tenāha bhagavā:
 
" Paṇḍatoti samaññāto ekacariyamadhiṭṭhito
Sacāpi methune yutto mandova parikissatī"ti.
 
7 - 8
 
Etamādīnavaṃ ñatvā muni pubbāpare idha,
Ekacariyaṃ daḷhaṃ kayirā na nisevetha methunaṃ.
 
Etamādīnavaṃ ñatvā muni pubbāpare idhāti - 'eta'nti pubbe samaṇabhāve yaso ca kitti ca, aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca, etaṃ sampattivipattiṃ4 ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; munīti monaṃ vuccati ñāṇaṃ, yā paññā pajānanā - pe -
 
Saṅgajālamaticca so muni; idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ satthusāsane imasmiṃ brahmacariye imasmiṃ attabhāve imasmiṃ manussaloketi 'etamādīnavaṃ ñatvā muni pubbāpare idha. '
 
1. Aṃsapathaṃ - sī - 2. Vettācāraṃ - sīmu11. Machasaṃ. Cettādhāraṃ - manupa 3. Na vindati - sīmu. 11. 4. Sampattiṃ vipattiṃ - sīmu11, sampattivipattiñca - manupa.
 
[BJT Page 216] [\x 216/]
Ekacariyaṃ daḷhaṃ kayirāti - dvīhi kāraṇehi ekacariyaṃ daḷhaṃ kareyya: pabbajjāsaṅkhātena vā gaṇā (vavassaggaṭṭhena) vā. Kathaṃ pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya? Sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya vatteyya pāleyya [PTS Page 157] [\q 157/] yapeyya yāpeyya. Evaṃ pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya. Katha1 gaṇāvavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya. ? So evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko gaccheyya. Eko tiṭṭheyya. Eko nisīdeyya eko seyyaṃ kappeyya. Eko gāmaṃ piṇḍāya paviseyya. Eko paṭikkameyya. Eko raho nisīdeyya. Eko caṅkamaṃ adhiṭṭheyya. Eko careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyya. Evaṃ gaṇā vavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya ekacariyaṃ thiraṃ1 kareyya, viriyaṃ kareyya daḷhasamādāno assa, avaṭṭhitasamādāno assa kusalesu dhammesūti 'ekacariyaṃ daḷhaṃ kayirā. '
 
Na nisevetha methunanti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā 'methunakā'ti vuccanti, ubho bhaṇḍanakārakā 'methunakā' ti vuccanti, ubho bhassakārakā 'methunakā'ti vuccanti, ubho vivādakārakā 'methunakā'ti vuccanti, ubho adhikaraṇakārakā 'methunakā' ti vuccanti, ubho vādino 'methunakā'ti vuccanti, ubho sallāpakā 'methunakā'ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. Methunadhammaṃ na seveyya, na niseveyya, na saṃseveyya na paṭiseveyya, na careyya, na samācareyya, na samādāya vatteyyāti 'na nisevetha methunaṃ'.
 
Tenāha bhagavā:
"Etamādīnavaṃ ñatvā muni pubbāpare idha,
Ekacariyaṃ daḷhaṃ kayirā na nisevetha methuna"nti.
 
7 - 9
Vivekaññeva 2 sikkhetha etadariyānamuttamaṃ3,
Tena seṭṭho na maññetha sa ve nibbānasantike.
 
Vivekaññeva sikkhethāti - 'vivekā'ti tayo vivekā: kāyaviveko cittaviveko upadhiviveko. Katamo kāyaviveko? [PTS Page 158] [\q 158/] idha bhikkhū vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena vivitto viharati. So eko gacchati. Eko tiṭṭhati. Eko nisīdati eko seyyaṃ kappeti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati viharati irīyati vattati pāleti yapeti yāpeti. Ayaṃ kāyaviveko.
 
Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti. Tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Anāgāmissa anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti. Ayaṃ cittaviveko.
 
Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhiviveko vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ upadhiviveko.
Kāyaviveko ca vavakaṭṭhakāyānaṃ1 nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
 
"Sikkhā"ti. Tisso sikkhā: adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.
 
Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.
 
Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā. Vivekaññeva sikkhethāti - vivekaññeva sikkheyya ācareyya samācareyya samādāya vatteyyāti 'vivekaññeva sikkhetha. '
 
1. Daḷhaṃ - sīmu11. 2. Vivekaṃ yeva - su. 3. Etamariyānamuttamaṃ - sa 4. Vivekaṭṭhakāyānaṃ - sīmu. 11. Machasaṃ.
 
[BJT Page 218] [\x 218/]
Etadariyānamuttamanti - ariyā vuccanti buddhā ca buddhasāvakā ca paccekabuddhā ca. Ariyānaṃ etaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ yadidaṃ vivekacariyāti 'etadariyānamuttamaṃ. '
 
Tena seṭṭho na maññethāti - tāya vivekacariyāya unnatiṃ na kareyya, unnamaṃ na kareyya, mānaṃ na kareyya, thāmaṃ na kareyya, thambhaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti 'tena seṭṭho na maññetha. '
 
Sa ve nibbānasantiketi - so nibbānassa santike sāmantā āsanne avidūre upakaṭṭheti - sa ve nibbānasantike.
 
Tenāha bhagavā:
 
"Vivekaññeva1 sikkhetha etadariyānamuttamaṃ2,
Tena seṭṭho na maññetha sa ve nibbānasantike"ti.
 
7 - 10
Rittassa munino carato kāmesu anapekkhino,
Oghatiṇṇassa pihayanti kāmesu gathitā3 pajā.
 
Rittassa munino caratoti - 'rittassā'ti rittassa vivittassa pavivittassa [PTS Page 159] [\q 159/] kāyaduccaritena rittassa vivittassa pavivittassa, vacīduccaritena rittassa vivittassa pavivittassa, manoduccaritena rittassa vivittassa pavivittassa, rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi4 rittassa vivittassa pavivittassa, muninoti monaṃ vuccati ñāṇaṃ - pe -
Saṅgajālamaticca so muni, caratoti carato viharato irīyato vattato pālayato yapato yāpayatoti 'rittassa munino carato. '
 
Kāmesu anapekkhinoti - 'kāmā'ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.
 
Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe'pi kāmāvacarā dhammā, sabbe'pi rūpāvacarā dhammā, sabbe'pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
 
Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo, saṅkappo kāmo rāgā kāmo saṅkapparāgo kāmo, yo kāmesu kāmachando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ -
 
1. " Addasaṃ kāma te mūlaṃ saṃkappā kāma jāyasi,
Na taṃ saṃkappayissāmi evaṃ kāma na hehisī" [a] ti.
 
Ime vuccanti kilesakāmā.
 
Vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā kāmesu anapekkhamāno cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti 'kāmesu anapekkhino. '
 
1. Vivekaṃ yeva - su 2 etamariyānamuttamaṃ - sa 3. Gadhitā - manupa. Machasaṃ [PTS] 4. Sabbakusalābhisaṅkhārehi - sīmu11.
 
[BJT Page 220] [\x 220/]
 
Oghatiṇṇassa pihayanti kāmesu gathitā1 pajāti - " pajā"ti sattādhivacanaṃ, pajā kāmesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā; te kāmoghatiṇṇassa bhavoghatiṇṇassa diṭṭhoghatiṇṇassa avijjoghatiṇṇassa sabbasaṃsārapathaṃ2 tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāraṃ gatassa pāraṃ pattassa antaṃ [PTS Page 160] [\q 160/] gatassa antaṃ pattassa koṭiṃ gatassa koṭiṃ gatassa koṭiṃ pattassa pariyantaṃ gatassa pariyantaṃ pattassa vosānaṃ gatassa vosānaṃ pattassa tāṇaṃ gatassa tāṇaṃ pattassa lenaṃ gatassa lenaṃ pattassa saraṇaṃ gatassa saraṇaṃ pattassa abhayaṃ gatassa abhayaṃ pattassa accutaṃ gatassa accutaṃ pattassa amataṃ gatassa amataṃ pattassa nibbānaṃ gatassa nibbānaṃ pattassa icchanti sādiyanti patthayanti pihayanti abhijappanti. Yathā nāma iṇāyikā ānaṇayaṃ patthenti pihayanti, yathā ābādhikā ārogyaṃ
Patthenti pihayanti, yathā bandhanabaddhā bandhanamokkhaṃ patthenti pihayanti, yathā dāsā bhujissaṃ patthenti pihayanti, yathā kantāraddhānapakkhannā3 khemantabhūmiṃ patthenti pihayanti, evamevaṃ pajā kāmesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā. Te kāmoghatiṇṇassa bhavoghatiṇṇassa te kāmoghatiṇṇassa bhavoghatiṇṇassa diṭṭhoghatiṇṇassa avijjoghatiṇṇassa sabbasaṃsārapathaṃ2 tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāraṃ gatassa pāraṃ pattassa antaṃ gatassa antaṃ pattassa koṭiṃ gatassa koṭiṃ gatassa koṭiṃ pattassa pariyantaṃ gatassa pariyantaṃ pattassa vosānaṃ gatassa vosānaṃ pattassa tāṇaṃ gatassa tāṇaṃ pattassa lenaṃ gatassa lenaṃ pattassa saraṇaṃ gatassa saraṇaṃ pattassa abhayaṃ gatassa abhayaṃ pattassa accutaṃ gatassa accutaṃ pattassa amataṃ gatassa amataṃ pattassa nibbānaṃ gatassa nibbānaṃ pattassa icchanti sādiyanti patthayanti pihayanti abhijappantīti. 'Oghatiṇṇassa pihayanti kāmesu gathitā1 pajā. '
 
Tenāha bhagavā:
 
"Rittassa munino carato kāmesu anapekkhino,
Oghatiṇṇassa pihayanti kāmesu gathitā pajā"ti.
 
Tissametteyyasuttaniddeso sattamo.
 
8
 
Pasūrasuttaniddeso
 
8 - 1
 
Atha pasūrasuttaniddeso vuccati:
 
" Idheva [PTS Page 161] [\q 161/] suddhiṃ iti vādayanti4
Nāññesu dhammesu visuddhimāhu,
Yannissitā tattha subhaṃ vadānā
Paccekasaccesu puthū niviṭṭhā.
 
1. Gadhitā - manupa. Machasaṃ. [PTS] 2. Sabbasaṅkhārapathaṃ - sa 3. Pakkhandhā - sīmu 1 pakkhandā - machasaṃ. 4. Vādiyanti - su [PTS.]
 
[BJT Page 222] [\x 222/]
 
Idheva suddhiṃ iti vādayantīti - idheva suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; 'sassato loko, asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña'nti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti 'idheva suddhiṃ iti vādayanti. '
 
Nāññesu dhammesu visuddhimāhūti - attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti: so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, [PTS Page 162] [\q 162/] maggo na niyyāṇiko, na tattha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā; na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā; hīnā nihīnā omakā lāmakā chattakā1 parittāti, evamāhaṃsu evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti 'nāññesu dhammesu visuddhimāhu. '
 
Yannissitā tattha subhaṃ vadānāti - 'yannissitā'ti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā assitā2 allīnā upāgatā ajjhositā adhimuttā; tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā; subhaṃ vadānāti subhavādā sobhanavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti 'yannissitā tattha subhaṃ vadānā. '
 
Paccekasaccesu puthu niviṭṭhāti - puthu samaṇabrāhmaṇā puthu paccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā (ajjhositā) adhimuttā 'sassato loko, idameva saccaṃ moghamañña'nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā; 'asassato loko antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña'nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti 'paccekasaccesu puthū niviṭṭhā. '
 
Tenāha bhagavā:
 
" Idheva suddhiṃ iti vādayanti
Nāññesu dhammesu visuddhimāhu,
Yannissitā tattha subhaṃ vadānā
Paccekasaccesu puthū niviṭṭhā"ti.
 
1. Jatukkā - sīmu11 chatukkā - machasaṃ catukkā - manupa 2. Ānissitā - sī. Machasaṃ. Sannissitā - [PTS] patiṭṭhitā - sīmu11.
 
[BJT Page 224] [\x 224/]
 
8 - 2
 
Te [PTS Page 163] [\q 163/] vādakāmā parisaṃ vigayha
Bālaṃ dahanti mithu aññamaññaṃ,
Vadanti te aññasitā kathojjaṃ
Pasaṃsakāmā kusalāvadānā.
 
Te vādakāmā parisaṃ vigayhāti - 'te vādakāmā'ti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ carantā; parisaṃ - khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ vigayha ogayha; vigayhāti ajjhogahetvā pavisitvāti 'te vādakāmā parisaṃ vigayha. '
 
Bālaṃ dahanti mithu aññamaññanti - 'mithū'ti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā; te aññamaññaṃ hīnato nihīnato omakato lāmakato chattakato parittato dahanti passanti dakkhanti olokenti nijjhāyanti1 upaparikkhantīti 'bālaṃ dahanti mithu aññamaññaṃ. '
 
Vadanti te aññasitā kathojjanti - te aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā assitā2 allīnā upagatā ajjhositā adhimuttā; kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ; athavā kathojjanti anojavantī3 sā kathā4 kathojjaṃ vadanti, kalahaṃ vadanti. Bhaṇḍanaṃ vadanti. Viggahaṃ vadanti. Vivādaṃ vadanti. Medhagaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti 'vadanti te aññasitā kathojjaṃ. '
 
Pasaṃsakāmā kusalāvadānāti - 'pasaṃsakāmā'ti pasaṃsakāmā pasaṃsatthikā pasaṃsādhippāyā pasaṃsāpurekkhārā pasaṃsāpariyesanaṃ carantā; kusalāvadānāti kusalavādā [PTS Page 164] [\q 164/] paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti 'pasaṃsakāmā kusalāvadānā. '
 
Tenāha bhagavā:
 
" Te vādakāmā parisaṃ vigayha
Bālaṃ dahanti mithu aññamaññaṃ,
Vadanti te aññasitā kathojjaṃ
Pasaṃsakāmā kusalāvadānā"ti.
 
8 - 3
 
Yutto kathāyaṃ parisāya majjhe
Pasaṃsamicchaṃ vinighāti hoti,
Apāsadasmiṃ5 pana maṅku hoti,
Nindāya so kuppati randhamesī.
 
1. Nigghāyanti - [PTS] 2. Patiṭṭhitā - sīmu. 11 Anissitā - manupa. Ānissitā - machasaṃ sannissitā - [PTS] 3. Anojavantīti - sīmu11. 4. Nisākathā - machasaṃ 5. Apāhatasmiṃ - sīmu11. Avāsadasmiṃ - machasaṃ.
 
[BJT Page 226] [\x 226/]
Yutto kathāyaṃ parisāya majjheti - khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto kathetunti 'yutto kathāyaṃ parisāya majjhe'
 
Pasaṃsamicchaṃ vinighāti hotīti - 'pasaṃsamiccha'nti pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahāriyaṃ icchanto patthayanto pihayanto abhijappanto; vinighāti hotīti - pubbeva sallāpā kathaṃkathī vinighāti hoti: 'jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikkammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmī'ti. Evaṃ pubbeva sallāpā kathaṅkathī vinighāti hotīti 'pasaṃsamicchaṃ vinighāti hoti.'
 
Apāsadasmiṃ2 pana maṅku hotīti - 'ye te pañhavīmaṃsakā parisā [PTS Page 165] [\q 165/] pārisajjā pāsārikā3 te apasādenti: 'atthāpagataṃ bhaṇita'nti atthato apasādenti. 'Byañjanāpagataṃ bhaṇita'nti byañjanato apasādenti. 4 'Atthabyañjanāpagataṃ bhaṇita'nti atthabyañjanato apasādenti. 'Attho te dunnīto. Byañjanaṃ te duropitaṃ. Atthabyañjanaṃ te dunnītaṃ duropitaṃ. Niggaho te akato. Paṭikammaṃ te dukkataṃ. Viseso te akato. Paṭiviseso te dukkato. Āveṭiyā te akatā, nibbeṭiyā te dukkatā. Chedo te akato. Maṇḍalaṃ te dukkataṃ. Visamaṃ kathitaṃ5 dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttā dubbhāsita'nti apasādenti. 6 Apāsadasmiṃ2 pana maṅku hotīti apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byādhito domanassito hotīti apāsadasmiṃ pana maṅku hoti. '
 
Nindāya so kuppati randhamesīti - 'nindāya garahāya akittiyā avaṇṇahārikāya kuppati randhamesīti - 'nindāya garahāya akittiyā avaṇṇahārikāya kuppati vyāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukarotī'ti nindāya so kuppati randhamesīti 'nindāya garahāya akittiyā avaṇṇahārikāya kuppati vyāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukarotī'ti nindāya so kuppati. Randhamesīti randhamesī. '
Tenāha bhagavā:
 
" Yutto kathāyaṃ parisāya majjhe
Pasaṃsamicchaṃ vinighāti hoti,
Apāsadasmiṃ2 pana maṅku hoti
Nindāya so kuppati randhamesī"ti.
 
1. Chedanaṃ - sa 2 apāhatasmiṃ - sīmu11, [PTS] 3. Pāsanikā[PTS.] Pāsādanīyā - sa 4. Apaharanti - sīmu11. [PTS] 5. Visamakathaṃ - sīmu11. 6. Apaharanti - sīmu. 11.
 
[BJT Page 228] [\x 228/]
8 - 4
Yamassa [PTS Page 166] [\q 166/] vādaṃ parihīnamāhu
Apāsadaṃ1 pañhavīmaṃsakā se,
Paridevati socati hīnavādo
Upaccagā manti anutthunāti.
 
Yamassa vādaṃ parihīnamāhūti - yaṃ assa2 vādaṃ hīnaṃ nihīnaṃ parihīnaṃ parihāpitaṃ na paripūritaṃ evamāhaṃsu eṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti 'yamassa vādaṃ parihīnamāhu. '
 
Apāsadaṃ pañhavīmaṃsakā seti - ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā3 te apasādenti: 'atthāpagataṃ bhaṇita'nti atthato apasādenti. 'Byañjanāpagataṃ bhaṇitanti' 'byañjanato apasādenti. 'Atthabyañjanāpagataṃ bhaṇita'nti atthabyañjanato apasādenti. 'Attho te dunnīto. Byañjanaṃ te duropitaṃ. Atthabyañjanaṃ dunnītaṃ duropitaṃ. Niggaho te akato. Paṭikammaṃ te dukkataṃ. Viseso te akato. Paṭiviseso te dukkato. Āveṭhiyā te akatā. Nibbeṭhiyā te dukkatā, chedo te akato, maṇḍalaṃ te dukkataṃ, visamaṃ katitaṃ4 dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitanti apaharantīti - 'apāsadaṃ pañhavīmaṃsakā se. '
 
Paridevati socati hīnavādoti - 'paridevatīti' 'aññaṃ mayā āvajjitaṃ, aññaṃ cintitaṃ, aññaṃ upadhāritaṃ, aññaṃ upasikkhitaṃ, aññaṃ upalakkhitaṃ. So mahāpakkho mahāpariso mahāparivāro. Parisā'yaṃ vaggā na samaggā. Samaggāya parisāya hetu kathāsallāpo. Puna bhañajissāmī'ti5 yā evarūpā vācā palāpo vippalāpo lālappo lālappanā6 lālappitattanti7 paridevati. Socatīti 'tassa jayo'ti socati, 'mayhaṃ parājayo'ti socati. 'Tassa lābho'ti socati. 'Mayhaṃ alābho'ti socati. 'Tassa yaso'ti socati. 'Mayhaṃ ayaso'ti socati. 'Tassa pasaṃsā'ti socati. 'Mayhaṃ nindā'ti socati; 'tassa sukha'nti socati; 'mayhaṃ dukkha'nti socati. 'So sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānappaccayahesajjaparikkhārānaṃ. Ahamasmi asakkato agarukato amānito [PTS Page 167] [\q 167/] apūjito anapacito na lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkharāna'nti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatīti paridevati socati. ' Hīnavādoti - hīṇavādo parihīnavādo parihāpitavādo na paripūravādoti 'paridevati socati hīnavādo. '.
1. Apāhataṃ - sīmu11 machasaṃ, [PTS] 2. Tassa - manupa. 3. Pasādanīyā - sa. 4. Visamakathaṃ - sīmu11 5. Haññissāmīti - sīmu. 11 Sajissāmīti - manupa. Hindissāmīti - sī 6. Lālappāyanā - sīmu11 machasaṃ [PTS] 7. Lālappāyitattanti - sīmu11. Maja
 
[BJT Page 230] [\x 230/]
Upaccagā manti anutthunātīti - 'so maṃ vādena vādaṃ accagā upaccagā atikkanto samatikkanto vītivatto'ti evampi upaccagā manti; athavā 'maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādiyitvā maddayitvā carati viharati irīyati vattati pāleti yapeti yāpetī'ti evampi upaccagā manti; anutthunāti vuccati vācā palāpo vippalāpo lālappo lālappanā lālappitattanti 'upaccagā manti anutthunāti. '
 
Tenāha bhagavā:
 
" Yamassa vādaṃ parihīnamāhu
Apāsadaṃ pañhavīmaṃsakā se,
Paridevati socati hīṇavādo
Upaccagā manti anutthunātī"ti.
 
8 - 5
Ete vivādā samaṇesu jātā
Etesu ugghāti nighāti hoti,
Etampi disvā virame kathojjaṃ
Na haññadattha'tthi pasaṃsalābhā.
 
Ete vivādā samaṇesu jātāti - 'samaṇā'ti ye keci ito bahiddhā paribbājupagatā1 paribbājasamāpannā2. Ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti 'ete vivādā samaṇesu jātā. '
 
Etesu ugghāti nighāti hotīti - jayaparājayo hoti, lābhā lābho hoti, yasāyaso hoti, nindāpasaṃsā hoti, sukhadukkhaṃ [PTS Page 168] [\q 168/] hoti, somanassadomanassaṃ hoti, iṭṭhā niṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātitanighātitaṃ3 hoti, anurodhavirodho hoti, jayena cittaṃ ugghātitaṃ hoti, parājayena cittaṃ nighātitaṃ hoti, lābhena cittaṃ ugghātitaṃ hoti, alābhena cittaṃ nighātitaṃ hoti, yasena cittaṃ ugghātitaṃ hoti, alābhena cittaṃ nighātitaṃ hoti, yasena cittaṃ ugghātitaṃ hoti, nindāya cittaṃ nighātitaṃ hoti, sukhena cittaṃ ugghātitaṃ hoti, dukkhena cittaṃ nighātitaṃ hoti, somanassena cittaṃ ugghātitaṃ hoti, domanassena cittaṃ nighātitaṃ hoti, unnatiyā4 cittaṃ ugghātitaṃ hoti, onatiyā cittaṃ nighātitaṃ hotīti 'etesu ugghāti nighāti hoti. '
 
Etampi disvā virame kathojjanti - 'etampī'ti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhaghesūti etampi disvā; virame kathojjanti - 'kathojjaṃ' vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Athavā, kathojjanti anojavantī sā kathā. Kathojjaṃ na kareyya, kalahaṃ na kareyya, bhaṇḍanaṃ na kareyya, viggahaṃ na kareyya, vivādaṃ na kareyya, medhagaṃ na kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya, vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto5 visaññutto vimariyādīkatena cetasā vihareyyāti 'etampi disvā virame kathojjaṃ. '
 
1. Paribbajupagatā - machasaṃ 2. Paribbajasamāpannā - machasaṃ. Paribbājakasamāpannā - [PTS] 3. Ugghātinigghāti - [PTS] 4. Uṇṇatiyā - syā 5. Vippamutto - sī.
 
[BJT Page 232] [\x 232/]
 
Nahaññadattha'tthi pasaṃsalābhāti - pasaṃsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho [PTS Page 169] [\q 169/] gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā natthi na santi na saṃvajjanti nūpalabbhantī'ti 'na haññadattha'tthi pasaṃsalābhā. '
 
Tenāha bhagavā:
 
"Ete vivādā samaṇesu jātā
Etesu ugghātinighāti hoti,
Etampi disvā virame kathojjaṃ
Nahaññadattha'tthi pasaṃsalābhā"ti.
 
8 - 6
 
Pasaṃsito vā pana tattha hoti
Akkhāya vādaṃ parisāya majjhe,
So taṃ hasati1 unnamaticca2 tena
Pappuyya3 tamattha1 yathāmano ahu.
 
Pasaṃsito vā pana tattha hotīti - 'tatthā'ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito thomito kittito vaṇṇito hotīti 'pasaṃsito vā pana tattha hoti'.
 
Akkhāya vādaṃ parisāya majjheti - khattiyaparisāya cā brāhmaṇa parisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā thambhayitvā bruhayitvā dīpayitvā jotayitvā voharitvā parigaṇhitvāti 'akkhāya vādaṃ parisāya majjhe'.
 
So taṃ hasati unnamaticca tenāti - so tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṃkappo; athavā dantavidaṃsakaṃ hasamāno so hasati. Unnamaticca tenāti - so tena jayatthena unnato hoti. Unnamo [PTS Page 170] [\q 170/] dhajo sampaggāho ketukamyatā cittassāti 'so taṃ hasati unnamaticca tena. '
 
Pappuyya tamatthaṃ yathāmano ahūti - 'taṃ jayatthaṃ 'pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā; yathāmano ahūti yathāmano ahu yathācitto ahu yathāsaṃkappo ahu yathāviññāṇo ahūti - pappuyya tamatthaṃ yathāmano ahu. '
 
Tenāha bhagavā:
 
"Pasaṃsito vā pana tattha hoti
Akkhāya vādaṃ parisāya majjhe,
So taṃ hasati unnamaticca tena
Pappuyya3 tamattha1 yathāmano ahū"ti.
 
1. So hassati - machasaṃ, [PTS] 2. Unnatī ca - machasaṃ 3. Samapuyya - katthaci.
 
[BJT Page 234] [\x 234/]
8 - 7
Yā unnati sāssa vighātabhūmi
Mānātimānaṃ vadake1 paneso,
Etampi disvā na vivādiyetha
Na hī tena suddhiṃ kusalā vadanti,
 
Yā unnati sāssa vighātabhūmīti - "yā, ti yā unnamo dhajo sampaggāho ketukamyatā cittassāti yā unnati; sāssa vighātabhūmīti sā tassa vighātabhūmi upaghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upassaggabhūmīti - 'unnati sāssa vighātabhūmi. '
 
Mānātimānaṃ vadate2 panesoti - so puggalo mānaṃ ca vadati, atimānaṃ ca vadatīti - 'mānātimānaṃ vadate paneso. '
 
Etampi disvā na vivādiyethāti - etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti - etampi disvā; na vivādiyethāti - [PTS Page 171] [\q 171/] na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ jaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya. Kalahabhaṇḍanaviggavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto3 visaññutto vimariyādīkatena cetasā vihareyyāti 'etampi disvā na vivādiyetha. '
 
Na hi tena suddhiṃ kusalā vadantīti - 'kusalā'ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena diṭṭhimedhagena suddhiṃ visuddhiṃ parisuddhiṃ vimuttiṃ parimuttiṃ na vadanti, na kathenti, na bhaṇanti na dīpayanti, na voharantīti 'na hi tena suddhiṃ kusalā vadanti. '
 
Tenāha bhagavā:
 
"Yā unnati sāssa vighātabhūmi
Mānātimānaṃ vadate paneso,
Etampi disvā na vivādiyetha
Na hi tena suddhiṃ kusalā vadantī"ti.
 
8 - 8
Sūro yathā rājakhādāya phuṭṭho
Abhigajjameti paṭisūramicchaṃ,
Yeneva so tena palehi sūra4
Pubbeva natthi yadidaṃ yudhāya.
1Carate - sīmu. 11 Manupa. 2. Carate - manupa. 3. Vippamutto - sīmu 11 [PTS] 4. Sūraṃ - manupa.
 
[BJT Page 236] [\x 236/]
Sūro yathā rājakhādāya phuṭṭhoti - 'sūro'ti sūro vīro vikkanto abhīru acchambhī anutrāsi apalāyī; rājakhādāya phuṭṭhoti rājakhādanīyena rājabhojanīyena phuṭṭho posito [PTS Page 172] [\q 172/] āpādito1 vaḍḍhitoti 'sūro yathā rājakhādāya phuṭṭho. '
 
Abhigajjameti paṭisūramicchanti - so gajjanto uggajjanto abhigajjanto eti upeti apagacchati paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallaṃ icchanto sādiyanto patthayante pihayanto abhigajjantoti ' abhigajjameti paṭisūramicchaṃ. '
 
Yeneva so tena palehi sūrāti - yeneva so diṭṭhigatiko tena palehi, tena vaja2, tena gaccha, tena abhikkama. So tuyhaṃ paṭisūro paṭipuriso paṭisattu paṭimalloti 'yeneva so tena palehi sūra. '
 
Pubbeva natthi yadidaṃ yudhāyāti - 'pubbeva bodhiyā mūle ye paṭisenikarā kilesā paṭilomakarā paṭikaṇaṭanarā3 paṭipakkhakarā, te natthi na santi na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; yadidaṃ yudhāyāti yadidaṃ yuddhatthāya kalahatthāya bhaṇḍanatthāyu viggahatthāya vivādatthāya medhagatthāyāti ' pubbeva natthi yadidaṃ yudhāya. '
 
Tenāha bhagavā:
 
"Sūro yathā rājakhādāya phuṭṭho
Abhigajjameti paṭisūramicchaṃ,
Yeneva so tena palehi sūra
Pubbeva natthi yadidaṃ yudhāyā"ti.
 
8 - 9
Ye diṭṭhimuggayha vivādayanti4
Idameva saccanti ca vādayanti, 5
Te tvaṃ vadassu na hi te'dha atthi
Vādamhi jāte paṭisenikattā.
 
Ye [PTS Page 173] [\q 173/] diṭṭhimuggayha vivādayantīti - ye dvāsaṭṭhidiṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā gaṇhitvā uggaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti:
'Na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me. Asahitaṃ te. Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ6 te vipāravantaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi7 vā sace pahosī'ti 'ye diṭṭhimuggayha vivādayanti. ,
1. Apādito - machasaṃ. 2. Vada - sīmu 1. 3. Paṭibhaṇḍakarāsīmu11 paṭikaṇḍakarā - manupa
Paṭikaṇḍakakarā - machasaṃ. 4. Vivādiyanti - samī11. [PTS]. 5. Vādiyanti [PTS] 6. Adhiciṇṇaṃ - sīmu11. Machasaṃ [PTS.] Avacinnaṃ - manupa. 7. Nibbeṭṭhehi - sīmu11. Nibbedhehi - machasaṃ. [PTS]
 
[BJT Page 238] [\x 238/]
 
Idameva saccanti ca vādayantīti - 'sassato loko, idameva saccaṃ, moghamañña'nti vādayanti kathenti bhaṇanti dīpayanti voharanti; 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na va hoti tathāgato parammaraṇā, neva hoti, na na hoti tathāgato parammaraṇā idameva saccaṃ, moghañña'nti vādayanti kathenti bhaṇanti dīpayanti voharantīti ' idameva saccanti ca vādayanti. '
 
Te tvaṃ vadassu na hi te'dha atthi vādamhi jāte paṭisenikattāti - te tvaṃ diṭṭhigatike vadassu vā vādena vādaṃ viggahena viggahaṃ paṭikammena paṭikammaṃ visesena visesaṃ paṭivisesena paṭivisesaṃ āveṭhiyāya āveṭhiyaṃ nibbeṭhiyāya nibbeṭhiyaṃ chedena chedaṃ maṇḍalena maṇḍalaṃ. Te tuyhaṃ paṭisūra paṭipurisa paṭisattu paṭimallāti te tvaṃ vadassu; na hi te'dha atthi vādamhi jāte paṭisenikattāti - vāde jāte sañjāte nibbatte abhinibbatte pātubhūte yeva paṭisenikattā paṭilomakattā [PTS Page 174] [\q 174/] paṭikaṇṭakattā paṭipakkhakattā kalahaṃ kareyya, bhaṇḍanaṃ kareyya, viggahaṃ kareyya, vivādaṃ kareyya, medhagaṃ kareyya.
Te natthi na santi na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti 'te tvaṃ vadassu na hi te'dha atthi vādamhi jāte paṭisenikattā.
 
Tenāha bhagavā:
 
" Ye diṭṭhimuggayha vivādayanti
Idameva saccanti ca vādayanti,
Te tvaṃ vadassu na hi te'dha atthi
Vādamhi jāte paṭisenikattā"ti.
 
8 - 10
 
Visenikatvā pana ye caranti
Diṭṭhīhi diṭṭhiṃ avirujjhamānā,
Tesu tvaṃ kiṃ labhetho1pasūra
Yesī'dha natthi paramuggahītaṃ.
 
Visenikatvā pana ye carantīti - 'senā vuccati mārasenā: kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, lobho2 mārasenā, doso mārasenā, moho mārasenā, kodho mārasenā, upanāho mārasenā, makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā:
 
1. Kiñca labhetha - sīmu 1. Kiṃ labhetha - machasaṃ. 2. Rāgo[PTS]
 
[BJT Page 240] [\x 240/]
1. " Kāmā te paṭhamā senā dutiyā arati vuccati
Tatiyā khuppipāsā te catutthī taṇhā pavuccati,
Pañcamī thīnamiddhaṃ te chaṭṭhā bhīrū pavuccati,
Sattamī vicikicchā te makkho thambho te aṭṭhamī. 1
 
Lābho siloko sakkāro micchāladdho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.
 
Esā namuci te senā kaṇhassābhippahāriṇī,
Na taṃ asūro jināti jetvā ca labhate sukhanti. "[A]
 
Yato catuhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parijitā bhaggā vippaluggā1 parammukhā [PTS Page 175] [\q 175/] tena vuccati " visenikatvā"ti. Yeti - arahanto khīṇāsavā; carantīti caranti viharanti irīyanti vattenti pālenti yapenti yāpentīti 'visenikatvā pana ye caranti. '
 
Diṭṭhīhi diṭṭhiṃ avirujjhamānāti - yesaṃ dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, te diṭṭhīhi diṭṭhiṃ avirujjhamānā appaṭivirujjhamānā aghaṭṭiyamānā appaṭihaññamānā appaṭihanamānāti5 'diṭṭhīhi diṭṭhiṃ avirujjhamānā. '
 
Tesu tvaṃ kiṃ lahetho1 pasūrāti - tesu arahantesu khīṇāsavesu kiṃ labhetho paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallanti 'tesu tvaṃ kiṃ lahetho1 pasūra. '
 
Yesī'dha natthi paramuggahitanti - yesaṃ arahantānaṃ khīṇāsavānaṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ2 pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjanti nūpalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti'yesī'dha natthi paramuggahītaṃ. '
 
Tenāha bhagavā:
" Visenikatvā na ye caranti
Diṭṭhīhi diṭṭhiṃ avirujjhamānā,
Tesu tvaṃ kiṃ labhetho1 pasūra
Yesī'dha natthi paramuggahīta"nti.
 
8 - 11
Atha tvaṃ pavitakkamāgamo3
Manasā diṭṭhigatāni cintayanto,
Dhonena yugaṃ samāgamo4
Na hi tvaṃ sakkhasi sampayātave.
 
1. Vippalaggā - manupa. 2. Viseṭṭhaṃ - [PTS]. 3. Māgama - sīmu. 11 Māgamā - machasaṃ. [PTS]. 4. Samāgama - sīmu. 11 5. Sabbapotthakesu 'appaṭihatamānā'ti dissati.
[A.] Suttanipāta - padhānasutta.
 
[BJT Page 242] [\x 242/]
Atha [PTS Page 176] [\q 176/] tvaṃ pavitakkamāgamoti - 'athā'ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ 'athā'ti. Pavitakkamāgamoti takkento vitakkento saṃkappento 'jayo nu kho me bhavissati parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi? Kathaṃ paṭikammaṃ karissāmi? Kathaṃ visesaṃ karissāmi? Kathaṃ paṭivisesaṃ karissāmi? Kathaṃ āveṭhiyaṃ karissāmi? Kathaṃ nibbeṭhiyaṃ karissāmi? Kathaṃ chedaṃ karissāmi? Kathaṃ maṇḍalaṃ karissāmī'ti evaṃ takkento vitakkento saṃkappento āgatosi apāgatosi sampattosi mayā saddhiṃ samāgatosīti 'atha tvaṃ pavitakkamāgamo. '
 
Manasā diṭṭhigatāni cintayantoti - 'mano'ti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu[a,] cittena diṭṭhiṃ cintento vicintento 'sassato loko'ti vā, 'asassato loko'ti vā, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na va hoti tathāgato parammaraṇā, neva hoti, na na hoti tathāgato parammaraṇā'ti vā'ti 'manasā diṭṭhigatāni cintayanto. '
 
Dhonena yugaṃ samāgamo1 na hi tvaṃ sakkhasi sampayātaveti dhonā vuccati paññā, yā paññā pajānanā - pe
Amoho dhammavicayo sammādiṭṭhi[a,] kiṃ kāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ - pe -
Sabbākusalābhisaṃkhārā dhutā na dhotā ca sandhotā ca niddhotā ca. Athavā sammādiṭṭhiyā micchādiṭṭhi sammāsaṅkappena micchāsaṅkappo - pe -
Sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Bhagavā imehi dhoneyyehi dhammehi upeto samupeto upāgato [PTS Page 177] [\q 177/] samupāgato upapanno samupapanno samannāgato, tasmā bhagavā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti - dhono.
1. Samāgama - sīmu11 samāgamā - machasaṃ. [PTS].
A. Dhammasaṅgaṇācittuppādakaṇḍa.
[BJT Page 244] [\x 244/]
 
Dhonena yugaṃ samāgamo na hi tvaṃ sakkhasi sampayātaveti pasūro paribbājako nappaṭibalo dhonena buddhena bhagavatā saddhiṃ yugasamāgamaṃ1 samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ2 sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīno nihīno omako lāmako chattako3 paritto. So hi bhagavā aggo ca seṭṭho ca visiṭṭho ca pāmokkho ca uttamo ca pavaro ca. Yathā saso na paṭibalo mattena mātaṅgena saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā kotthuko na paṭibalo sīhena migaraññā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā vacchako taruṇako dhenūpako na paṭibalo usabhena calakkunā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā dhaṅko na paṭibalo garuḷena venateyyena saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā caṇḍālo na paṭibalo raññā cakkavattinā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā paṃsupisācako na paṭibalo indena devaraññā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, evamevaṃ pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ2 sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño chattakapañño parittapaññā. So hi bhagavā mahāpañño puthupañño hāsupañño4 javanapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño [PTS Page 178] [\q 178/] purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano5 dhanavā netā vinetā anunetā paññapetā nijjhāpetā pekkhetā pasādetā.
 
So hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. Maggānugā ca panassa etarahi sāvakā viharanti pacchāsamannāgatā.
 
1. Yugaṃ samāgamaṃ - sīmu. 11 Machasaṃ. [PTS] 2. Sākacchituṃ - sa. 3. Chatukko - machasaṃ. [PTS.] Jatukko - sīmu. 11 Chatukko - manupa. 4. Hāsapañño - machasaṃ. 5. Mahādhano - pu.
[BJT Page 246] [\x 246/]
So hi bhagavā jānaṃ jānāti. Passaṃ passati. Cakkhubhūto dhammabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. Natthi tassa bhagavato anaññātaṃ1 adiṭṭhaṃ aviditaṃ asacchikataṃ athassitaṃ2 paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci ñeyyaṃ nāma atthi dhammaṃ jānitabbaṃ, attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho sabbaṃ taṃ anto buddhañāṇe parivattati. Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti. Sabbaṃ vacīkammaṃ ñāṇānuparivatti3. Sabbaṃ manokammaṃ ñāṇānuparivatti.
 
Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ. Anāgate appaṭihataṃ ñāṇaṃ. Paccuppanne appaṭihataṃ4 ñāṇaṃ. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ. Ñāṇapariyantikaṃ ñeyyaṃ. Ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati. Ñāṇaṃ atikkamitvā ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phussitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino, evamevaṃ buddhassa bhagavato ñeyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ. Ñāṇapariyantikaṃ ñeyyaṃ. Ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati. [PTS Page 179] [\q 179/] ñāṇaṃ atikkamitvā ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.
 
Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhanapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesañca sattānaṃ bhagavā āsayaṃ jānāti. Anusayaṃ jānāti. Caritaṃ jānāti. Adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti, evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati.
1. Aññātaṃ - sa, [PTS] 2. Aphusitaṃ - [PTS] 3. Ñāṇānuparivattati - sīmu1 4. Appatihataṃ - sa.
[BJT Page 248] [\x 248/]
Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evamevaṃ yepi te sāriputtasamā paññāya, tepi buddhañāṇassa [PTS Page 180] [\q 180/] padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati yeva. Yepi tekhattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā vissajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā. Apakkhittakāva te bhagavato sampajjanti. Atha kho bhagavāva tattha atirocati yadidaṃ paññāyāti - dhonena yugaṃ samāgamo na hi tvaṃ sakkhasi sampayātave.
 
Tenāha bhagavā:
" Atha tvaṃ pavitakkamāgamo
Manasā diṭṭhigatāni cintayanto,
Dhonena yugaṃ samāgamo
Na hi tvaṃ sakkhasi sampayātave"ti.
 
Pasūrasuttaniddeso aṭṭhamo.
 
9.
Māgandiyasuttaniddeso
 
Atha māgandiyasuttaniddeso vuccate:
 
9 - 1
Disvāna [PTS Page 181] [\q 181/] taṇhaṃ aratiṃ ragañca1
Nāhosi chando api methunasmiṃ,
Kimevidaṃ muttakarīsapuṇṇaṃ?
Pādāpi naṃ samphusituṃ na icche.
 
Disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasminti taṇhañca aratiñca ragañca2 māradhītaro disvā passitvā methunadhamme chando vā rāgo vā pemaṃ vā nāhosīti disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasmiṃ.
 
Kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na iccheti kimevidaṃ sarīraṃ muttapuṇṇaṃ karīsapuṇṇaṃ semhapuṇṇaṃ rudhirapuṇṇaṃ aṭṭhisaṅghātaṃ3 nahārusambandhaṃ rudhiramaṃsāvalepanaṃ cammāvanaddhaṃ4 chaviyā paṭicchannaṃ chiddāvachiddaṃ uggharantaṃ paggharantaṃ5 kimisaṅghanisevitaṃ nānākalimalaparipūraṃ pādena akkamituṃ na iccheyyaṃ, 6 kuto pana saṃvāso vā samāgamo vāti - kimevidaṃ muttakarīsapuṇṇaṃ [PTS Page 182] [\q 182/] pādāpi naṃ samphusituṃ na icche.
 
Tenāha bhagavā:
" Disvāna taṇhaṃ aratiṃ ragañca
Nāhosi chando api methunasmiṃ,
Kimevidaṃ muttakarīsapuṇṇaṃ
Pādāpi naṃ samphusituṃ na icche"ti.
 
1. Aratiñca rāgaṃ - [PTS] 2. Rāgañca - [PTS] 3. Aṭṭhisaṃghāṭaṃ - sa. 4. Cammavinaddhaṃ - sa. 5. Uggharaṃ paggharaṃ - sa. 6. Iccheyya - sīmu. 11. Machasaṃ.
 
[BJT Page 250] [\x 250/]
 
9 - 2
Etādisaṃ ve ratanaṃ na icchasi
Nāriṃ narindehi bahūhi patthitaṃ,
Diṭṭhiggataṃ sīlavatānujīvitaṃ
Bhavūpapattiñca vadesi kīdisaṃ.
 
Anacchariyamevetaṃ manusso yaṃ dibbe kāme patthayanto mānusake kāme na iccheyya, mānusake vā kāme patthayanto dibbe kāme na iccheyya, yaṃ tvaṃ ubhopi na icchasi1 na sādiyasi na patthesi na pihesi nābhijappasi, kiṃ te dassanaṃ? Katamāya tvaṃ diṭṭhiyā samannāgato'ti pucchati.
 
"Etādisaṃ ve ratanaṃ na icchasi
Nāriṃ narindehi bahuhi patthitaṃ,
Diṭṭhiggataṃ sīlavatānujīvitaṃ
Bhavūpapattiñca vadesi kīdisa"nti.
 
9 - 3
Idaṃ vadāmīti na tassa hoti (māgandiyā'ti bhagavā)
Dhammesu2 niccheyya samuggahītaṃ,
Passañca diṭṭhīsu anuggahāya
Ajjhattasantiṃ pacinaṃ adassaṃ.
 
Idaṃ vadāmīti na tassa hoti - 'idaṃ vadāmi 'ti idaṃ vadāmi. Etaṃ vadāmi. Ettakaṃ vadāmi. Ettāvatā vadāmi. Idaṃ diṭṭhigataṃ vadāmi. 'Sassato loko'ti vā - pe -
 
'Neva hoti na na hoti tathāgato parammaraṇā'ti cā; na tassa hotīti - na mayhaṃ hoti ettāvatā vadāmīti tassa hotīti 'idaṃ vadāmīti na tassa hoti. ' Māgandiyā [PTS Page 183] [\q 183/] ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati; bhagavāti gāravādhivacanaṃ - pe -
Sacchikā paññatti yadidaṃ bhagavāti 'māgandiyāti bhagavā. '
 
Dhammesu niccheyya samuggahītanti - 'dhammesū'ti dvāsaṭṭhidiṭṭhigatesu; niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ3 aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na saṃvijjati nūpalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti ' dhammesu niccheyya samuggahītaṃ. '
 
1. Icchati - mu. 11 2. Na ca dhammesu - mu 11. Machasaṃ. 3. Yathāvaṃ - sīmu 11.
 
[BJT Page 252] [\x 252/]
 
Passañca diṭṭhīsu anuggahāyāti - 'diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā 'na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya, athavā, 'sassato loko, idameva saccaṃ , moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato [PTS Page 184] [\q 184/] loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi, na parāmasāmi, nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya. ' Athavā, imā diṭṭhiyo evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi, na parāmasāmi, nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi 'passañca diṭṭhīsu anuggahāya. ' Athavā, imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti diṭṭhīsu ādīnavaṃ passañca diṭṭhīsu anuggahāya. ' Athavā, imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi, na parāmasāmi, nābhinivisāmi; nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya. ' Athavā, imā diṭṭhiyo niccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi, na parāmasāmi, nābhinivisāmi. Athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi 'passañca diṭṭhīsu anuggahāya. '
 
[BJT Page 254] [\x 254/]
Ajjhattasantiṃ [PTS Page 185] [\q 185/] pacinaṃ adassanti - 'ajjhattasanti'nti ajjhattaṃ rāgassa santiṃ dosassa santiṃ mohassa santiṃ kodhassa - upanāhassa makkhassa sārambhassa mānassa - atimānassa - madassa - pamādassa sabbakilesānaṃ - sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ; pacinanti - pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; 'sabbe saṅkhārā aniccā'ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; 'sabbe saṅkhārā dukkhā'ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; 'sabbe dhammā anattā'ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; 'yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhamma'nti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; adassanti adassaṃ1 adakkhi apassiṃ paṭivijjhunti 'ajjhattasantiṃ pacinaṃ adassaṃ. '
 
Tenāha bhagavā:
" Idaṃ vadāmīti na tassa hoti ( 'māgandiyā'ti bhagavā)
Dhammesu niccheyya samuggahītaṃ,
Passañca diṭṭhīsu anuggahāya
Ajjhattasantiṃ pacinaṃ adassa"nti.
 
9 - 4
Vinicchayā yāni pakappitāni(iti māgandiyo)
Te ve muni brūsi anuggahāya,
Ajjhattasantīti yametamatthaṃ
Kathannu dhīrehi paveditaṃ taṃ. 2
 
Vinicchayā [PTS Page 186] [\q 186/] yāni pakappitānīti - 'vinicchayā' vuccanti dvāsaṭṭhidiṭṭhigatāni; pakappitānīti - kappitā pakappitā abhisaṅkhatā saṇṭhapitātipi pakappitāni; athavā, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammātipi pakappitānīti vinicchayā yāni pakappitāni; iti māgandiyoti - 'itī'ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ 'itī'ti; māgandiyoti - tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāroti 'iti māgandiyo. 3
 
Te ve muni brūsi anuggahāya ajjhattasantīti yametamatthanti 'te ve' ti dvāsaṭṭhidiṭṭhigatāni; munīti - monaṃ vuccati ñāṇaṃ - pe -
Saṅgajālamaticca so munīti; anuggahāyāti - diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmīti ca bhaṇasi ajjhattasantīti ca bhaṇasi; yametamatthanti - yaṃ paramatthanti - 'te ce muni brūsi anuggahāya ajjhattasantīti yametamatthaṃ. '
 
1. Addasaṃ - sa. 2. Paveditanti - manupa. 3. Māgandiyoti - sīmu 11
 
[BJT Page 256] [\x 256/]
 
Kathannu dhīrehi paveditaṃ tanti - 'kathannū'ti padaṃ saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, evannu kho na nu kho kinnukho kathannu khoti kathannu; dhīrehīti - dhīrehi paṇḍitehi paññāvantehi buddhimantehi ñāṇīhi vibhāvīhi medhāvīhi; paveditanti veditaṃ paveditaṃ ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vibhattaṃ [PTS Page 187] [\q 187/] uttānīkataṃ pakāsitanti 'kathannu dhīrehi paveditaṃ taṃ'.
 
Tenāha so brāhmaṇo:
 
"Vinicchayā yāni pakappitāni (iti māgandiyo)
Te ve muni brūsi anuggahāya,
Ajjhattasantīti yametamatthaṃ
Kathannu dhīrehi paveditaṃ ta"nti.
 
9 - 5
Na diṭṭhiyā na sutiyā na ñāṇena ('māgandiyā'ti bhagavā)
Sīlabbatenāpi na suddhimāha,
Adiṭṭhiyā assutiyā añāṇā1
Asīlatā abbatā nopi tena.
Ete ca nissajja anuggahāya
Santo anissāya bhavaṃ na jappe.
 
Na diṭṭhiyā na sutiyā na ñāṇenāti - diṭṭhiyāpi2 suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi3 na bhaṇāmu4 na dīpayāmi; na voharāmi sutiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi5, na bhaṇāmi, 6 na dīpayāmi 7 na voharāmi diṭṭhiyā sutiyāpi8 suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha. Na kathemi, na bhaṇāmi, dīpayāmi, na voharāmi; ñāṇenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi na dīpayāmi, na voharāmīti - na diṭṭhiyā na sutiyā na ñāṇena. Māgandiyāti bhagavāti - ' māgandiyā'ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati; bhagavāti - gāravādhivacanaṃ - bhagavā sacchikā paññatti' yadidaṃ ' bhagavā'ti - 'māgandiyāti bhagavā. '
 
Sīlabbatenāti [PTS Page 188] [\q 188/] na suddhimāhāti - sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi, na dīpayāmi, na voharāmi; vatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi, na dīpayāmi, na voharāmīti; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi, na dīpayāmi, na voharāmīti 'sīlabbatenāpi na suddhimāha. '
 
1. Asutiyā aññāṇā - sa. Manupa. 2. Duṭṭhena - sīmu11. Duṭṭhenāpi - machasaṃ. [PTS]
3. Kathesi - sabbattha. 4. Bhaṇasi - sabbattha. 5. Kathesi - sīmu11[PTS]. 6. Bhaṇasi - sīmu. 11 7. Dīpayasi. Sīmu11 8. Sutenapi - sabbattha.
 
[BJT Page 258] [\x 258/]
Adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tenāti - diṭṭhipi1 icchitabbā dasavatthukā sammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Savaṇampi icchitabbaṃ paratoghoso: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ñāṇampi icchitabbaṃ: kammassakataṃ ñāṇaṃ saccānulomikaṃ ñāṇaṃ, abhiññāññāṇaṃ samāpattiyā ñāṇaṃ. Sīlampi icchitabbaṃ: pātimokkhasaṃvaro. Vatampi icchitabbaṃ aṭṭha dhutaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅganti adiṭṭhiyā assutiyā añāṇā asīlatā abbatā. Nopi tenāti nāpi sammādiṭṭhimattena [PTS Page 189] [\q 189/] nāpi savaṇamattena nāpi ñāṇamattena nāpi sīlamattena nāpi vatamattena ajjhattasantiṃ patto hoti. Napi vinā etehi dhammehi ajjhattasantiṃ pāpuṇituṃ adhigantuṃ phusituṃ2 sacchikātunti 'adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena. '
 
Ete ca nissajja anuggahāyāti - 'ete'ti kaṇhapakkhikānaṃ dhammānaṃ samugghātato pahānaṃ icchitabbaṃ, tedhātukesu kusalesu dhammesu atammayatā3 icchitabbā, yato kaṇhapakkhiyā dhammā samugghātappahānena pahīnā honti ucchinnamūlā tālāvatthukatā4 anabhāvakatā āyatiṃ anuppādadhammā, tedhātukesu ca kusalesu dhammesu atammayatā hoti. Ettāvatāpi na gaṇhāti, na parāmasati, nābhinivisati. Athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi 'ete ca nissajja anuggahāya. ' Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā4 anabhāvakatā āyatiṃanuppādadhammā5, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti evampi - 'ete ca nissajja anuggahāya. ' Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti evampi - ' ete ca nissajja anuggahāya. '
1. Diṭṭhi - sīmu11. 2. Phassituṃ - machasaṃ. 3. Akammayatā - sīmu 11 4. Tālavatthukatā - sa 5. Anuppādadhammāti - sīmu 11 machasaṃ.
 
[BJT Page - 26 [\x 26/] 0]
 
Santo anissāya bhavaṃ na jappeti - ' santo'ti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, [PTS Page 190] [\q 190/] kodhassa - upanāhassa makkhassa - paḷāsassa - issāya macchariyassa māyāya - sāṭheyyassa thambhassa - sārambhassa - mānassa - atimānassa madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ - sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbuto paṭippassaddhoti 'santo'.
Anissāyāti - dve nissayā: taṇhānissayo ca diṭṭhinissayo ca.
 
Katamo taṇhānissayo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ: 'idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo.
 
Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ3 yāthāvatanti gāho, yāvatā dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissāya sotaṃ anissāya ghānaṃ anissāya jivhaṃ anissāya kāyaṃ anissāya manaṃ nissāya rūpe sadde gandhe rase phoṭṭhabbe dhamme tulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme anissāya agaṇhitvā aparāmasitvā anabhinivisitvāti - ' santo anissāya. ' Bhavaṃ na jappeti - kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya, nappajappeyya, na abhijappeyyāti 'santo anissāya bhavaṃ na jappe. '
Tenāha bhagavā:
 
Na diṭṭhiyā na sutiyā na ñāṇena ('māgandiyā'ti bhagavā)
Sīlabbatenāpi na suddhimāha,
Adiṭṭhiyā assutiyā añāṇā1
Asīlatā abbatā nopi tena.
Ete ca nissajja anuggahāya
Santo anissāya bhavaṃ na jappe.
 
9 - 6
No [PTS Page 191] [\q 191/] ce kira diṭṭhiyā na sutiyā na ñāṇena ( iti māgandiyo)
Sīlabbatenāpi na suddhimāha,
Adiṭṭhiyā assutiyā añāṇā
Asīlatā abbatā nopi tena.
Maññāmahaṃ momūhameva dhammaṃ
Diṭṭhiyā eke paccenti suddhiṃ.
 
1. Vihatattā - mū 11. 2. Na ssutiyā - sīmu 1 sīmu 11.
[BJT Page 262] [\x 262/]
No ce kira diṭṭhiyā na sutiyā na ñāṇenāti - diṭṭhiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ 'nāha, na kathesi, na bhaṇasi, na dīpayasi. Na voharasi. Sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ - diṭṭhasutenapi suddhiṃ visuddhi parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ - ñāṇenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ 'nāha na kathesi na bhaṇasi na dīpayasi na voharasīti 'no ce kira diṭṭhiyā na sutiyā na ñāṇena. ' Iti māgandiyoti 'itī'ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ 'itī'ti ; māgandiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāroti 'iti māgandiyo.
 
Sīlabbatenāpi na suddhimāhāti - sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimutti parimuttiṃ nāha, na kathemi na bhaṇāmi na dīpayāmi; na voharāmi sutiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi, na dīpayāmi na voharāmi diṭṭhiyā sutiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha. Na kathemi, na bhaṇāmi, na dīpayāmi, na voharāmi; ñāṇenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathesi, na bhaṇasi na dīpayasi, na voharasīti - 'sīlabbatenāpi na suddhimāha. '
 
Adiṭṭhiyā [PTS Page 192] [\q 192/] assutiyā añāṇā asīlatā abbatā nopi tenāti diṭṭhipi icchitabbāti evaṃ bhaṇasi; savaṇampi icchitabbanti evaṃ bhaṇasi; ñāṇampi icchitabbanti evaṃ bhaṇasi; sīlampi icchitabbanti evaṃ bhaṇasi; vatampi icchitabbanti evaṃ bhaṇasi. Na sakkosi ekaṃsena anujānituṃ na sakkosi ekaṃsena paṭikkhipitunti ' adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena. '
 
Maññāmahaṃ momūhameva dhammanti - momūhadhammo ayaṃ tuyhaṃ bāladhammo mūḷhadhammo aññaṇadhammo amarāvikkhepadhammoti evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmīti ' maññāmahaṃ momūhameva dhammaṃ. ' Diṭṭhiyā eke paccenti suddhinti - diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti: " sassato loko, idameva saccaṃ, moghamañña"nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. " Asassato loko, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ' passañca diṭṭhīsu anuggahāya. ' Athavā, ' asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña"nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccentīti ' diṭṭhiyā eke paccenti suddhiṃ. '
Tenāha so brāhmaṇo:
" No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
Sīlabbatenāpi na suddhimāha,
Adiṭṭhiyā assutiyā añāṇā
Asīlatā abbatā nopi tena.
Maññāmahaṃ momūhameva dhammaṃ
Diṭṭhiyā eke paccenti suddhi"nti.
 
1. Vattenapi - [PTS]
 
[BJT Page 264] [\x 264/]
9 - 7
Diṭṭhiñca1 [PTS Page 193] [\q 193/] nissāya anupucchamāno ( māgandiyā'ti bhagavā)
Samuggahītesu pamohamāgato2,
Ito ca nāddakkhi aṇumpi saññaṃ
Tasmā tuvaṃ momuhato dahāsi.
 
Diṭṭhiñca1 nissāya anupucchamānoti - māgandiyo brāhmaṇo diṭṭhiṃ nissāya diṭṭhiṃ pucchati, lagganaṃ nissāya lagganaṃ pucchati, bandhanaṃ nissāya bandhanaṃ pucchati, paḷibodhaṃ nissāya paḷibodhaṃ pucchati; anupucchamānoti punappunaṃ pucchatīti - 'diṭṭhiñca nissāya anupucchamāno. ' Māgandiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati; bhagavāti - gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggamānoti bhagavā; bhaggakaṇṭakoti1 bhagavā; bhaggakāloti bhagavā; bhaji vibhaji paṭivibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī va bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattinaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; 'bhagavā'ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ na devatihi kataṃ, vimokkanti kametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhi sacchikā paññatti yadidaṃ ' bhagavā'ti - ' māgandiyāti bhagavā.
 
Samuggahītesu pamohamāgatoti - yā sā diṭṭhi tayā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā, tāyeva tvaṃ diṭṭhiyā mūḷhosi pamūḷhosi3 jammūḷhosi4 mohaṃ āgatosi pamohaṃ āgatosi sammohaṃ āgatosi andhakāraṃ pakkhannosīti5 ' samuggahītesu pamohamāgato'.
 
Ito ca nāddakkhi aṇumpi saññanti - ito ajjhattasantito vā paṭipadāto vā 6 dhammadesanāto vā yuttasaññaṃ vā pattasaññaṃ vā lakkhaṇasaññaṃ vā kāraṇasaññaṃ vā ṭhānasaññaṃ vā nappaṭilabhasi kuto ñāṇanti evampi - 'ito ca nāddakkhi aṇumpi saññaṃ. 'Athavā, aniccaṃ vā aniccasaññānulomaṃ vā, dukkhaṃ vā dukkhasaññānulomaṃ vā, anattaṃ vā anattasaññānulomaṃ vā, saññuppādamattaṃ vā saññānimittaṃ vā nappaṭilabhasi, [PTS Page 194] [\q 194/] kuto ñāṇanti evampi - 'ito ca nāddakkhi aṇumpi saññaṃ. '
 
Tasmā tuvaṃ momūhato dahāsīti - ' tasmāti' tasmā taṃkāraṇā taṃhetu tappaccayā tannidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti ' tasmā tuvaṃ momūhato dahāsī'ti.
 
Tenāha bhagavā:
"Diṭṭhiñca7 nissāya anupucchamāno ('māgandiyā'ti bhagavā)
Samuggahītosi pamohamāgato8,
Ito ca nāddakkhi aṇumpi saññaṃ
Tasmā tuvaṃ momūhato dahāsī'ti.
1. Diṭṭhisu - sīmu11 [PTS] 2. Pamohamāga - sīmu11 [PTS] sammohamāgato - manupa. Pamohamāgā - machasaṃ. 3. Pamūḷho [PTS] 4. Sammūḷho - [PTS] 5. Paṭipattito - [PTS] 6. Pakkhandhosīti - sīmu 1. Manupa. Pakkhandosīti - machasaṃ. Pakkhantosīti - syā. [PTS] 7. Diṭhīsu - sīmu11 [PTS] 8. Pamohamāga - sīmu 1. Pamohamāgā - machasaṃ[PTS]
 
[BJT Page 266] [\x 266/]
 
9 - 8
Samo visesī udavā nihīno
Yo maññati so vivadetha tena.
Tīsu vidhāsu avikampamāno
Samo visesīti na tassa hoti.
 
Samo visesi udavā nihīno yo maññati so vivadetha tenāti - ' sadisohamasmī'ti vā ' seyyohamasmī'ti vā 'hīnohamasmī'ti vā, yo maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya: "na tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi sace pahosī'ti - samo visesī udavā nihīno yo maññati so vivadetha tena.
 
Tīsu [PTS Page 195] [\q 195/] vidhāsu avikampamāno samo visesīti na tassa hotīti yassetā tisso vidhā pahīnā samucchinnā rūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so tīsu vidhāsu na kampati na vikampati; avikampamānassa puggalassa 'sadisohamasmī'ti vā 'seyyohamasmī'ti vā 'hīnohamasmī'ti vā; na tassa hotīti na mayhaṃ hotīti tīsu vidhāsu avikampamāno samo visesīti na tassa hoti.
 
Tenāha bhagavā:
 
Samo visesī udavā nihīno
Yo maññati so vivadetha tena.
Tīsu vidhāsu avikampamāno
Samo visesīti na tassa hoti.
9 - 9
Saccanti so brāhmaṇo kiṃ vadeyya
Musāti vā so vivadetha kena,
Yasmiṃ samaṃ visamaṃ vāpi natthi
Sa kena vādaṃ paṭisaṃyujeyya2.
 
1. Adhiciṇṇante - mu 11 machasaṃ. 2. Paṭisaññujeyya - manupa.
 
[BJT Page 268] [\x 268/]
 
Saccanti so brāhmaṇo kiṃ vadeyyāti - 'brāhmaṇo'ti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo: sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. "Bāhetvā sabbapāpakāni( sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā"
 
Saccanti so brāhmaṇo kiṃ vadeyyāti ' sassato loko, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya?
 
'Asassato loko, sassato loko, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Antavā loko, sassato loko, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Anantavā loko, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ ṃ bhaṇeyya? Kiṃ vohareyya? Taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Hoti ca na ca hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ dīpayeyya? Kiṃ vohareyya cāti ' saccanti so brāhmaṇo kiṃ vadeyya. '
 
Musāti vā so vivadetha kenāti - brāhmaṇo 'mayhaṃva saccaṃ, . Tuyhaṃ musā'ti kena mānena kāya diṭṭhiyā kena vā puggalena kalahaṃ kareyya? Bhaṇḍanaṃ kareyya? Viggahaṃ [PTS Page 196] [\q 196/] kareyya? Vivādaṃ kareyya? Medhagaṃ kareyya: ' na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imā dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi sace pahosī'ti - musāti vā so vivadetha kena.
 
Yasmiṃ samaṃ visamaṃ vāpi natthīti - ' yasmi'nti yasmiṃ puggale arahante khīṇāsave' sadisohamasmī'ti māno natthi, 'seyyohamasmī'ti atimāno natthi; 'hīnohamasmī'ti omāno natthi, na santi na saṃvijjati nūpalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti - yasmiṃ samaṃ visamaṃ vāpi natthi.
 
Sa kena vādaṃ paṭisaṃyujeyyāti - so kena mānena kāya diṭṭhiyā kena vā puggalena vādaṃ paṭisaṃyujeyya, paṭicareyya. Kalahaṃ kareyya, bhaṇḍanaṃ kareyya, viggahaṃ kareyya, vivādaṃ kareyya. Medhagaṃ kareyya: 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī'ti - sa kena vādaṃ paṭisaṃyujeyya.
 
Tenāha bhagavā:
Saccanti so brāhmaṇo kiṃ vadeyya
Musāti vā so vivadetha kena,
Yasmiṃ samaṃ visamaṃ vāpi natthi
Sa kena vādaṃ paṭisaṃyujeyya2.
 
9 - 10
Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na3 viggayha janena kayirā4.
 
1. Assito atādi - syā. 2. Nibbedhehi - syā. Machasaṃ.
1. Kathannu - mu. 11 2. Kāriyā - machasaṃ.
 
[BJT Page 270] [\x 270/]
"Atha [PTS Page 197] [\q 197/] kho haliddakānī gahapati yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho haliddakānī gahapati āyasmantaṃ mahākaccānaṃ etadavoca: ' vuttamidaṃ bhante kaccāna, bhagavatā aṭṭhakavaggiye1 māgandiyapañhe:
Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na2 viggayha janena kayirā"ti. [A]
 
Imassa nu kho bhante kaccāna! Bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo?" Ti.
 
"Rūpadhātu ko gahapati, viññāṇassa oko. Rūpadhāturāgavinibaddhañca3 pana viññāṇaṃ 'okasārī'ti vuccati. Vedanādhātu kho gahapati saññādhātu kho gahapati - saṅkhāradhātu kho gahapati, viññāṇassa oko, saṅkhāradhātu rāgavinibaddhañca pana viññāṇaṃ 'okasārī'ti vuccati. Evaṃ kho gahapati okasārī hoti.
Kathañca kho gahapati anokasārī hoti? Rūpadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā4 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā acchinnamūlā tālāvatthukatā5 anabhāvakatā āyatiṃ [PTS Page 198] [\q 198/] anuppādadhammā, tasmā tathāgato 'anokasārī' vuccati. Vedanādhātuyā kho gahapati - saññādhātuyā kho - gahapati - saṅkhāradhātuyā kho gahapati - viññāṇadhātuyā kho gahapati, yo chando yogo yā nandi yā taṇhā ye upayūpādānā3 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā tathāgato ' anokasārī'ti vuccati. Evaṃ kho gahapati anokasārī hoti.
 
Kathañca gahapati. Niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho gahapati 'niketasārī'ti vuccati. Saddanimitta - gandhanimitta - rasanimitta - phoṭṭhabbanimitta - dhammanimittaniketavisāravinibandhā kho gahapati ' niketasārī'ti vuccati. Evaṃ kho gahapati, niketasārī hoti.
 
1. Vaggike - syā. Machasaṃ 2. Katha - sīmu11 3. Vinibandhañca - syā. Machasaṃ. 4. Upāyupādānā - sabbattha. 5. Tālavatthukata - sa.
[A.] Suttanipāta - māgandiyasutta khandhasaṃyutta - nakulapituvagga.
[BJT Page 272] [\x 272/]
 
Kathañca gahapati. Niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho gahapati tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā tasmā tathāgato 'aniketasārī'ti. Saddanimitta - gandhanimitta - rasanimitta - phoṭṭhabbanimitta - dhammanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā1 anabhāvakatā āyatiṃ anuppādadhammā, tasmā tathāgato aniketasārī'ti vuccati. Evaṃ kho gahapati, aniketasārī hoti.
 
Kathañca gahapati, gāme santhavajāto hoti? Idha [PTS Page 199] [\q 199/] gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati: sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho gahapati! Gāme santhavajāto hoti. Kathañca gahapati, gāme na santhavajāto hoti? Idha gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati: na sahanandī na sahasokī, na sukhitesu sukhito, na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evaṃ kho gahapati! Gāme na santhavajāto hoti.
 
Kathañca gahapati, kāmehi aritto hoti? Idha gahapati, ekacco bhikkhu kāmesu avītarāgo hoti avigata2 chando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho gahapati, kāmehi aritto hoti.
 
Kathañca gahapati, kāmehi ritto hoti? Idha gahapati, ekacco bhikkhu kāmesu vītarāgo hoti vigata3 chando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho gahapati, kāmehi ritto hoti.
 
Kathañca gahapati, purekkharāno ti? Idha gahapati, ekaccassa bhikkhuno evaṃ hoti: 'evaṃrūpo siyaṃ anāgatamaddhāna'nti. Tattha nandiṃ samannāneti4 'evaṃvedano siyaṃ - evaṃsañño siyaṃ evaṃsaṅkhāro siyaṃ - evaṃviññāṇo siyaṃ anāgatamaddhāna'nti tattha nandiṃ samannāneti. Evaṃ kho gahapati, purekkharāno hoti.
 
1. Tālavatthukatā - sa. 2. Avīta - syā. Machasaṃ[PTS]. 3. Vīta - syā machasaṃ [PTS]. 4. Samanvāgameti - sya . [PTS]
[BJT Page 274] [\x 274/]
Kathañca [PTS Page 200] [\q 200/] gahapati, apurekkharāno hoti? Idha gahapati, ekaccassa bhikkhuno evaṃ hoti: 'evaṃrūpo siyaṃ anāgatamaddhāna'nti na tattha nandiṃ samannāneti. ' Evaṃvedano siyaṃ - evaṃsañño sayaṃ - evaṃsaṅkhāro siyaṃ - evaṃviññāṇo siyaṃ anāgatamaddhāna'nti na tattha nandiṃ samannāneti. Evaṃ kho gahapati, apurekkharāno hoti.
 
Kathañca gahapati, kathaṃ viggayha janena kattā hoti? Idha gahapati, ekacco bhikkhu evarūpaṃ kathaṃ kattā hoti: ' na tvaṃ imaṃ dhammavinayaṃ ājānāsi "na tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī' ti. Evaṃ kho gahapati, kathaṃ viggayha janena kattā hoti.
 
Kathañca gahapati, kathaṃ na viggayha janena kattā hoti? Idha gahapati, ekacco bhikkhu na evarūpaṃ kathaṃ kattā hoti: 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi "na tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi sace pahosī'ti. Evaṃ kho gahapati, kathaṃ na viggayha janena kattā hoti. Iti kho gahapati, yantaṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgandiyapañhe:
Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na2 viggayha janena kayirā"ti.
 
Imassa [PTS Page 201] [\q 201/] kho gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti. [A]
 
Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na2 viggayha janena kayirā"ti.
 
9 - 11
 
Yehi vivitto vicareyya loke
Na tāni uggayha vadeyya1 nāgo,
Elambujaṃ kaṇṭakaṃ vārijaṃ2 yathā
Jalena paṅkena ca nūpalittaṃ.
Evaṃ munī santivādo agiddho
Kāme ca loke ca anūpalitto.
 
Yehi vivitto vicareyya loketi - ' yehī'ti yehi diṭṭhigatehi; vivittoti kāyaduccaritena ritto vivitto pavivitto; vacīduccaritena - manoduccaritena - rāgena - pe -
Sabbākusaḍalābhiṅkhārehi ritto vivitto pavivitto; vicareyyāti vicareyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyya; loketi manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ' yehi vivitto vicareyya loko. '
 
[A.] Khandhasaṃyutta - nakulapituvagga. 1. Careyya - manupa. 2. Kaṇṭakavārijaṃ - machasaṃ.
 
[BJT Page: 276 [\x 276/] ]
Na tāni uggayha vadeyya nāgoti - ' nāgo'ti āguṃ na karotīti nāgo, na gacchatīti nāgo, nāgacchatīti nāgo, kathaṃ āguṃ na karotīti nāgo? Āgu vuccanti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā1 dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. " Āguṃ [PTS Page 202] [\q 202/] na karoti kiñci loke ( sabhiyāti bhagavā)
Sabbasaññoge visajja bandhanāni,
Sabbattha na sajjati vimutto
Nāgo tādī pavuccate2, tathattā. "[A]
 
Evaṃ āguṃ na karotīti nāgo. Kathaṃ na gacchatīti nāgo? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati. Na vaggehi dhammehi. Yāyati nīyati vuyhati saṃharīyati. Evaṃ na gacchatīti - nāgo. Kathaṃ nāgacchatī ti nāgo? Sotāpattimaggena ye kilesā pahīnā, te kilesā na puneti, na pacceti, na paccāgacchati. 3 Sakadāgāmimaggena - anāgāmimaggena - arahattamaggena ye kilesā pahīnā, te kilese na puneti, na paccheti, na paccāgacchati, evaṃ nāgacchatīti nāgo.
 
Na tāni uggayha vadeyya nāgoti - nāgo na tāni diṭṭhigatāni gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya, 'sassato loko, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti - 'na tāni uggayha vadeyya nāgo. '
 
Elambujaṃ kaṇṭakaṃ vārijaṃ yathā jalena paṅkena ca nūpalittanti 'elaṃ' vuccati udakaṃ. 'Ambujaṃ' vuccati padumaṃ, ' kaṇṭako' vuccati kharadaṇḍo. [PTS Page 203 [\q 203/] '] vāri' vuccati udakaṃ. 'Vārijaṃ' vuccati padumaṃ vārisambhavaṃ. ' Jalaṃ' vuccati udakaṃ. ' Paṅko' vuccati kaddamo. Yathā padumaṃ vārijaṃ vārisambhavaṃ jalena ca paṅkena ca na lippati, na saṃlippati4 nūpalippati, alittaṃ asaṃlittaṃ, anupalittanti - " elambujaṃ kaṇṭakaṃ vārijaṃ yathā jalena paṅkena ca nūpalittaṃ. "
 
1. Saddarā - sa. 2. Vuccate - syā, [PTS] 3. Kilesā punenti, na paccenti, na paccāgacchanti - mu 1 4. Upalimpati - mu 11 saṃlimpati - sa.
[A] suttanipāta - sabhiyasutta.
 
[BJT Page 278] [\x 278/]
 
Evaṃ munī santivādo agiddho kāme ca loke ca anūpalittoti 'eva'nti opammasampaṭipādanaṃ; munīti monaṃ vuccati ñāṇaṃ - pe -
Saṅgajālamaticca so muni. Santivādoti santivādo muni tāṇavādo lenavādo saraṇavādo abhayavādo accutavādo amatavādo nibbānavādoti - evaṃ munī santivādo. Agiddhoti gedho vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ; yassa so gedho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati agiddho. So rūpe agiddho; sadde - gandhe - rase - phoṭṭhabbe - kule - gaṇe - āvāse - lābhe - yase1 pasaṃsāya - sukhe - cīvare - piṇḍapāte - senāsanagilānapaccayabhesajjaparikkhāre - kāmadhātuyā - rūpadhātuyā - arūpadhatuyā - kāmabhave - rūpabhave - arūpabhave - nevasaññānāsaññābhave - ekavokārabhave - catuvokārabhave pañcavokārabhave atīte - anāgate - paccuppanne - diṭṭhasutamutaviññātabbesu dhammesu agiddho agathito amucchito anajjhopanno2 vītagedho vigatagedho cattagedho vantagedho muttagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo [PTS Page 204] [\q 204/] paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti evaṃ munī santivādo agiddho.
 
Kāme ca loke ca anūpalittoti - ' kāmā'ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca - pe -
Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke; 'lepā'ti dve lepā: taṇhālepo ca diṭṭhilepo ca - pe -
Ayaṃ taṇhālepo - pe - ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajitvā kāme ca loke ca na lippati, na palippati, na upalippati. Alitto asaṃlitto anupalitto nikkhanto nissaṭo3 vippamutto visaññutto vimariyādīkatena cetasā viharatīti - evaṃ munī santivādo agiddho kāme ca loke ca anūpalitto. '
 
Tenāha bhagavā:
 
Yehi vivitto vicareyya loke
Na tāni uggayha vadeyya1 nāgo,
Elambujaṃ kaṇṭakaṃ vārijaṃ2 yathā
Jalena paṅkena ca nūpalittaṃ.
Evaṃ munī santivādo agiddho
Kāme ca loke ca anūpalitto.
 
1. Yaso - mu11 2. Anajjhāpanno - mu 11 3. Nissato - sa
[BJT Page 280] [\x 280/]
 
9 - 12
Na vedagu diṭṭhiyā na mutiyā
Sa mānameti na hi tammayo1 so,
Na kammunā2 nopi sutena neyyo
Anūpanīto sa3 nivesanesu.
 
Na vedagu diṭṭhiyā na mutiyā sa mānametīti - 'nā'ti paṭikkhepo. Vedagūti 'vedaṃ' vuccati catusu maggesu ñaṇaṃ, paññā [PTS Page 205] [\q 205/] paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammā diṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto lenagato lenappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto vedānaṃ vā antaṃ gatoti vedagu. Vedehi vā antaṃ gatoti vedagu. Sattannaṃ dhammānaṃ viditattā vedagu: sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditā'ssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā4dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. " Vedāni viceyya kevalāni ( sabhiyāti bhagavā)
Samaṇānaṃ yāni'dhatthi5 brāhmaṇānaṃ,
Sabba6 vedanāsu vītarāgo
Sabba7 vedamaticca vedagu so"ti[a]
 
Na diṭṭhiyāti - tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati, na nīyati, na vuyhati, na saṃharīyati, napi taṃ diṭṭhigataṃ sārato pacceti. Na paccāgacchatīti - na vedagu diṭṭhiyā.
 
Na mutiyā sa mānametīti - mutarūpena vā paratoghosena vā mahājanasammutiyā vā mānaṃ neti, na upeti, [PTS Page 206] [\q 206/] na upagacchati, na gaṇhāti, na parāmasati, nābhinivisatīti - ' na vedagu diṭṭhiyā na mutiyā ' sa mānameti'.
 
Na hi tammayo soti - na taṇhāvasena na diṭṭhivasena tammayo hoti tapparamo tapparāyaṇo; yato taṇhā ca diṭṭhi ca māno ca assa pahīnā honti ucchinnamūlā tālāvatthukatā8 anabhāvakatā āyatiṃ anuppādadhammā, ettāvatā na tammayo hoti, na tapparamo, na tapparāyaṇoti - na hi tammayo so. '
 
1. Kammayo - manupa. 2. Kammanā - sa 3. So - su. 4. Saddārā - sa. 5. Yānīpatthi - machasaṃ[PTS]. 6. Sabbāsu - su 7. Sabbaṃ - su. 8. Tālavatthukatā - sa.
[A.] Suttanipāta sabhiyasutta.
 
[BJT Page 282] [\x 282/]
Na kammunā no'pi sutena neyyoti - 'na kammunā'ti puññābhisaṅkhārena vā apuññābhiṅkhārena vā āneñjābhisaṅkhārena vā na yāyati, na nīyati, na vuyhati, na saṃharīyatīti - na kammunā; nopi sutena neyyoti sutasuddhiyā vā paratoghosena vā mahājanasammutiyā vā na yāyati, na nīyati, na vuyhati, na saṃharīyatīti - na kammunā nopi sutena neyyo.
 
Anūpanīto sa nivesanesūti - 'upayā'ti dve upayā: taṇhāupayo ca diṭṭhiupayo ca - pe -
Ayaṃ diṭṭhiupayo.
Tassa taṇhāupayo pahīno, diṭṭhiupayo paṭinissaṭṭho; taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā so nivesanesu anūpanīto anupalitto anupagato anajjhosito1 anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti anūpanīto sa nivesanesu.
 
Tenāha [PTS Page 207] [\q 207/] bhagavā:
 
Na vedagu diṭṭhiyā na mutiyā
Sa mānameti na hi tammayo so,
Na kammunā nopi sutena neyyo
Anūpanīto sa nivesanesu.
 
9 - 13
Saññāvirattassa na santi ganthā2
Paññāvimuttassa na santi mohā,
Saññaṃ ca diṭṭhiṃ ca ye aggahesuṃ
Te ghaṭṭayantā3 vicaranti4 loke.
 
Saññāvirattassa na santi ganthāti - yo samathapubbaṅgamaṃ ariyamaggaṃ5 bhāveti, tassa ādito upādāya ganthā vikkhambhītā honti, arahatte patte6 arahato ganthā ca mohā ca nīvaraṇā ca, kāmasaññā vyāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammāti - ' saññāvirattassa na santi ganthā. '
Paññāvimuttassa na santi mohā - yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāveti, tassādito upādāya mohā vikkhambhitā honti, arahatte patte 6 arahato mohā ca ganthā ca nīvaraṇā ca kāmasaññā vyāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammāti - ' paññāvimuttassa na santi mohā. '
 
1. Anajjhesito - sīmu11 2. Gandhā - manupa. 3. Ghaṭṭamānāsīmu11. Machasaṃ. 4. Vivadanti - katthaci. 5. Ariyadhammaṃ - sīmu11 6. Arahattappatte - sīmu. 11 Syā. [PTS]
[BJT Page 284] [\x 284/]
 
Saññaṃ ca diṭṭhiṃ ca ye aggahesuṃ te ghaṭṭayantā vicaranti loketi ye saññaṃ gaṇhanti kāmasaññaṃ vyāpādasaññaṃ vihiṃsāsaññaṃ, te saññāvasena ghaṭṭenti saṃghaṭṭenti. Rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi [PTS Page 208] [\q 208/] vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatikāpi gahapatīhi vivadanti, mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhaginīpi bhaginiyā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha maraṇampi nigacchanti. Maraṇamattampi dukkhaṃ. Ye diṭṭhiṃ gaṇhanti ' sassato loko'ti vā idameva saccaṃ, moghamañña"nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. " Asassato loko, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ' passañca diṭṭhīsu anuggahāya. ' Athavā, ' asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā'ti vā, te diṭṭhivasena ghaṭṭenti saṃghaṭṭenti. Satthārato satthāraṃ ghaṭṭenti. Dhammakkhānato dhammakkhānaṃ ghaṭṭenti. Gaṇato gaṇaṃ ghaṭṭenti. Diṭṭhiyā diṭṭhiṃ ghaṭṭenti. Paṭipadāya paṭipadaṃ ghaṭṭenti. Maggato maggaṃ ghaṭṭenti. Athavā. Te vivadanti. Kalahaṃ karonti. Bhaṇḍanaṃ karonti. Viggahaṃ karonti vivādaṃ karonti. Medhagaṃ karonti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī' ti. Tesaṃ abhisaṅkhārā appahīnā, tiracchānayoniyā ghaṭṭenti. Pettivisaye ghaṭṭenti. Manussaloke ghaṭṭenti. Devaloke ghaṭṭenti. Gatiyā gatiṃ upapattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ vaṭṭena vaṭṭaṃ ghaṭṭenti saṃghaṭṭenti. Ghaṭṭentā2, caranti3, vicaranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Loketi apāyaloke manussaloke devaloke khandhaloke āyatanaloketi. - ' Saññañca diṭṭhiñca [PTS Page 209] [\q 209/] ye aggahesuṃ te ghaṭṭayantā vicaranti loke. '
 
Tenāha bhagavā:
 
Saññāvirattassa na santi ganthā2
Paññāvimuttassa na santi mohā,
Saññaṃ ca diṭṭhiṃ ca ye aggahesuṃ
Te ghammayantā3 vicaranti4 loke.
 
Māgandiyasuttaniddeso navamo.
10
Purābhedasuttaniddeso
 
Atha purābhedasuttaniddeso vuccati:
 
10 - 1
Kathaṃdassī [PTS Page 210] [\q 210/] kathaṃsīlo upasantoti vuccati,
Taṃ me gotama pabrūhi pucchito uttamaṃ naraṃ.
 
1. Nibbedhehi - [PTS]. 2. Ghaṭṭentāti padaṃ - sīmu. 11 Machasaṃ. Potthakesu na dissati. 3. Vadanti - sīmu 11 machasaṃ. 4. Ghaṭṭamānā - sīmu 11 machasaṃ.
 
[BJT Page 286] [\x 286/]
Kathaṃdassī kathaṃsīlo upasantoti vuccatīti - 'kathaṃdassī'ti kīdisena dassanena samannāgato kiṃsaṇṭhitena kimpakārena kiṃpaṭibhāgenāti kathaṃdassī; kathaṃsīloti kīdisena sīlena samannāgato kiṃsaṇṭhitena kimpakārena kimpaṭibhāgenāti kathaṃdassī kathaṃsīlo. '
 
Upasantoti vuccatīti - santo upasanto vūpasanto nicchāto nibbuto paṭippassaddhoti vuccati pavuccati kathiyati bhaṇīyati dīpiyati voharīyati; 'kathaṃdassī'ti adhipaññaṃ vuccati; 'kathaṃ sīlo'ti adhisīlaṃ pucchati ' upasanto'ti adhicittaṃ pucchatīti - 'kathaṃdassī kathaṃsīlo upasantoti vuccati. '
 
Taṃ me gotama pabrūhīti - ' tanti' yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi; gotamāti so nimmito buddhaṃ bhagavantaṃ gottena ālapati; pabrūhīti [PTS Page 211] [\q 211/] brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti - ' taṃ me gotama pabrūhi. '
 
Pucchito uttamaṃ naranti - ' pucchito'ti puṭṭho pucchito yācito ajjhesito pasādito; uttamaṃ naranti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ naranti - ' pucchito uttamaṃ naraṃ. '
 
Tenāha so nimmito:
"Kathaṃdassī kathaṃsīlo upasantoti vuccati,
Taṃ me gotama pabrūhi pucchito uttamaṃ nara"nti.
 
10 - 2
 
Vītataṇho purā bhedā (iti1 bhagavā) pubbamantamanissito,
Vemajjhenūpasaṃkheyyo tassa natthi purekkhataṃ.
 
Vītataṇho purā bhedāti - purā kāyassa bhedā purā attabhāvassa bhedā purā kalebarassa nikkhepā purā jīvitindriyassa upacchedā, vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
 
1. Purā bhedāti - syā. [PTS]
 
[BJT Page 288] [\x 288/]
Bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggamānoti bhagavā; bhaggakaṇṭakoti1 bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji paṭivibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe [PTS Page 212] [\q 212/] vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā vīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; 'bhagavā'ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ 'bhagavā'ti - 'vītataṇho purā bhedā iti2 bhagavā,
 
Pubbamantamanissitoti - pubbanto vuccati atīto addhā; atītaṃ addhānaṃ ārabbha taṇhā pahīnā hoti, diṭṭhi paṭinissaṭṭhā; taṇhāya pahīnattā diṭṭhiyā paṭinissaṭṭhattā evampi pubbamantamanissito; athavā, ' evaṃrūpo ahosiṃ atītamaddhānanti ' tattha nandiṃ na samannāneti ' evaṃvedano ahosiṃ, evaṃsañño ahosiṃ, evaṃsaṅkhāro [PTS Page 213] [\q 213/] ahosiṃ, evaṃviññāṇo ahosiṃ atītamaddhānanti' natthi nandiṃ na samannāneti 'evampi - ' pubbamantamanissito' athavā, 'iti me cakkhu ahosi atītamaddhānaṃ, iti rūpāti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto evampi - 'pubbamantamanissito'iti me sotaṃ ahosi atītamaddhānaṃ, iti saddā'ti iti, me ghānaṃ ahosi atītamaddhānaṃ, iti gandhā'ti, iti me jivhā ahosi atītamaddhānaṃ, iti dhammā'ti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto evampi - ' pubbamantamanissito, ' athavā, yāna'ssu tāni3 pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, na tadassādeti, na taṃ nikāmeti; na ca tena vittiṃ āpajjati, evampi 'pubbamantamanissito. '
 
1. Taṇhoti - machasaṃ. 2. Bhedāti - sīmu 1 machasaṃ [PTS] 3. Yāni tāni - machasaṃ.
[BJT Page 290] [\x 290/]
Vemajjhenupasaṃkheyyoti - 'vemajjhaṃ: vuccati paccuppanno addhā, paccuppannaṃ addhānaṃ ārabbha taṇhā pahīnā hoti, diṭṭhi paṭinissaṭṭhā; taṇhāya pahīnattā diṭṭhiyā paṭinissaṭṭhattā 'ratto'ti nūpasaṃkheyyo, 'duṭṭho'ti nūpasaṃkheyyo, 'parāmaṭṭho'ti nūpasaṃkheyyo, ' vikkhepagato'ti nūpasaṃkheyyo, ' aniṭṭhaṃ gato: ti nūpasaṃkheyyo, 'thāmagato'ti nūpasaṃkheyyo: nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti [PTS Page 214] [\q 214/] vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā; so hetu natthi paccayo, natthi, kāraṇaṃ natthi, yena saṅkhaṃ gaccheyyāti - 'vemajjhenupasaṅkheyyo. '
 
Tassa natthi purekkhatanti - 'tassā'ti arahato khīṇāsavassa; purakkhāroti dve purakkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro ca, - pe -
Ayaṃ diṭṭhipurekkhāro, tassa taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho; taṇhāpurekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā diṭṭhiṃ vā purato katvā carati, na taṇhādhajo na taṇhāketu na taṇhādhipateyyo, na diṭṭhidhajo na diṭṭhiketu na diṭṭhādhipateyyo, na taṇhāya vā diṭṭhiyā vā parivārito carati; evampi - 'tassa natthi purekkhataṃ. ' Athavā, 'evaṃrūpo siyaṃ anāgatamaddhāna'nti tattha nandiṃ na samannāneti; 1 evampi - 'tassa natthi purekkhataṃ. 'Athavā, 'iti me cakkhu2 siyā anāgatamaddhānaṃ, iti rūpā: ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appanidhānappaccayā3 na tadabhinandati, na tadabhinandanto evampi 'tassa natthi purekkhataṃ. ' Iti me sotaṃ siyā anāgatamaddhānaṃ, iti saddā'ti - 'iti me ghānaṃ siyā anāgatamaddhānaṃ, iti gandhā'ti - ' iti me jivhā siyā anāgatamaddhānaṃ, iti rasā'ti - 'iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbā'ti - 'iti me mano siyā anāgatamaddhānaṃ, iti dhammā'ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appanidhānappaccayā na tadabhinandati; na tadabhinandanto; evampi - ' tassa natthi purekkhataṃ. ' Athavā ' imināhaṃ [PTS Page 215] [\q 215/] sīlena vā vatena4 vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appaṇidhānappaccayā na tadabhinandati, na tadabhinandanto evampi - 'tassa natthi purekkhataṃ. '
 
Tenāha bhagavā:
" Vītataṇho purābhedā (iti bhagavā) pubbamantamanissito,
Vemajjhenupasaṃkheyyo tassa natthi purekkhata"nti.
 
1. Samanvāgameti - [PTS] syā. 2. Cakkhuṃ - sīmu11 3. Apaṇidhānapaccayā - sa 4. Vattena - [PTS.]
[BJT Page 292] [\x 292/]
 
10 - 3
Akkodhano asantāsī1 avikatthī akukkuco2
Mantabhāṇī anuddhato sa ve vācāyato muni.
 
Akkodhano asantāsīti - 'akkodhano'ti hi kho3 vuttaṃ, apica, kodho tāva vattabbo - dasahākārehi kodho jāyati 'anatthaṃ me acarī'ti kodho jāyati. 'Anatthamme caratī'ti kodho jāyati. 'Anatthamme carissatī'ti kodho jāyati. 'Piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī'ti kodho jāyati, 'appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatī'ti kodho jāyati. Aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo4 anattamanatā cittassa; ayaṃ vuccati kodho.
 
Apica, [PTS Page 216] [\q 216/] kodhassa adhimattaparittatā veditabbā: atthi kañci kālaṃ5 kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti; atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti; atthi kañci kālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācānicchāraṇo hoti; atthi kañci kālaṃ kodho pharusavācānicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti; atthi kañci kālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti; atthi kañci kālaṃ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti; atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti; atthi kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva kinnavichinnakaraṇo6 hoti, atthi kañci kālaṃ kodho chinnavichinnakaraṇamatto hoti, na ca tāva sambhañjanapaḷibhañjano hoti; atthi kañci kālaṃ kodho sambhañjanapaḷibhañjanamatto hoti, na ca tāva ṅgamaṅagāpakaḍḍhano hoti; atthi kañci kālaṃ kodho aṅgamaṅagāpakaḍḍhanamatto hoti, na ca tāva jīvitā voropaṇo7 hoti; atthi kañci kālaṃ kodho jīvitā voropaṇamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti, yato kodho parapuggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato paramavepullappatto hoti.
 
1. Asantāpi - manupa. 2. Akukkucco - sīmu 11 3. Yaṃ hi kho - machasaṃ. 4. Assuropo - sīmu11 5. Kiñcākālaṃ - sa 6. Chiddavichiddakaraṇo - sa [PTS] chinnāvicchinnakaraṇo - manupa 7. Jīvitapanāsano - syā. [PTS]
 
[BJT Page 294] [\x 294/]
Yassa so kodho pahīno samucchinno vūpasanto paṭippassaddho [PTS Page 217] [\q 217/] abhabbuppattiko ñāṇagginā daḍḍho, so vuccati 'akkodhano. ' Kodhassa pahīnattā 'akkodhano. ' Kodhavatthussa pariññātattā 'akkodhano. ' Kodhahetussa upacchinnattā 'akkodhano'ti 'akkodhano, ' asantāsīti - idhekacco tāsī hoti uttāsī parittāsī, so tasati uttasati parittasati bhāyati santāsaṃ āpajjati: kulaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi gilānūpaṭṭhākaṃ1 vā na labhāmi, a ppaññātombhīti2 tasati uttasati parittasati bhāyati santāsaṃ āpajjati. Idha bhikkhu asantāsī hoti anuttāsī aparittāsī, so na tasati na uttasati na parittasati na bhāyati na santāsaṃ āpajjati: kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi. Pasaṃsaṃ vā na labhāmi. Sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānūpaṭṭhākaṃ vā na labhāmi, appaññātomhīti na tasati na uttasati na parittasati na bhāyati na santāsaṃ āpajjatīti ' akkodhano asantāsī. '
 
Avikatthī akukkucoti - 'idhekacco katthī hoti vikatthī, so katthati vikatthati: ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, uccākulā [PTS Page 218] [\q 218/] pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhīmhi cīvarapiṇḍapātisenāsanagilānappaccayabhesajjaparikkhārānanti vā, suttantikoti vā vinayadharoti vā dhammakathikoti vā, āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā viññāṇañcāyatanasamāpattiyā ākiñcaññāyatanasamāpattiyā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na katthati, na vikatthati; katthanā vikatthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti 'avikatthī. '
 
1. Gilānupaṭṭhānaṃ - sīmu 11 2. Appapaññātomhīti - sīmu1
 
[BJT Page 296] [\x 296/]
 
Akukkucoti - 'kukkucca'nti hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ, " akappiye kappiyasaññitā, kappiye akappiyasaññitā, vikāle kālasaññitā, kāle vikālasaññitā, avajje vajjasaññitā. Vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ, cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ[a".] Apica dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho: katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ' Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita'nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; 'kataṃ me vacīduccaritaṃ, akataṃ me vacīsucarita'nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; kataṃ me manoduccaritaṃ, akatamme manosucarita'nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; 'kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho, 'kataṃ adinnādānaṃ [PTS Page 219] [\q 219/] akatā me adinnādānā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; 'kato me. Kāmesu micchācāro akatā me kāmesu micchācārā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. 'Kato me musāvādo. Akatā me musāvādā veramaṇī'ti - 'katā me pharusā vācā, akatā me samphappalāpā veramaṇī'ti - 'katā me abhijjhā, akatā me anabhijjhā'ti - 'kato me vyāpādo - akato me avyāpādo'ti - 'katā me micchādiṭṭhi. Akatā me sammādiṭṭhī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Atha vā sīlesumhi na paripūrakārīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho indriyesumhi aguttadvāroti - bhojane amattaññūmhīti jāgariyaṃ ananuyuttomhīti na satisampajaññena samannāgatomhīti - abhāvitā me cattāro satipaṭṭhānāti - abhāvitā me cattāro sammappadhānāti - abhāvitā me cattā iddhipādāti - abhāvitāni me pañcindriyānīti abhāvitāni me pañcabalānīti - abhāvitā me satta bojjhaṅgāti abhāvito1 me ariyo aṭṭhaṅgiko maggeti - dukkhaṃ me apariññātanti - samudayo me appahīnoti, maggo me abhāvitoti - nirodho me asacchikatoti uppajjati, kukkuccaṃ cetaso vippaṭisāro manovilekho. Yassetaṃ kukkuccaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati akukkuccoti - avikatthī akukkuco.
 
1. Abhāvitā - sīmu 11 2. Vibhaṅgappakaraṇa - jhānavibhaṅga.
 
[BJT Page 298] [\x 298/]
 
Mantabhāṇī anuddhatoti - 'mantā' vuccati paññā, yā paññā pajānanā - amoho dhammavicayo sammādiṭṭhi[a]; mantāya pariggahetvā vācaṃ bhāsati, bahumpi kathento bahumpi bhaṇanto bahumpi dīpayanto bahumpi voharanto dukkathitaṃ dubhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitaṃ [PTS Page 220] [\q 220/] vācaṃ na bhāsatīti mantabhāṇī. Anuddhato - tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ. Yassetaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati anuddhatoti - 'mantabhāṇī anuddhato'.
 
Sa ce vācāyato munīti - 'idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato hoti. Saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo1 samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vicayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Catuhi vacīsucaritehi samannāgato catudosāpagataṃ vācaṃ bhāsati, dvattiṃsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharati. Dasa kathavatthuni2 katheti, seyyathīdaṃ? Appicchakathaṃ katheti. Santuṭṭhikathaṃ katheti. Pavivekakathaṃ asaṃsaggakathaṃ viriyārambhakathaṃ sīlakathaṃ samādhikathaṃ paññākathaṃ vimuttikathaṃ [PTS Page 221] [\q 221/] vimuttiñāṇadassanakathaṃ satipaṭṭhānakathaṃ sammappadhānakathaṃ iddhipādakathaṃ indriyakathaṃ balakathaṃ bojjhaṅgakathaṃ maggakathaṃ phalakathaṃ nibbānakathaṃ katheti; vācāya yato yatto pariyatto gutto gopito rakkhito vūpasanto; munīti monaṃ vuccati ñaṇaṃ. Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi [a] - pe - saṅgajālamaticca so munīti - sa ce vācāyato muni.
 
Tenāha bhagavā:
 
" Akkodhano asantāsī avikatthī akukkuco,
Mantabhāṇī anuddhato sa ce vācāyato munī"ti.
 
[A.] Dhammasaṅgaṇī - cittuppādakaṇḍa.
1. Samaggarāmo - pu 2. Dasa vatthūni - [PTS]
 
[BJT Page 300] [\x 300/]
 
10 - 4
Nirāsatti anāgate atītaṃ nānusocati,
Vivekadassī phassesu diṭṭhīsu ca na nīyati.
 
Nirāsatti anāgateti 'āsatti' vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ [a], yassesā āsatti taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti. Evampi - 'nirāsatti anāgate. ' Athavā, evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samannāneti1, evaṃvedano siyaṃ - evaṃsañño siyaṃ - evaṃsaṅkhāro siyaṃ - evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samannāneti, evampi nirāsatti anāgate; athavā, 'iti me cakkhuṃ siyā anāgatamaddhānaṃ, iti rūpā'ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati, na tadabhinandanto evampi nirāsatti anāgate; 'iti me sotaṃ siyā anāgatamaddhānaṃ, iti saddā'ti - 'iti me ghānaṃ siyā anāgatamaddhānaṃ, iti gandhā'ti - ' iti me jivhā siyā anāgatamaddhānaṃ, iti rasā'ti - 'iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbā'ti - 'iti me mano siyā anāgatamaddhānaṃ, iti dhammā'ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appanidhānappaccayā [PTS Page 222] [\q 222/] na tadabhinandati; na tadabhinandanto; evampi - ' tassa natthi purekkhataṃ. ' Athavā ' imināhaṃ sīlena vā vatena4 vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā'ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; appaṇidhānappaccayā na tadabhinandati, na tadabhinandanto evampi - ' nirāsatti '.
 
Atītaṃ nānusocatīti - vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati; cakkhuṃ me vipariṇatanti na socati, sotaṃ me - ghānaṃ me - jivhā me - kāyo me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbā me - kulaṃ me - gaṇo me - āvāso me - lābho me - yaso me - pasaṃsā me - sukhaṃ me - cīvaraṃ me - piṇḍapāto me - senāsanaṃ me - gilānapaccayabhesajjaparikkhāro me mātā me - pitā me - bhātā me - bhaginī me putto me - dhītā me - mittā me - amaccā2 me - ñātakā me - sālohitā me vipariṇatāti na socati. Na kilamati. Na paridevati. Na urattāḷiṃ kandati. Na sammohaṃ āpajjatīti - 'atītaṃ nānusocati. '
 
[A.] Dhammasaṅgaṇi - cittuppādakaṇḍa.
1. Samanvāgameti - [PTS] 2. Mittāmaccā - [PTS.]
 
[BJT Page 302] [\x 302/]
Vivekadassī phassesūti - 'phasso'ti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso adhivacanasamphasso paṭighasamphasso sukhavedanīyo phasso dukkhavedanīyo phasso adukkhamasukhavedanīyo phasso. Kusalo phasso akusalo phasso abyākato phasso kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso suññato phasso animitto phasso appaṇihito phasso lokiyo phasso lokuttaro phasso atīto phasso anāgato phasso paccuppanno phasso, yo evarūpo phasso phusanā samphusanā samphusitattaṃ. Ayaṃ vuccati phasso.
 
Vivekadassī phassesūti - cakkhusamphassaṃ vivittaṃ passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, sotasamphassaṃ vivittaṃ [PTS Page 223] [\q 223/] passati - ghānasamphassaṃ vicittaṃ passati - jivhāsamphassaṃ vivittaṃ passati kāyasamphassaṃ vivittaṃ passati - manosamphassaṃ vivittaṃ passati - adhivacanasamphassaṃ vivittaṃ passati paṭighasamphassaṃ vivittaṃ passati - sukhavedanīyaṃ phassaṃ1 dukkhavedanīyaṃ phassaṃ1 - adukkhamasukhavedanīyaṃ phassaṃ1 - kusalaṃ phassaṃ akusalaṃ phassaṃ avyākataṃ phassaṃ - kāmāvacaraṃ phassaṃ - rūpāvacaraṃ phassaṃ arūpāvacaraṃ phassaṃ - lokiyaṃ phassaṃ* vivittaṃ passa ti attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena; athavā atītaṃ phassaṃ anāgatehi ca 2 paccuppannehi ca phassehi vivittaṃ passati, anāgataṃ phassaṃ atītehi ca anāgatehi3 na phassehi vivittaṃ passati; athavā, ye te phassā ariyā anāsavā lokuttarā suññatāpaṭisaññuttā, te phasse vivitte passati rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbasantāpehi sabbakusalābhisaṅkhārehi vivitte passatīti - 'vivekadassī phassesu'.
 
Diṭṭhīsu ca na nīyatīti - tassa dvāsaṭṭhi diṭṭhigatāni pahīnāti samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti - ' diṭṭhīsu ca na nīyati. '
 
Tenāha bhagavā:
"Nirāsatti [PTS Page 224] [\q 224/] anāgate atītaṃ nānusocati,
Vivekadassī phassesu diṭṭhīsu ca na nīyatī"ti.
 
10 - 5
Patilīno akuhako apihālu amaccharī,
Appagabbho ajeguccho pesuneyye ca no yuto.
 
1. Samphassaṃ - [PTS.] Syā. 2. Anāgatehi ca phassehi - [PTS.] Syā. 3. Paccuppannehi - sīmu11
* 'Lokuttaraṃ phassa'nti pāṭho syāma - [PTS.] Potthakesu dissate.
 
[BJT Page 304] [\x 304/]
Patilīno akuhanoti - 'patilīno'ti rāgassa pahīnattā patilīno dosassa - mohassa pahīnattā patilīno; kodhassa - upanāhassa - makkhassa - paḷāsassa - issāya - macchariyassa - māyāya - sāṭheyyassa thambhassa - sārambhassa mānassa - atimānassa - madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ - sabbapariḷāhānaṃ - sabbasantāpānaṃ - sabbākusalābhisaṅkhārānaṃ pahīnattā patilīno1 vuttaṃ hetaṃ bhagavatā: 'kathañca bhikkhave bhikkhu patilīno 1 hoti? Imassa bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhū patilīno hotī"ti [a '] patilīno.
 
' Akuhakoti2 - tīṇi kuhanavatthūni: paccayapaṭisedhanasaṅkhātaṃ3 kuhanavatthu, 4 iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.
 
Katamaṃ paccayapaṭisedhanasaṅkhātaṃ3 kuhanavatthu" idha gahapatikā bhikkhuṃ nimantenti chivarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So pāpiccho icchāpakato atthiko cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti piṇḍapātaṃ paccakkhāti. Senāsanaṃ paccakkhāti. Gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha: kiṃ samaṇassa mahagghena cīvarena? Etaṃ sāruppaṃ - yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena? [PTS Page 225] [\q 225/] etaṃ sāruppaṃ - yaṃ samaṇo uñchācariyāya piṇḍayālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena? Etaṃ sāruppaṃ - yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena? Etaṃ sāruppaṃ - yaṃ samaṇo pūtimuttena vā harītakīkhaṇḍena vā osadhaṃ kareyyāti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti. Lūkhaṃ piṇḍapātaṃ paribhuñjati. Lūkhaṃ senāsanaṃ paṭisevati. Lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti, ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādo'ti bhiyyo bhiyyo nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evamāha: "tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati: saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākaṃ cevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati. Ahañca paṭiggāhako. Sacehaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā bhavissatha5. Na mayhaṃ iminā attho. Apica, tumhākaṃ yeva anukampāya paṭigaṇhāmī"ti. Tadupādāya bahumpi cīvaraṃ paṭigaṇhāti. Bahumpi piṇḍapātaṃ paṭigaṇhāti. Bahumpi senāsanaṃ paṭigaṇhāti. Bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭigaṇhāti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu.
 
1. Paṭilino - machasaṃ. 2 Akuhaṇo - manupa 3. Paccayapaṭisevanasaṅkhātaṃ - sīmu 11 manupa
4. Kuhanavatthuṃ sīmu 11
[A.] Catukkaṅguttara - cakkavagga. 5. Bhavissanti - sīmu11
 
[BJT Page 306] [\x 306/]
 
Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo 'evaṃ maṃ jano sambhāvessatī'ti gamanaṃ saṇṭhapeti. Ṭhānaṃ [PTS Page 226] [\q 226/] saṇṭhapeti. Nisajjaṃ saṇṭhapeti. Sayanaṃ saṇṭhapeti. Paṇidhāya gacchati. Paṇidhāya tiṭṭhati. Paṇidhāya nisīdati. Paṇidhāya seyyaṃ kappeti. Samāhito viya gacchati. Samāhito viya tiṭṭhati. Samāhito viya nisīdati. Samāhito viya seyyaṃ kappeti. Āpāthakajjhāyī ca hoti. 1 Yā evarūpā iriyāpathassa aṭṭhapanā2 ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.
 
Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhavanādhippāyo 'evaṃ ma; jano sambhāvessatī'ti3 ariyadhammasannissitaṃ vācaṃ bhāsati' 'yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahasakkho'ti bhaṇati. 'Yo evarūpaṃ pattaṃ dhāreti, lohathālakaṃ dhāreti, dhammakarakaṃ4 dhāreti parissāvanaṃ dhāreti, kuñcikaṃ dhāreti, upāhanaṃ dhāreti, kāyabandhanaṃ dhāreti, āyogaṃ dhāreti, so samaṇo mahesakkho'ti bhaṇati. 'Yassa evarūpo upajjhāyo so samaṇo mahesakkho'ti bhaṇati. 'Yassa evarūpo ācariyo, evarūpā samānupajjhāyakā, samānācariyakā, evarūpā mittā sandiṭṭhā sambhattā sahāyā, so samaṇo mahesakkho'ti bhaṇati. 'Yo evarūpe vihāre vasati, so samaṇo mahesakkho'ti bhaṇati. Yo evarūpe aḍḍhayoge vasati, pāsāde vasati, hammiye vasati, guhāyaṃ vasati, leṇe vasati, kuṭiyā vasati, kūṭāgāre vasati, aṭṭe vasati, māle vasati, uddaṇḍe vasati, upaṭṭhānasālāyaṃ vasati, maṇḍape vasati, rukkhamūle vasati, so samaṇo mahesakkho'ti bhaṇati. Athavā, korañjikakorañjiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako, mukhasambhāvito 'ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī'ti5 tādisaṃ gambhīraṃ gūḷhaṃ6 nipuṇaṃ paṭicchannaṃ lokuttaraṃ [PTS Page 227] [\q 227/] lokuttaraṃ suññatāpaṭisaṃyuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ. Idaṃ vuccati sāmantajappanasaṅkhātaṃ kuhanavatthu.
 
Yassimāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati akuhakoti - patilīno akuhako. '
 
1. Āpāthakajjhāyī ca - machasaṃ syā [PTS] mu11 2. Āṭhapanā - [PTS] ṭhapanā, āṭhapanā machasaṃ 3. Sambhāvissatīti - [PTS] 4. Dhammakaraṇaṃ - machasaṃ. 5. Lābhī - [PTS] 6. Guyhaṃ - [PTS]
[BJT Page 308] [\x 308/]
 
Apihālu amaccharīti - 'pihā' vuccati taṇhā, yo rāgo sārāgo - pe -
Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati apihālu; so rūpe na piheti. Sadde gandhe rase phoṭṭhabbe, kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ, cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ, kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ, atītaṃ anāgataṃ paccuppannaṃ, diṭṭhasutamutaviññātabbe dhamme na piheti na icchati na sādiyati na pattheti nābhijappatīti - apihālu; amaccharīti pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ vaṇṇamacchariyaṃ lābhamacchariyaṃ dhammamacchariyaṃ, [a] yaṃ evarūpaṃ macchariyaṃ 1 maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā2 aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. Apica, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho, idaṃ vuccati macchariyaṃ. Yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati amaccharīti - apihālu amaccharī.
 
Appagabbho [PTS Page 228] [\q 228/] ajegucchoti - 'pāgabbhiya'nti tīṇi pāgabbhiyāni: kāyikaṃ pāgabbhiyaṃ vācasikaṃ pāgabbhiyaṃ cetasikaṃ pāgabbhiyaṃ. Katamaṃ kāyikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi kāyikaṃ pāgabbhiyaṃ dasseti. Gaṇagatopi kāyikaṃ pāgabbhiyaṃ dasseti. Bhojanasālāyampi kāyikaṃ pāgabbhiyaṃ dasseti. Jantāgharepi kāyikaṃ pāgabbhiyaṃ dasseti. Udakatitthepi kāyikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ paviṭṭhopi kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepako pi bhaṇati. Evaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati. Nīce caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati. Chamāya3 caṅkamantānaṃ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti.
 
[A.] Khuddakavatthuvibhaṅga.
1. Maccheraṃ - machasaṃ 2. Kaṭukañcakatā - [PTS] 3. Chamāyaṃ. [PTS] syā.
 
[BJT Page 310] [\x 310/]
Kathaṃ bhojanasālāyaṃ kāyikaṃ pāgabbhiyaṃ dasseti. ? Idhekacco bhojanasālāyaṃ acittikārakato there bhikkhū anupakhajja nisīdati. Navepi bhikkhū āsanena paṭibāhati. Ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ bhojanasālāyaṃ kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ [PTS Page 229] [\q 229/] jantāghare kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco jantāghare acittikārakato there bhikkhū ghaṭṭayantopi tiṭṭhati ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Anāpucchāpi kaṭṭhaṃ pakkhipati. Anāpucchā pi dvāraṃ1 pidahati. Bāhāvikkhepakopi bhaṇati. Evaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco udakatitthe acittīkārakato there bhikkhū ghaṭṭayantopi otarati. Puratopi otarati. Ghaṭṭayantopi nahāyati2. Puratopi nahāyati. Uparitopi nahāyati. Ghaṭṭayantopi uttarati. Puratopi uttarati. Uparitopi uttarati. Evaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ pavisanto acittikārakato there bhikkhū ghaṭṭayantopi gacchati. Puratopi gacchati. Vokkammāpi therānaṃ bhikkhūnaṃ purato purato3 gacchati. Evaṃ antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho 'na pavisatha4 bhante'ti vuccamāno pavisati. 'Na tiṭṭhatha bhante'ti vuccamāno tiṭṭhati. 'Na nisīdatha bhante'ti vuccamāno nisīdati. Anokāsampi pavisati. Anokāsepi tiṭṭhati. Anokāsepi nisīdati. Yāni tānipi honti kulānaṃ ovarakāni gūḷhāni ca paṭicchannāni ca, yattha kulitthiyo kuladhītaro5 kulasuṇhāyo kulakumārikāyo nisīdanti, tatthapi sahasā pavisati. Kumārakassapi siraṃ parāmasati. Evaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti.
 
Katamaṃ [PTS Page 230] [\q 230/] vācasikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti. Gaṇagatopi vācasikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ paviṭṭhopi vācasikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā dhammaṃ bhaṇati. Pañhaṃ vissajjeti pātimokkhaṃ uddisati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti.
 
1. Ākulitoyaṃ pāṭho - machasaṃ. [PTS.] Potthakesu, 2. Nahāyati - machasaṃ. 3. Purato - [PTS. 4.] Pavisa - machasaṃ. Syā. [PTS. 5.] Kuladhītāyo - sīmu 11.
 
[BJT Page 312] [\x 312/]
 
Kathaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Ārāmagatānaṃ bhikkhūṇīnaṃ upāsakānaṃ upāsikānaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho itthiṃ vā kumāriṃ vā evamāha: 'itthaṃnāme, itthaṃgotte, kiṃ atthi? Yāgu atthi? Bhattaṃ atthi? Khādanīyaṃ atthi? Kiṃ pivissāma? Kiṃ bhuñjissāma? Kiṃ khādissāma, ? Kiṃ vā atthi, ? Kiṃ vā me dassathā'ti vippalapati. *Evaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti. Idaṃ vācasikaṃ pāgabbhiyaṃ.
 
Katamaṃ cetasikaṃ pāgabbhiyaṃ? Idhekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, [PTS Page 231] [\q 231/] na uḷārabhogakulā pabbajito samāno - na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na vinayadharo samāno - na dhammakathiko samāno - na āraññiko samāno - na piṇḍapātiko samāno - na paṃsukūliko samāno - na tecīvariko samāno - na sapadānacāriko samāno - na khalupacchābhattiko samāno - na nesajjiko samāno - na yathāsanthatiko samāno - na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena. Na uḷārabhogakulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena na mahākulā pabbajitena samāno - na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na vinayadharo pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno na dhammakathiko samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na āraññiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na piṇḍapātiko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na paṃsukūliko pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na tecīvariko pabbajito samāno - na uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na tecīvariko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na sapadānacāriko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na khalupacchābhattiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na nesajjiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na yathāsanthatiko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno - na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena. Idaṃ cetasikaṃ pāgabbhiyaṃ.
 
Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vupasantāni. Paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati appagabbhoti - ' appagabbho. '
 
* Yā evarūpā - pe - lālappitattaṃ itipi machasaṃ [PTS] potthakesu dissati. Taṃ pana paridevaniddese desitaṃ idha na yujjatīti maññe.
 
[BJT Page 314] [\x 314/]
Ajegucchoti - atthi puggalo jeguccho. Atthi ajeguccho. Katamo ca puggalo jeguccho? Idhekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārī paṭiñño antopūti avassuto kasambujāto. Ayaṃ vuccati puggalo jeguccho. Athavā, kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Ayaṃ vuccati puggalo jeguccho. Athavā, kodhano hoti upanāhī, * makkhī hoti paḷāsī, issukī hoti maccharī, saṭho hoti māyāvī, thaddho hoti atimānī, pāpiccho hoti micchādiṭṭhi, sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī; ayaṃ vuccati puggalo jeguccho.
 
Katamo ca puggalo ajeguccho? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno [PTS Page 232] [\q 232/] aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati puggalo ajeguccho. Athavā, akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca dosañca appaccayañca pātukaroti. Ayaṃ vuccati puggalo ajeguccho. Athavā, akkodhano hoti anupanāhī, * amakkhī hoti apaḷāsī, anussukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, na pāpiccho hoti, na micchādiṭṭhi, asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī. Ayaṃ vuccati puggalo ajeguccho. Sabbe bālaputhujjanā jegucchā. Puthujjanakalyāṇakaṃ upādāya aṭṭha ariyapuggalā 1 ajegucchāti - appagabbho ajeguccho.
 
Pesuneyye ca no yutoti - 'pesuñña'nti idhekacco pisunavāco2 hoti: ito sutvā amutra akkhātā imesaṃ bhedāya; amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya; iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato, vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Idaṃ vuccati pesuññaṃ.
 
*Syāma. [PTS.] Potthakesu 'hoti' saddo sabbapadehi yojito.
1. Sabbo kalyāṇaputhujjanaṃ upādāya ariyapuggalo, [PTS] 2. Pisuṇavāco - machasaṃ, sīmu. 11
 
[BJT Page 316] [\x 316/]
Apica. Dvīhi kāraṇehi pesuññaṃ upasaṃharati: piyakamyatāya vā bhedādhippāyo vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? 'Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmī'ti evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyo pesuññaṃ upasaṃharati? 'Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ aphāsuṃ vihareyyu'nti evaṃ [PTS Page 233] [\q 233/] bhedādhippāyo pesuññaṃ upasaṃharati. . Yassetaṃ pesuññaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so pesuññe no1 yuto na yutto nappayutto na samāyuttoti - 'pesuneyye ca yo yuto. 8
 
Tenāha bhagavā:
"Patilīno akuhako apihālu amaccharī,
Appagabbho ajeguccho pesuneyye ca no yuto'ti.
 
10 - 6
Sātiyesu anassāvī atimāne ca no yuto,
Saṇho ca paṭibhānavā na saddho na virajjati.
 
Sātiyesu anassāvīti - ' sātiyā' vuccanti pañca kāmaguṇā. Kiṃ kāraṇā sātiyā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañca kāmaguṇe icchanti sādiyanti patthayanti pihayanti abhijappanti. Taṅkāraṇā sātiyā vuccanti pañca kāmaguṇā. Yesaṃ esā sātiyā taṇhā appahīnā, tesaṃ cakkhuto rūpataṇhā savati āsavati2 sandati pavattati. Sotato saddataṇhā savati āsavati sandati pavattati. Ghānato gandhataṇhā savati āsavati sandati pavattati. Jivhāto rasataṇhā savati āsavati sandati pavattati. Kāyato phoṭṭhabbataṇhā, savati āsavati sandati pavattati. Manato dhammataṇhā savati āsavati2 sandati pavattati. Yesaṃ esā sātiyā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; tesaṃ cakkhuto rūpataṇhā na savati nāsavati3 na sandati nappavattati. Sotato saddataṇhā na savati nāsavati na sandati na pavattatīti. Ghānato gandhataṇhā na savati nāsavati na sandati na pavattatīti. 'Sātiyesu anassāvī. '
 
1. Pesuññena - sīmu. 11. 2. Assavati - sa. Manupa - pasavati [PTS]. 3. Nāssavati - manupa. Napasavati [PTS.]
 
[BJT Page 318] [\x 318/]
 
Atimāne ca no yutoti - katamo atimāno? Idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa, [PTS Page 234] [\q 234/] ayaṃ vuccati atimāno. Yasseso atimāno pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so atimāne ca no yuto na yutto nappayutto na samāyuttoti ' atimāne ca no yuto. '
 
Saṇho ca paṭibhānavāti - 'saṇho 'ti saṇhena kāyakammena samannāgatoti saṇho; saṇhena vacīkammena samannāgatoti saṇho; saṇhena manokammena samannāgatoti saṇho; saṇhehi satipaṭṭhānehi samannāgatoti saṇho; saṇhehi sammappadhānehi saṇhehi iddhipādehi - saṇhehi indriyehi - saṇhehi balehi saṇhehi bojjhaṅgehi samannāgatoti saṇho; saṇhena ariyena aṭṭhaṅgikena maggena samannāgatoti saṇho; paṭibhānavāti - tayo paṭibhānavanto: pariyattipaṭibhānavā paripucchāpaṭibhānavā adhigamapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa pakatiyāpi pariyāputaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ; tassa pariyattiṃ nissāya paṭibhāti1. Ayaṃ pariyattipaṭibhānavā. Katamo paripucchāpaṭibhānavā? Idhekacco paripucchitā2 hoti attatthe ca ñāyatthe ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca, tassa taṃ paripucchaṃ nissāya paṭibhāti. Ayaṃ paripucchāpaṭibhānavā. Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo; tassa attho ñāto. Dhammo ñāto. Nirutti ñātā. Atthe ñāte attho paṭibhāti. 1 [PTS Page 235] [\q 235/] dhamme ñāte dhammo paṭibhāti1 niruttiyā ñātāya nirutti paṭibhāti1 imesu tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Imāya paṭibhānapaṭisambhidāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. So vuccati paṭibhānavā. Yassa pariyatti natthi, paripucchā natthi, adhigamo natthi, kiṃ tassa paṭibhāyissatīti - ' saṇho ca paṭibhānavā. . .
 
1. Paṭibhāyati - sīmu 11 machasaṃ [PTS]. 2. Paripucchitaṃ sīmu 11. Paripucchikatā - manupa.
 
[BJT Page 320] [\x 320/]
 
Na saddho na virajjatīti - ' na saddho'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ' Sabbe saṅkhārā aniccā'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. 'Sabbe saṅkhārā aniccā'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ' Sabbe dhammā anattā'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Avijjāpaccayā saṅkhārā'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Jātipaccayā jarāmaraṇa'nti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Avijjānirodhā saṅkhāranirodho'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. 'Jātinirodhā jarāmaraṇanirodho'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. 'Idaṃ dukkha'nti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. 'Ayaṃ dukkhanirodhagāminī paṭipadā'ti 'ime āsavā'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. 'Ayaṃ āsavanirodhagāminīpaṭipadā'ti 'ime dhammā abhiññeyyā'ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. 'Ime dhammā sacchikātabbā'ti sāmaṃ sayaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Channaṃ phassāyatanānaṃ samudayañca atthaṃgamañca assādañca ādīnavañca nissaraṇañca. Pañcannaṃ upādānakkhandhānaṃ samudayañca sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Catunnaṃ mahābhūtānaṃ samudayañca atthaṃgamañca assādañca ādīnavañca nissaraṇañca sāmaṃ sayamabhiññātaṃ sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti sāmaṃ sayaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa [PTS Page 236] [\q 236/] vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Vuttaṃ hetaṃ bhagavatā:
 
" Saddahasi tvaṃ sāriputta saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ? Viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosāna'nti. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmi. Saddhindriyaṃ - viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti yesaṃ nu etaṃ bhante aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya; te tattha paresaṃ saddhāya gaccheyyuṃ: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. Yesañca kho etaṃ bhante ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya nikkhaṅkhā te tattha nibbicikicchā: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. Mayhañca kho etaṃ bhante ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Nikkaṅkhohaṃ tattha nibbicikiccho: saddhindriyaṃ viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. Sādhu sādhu sāriputta, yesaṃ hetaṃ sāriputta, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ. . Saddhindriyaṃ viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ paññindriyaṃ [PTS Page 237] [\q 237/] bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. [A]
1. Saddhahati [PTS a.] Saṃyuttanikāya - indriyasaṃyutta.
[BJT Page 322] [\x 322/]
 
1. Assaddho akataññū ca sandhicchedo ca yo naro,
Hatāvakāso vantāso sa ce uttamaporiso "ti. [A]
 
Na virajjatīti - sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṃ1 upādāya satta sekhā virajjanti; arahā neva rajjati no virajjati. Viratto2 so khayā rāgassa vītarāgattā khayā dosassa vītadosattā khayā mohassa vītamohattā; so vutthavāso ciṇṇacaraṇo - pe -
Jātimaraṇasaṃsāro natthi tassa punabbhavoti 'na saddho na virajjati. '
 
Tenāha bhagavā:
"Sātiyesu anassāvī atimāne ca no yuto,
Saṇho ca paṭibhānavā na saddho na virajjatī"ti.
10 - 7
Lābhakamyā na sikkhati alābhe ca na kuppati,
Aviruddho ca taṇhāya rase ca nānugijjhati.
 
Lābhakamyā na sikkhati alābhe ca na kuppatīti - kathaṃ lābhakamyā sikkhati? " Idha bhikkhu bhikkhuṃ passati lābhiṃ cirepiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ; tassa evaṃ hoti 'kena nu kho ayamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. Tassa evaṃ hoti: ' ayaṃ kho āyasmā suttantiko. Tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhejjaparikkhārāna'nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento suttantaṃ pariyāpuṇāti. Evampi lābhakamyā sikkhati. Athavā, [PTS Page 238] [\q 238/] bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhārānaṃ. Tassa evaṃ hoti: 'kena nu kho ayamāyasmā lābhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. Tassa evaṃ hoti: 'ayaṃ kho āyasmā vinayadharo tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhejjaparikkhārāna'nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento vinayadharo pariyāpuṇāti. Evampi lābhakamyā sikkhati. Athavā, bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhārānaṃ. Tassa evaṃ hoti: 'kena nu kho ayamāyasmā lābhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. Tassa evaṃ hoti: 'ayaṃ kho āyasmā dhammakathiko3, tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhejjaparikkhārāna'nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento abhidhammaṃ pariyāpuṇāti. Evampi lābhakamyā sikkhati. Athavā, bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhārānaṃ. Tassa evaṃ hoti: 'kena nu kho ayamāyasmā lābhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. Tassa evaṃ hoti: 'ayaṃ kho āyasmā āraññiko - piṇḍapātiko - paṃsukūliko - yathāsanthatiko. Tenāyamāyasmā lābhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna'nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento āraññiko hoti. Piṇḍapātiko hoti. Paṃsukūliko hoti. Tecīvariko hoti. Sapadānacāriko hoti. Khalupacchābhattiko hoti. Nesajjiko hoti. Yathāsanthatiko hoti. Evampi lābhakamyā sikkhati.
 
[A.] Dhammapada - arahantavagga.
1. Kalyāṇaputhujjanaṃ - syā [PTS]. 2. Virato - [PTS]. 3. Ābhidhammiko - syā [PTS]
[BJT Page 324] [\x 324/]
 
Kathaṃ na lābhakamyā sikkhati? Idha bhikkhu na lābhahetu na lābhapaccayā na lābhakāraṇā na lābhābhinibbattiyā na lābhaṃ paripācento yāvadeva attadamathāya attasamathāya attaparinibbāpanatthāya suttantaṃ pariyāpuṇāti. Vinayaṃ pariyāpuṇāti abhidhammaṃ pariyāpuṇāti. Evampi na lābhakamyā sikkhati. Athavā, bhikkhu na lābhahetu na lābhapaccayā na lābhakāraṇā na lābhābhinibbattiyā na lābhaṃ paripācento yāvadeva appicchaṃ yeva nissāya santuṭṭhiññeva2 nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva2 nissāya āraññiko hoti piṇḍapātiko hoti. Paṃsukūliko hoti. Tecīvariko hoti. Sapadānacāriko hoti. Khalupacchābhattiko hoti. Nesajjiko hoti. Yathāsanthatiko hoti. Evampi na lābhakamyā sikkhatīti - lābhakamyā na sikkhati.
 
Alābhe [PTS Page 239] [\q 239/] ca na kuppatīti - kathaṃ alābhe kuppati? Idhekacco kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānupaṭṭhākaṃ vā na labhāmi, appaññātomhīti kuppati vyāpajjati patitthīyati3 kopañca dosañca appaccayañca pātukaroti. Evaṃ alābhe kuppati. Kathaṃ alābhe na kuppati? Idha bhikkhu kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānupaṭṭhākaṃ vā na labhāmi, appaññātomhīti na kuppati na vyāpajjati na patitthīyati3 na kopañca dosañca appaccayañca pātukaroti. Evaṃ alābhe ca na kuppatīti - lābhakamyā na sikkhati alābhe ca na kuppati.
Mi,
 
Aviruddho ca taṇhāya rase ca nānugijjhatīti - ' viruddho'ti yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo4 anattamanatā cittassa [a.] Ayaṃ vuccati virodho. Yasseso virodho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho. So vuccati aviruddho. Taṇhāti [PTS Page 240] [\q 240/] rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Rasoti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso, ambilaṃ madhuraṃ tittakaṃ5 kaṭukaṃ loṇikaṃ khārikaṃ lapilaṃ6kasāvo sāduṃ asāduṃ7 sītaṃ uṇhaṃ; santeke samaṇabrāhmaṇā rasagiddhā, te jivhaggena rasaggāni pariyesantā āhiṇḍanti. Te ambilaṃ labhitvā anambilaṃ pariyesanti. Anambilaṃ labhitvā ambilaṃ. Pariyesanti. Madhuraṃ labhitvā amadhuraṃ pariyesanti. Amadhuraṃ labhitvā madhuraṃ pariyesanti tittakaṃ labhitvā atittakaṃ pariyesanti. Atittakaṃ labhitvā tittakaṃ pariyesanti. Kaṭukaṃ labhitvā akaṭukaṃ pariyesanti. Akaṭukaṃ labhitvā kaṭukaṃ pariyesanti. Loṇikaṃ labhitvā aloṇikaṃ pariyesanti. Aloṇikaṃ labhitvā loṇikaṃ pariyesanti.
 
1. Santuṭṭhameva - sa 2. Idamatthikataññeva - sīmu11. 3. Patiṭṭhiyati - syā. [PTS - ] patiṭṭhiyati - machasaṃ 4. Assuropo - sīmu 11. 5. Tittikaṃ - [PTS]. 6. Labila - machasaṃ. Lambilaṃ - [PTS]. 7. Sādu asādu - machasaṃ.
[A.] Dhammasaṅgaṇi - nikkhepakaṇḍa.
 
[BJT Page 326] [\x 326/]
Khārikaṃ labhitvā akhārikaṃ pariyesanti. Akhārikaṃ labhitvā khārikaṃ pariyesanti. Lapilaṃ1 labhitvā kasāvaṃ pariyesanti. Kasāvaṃ labhitvā lapilaṃ pariyesanti. Sāduṃ labhitvā asāduṃ pariyesanti. Asāduṃ labhitvā sāduṃ pariyesanti. Sītaṃ labhitvā uṇhaṃ pariyesanti. Uṇhaṃ labhitvā sītaṃ pariyesanti. Te yaṃ yaṃ labhitvā tena tena 2 na santussanti. Aparāparaṃ pariyesanti. Manāpikesu rasesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā. Yassesā3 rasataṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. So paṭisaṅkhā yoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi4 navañca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca. Yathā [PTS Page 241] [\q 241/] vaṇaṃ5 ālimpeyya yāvadeva ropaṇatthāya; yathā vā pana akkhaṃ abbhañjeyya6 yāvadeva bhārassa nittharaṇatthāya; yathā vā pana puttamaṃsaṃ āhāraṃ āhareyya yāvadeva kantārassa nittharaṇatthāya; evameva bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti, ' neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā na me bhavissati anavajjatā ca phāsuvihāro cā'ti. Rasataṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Rasataṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena7 cetasā viharatīti - ' aviruddho ca taṇhāya rase ca nānugijjhati. '
 
Tenāha bhagavā:
 
Lābhakamyā na sikkhati alābhe ca na kuppati,
Aviruddho ca taṇhāya rase ca nānugijjhatī"ti.
 
10 - 8
Upekkhako sadā sato na loke maññate samaṃ,
Na visesī na nīceyyo tassa yo santi ussadā.
 
Upekkhako sadā satoti - 'upekkhako' ti chaḷaṅgupekkhāya samannāgato: cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; sotena saddaṃ sutvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; jivhāya rasaṃ sāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Cakkhunā rūpaṃ disvā manāpaṃ nābhigijjhati nābhihaṃsati8 na rāgaṃ janeti. Tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.
 
1. Labilaṃ - machasaṃ, [PTS]. 2. Tena - [PTS]. 3. Yassa - [PTS]. 4. Paṭikaṃkhāmi - [PTS]. 5. Vanaṃ - machasaṃ. 6. Abañjessa - [PTS]. 7. Vimariyādikatena - machasaṃ. 8. Nābhihasati - sīmu. 11. [PTS]
 
[BJT Page 328] [\x 328/]
Cakkhunā [PTS Page 243] [\q 243/] kho paneva rūpaṃ disvā amanāpaṃ na maṅku hoti appatiṭṭhitacitto alīnamanaso1 abyāpannacetaso, tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ; sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jihvāya rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā dhammaṃ viññāya - manāpaṃ nābhigijjhati nābhihaṃsati na rāgaṃ janeti. Tassa ṭhitova kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti appatiṭṭhitacitto alīnamanaso1 abyāpannacetaso tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Cakkhunā rūpaṃ disvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Sotena saddaṃ sutvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Ghānena gandhaṃ ghāyitvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Jihvāya rasaṃ sāyitvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Kāyena phoṭṭhabbaṃ phusitvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Manasā dhammaṃ viññāya manāpāmanāpesu dhammesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Cakkhunā rūpaṃ disvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Sotena saddaṃ sutvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Ghānena gandhaṃ ghāyitvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Jihvāya rasaṃ sāyitvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Kāyena phoṭṭhabbaṃ phusitvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Manasā dhammaṃ viññāya rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Diṭṭhe diṭṭhamatto. Sute sutamatto. Mute mutamatto. Viññāte viññātamatto. Diṭṭhe na lippati. 2 Sute na lippati. 2 Mute na lippati. Viññāte na lippati. Diṭṭhe anupayo anapāyo3 anissito appaṭibaddho vippamutto visaññutto vimariyādīkatena cetasā viharati. Sute mute viññāte anupayo anapāyo3 anissito appaṭibaddho vippamutto visaññutto vimariyādīkatena cetasā viharati.
 
Saṃvijjati arahato cakkhu. 4 Passati arahā cakkhunā rūpaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Saṃvijjati arahato sotaṃ. Suṇāti arahā sotena saddaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Saṃvijjati arahato ghānaṃ. Ghāyati arahā ghānena gandhaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Saṃvijjati arahato jivhā. Sāyati arahā jivhāya rasaṃ. Chandarāgo arahato natthi. Saṃvijjati arahato kāyo. Phusati arahā kāyena phoṭṭhabbaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Saṃvijjati arahato mano. Vijānāti arahā manasā dhammaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Cakkhuṃ rūpārāmaṃ rūparataṃ rūpasammuditaṃ. Taṃ arahato dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Sotaṃ saddārāmaṃ saddarataṃ saddasammuditaṃ. Taṃ arahato dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Ghānaṃ gandhārāmaṃ jivhā rasārāmā rasaratā rasasammudito. Sā arahato dantā guttā rakkhitā saṃvutā. Tassa ca saṃvarāya dhammaṃ deseti. Kāyo phoṭṭhabbārāmo phoṭṭhabbarataṃ phoṭṭhabbasammuditaṃ. Taṃ arahato dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Mano dhammārāmo dhammarato dhammasammudito. So arahato danto gutto rakkhito saṃvuto. Tassa ca saṃvarāya dhammaṃ deseti.
 
Appatitthitacitto ādinamaso - [PTS.] 2. Limpati - sīmu 11 . Machasaṃ [PTS]. 3. Anūpayo - syā. [PTS]. 4. Cakkhuṃ - sīmu 11.
 
[BJT Page 330] [\x 330/]
 
1. " Dantaṃ nayanti samitiṃ dantaṃ rājābhirūhati,
Danto seṭṭho manussesu yo'ti vākyaṃ titikkhati. [A]
 
2. Varamassatarā dantā ājānīyā ca sindhavā,
Kuñjarā ca 1 mahānāgā attadanto tato varaṃ[a]
 
3. Na hi etehi yānehi gaccheyya agataṃ disaṃ,
Yathattanā2 sudantena danto dantena gacchati. [A]
 
4. Vidhāsu na vikampanti3 vippamuttā punabbhavā,
Dantabhūmimanuppattā te loke vijitāvino. [B]
 
5. Yassindriyāni [PTS Page 244] [\q 244/] bhāvitāni4 ajjhattabahiddhā ca sabbaloke,
Nibbijjha imaṃ parañca lokaṃ kālaṃ kaṅkhati bhāvito sadanto 5"ti [c]
 
Upekkhako sadāti - sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbhokiṇṇaṃ poṅkhānupoṅkhaṃ udakomikājātaṃ avīcisantatisahitaṃ phussitaṃ purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; 6 satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu - citte - dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu citte dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehipi catuhī kāraṇehi sato: asati parivajjanāya sato, satikaraṇīyānañca dhammānaṃ katattā sato, satipaṭipakkhānaṃ1 dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhatatā2 sato. *3Aparehipi catuhi kāraṇehi sato: satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccoropanatāya4 sato. * Aparehipi catuhī kāraṇehi sato: sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraṇānussatiyā sate, kāyagatāsatiyā sato, upasamānussatiyā satoti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā5 asammussanatā6 sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati, imāya satiyā upeto hoti samupeto upagato7 samupagato upapanno samupapanno8 samannāgato. So vuccati sato. 'Upekkhako sadā sato. '
 
Na loke maññate samanti - 'sadisohamasmī'ti mānaṃ na janeti jātiyā vā gottena vā - pe - aññataraññatarena vā vatthunā; ' na loke maññate samaṃ. '
 
Na visesi na nīceyyoti - ' seyyohamasmī'ti atimānaṃ na janeti jātiyā vā gottena vā - pe -
Aññataraññatarena vā vatthunā; ' hīnohamasmī'ti mānaṃ na janeti jātiyā vā gottena vā - pe - aññataraññatarena va vatthunā'ti - na visesī na nīceyyo, tassa no santi ussadāti - 'tassā'ti arahato khīṇāsavassa, ussadāti sattussadā rāgussado dosussado mohussado mānussado diṭṭhussado kilesussado kammussado; tassime ussadā natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā'ti - tassa no santi ussadā. '
 
Tenāha bhagavā:
"Upekkhako sadā sato na loke maññate samaṃ.
Na visesī na nīceyyo tassa no santi ussadā"ti.
 
1. Kuñjarā va - [PTS]. 2. Yathāttanā - [PTS] 3. Vikappanti sīmu. 1. [PTS] 4. Vibhāvitāni - sīmu11. [PTS] 5. Sudanto - syā. [PTS] 6. Vayokhandho - sīmu. 11. Pacchimavayokhandhe - [PTS]
[A.] Dhammapada - nāgavagga. [B.] Khandhasaṃyutta - khajjaniya vagga. [C.] Suttanipāta - sabhiyasutta.
 
[BJT Page 332] [\x 332/]
 
10 - 9
Yassa nissayatā natthi ñatvā dhammaṃ anissito,
Bhavāya vibhavāya vā1 taṇhā yassa na vijjati.
 
Yassa [PTS Page 245] [\q 245/] nissayatā natthīti - ' yassā'ti arahato khīṇāsavassa; nissayatāti dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo " yāvatā taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ: 'idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhānissayo.
Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ3 yāthāvatanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhinissayo. Tassa taṇhānissayo pahīno diṭṭhinissayo paṭinissaṭṭho. Taṇhānissayassa pahīnattā diṭṭhinissayassa paṭinissaṭṭhattā nissayatā yassa natthi na santi na saṃvijjati nūpalabbhati. Pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - 'yassa nissayatā natthi'.
 
Ñatvā dhammaṃ anissitoti - ñatvā'ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; 'sabbe saṅkhārā aniccā'ti sabbe saṅkhārā dukkhā'ti 'sabbe dhammā anattā'ti - pe -
Yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammaṃ'ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; anissitoti dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo " yāvatā taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ: 'idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhānissayo.
Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ3 yāthāvatanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito. Rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ - pe - diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissamo2 visaññutto vimariyādīkatena cetasā viharatī'ti - ' ñatvā dhammaṃ anissito. '
 
Bhavāya vibhavāya vā 1 taṇhā yassa na vijjatīti - 'taṇhā'ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Yassāti - arahato khīṇāsavassa; bhavāyāti - bhavadiṭṭhiyā; vibhavāyāti vibhavadiṭṭhiyā; bhavāyāti - sassatadiṭṭhiyā vā; vibhavāyāti - ucchedadiṭṭhiyā; 'bhavāyā'ti punappunabhavāya3 punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā [PTS Page 246] [\q 246/] punappunaattabhāvābhinibbattiyā, taṇhā yassa natthi na santi na saṃvijjati nūpalabbhati pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā'ti - bhavāya vibhavāya ca taṇhā yassa na vijjati.
 
Tenāha bhagavā:
 
" Yassa nissayatā natthi ñatvā dhammaṃ anissito,
Bhavāya vibhavāya vā taṇhā yassa na vijjatī'ti.
 
1. Vibhavāya ca - [PTS] 2. Nisaṭṭho - [PTS]. 3. Punappunaṃ bhavāya - syā. [PTS.]
 
[BJT Page 334] [\x 334/]
 
10 - 10
Taṃ brūmi upasanto'ti kāmesu anapekkhinaṃ.
Ganthā1 tassa na vijjanti atarī2 so visattikaṃ.
 
Taṃ brūmi upasantoti - upasanto vūpasanto nibbuto paṭippassaddho'ti taṃ brūmi taṃ kathemi taṃ bhaṇāmi taṃ dīpayāmi taṃ voharāmī'ti - taṃ brūmi upasanto.
 
Kāmesu anapekkhinanti - ' kāmā'ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca kāmaṃ kāmayamānassāti - ' kāmā'ti uddānato1 dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.
 
Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe'pi kāmāvacarā dhammā, sabbe'pi rūpāvacarā dhammā, sabbe'pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
 
Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
 
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.
 
Ime vuccanti kilesakāmā. Vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṃ gametvā; kāmesu anapekkinanti vītakāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo, kāmesu vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatī'ti - 'kāmesu anapekkhinaṃ. '
 
Ganthā1 tassa na vijjantīti - 'ganthā'ti cattāro ganthā. Abhijjhā kāyagantho vyāpādo kāyagantho3 sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho; attano [PTS Page 247] [\q 247/] diṭṭhiyā rāgo abhijjhā kāyagantho3; paravādesu āghāto appaccayo vyāpādo kāyagantho; attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmasati sīlabbataparāmāso kāyagantho; attano diṭṭhi idaṃsaccābhiniveso kāyagantho3 tassāti arahato khīṇāsavassa; ganthā tassa natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā'ta - 'ganthā tassa na vijjanti. '
 
Atarī so visattikanti - 'visattikā' vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā
Rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. Visattakāti - kenaṭṭhena visattikā visatāti visattikā; visālāti visattikā, visaṭāti4 visattikā, visamāti visattikā, visakkatī'ti visattikā, visaṃharatī'ti visattikā, visaṃvādikā'ti visattikā, visamūlā'ti visattikā, visaphalā'ti visattikā, visaparibhogā'ti visattikā; visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse yase pasaṃsāyaṃ sukhe, cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti visattikā. "Atarī so visattika"nti so imaṃ visattikaṃ taṇhaṃ atari uttari patari samatikkami vītivattatī'ti 'atarī so visattikaṃ. '
 
Tenāha bhagavā:
" Taṃ brūmi upasanto'ti kāmesu anapekkhinaṃ.
Ganthā tassa na vijjanti atari so visattika"nti.
 
1 Gandhā - manupa. 2. Atāri - [PTS] 3. Kāyagandho - manupa 4. Visaṭṭhāti - [PTS]
 
[BJT Page 336] [\x 336/]
 
10 - 11
Na tassa puttā pasavo 1 khettaṃ vatthuñca vijjati,
Attā cāpi nirattā2 vā na tasmiṃ upalabbhati.
 
Na tassa puttā pasavo khettaṃ vatthuñca vijjatīti - 'nā'ti paṭikkhepo; tassāti arahato khīṇāsavassa; puttāti cattāro puttā: atrajo putto, khettajo putto, dinnako putto, [PTS Page 248] [\q 248/] antevāsiko putto; pasavoti ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā; khettanti sālikhettaṃ vīhikhettaṃ muggakhettaṃ māsakhettaṃ yavakhettaṃ godhumakhettaṃ tilakhettaṃ; vatthunti gharavatthu3 koṭṭhavatthu purevatthu pacchāvatthu ārāmavatthu vihāravatthu. Na tassa puttā pasavo khettaṃ vatthuñca vijjatīti tassa puttapariggaho vā pasupariggaho vā khettapariggaho vā vatthupariggaho vā natthi na santi na saṃvijjanti4 nūpalabbhanti5 pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā'ti - ' na tassa puttā pasavo khettaṃ vatthuñca vijjati. '
 
Attā vāpi nirattā vā na tasmiṃ upalabbhatīti - 'attā'ti sassatadiṭṭhi natthi, nirattāti ucchedadiṭṭhi natthi. ' Attā'ti gahitaṃ natthi; 'nirattā'ti muñcitabbaṃ natthi; yassa natthi gahitaṃ, tassa natthi muñcitabbaṃ. Yassa natthi gahitaṃ, tassa natthi muñcitabbaṃ. Yassa natthi muñcitabbaṃ. Tassa natthi gahitaṃ. Gāhamuñcanasamatikkanto arahā vuddhiparihānivītivatto. So vutthavāso ciṇṇacaraṇo gataddho gatadiso. Jātimaraṇasaṃsāro natthi tassa punabbhavo'ti - attā vā pi nirattā vā na tasmiṃ upalabbhati.
 
Tenāha bhagavā:
 
"Na tassa puttā pasavo khettaṃ vatthuñca vijjati.
Attā vā pi nirattā vā na tasmiṃ upalabbhatī"ti.
 
10: 12
Yena naṃ vajjuṃ6 puthujjanā atho samaṇabrāhmaṇā,
Taṃ tassa apurekkhataṃ tasmā vādesu nejati.
 
1. Pasavo vā - manupa 2. Attaṃ vāpi nirattaṃ - [PTS]. 3. Gharavatthu. - Sīmu11 machasaṃ 4. Vijjanti - sa. 5. Nupalabbhanti [PTS] 6. Vajju - su
[BJT Page 338] [\x 338/]
 
Yena naṃ vajjuṃ 1 puthujjanā atho samaṇabrāhmaṇāti - 'puthujjanā'ti puthu kilese janentī' [PTS Page 249] [\q 249/] ti puthujjanā. Puthu avihatasakkāyadiṭṭhikāni puthujjanā. Puthu satthārānaṃ mukhullokakāti puthujjanā. Puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā. Puthu nānāoghehi vuyhantīti puthujjanā. Puthu nānāsantāpehi santappantīti1 puthujjanā. Puthu nānāpariḷāhehi pariḍayhantīti puthujjanā. Puthu pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā2 laggā laggitā paḷibuddhāti puthujjanā. Puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā. Samaṇāti - ye keci ito bahiddhā paribbājūpagatā paribbājasamāpannā. Brāhmaṇāti - ye keci bhovādikā yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇāti puthujjanā yena rāgena vadeyyuṃ, yena dosena vadeyyuṃ, yena mohena vadeyyuṃ. Yena mānena vadeyyuṃ, yāya diṭṭhiyā vadeyyuṃ, yena uddhaccena vadeyyuṃ. Yāya vicikicchāya vadeyyuṃ, yehi anusayehi vadeyyuṃ, ratto'ti vā duṭṭho'ti vā mūḷho'ti vā vinibaddho'ti vā parāmaṭṭho'ti vā vikkhepagato'ti vā aniṭṭhaṃ gato'ti vā thāmagato'ti vā; te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā yena naṃ vadeyyuṃ nerayiko'ti vā tiracchānayoniko'ti vā pettivisayiko'ti vā manusso'ti vā devo'ti vā rūpī'ti vā arūpī'ti vā saññī'ti vā asaññī'ti vā nevasaññīnāsaññī'ti vā; so hetu natthi paccayo natthi kāraṇaṃ natthi yena naṃ vadeyyuṃ katheyyuṃ bhaṇeyyuṃ dīpayeyyuṃ vohareyyunti - 'yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇā.
 
Taṃ tassa apurekkhatanti - 'tassā'ti arahato khīṇāsavassa. Purekkhārāti - dve purekkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro [PTS Page 250] [\q 250/] ca - pe -
Tassa taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhāpurekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā diṭṭhiṃ vā purato katvā carati na taṇhādhajo na taṇhāketu na taṇhādhipateyyo na diṭṭhidhajo na diṭṭhiketu na diṭṭhādhipateyyo. Na taṇhāya vā diṭṭhiyā vā parivārito caratī'ti - 'taṃ tassa apurekkhataṃ. '
 
Tasmā vādesu nejatīti - 'tasmā'ti tasmā taṃkāraṇā taṃhetu tappaccayā2 taṃ nidānā3 vādesu upavādesu nindāya garahāya akittiyā avaṇṇahārikāya nejati na iñjati na calati na vedhati nappavedhati na sampavedhatīti - 'tasmā vādesu nejati. '
 
1. Vajju - su. Yena vajjuṃ - [PTS] 2. Kaṃ paccayā - katthaci 3. Taṃnidānaṃ - sīmu11
 
[BJT Page 340] [\x 340/]
Tenāha bhagavā: " yena naṃ vajjuṃ1 puthujjanā atho samaṇabrāhmaṇā,
Taṃ tassa apurekkhataṃ tasmā vādesu nejatī"ti.
 
10 - 13
Vītagedho amaccharī na ussesu2 vadate muni,
Na samesu na omesu kappaṃ neti akappiyo.
 
Vītagedho amaccharīti - ' gedho' vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ[a,] yassesā āsatti taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍho. So vuccati vītagedho, so rūpe agiddho - pe - diṭṭhasutamutaviññātabbesu dhammesu agiddho agathito amucchito anajjhāpanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho nicchāto - pe - brahmabhūtena attanā viharatī'ti vītagedho. Amaccharīti macchariyanti [PTS Page 251] [\q 251/] pañca macchariyāni: āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ, yaṃ evarūpaṃ macchariyaṃ - pe -
Gāho vuccati macchariyaṃ. Yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati amaccharī'ti - 'vītagedho amaccharī. '
 
Na ussesu2 vadate muni na samesu na omesūti - ' munī'ti monaṃ vuccati ñāṇaṃ " yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi" [a] tena ñāṇena samannāgato muni monappatto. Tīṇi moneyyāni: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ katamaṃ kāyamoneyyaṃ" tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhakāyasucaritaṃ kāyamoneyyaṃ. Kāyārammaṇañāṇaṃ kāyamoneyyaṃ. Kāyapariññā kāyamoneyyaṃ. Pariññāsahagato maggo kāyamoneyyaṃ. Kāye chandarāgassa pahānaṃ kāyamoneyyaṃ kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.
 
Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahāṇaṃ vacīmoneyyaṃ. Catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ. Vācārammaṇaṃ ñāṇaṃ vacīmoneyyaṃ. Vācāpariññā vacīmoneyyaṃ. Pariññāsahagato maggo vacīmoneyyaṃ. Vācāya chandarāgassa pahāṇaṃ vacīmoneyyaṃ. Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
Katamaṃ manomoneyyaṃ" tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ. Tividhaṃ manosucaritaṃ manomoneyyaṃ. Cittārammaṇaṃ ñāṇaṃ manomoneyyaṃ. Cittapariññā manomoneyyaṃ. Pariññāsahagato maggo manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ. Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.
 
5. " Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. [B]
 
6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka" nti[c]
 
Imehi tīhi moneyyehi dhammehi samannāgatā cha munayo: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimunino.
 
Katame anagāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā; ime agāramunino katame agāramunino " ye te pabbajitā diṭṭhapadā viññātasāsanā; ime anagāramunino. Satta sekhā sekhamunino arahanto asekhamunino paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.
 
7. " Na monena1 muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.
 
8. Pāpāni parivajjeti sa munī tena so muni,
Yo munāti ubho loke muni tena pavuccati [a.]
 
9. Asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke
Devamanussehi pūjito yo saṅgajālamaticca so muni. [B]
 
Seyyohamasmī'ti vā sadisohamasmī'ti vā hīnohamasmī'ti vā na vadati na katheti na bhaṇati na dīpayati na voharatī'ti - na ussesu vadate muni na samesu na omesu.
 
Kappaṃ neti akappiyoti - 'kappā'ti dve kappā: taṇhākappo ca diṭṭhikappo ca. Katamo taṇhākappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.
 
Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo.
 
Tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho; taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā neti na upeti na upagacchati na gaṇhāti na parāmasati, nābhinivisatī'ti - 'kappaṃ neti. ' Akappiyoti 'kappā'ti dve kappā: taṇhākappo ca diṭṭhikappo ca. Katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.
 
Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo.
 
Tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetī'ti - 'kappaṃ neti akappiyo. '
 
1. Yena vajjuṃ - [PTS] 2. Ossesu - [PTS.]
[A] dhammasaṅgaṇi niddesavāra. [B.] Tikaṅguttara - āpāyikavagga [c.] Itivuttaka - dutiyavagga.
[BJT Page 342] [\x 342/]
Tenāha bhagavā:
 
" Vītagedho amaccharī na ussesu vadate muni.
Na samesu na omesu kappaṃ neti akappiyo"ti.
 
10 - 14
Yassa loke sakaṃ natthi asatā ca na socati,
Dhammesu ca na gacchati sa ce santo'ti vuccati.
 
Yassa [PTS Page 252] [\q 252/] loke sakaṃ natthīti - 'yassā'ti arahato khīṇāsavassa; sakaṃ natthīti yassa 'mayhaṃ vā idaṃ, paresaṃ vā ida'nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi - pe - ñāṇagginā daḍḍhanti - ' yassa loke sakaṃ natthi. '
 
Asatā ca na socatīti - 'vipariṇataṃ vā vatthuṃ na socati; vipariṇatasmiṃ vā vatthusmiṃ na socati; cakkhuṃ me vipariṇatanti na socati. Sotaṃ me - ghānaṃ me - jivhā me - kāyo me - mano me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbaṃ me - kulaṃ me - gaṇo me - āvāso me - lābho me - yaso me - pasaṃsā me - sukhaṃ me - cīvaraṃ me - piṇḍapāto me - senāsanaṃ me - gilānapaccayabhesajjaparikkhāro me - mātā me - pitā me - bhātā me - bhaginī me - putto me - dhītā me - mittā me - amaccā me - ñātakā me - sālohitā me vipariṇatā'ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatī'ti - evampi asatā ca na socati. Athavā, asātāya1 dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Cakkhurogena phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Sotarogena ghānarogena jivhārogena kāyarogena sīsarogena kaṇṇarogena mukharogena dantarogena kāsena sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya sūlāya visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā nakhasāya2 vitacchikāya lohitena pittena madhumehena aṃsāya pīḷakāya bhagandalāya pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena [PTS Page 253] [\q 253/] ābādhena sannipātikena ābādhena3 utupariṇāmajena ābādhena3 visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassehi phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatī'ti - evampi ' asatā ca na socati.
 
1. Asatāya - sīmu 11 [PTS] asattāya - manupa, machasaṃ. 2. Rakhasāya - sīmu1 3. Ābādhehi - [PTS]
[BJT Page 344] [\x 344/]
Athavā, asante asaṃvijjamāne anupalabbhamāne1 ahu vata me2, taṃ vata me natthi, siyā vata me, taṃ vatā'haṃ na ḷabhāmī'ti3 na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatī'ti - 'evampi asatā ca na socati, '
 
Dhammesu ca na gacchatīti - na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati; na mohāgatiṃ gacchati ; na mānavasena gacchati; na diṭṭhivasena gacchati; na uddhaccavasena gacchati; na vicikicchāvasena gacchati; na anusayavasena gacchati; na ca vaggehi dhammehi yāyati nīyati vuyhati saṃharīyatī'ti - 'dhammesu ca na gacchati.
Tenāha [PTS Page 254] [\q 254/] bhagavā:
 
"Yassa loke sakaṃ natthi asatā ca na socati,
Dhammesu ca na gacchati sa ce santo'ti vuccatī"ti.
 
Purābhedasuttaniddeso dasamo.
 
11
 
Kalahavivādasuttaniddeso
 
[PTS Vol Nd1-2] [\z Nidd /] [\f Ib /]
[PTS Page 255] [\q 255/]
 
Atha kalahavivādasuttaniddeso vuccati:
 
11 - 1
Kuto pahūtā kalahā vivādā
Paridevasokā sahamaccharā ca,
Mānātimānā saha pesunā ca
Kuto pahūtā2 te tadiṅgha brūhi.
 
Kuto pahutā4 kalahā vivādā'ti - ' kalaho'ti ekena ākārena kalaho; vivādotipi taññeva; yo kalaho, so vivādo. Yo vivādo, so kalaho, athavā, aparena ākārena vivādo vuccati: kalahassa pubbabhāgo vivādo; rājānopi rājuhi vivadanti. Khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatipi5 gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Ayaṃ vivādo.
1 Anupalabbhiyamāne - [PTS] 2. Aho vata me taṃ - sīmu11. [PTS] 3. Na ca labhāmīti - sa mu11 4. Bahūtā - manupa. 5. Gahapatikāpi - [PTS]
 
[BJT Page 346] [\x 346/]
 
Katamo kalaho? Āgāhikā1 daṇḍapasutā kāyena vācāya kalahaṃ karonti. Pabbajitā āpattiṃ āpajjantā kāyena vācāya kalahaṃ karonti. Ayaṃ kalaho.
 
Kuto [PTS Page 256] [\q 256/] pahutā kalahā vivādā'ti - kaḍahā ca vivādā ca kuto pahutā? Kuto jātā? Kuto sañjātā? Kuto nibbattā? Kuto abhinibbattā? Kuto pātubhūtā? Kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavā'ti kalahassa ca vivādassa ca mūlaṃ pucchati. Hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati2, pasādetīti - 'kuto pahūtā kalahā vivādā. '
 
Paridevasokā sahamaccharā cā'ti - 'paridevo'ti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, vācā palāpo vippalāpo lālappo lālappanā3 lālappitattaṃ;4[A] sokoti ñātibyasanena vā phuṭṭhassa bhoga - roga - sīla - diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa, soko socanā socitattaṃ, anto soko anto parisoko anto dāho5 anto paridāho, cetaso parijjhāyanā domanassaṃ sokasallaṃ [a]; maccharanti pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ, vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa;[D] idaṃ vuccati macchariyaṃ. Apica khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi [PTS Page 257] [\q 257/] macchariyaṃ; gāho vuccati macchariyanti - paridevasokā sahamaccharā ca.
 
Mānātimānā sahapesunā6 cā'ti - 'māno'ti idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā aññataraññatarena vā vatthunā.
 
1. Agarikā - sīmu11 2. Ajjhosati - saumu11. 3. Lālappāyanā - sa mu11 machasaṃ [PTS]
4. Lālappāyitattaṃ - sīmu11 machasaṃ [PTS] 5. Cāho - sa 6. Pesuṇā - sa mu11 7. Ajjhayanena - sa 8. Vijjāñāṇena vā - katthaci
[A.] Sacca-paṭiccasamuppādavibhaṅga. [B.] Khuddakavatthuvibhaṅga.
 
[BJT Page 348] [\x 348/]
Pesuññanti - idhekacco pisunavāco hoti: ito sutvā amutra; akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggarāmo vaggarato vagganandi vaggakaraṇiṃ vācaṃ bhāsitā hoti. Idaṃ vuccati pesuññaṃ; apica, dvīhi kāraṇehi pesuññaṃ upasaṃharati: piyakamyatāya vā bhedādhippāyo vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmīti evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyo pesuññaṃ upasaṃharati? Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvidhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vohareyyunti. Evaṃ bhedādhippāyo pesuññaṃ upasaṃharatīti - 'mānātimānā sahapesunā ca.
 
Kuto pahutā te tadiṅgha brūhīti - ' kalaho ca vivādo ca paridevo ca soko ca macchariyaṃ ca māno ca atimāno ca pesuññañcāti [PTS Page 258] [\q 258/] ime aṭṭha kilesā kuto pahutā? Kuto jātā? Kuto sañjātā? Kuto nibbattā? Kuto abhinibbattā? Kuto pātubhūtā? Kinnidānā? Kiṃsamudayā? Kiñjātikā2 kimpabhavāti? Imesaṃ aṭṭhannaṃ kilesānaṃ mūlaṃ pucchati, hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati. Paccayaṃ pucchati. Samudayaṃ pucchati, papucchati yāvatā ajjhesati pasādetīti kuto pahutā te tadiṅgha brūhīti iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti - kuto pahūtā te tadiṅgha brūhīti.
 
Tenāha so nimmito,
 
" Kuto pahutā kalahā vivādā
Paridevasokā sahamaccharā ca"
Mānātimānā sahapesunā ca
Kuto pahutā te tadiṅgha brūhī'ti .
 
11 - 2
 
Piyappahutā1 kalahā vivādā
Paridevasokā sahamaccharā ca,
Mānātimānā sahapesunā ca maccherayuttā kalahā vivādā
Vivādajātesu ca pesunāni.
 
1. Piyā pahūtā - su. Piyappabhūtā - manupa.
 
[BJT Page 350] [\x 350/]
Piyappahūtā kalahā vivādā paridevasokā sahamaccharā cāti - piyāni dve piyā: sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa1 te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā, mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, ime saṅkhārā piyā. Piyaṃ [PTS Page 259] [\q 259/] vatthuṃ acchedasaṃkinopi kalahaṃ karonti. Acchijjantepi kalahaṃ karonti acchinnepi kalahaṃ karonti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi kalahaṃ karonti. Vipariṇamantepi kalahaṃ karonti. Vipariṇatepi kalahaṃ karonti. Piyaṃ vatthuṃ acchedasaṅkinopi vivadanti. Acchijjantepi vivadanti. Acchinnepi vivadanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi vivadanti. Vipariṇamantepi vivadanti. Vipariṇatepi vivadanti. Piyaṃ vatthuṃ acchedasaṅkinopi paridevanti. Acchijjantepi paridevanti. Achinnepi paridevanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi paridevanti. Vipariṇamantepi paridevanti. Vipariṇatepi paridevanti. Piyaṃ vatthuṃ acchedasaṅkinopi socanti. Acchijjantepi socanti. Acchinnepi socanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi socanti. Vipariṇamantepi socanti. Vipariṇatepi socanti. Piyaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti.
 
Mānātimānā sahapesunā cāti - piyaṃ vatthuṃ nissāya mānaṃ janenti. Piyaṃ vatthuṃ nissāya atimānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti? " Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ. Ime panaññe na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbāna"nti evaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti? "Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ. Ime panaññe na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbāna"nti evaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti.
 
Pesuññanti - idhekacco pisunavāco hoti: ito sutvā amutra akkhātā imesambhedāya - pe -
Evaṃ bhedādhippāyo pesuññaṃ upasaṃharatīti ' mānātimānā sahapesunā ca. '
 
Maccherayuttā [PTS Page 260] [\q 260/] kalahā vivādā'ti - kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesuññañcāti ime satta kilesā macchariye yuttā payuttā āyuttā samāyuttāti - 'maccherayuttā kalahā vivādā'
 
1. Yāssa sīmu11
[BJT Page 352] [\x 352/]
 
Vivādajātesu ca pesunānīti - 'vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte pesuññaṃ upasaṃharanti: ito sutvā amutra akkhāyanti imesaṃ bhedāya. Amutra vā sutvā imesaṃ akkhāyanti amūsaṃ bhedāya. Iti samaggānaṃ vā bhettāro bhinnānaṃ vā anuppadātāro vaggārāmā vaggaratā vagganandi vaggakaraṇiṃ vācaṃ bhāsitāro honti idaṃ vuccati pesuññaṃ. Apica, dvīhi kāraṇehi pesuññaṃ upasaṃharanti: piyakamyatāya vā bhedādhippāyā vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharanti? Imassa piyā bhavissāma, manāpā bhavissāma, vissāsikā bhavissāma, abbhantarikā bhavissāma, suhadayā bhavissāmāti, evaṃ piyakamyatāya pesuññaṃ upasaṃharanti. Kathaṃ bhedādhippāyā pesuññaṃ upasaṃharanti? Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyunti. Evaṃ bhedādhippāyā pesuññaṃ upasaṃharantīti - 'vivādajātesu ca pesunāti'
 
" Piyappahūtā kalahā vivādā
Paridevasokā sahamacchārā ca,
Mānātimānā sahapesunā ca
Maccherayuttā kalahā vivādā
Vivādajātesu ca pesunātī"ti.
 
11 - 3
 
Piyā [PTS Page 261] [\q 261/] su lokasmiṃ kutonidānā
Ye cāpi1 lobhā vicaranti loke,
Āsā ca niṭṭhā ca kuto nidānā
Ye samparāyāya narassa honti.
 
Piyā su lokasmiṃ kutonidānāti - piyā kuto nidānā, kuto jātā, kuto sañjātā. Kuto nibbattā. Kuto abhinibbattā, kuto pātubhūtā, kinnidānā, kiṃsamudayā, kiñjātikā, kimpabhavāti piyānaṃ mūlaṃ pucchati hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati2, pasādetīti samudayaṃ pucchati papucchati yāvatā ajjhesati2 pasādetīti - 'piyā su lokasmiṃ kutonidānā. '
 
1. Cāpi - [PTS] 2. Ajjhosati - sīmu11.
 
[BJT Page 354] [\x 354/]
 
Ye cāpi lobhā vicaranti loketi - ' ye cāpī'ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca; lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ[a]vicarantīti vicaranti viharanti irīyanti vattanti pālenti yapenti yāpenti; loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi 'ye cāpi lobhā vicaranti loke. '
 
Āsā ca niṭṭhā ca kutonidānāti - 'āsā ca niṭṭhā ca kutonidānā kuto jātā kuto sañjātā kuto nibbatti kuto abhinibbattā kuto pātubhūtā kinnidānā kiṃsamudayā kiñjātikā kimpabhavā, ti āsāya ca niṭṭhāya ca mūlaṃ pucchati hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati2, pasādetīti - samudayaṃ pucchati papucchati yāvatā ajjhesati1 pasādetīti - 'āsā ca niṭṭhā ca kutonidānā. '
 
Ye samparāyāya narassa hontīti - ye narassa parāyanā honti. Dīpā honti, tāṇā honti, lenā honti, saraṇā honti, naro niṭṭhā parāyano hotīti2, 'ye samparāyāya narassa honti. '
 
Tenāha so nimmito:
 
"Piyā [PTS Page 262] [\q 262/] su lokasmiṃ kutonidānā
Ye cāpi3 lobhā vicaranti loke,
Āsā ca niṭṭhā ca kutonidānā
 
11 - 4
Chandanidānāti piyāni loke
Ye cāpi 3 lobhā vicaranti loke,
Āsā ca niṭṭhā ca ito nidānā
Ye samparāyāya narassa honti.
 
Chandanidānāni piyāni loketi - ' chando'ti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ. Apica, pañca chandā: pariyesanacchando paṭilābhacchando paribhogacchando sannidhicchando vissajjanacchando. Katamo pariyesanachando " idhekacco ajjhosito yeva atthiko chandajāto rūpe pariyesati. Sadde - gandhe rase - phoṭṭhabbe pariyesati. Ayaṃ pariyesanacchando. Katamo paṭilābhacchando. ? Idhekacco ajjhosito yeva atthiko chandajāto rūpe paṭilabhati. Sadde - gandhe - rase - phoṭṭhabbe paṭilabhati. Ayaṃ paṭilābhacchando.
 
[A] dhammasaṅgaṇi - cittuppādakaṇḍa
1. Ajjhosati - sīmu. 11 2. Niṭṭhāparāyanā hontīti - machasaṃ, sīmu11. 3. Ye cā pi - syā, [PTS]
 
[BJT Page 356] [\x 356/]
Katamo paribhogacchando? Idhekacco ajjhosito yeva atthiko chandajāto rūpe paribhuñjati, sadde gandhe rase phoṭṭhabbe paribhuñjati. Ayaṃ paribhogacchando. Katamo sannidhicchando? Idhekacco ajjhosito yeva atthiko chandajāto dhanasannicayaṃ karoti āpadāsu bhavissatīti; ayaṃ sannidhicchando. Katamo visajjanacchando? Idhekacco ajjhosito yeva atthiko chandajāto dhanaṃ vissajjeti hatthārohānaṃ assārohānaṃ rathikānaṃ dhanuggahānaṃ pattikānaṃ 'ime maṃ rakkhissanti gopissanti samparivāressantī'ti. Ayaṃ vissajjanacchando. Piyānīti [PTS Page 263] [\q 263/] dve piyā: sattā vā saṅkhārā vā. Katame sattā piyā: idha yā'ssa te honti atthakā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā. Katame saṅkhārā piyā: manāpikā rūpā manāpikā saddā gandhā rasā phoṭṭhabbā, ime saṅkhārā piyā; chandanidānāni piyāni loketi piyā chandanidānā chandasamudayā chandajātikā chandapabhavāti - ' chandanidānāti piyāti loke. '
 
Ye cāpi lobhā vicaranti loketi - ' ye cāpī'ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca; lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ[a]; vicarantīti vicaranti viharanti irīyanti vattanti pālenti yapenti yāpenti; loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi 'ye cāpi lobhā vicaranti loke. '
 
Āsā ca niṭṭhā ca ito nidānāti - ' āsā' vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ, [b] niṭṭhāti idhekacco rūpe pariyesanto rūpaṃ paṭilabhati, rūpaniṭṭho hoti. Sadde - gandhe rase - phoṭṭhabbe, kulaṃ, gaṇaṃ, āvāsaṃ, lābhaṃ, yasaṃ, pasaṃsaṃ, sukhaṃ, cīvaraṃ piṇḍapātaṃ, senāsanaṃ, gilānapaccayabhesajjaparikkhāraṃ, suttantaṃ, vinayaṃ, abhidhammaṃ, āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅgaṃ, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅgaṃ, paṭhamajjhānaṃ, dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ ākāsānañcāyatanasamāpattiṃ, viññāṇañcāyatanasamāpattiṃ, ākiñcaññāyatanasamāpattiṃ, nevasaññānāsaññāyatanasamāpattiṃ, pariyesanto nevasaññānāsaññāyatanasamāpattiṃ paṭilabhati. Nevasaññānāsaññāyatanasamāpattiniṭṭho hoti.
 
1 " Āsāya kasate1 khettaṃ bījaṃ āsāya vappati
Āsāya vāṇijā yanti samuddaṃ dhanahārakā ;
Yāya āsāya tiṭṭhāmi2 sā me āsā samijjhatū"ti3[c]
 
[A.] Dhammasaṅgaṇī - cittuppādakaṇḍa. [B] dhammasaṅgaṇi nikkhepakaṇḍa
1. Kassate - manupa 2. Niṭṭhādi - sīmu. 11. Patiṭṭhāmi - syā. 3. Samijjhatīti - sīmu11. [PTS]
C. Theragāthā 10. 1. 1.
 
[BJT Page 358] [\x 358/]
Āsāya samiddhi vuccate1 niṭṭhā; āsā [PTS Page 264] [\q 264/] ca niṭṭhā ca ito nidānāti āsā ca niṭṭhā ca ito chandanidānā chandasamudayā chandajātikā chandapabhavāti āsā ca niṭṭhā ca itonidānā.
 
Ye samparāyāya narassa hontīti - ye narassa parāyanā honti, dīpā honti, tāṇā honti, lenā honti, saraṇā honti. Naro niṭṭhā parāyano hotīti2 - ye samparāyāya narassa honti.
 
Tenāha bhagavā:
 
" Chandanidānāni piyāni loke
Ye cāpi lobhā vicaranti loke,
Āsā ca niṭṭhā ca itonidānā
Ye samparāyāya narassa hontī"ti.
 
11 - 5
Chando nu lokasmiṃ kutonidāno
Vinicchayā vāpi kuto pahūtā,
Kodho mosavajjañca kathaṅkathā ca
Ye cāpi3 dhammā samaṇena vuttā.
 
Chando nu lokasmiṃ - kutonidānoti - chando kutonidāno kuto jāto kuto sañjāto kuto nibbatto kuto abhinibbatto kuto pātubhūto kinnidāno kiṃsamudayo kiñjātiko kimpabhavoti chandassa mūlaṃ pucchati hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati4, pasādetīti - chando nu lokasmiṃ kutonidāno.
 
Vinicchayā vāpi kuto pahūtāti - vinicchayā kuto pahūtā kuto jātā kuto sañjāto kuto nibbattā kuto abhinibbatto kuto pātubhūto kinnidānā kiṃsamudayā kiñjātikā kimpabhavāti vinicchayānaṃ mūlaṃ pucchati hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati, pasādetīti - vinicchayā vāpi kuto pahūtā.
 
Kodho mosavajjañca kathaṅkathā cāti ' kodho'ti - yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti [PTS Page 265] [\q 265/] manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa[a]; mosavajjaṃ vuccati musāvādo, kathaṃkathā vuccati vicikicchā'ti - kodho mosavajjañca kathaṃkathā ca.
 
1. Vuccati - sa 2. Niṭṭhā parāyanā hontīti - machasaṃ. Niṭṭhā honti parāyaṇā honti - sa mu11. 3. Vāpi - syā. [PTS.] Sa. 4. Ajjhosati sīmu. 11
[A.] Dhammasaṅgaṇi nikkhepakaṇḍa.
 
[BJT Page 360] [\x 360/]
Ye cāpi dhammā samaṇena vuttā'ti - 'ye cāpī'ti ye kodhena ca mosavajjena ca kathaṃkathāya ca sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, ime vuccanti 'ye cāpi dhammā' athavā, ye te kilesā aññajātikā aññavihitakā, ime vuccanti 'ye cāpi dhammā' samaṇena vuttāti samaṇena samitapāpena brāhmaṇena bāhitapāpadhammena1 bhikkhunā bhinnakilesamūlena sabbakusalamūlabandhanā2 pamuttena vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitāti - 'ye cāpi dhammā samaṇena vuttā'.
 
Tenāha bhagavā:
" Chando nu lokasmiṃ kutonidāno
Vinicchayā cāpi kuto pahutā,
Kodho mosavajjañca kathaṃ kathā ca
Ye cāpi dhammā samaṇena vuttā"ti.
 
11 - 6
Sātaṃ asātanti yamāhu loke
Tamūpanissāya pahoti chando,
Rūpesu disvā vibhavaṃ bhavañca
Vinicchayaṃ kurute3 jantu loke.
 
Sātaṃ asātanti yamāhu loketi - ' sāta'nti sukhā ca vedanā iṭṭhañca vatthu, 4 asātanti dukkhā ca vedanā aniṭṭhañca vatthu; yamāhu loketi yaṃ āhaṃsu yaṃ kathenti yaṃ bhaṇanti yaṃ dīpayanti yaṃ voharantīti - ' sātaṃ asātanti yamāhu loke. '
[PTS Page 266] [\q 266/]
 
Rūpesu disvā vibhavaṃ bhavañcā'ti - ' rūpesū'ti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Katamo rūpānaṃ bhavo? Yo rūpānaṃ bhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo; ayaṃ rūpānaṃ bhavo. Katamo rūpānaṃ vibhavo? Yo rūpānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ; ayaṃ rūpānaṃ vibhavo. Rūpesu disvā vibhavaṃ bhavañcā'ti rūpesu bhavañca vibhavañca disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti - ' rūpesu disvā vibhavaṃ bhavañca. '
 
1. Bāhitapāpena - syā . 2. Sabbākusalabandhanā - sa. 3. Kubbati - machasaṃ. 4. Vatthuṃ - sīmu. 11.
 
[BJT Page 362] [\x 362/]
 
Vinicchayaṃ kurute jantu loketi - ' vinicchayā'ti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo ca. Kathaṃ taṇhāvinicchayaṃ karoti? Idhekaccassa anuppannā ceva bhogā1na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchanti; tassa evaṃ hoti: 'kena nu kho me upāyena anuppannā ceva bhogā na uppajjanti? Uppannā ca bhogā parikkhayaṃ gacchantī'ti. Tassa pana evaṃ hoti: ' surāmerayamajjapamādaṭṭhānānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchanti. Vikālavisikhācariyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchanti. Samajjābhicaraṇaṃ anuyuttassa me - jūtappamādaṭṭhānānuyogaṃ anuyuttassa me - pāpamittānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchanti, ālassānuyogaṃ2 [PTS Page 267] [\q 267/] anuyuttassa me anuppannā ceva bhogā na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchantī'ti evaṃ ñāṇaṃ katvā cha bhogānaṃ apāyamukhāni na sevati. Cha bhogānaṃ āyamukhāni sevati. Evampi taṇhāvinicchayaṃ karoti.
 
Athavā kasiyā vā vaṇijjāya vā gorakkhena vā issattena vā rājaporisena3 vā sippaññatarena vā paṭipajjati. Evampi taṇhāvinicchayaṃ karoti. Kathaṃ diṭṭhivinicchayaṃ karoti" cakkhusmiṃ uppanne jānāti 'attā me uppanno'ti. Cakkhusmiṃ antarahite jānāsi 'attā me antarahito, vigato me attā'ti, evampi diṭṭhivinicchayaṃ karoti. Sotasmiṃ - ghānasmiṃ - jivhāya - kāyasmiṃ - rūpasmiṃ - saddasmiṃ - gandhasmiṃ rasasmiṃ - phoṭṭhabbasmiṃ uppanne jānāti 'attā me antarahito, vigato me attā'ti. Evampi diṭṭhivinicchayaṃ karoti, janeti sañjaneti nibbatteti abhinibbatteti. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo; loke'ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi' 'vinicchayaṃ kurute jantu loke. '
Tenāha bhagavā:
 
Sātaṃ asātanti yamāhu loko
Tamūpanissāya pahoti chando,
Rūpesu disvā vibhavaṃ bhavañca
Vinicchayaṃ kurute3 jantu loke.
 
11 - 7
Kodho mosavajjañca kathaṅkathā ca
Etepi dhammā dvayameva sante,
Kathaṃkathī ñāṇapathāya sikkhe
Ñatvā pavuttā samaṇena dhammā.
 
1. Lobhā. - Sīmu. 11 2. Ālasānuyogaṃ - machasaṃ. 3. Rājaporissena - sīmu. 114. Kubbati - machasaṃ.
 
[BJT Page 364] [\x 364/]
Kodho mosavajjañca kathaṅkathā cāti - 'kodho'ti yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa[a]; mosavajjaṃ vuccati musāvādo, [PTS Page 268] [\q 268/] kathaṃkathā vuccati vicikicchā; iṭṭhaṃ vatthuṃ nissāyapi kodho jāyati; aniṭṭhaṃ vatthuṃ nissāyapi kodho jāyati. Iṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati. Aniṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati, iṭṭhaṃ vatthuṃ nissāyapi kathaṅkathā uppajjati, aniṭṭhaṃ vatthuṃ. Nissāyapi kathaṅkathā uppajjati.
 
Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati? Pakatiyā aniṭṭhaṃ vatthuṃ nissāya kodho jāyati: anatthaṃ me acarīti kodho jāyati. Anatthaṃ me caratīti kodho jāyati. Anatthaṃ me carissatīti kodho jāyati. Piyassa me manāpassa anatthaṃ acari - anatthaṃ carati - anatthaṃ carissatīti kodho jāyati. Appiyassa me amanāpassa atthaṃ acari - atthaṃ carati - atthaṃ carissatīti kodho jāyati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati. Kathaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati? Iṭṭhaṃ vatthuṃ acchedasaṅkinopi1kodho jāyati, acchiddantepi kodho jāyati, acchinnepi kodho jāyati. Iṭṭhaṃ vatthuṃ vipariṇāmasaṅkinopi kodho jāyati. Vipariṇamantepi kodho jāyati. Vipariṇatepi kodho jāyati. Evaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati.
 
Kathaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco andubandhanena2 vā baddho3 tassa bandhanassa mokkhatthāya sampajānamusā bhāsati. Rajjubandhanena vā baddho, 3 saṅkhalikabandhanena vā baddho, vettabandhanena vā baddho, latābandhanena vā baddho, pakkhepabandhanena vā baddho, parikkhepabandhanena vā baddho, gāmanigamanagarajanapadaraṭṭhabandhanena vā baddho, janapadabandhanena vā baddho, tassa bandhanassa mokkhatthāya sampajānamusā bhāsati. [PTS Page 269] [\q 269/] evaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati. Kathaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco manāpikānaṃ4 rūpānaṃ hetu sampajānamusā bhāsati, manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ phoṭṭhabbānaṃ hetu - cīvarahetu - piṇḍapātahetu - senāsanahetu - gilānapaccayabhesajjaparikkhārahetu sampajānamusā bhāsati, evaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati. Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati? 'Muccissāmi5 nu ko cakkhurogato, na nu kho muccissāmi cakkhurogato, kāyarogato, sīsarogato, kaṇṇarogato, mukharogato, muccissāmi 5 nu kho dantarogato, na nu kho muccissāmi dantarogato'ti evaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati. Kathaṃ iṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati? 'Labhissāmi nu kho manāpiye6 rūpe, na nu kho labhissāmi manāpiye rūpe, labhissāmi nu kho manāpiye6jadde, gandhe, rase, phoṭṭhabbe, kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāra'nti evaṃ iṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjatī'ti - kodho mosavajjañca kathaṅkathā ca.
1. Vatthucchedasaṅkinopi - syā. 2. Addubandhanena - syā. [PTS]. 3. Bandho - syā [PTS] 4. Manāpānaṃ - sīmu. 11 5. Muñcissāmisīmu11. 6. Manāpike - machasaṃ.
 
[BJT Page 366] [\x 366/]
Vatepi dhammā dvayameva santeti - sātāsāte sante sukhadukkhe1 sante somanassadomanasse sante iṭṭhāniṭṭhe sante anunayapaṭighe sante saṃvijjamāne atthi upalabbhamāneti - etepi dhammā dvayameva sante.
 
Kathaṅkathī ñāṇapathāya sikkheti - ñāṇampi ñāṇapatho ñāṇassa ārammaṇampi ñāṇapatho; ñāṇasahabhunopi dhammā ñāṇapatho; yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho; evameva ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhunopi dhammā ñāṇapatho; sikkheti [PTS Page 270] [\q 270/] tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
 
Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā, ayaṃ adhisīlasikkhā.
 
Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi -
- Pe -
Ayaṃ adhicittasikkhā.
 
Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā: so idaṃ dukkhanti yathābhūtaṃ pajānāti - pe -
Ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti; ime āsavā'ti yathābhūtaṃ pajānāti - pe -
Ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti, ayaṃ adhipaññāsikkhā.
 
Kathaṅkathī ñāṇapathāya sikkheti - kathaṅkathī puggalo sakaṅkho savilekho sadveḷhako savicikiccho ñāṇādhigamāya ñāṇapusanāya2 ñāṇasacchikiriyāya adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya; imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccāvekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya. Cittaṃ samādahanto sikkheyya. Paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya [PTS Page 271] [\q 271/] ācareyya samācareyya, samādāya vatteyyā'ti - kathaṅkathī ñāṇapathāya sikkhe.
 
1. Sukhāsukhe - syā. 2. Ñāṇadassanāya - sa
 
[BJT Page 368] [\x 368/]
Ñatvā pavuttā samaṇena dhammāti - ' ñatvā'ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā' sabbe saṅkhārā aniccā'ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā. Sabbe saṅkhārā dukkhāti - sabbe dhammā anattāti - avijjāpaccayā saṅkhārāti - pe -
Saṅkhāranirodhoti - pe -
Idaṃ dukkhanti - pe - ayaṃ dukkhanirodhagāminī paṭipadā ti.
Ime āsavāti - pe - ayaṃ āsavanirodhagāminī paṭipadāti, ime dhammā abhiññeyyāti, ime dhammā pariññeyyāti, ime dhammā pahātabbāti, ime dhammā sacchikātabbā'ti, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca, pañcannaṃ upādānakkhandhānaṃ - catunnaṃ mahābhūtānaṃ 'yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma'nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, vuttā pavuttā ācikkhitā desitā paññāpitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā. Vuttaṃ hetaṃ bhagavatā' " abhiññāyāhaṃ bhikkhavo dhammaṃ desemi; no anabhiññāya. Sanidānāhaṃ bhikkhave dhammaṃ desemi; no anidānaṃ. Sappāṭihāriyāhaṃ bhikkhave dhammaṃ desemi; no appāṭihāriyaṃ. Tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ [PTS Page 272] [\q 272/] no appāṭihāriyaṃ, karaṇīyo ovādo; karaṇīyā anusāsanī. Alañca pana vo bhikkhave1 tuṭṭhiyā alaṃ pāmojjāya2 alaṃ somanassāya 'sammāsambuddho bhagavā. Svākkhāto3 dhammo, supaṭipanno saṅgho'ti imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī 4 lokadhātu akampitthā"ti [a] - ñatvā pavuttā samaṇena dhammā.
 
Tenāha bhagavā:
"Kodho mosavajjañca kathaṅkathā ca
Etepi dhammā dvayameva sante,
Kathaṃkathī ñāṇapathāya sikkhe
Ñatvā pavuttā samaṇena dhammā"ti.
 
11 - 8
Sātaṃ asātañca kutonidānā?
Kismiṃ asante na bhavanti hete,
Vibhavaṃ bhavañcāpi yametamatthaṃ
Etaṃ me pabrūhi yatonidānaṃ
 
1, Bhikkhave vo. - Sīmu11 2. Attamanatā - ani. 3. Bhagavatā dhammo - ati 4. Sahassī - ani.
[A] aṅguttara - tikanipāta - gharaṇḍuvagga.
 
[BJT Page 370] [\x 370/]
 
Sātaṃ asātañca kutonidānāti - sātā asātā kutonidānā? Kuto jātā? Kuto sañjātā? Kuto nibbattā? Kuto abhinibbattā? Kuto pātubhūtā? Kinnidānā? Kiṃsamudayā? Kiñjātikā kimpabhavāti sātāsātānaṃ mūlaṃ pucchati - pe -
Samudayaṃ pucchati papucchati yāvatā ajjhesati pasādetīti - 'sātaṃ asātañca kutonidānā. '
 
Kismiṃ asante na bhavanti heteti - 'kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne sātā (asātā) na bhavanti, na jāyanti, na sañjāyanti, na nibbattanti, na abhinibbattantīti - 'kismiṃ asante na bhavanti hete. '
 
Vibhavaṃ bhavañcāpi yametamatthanti - katamo sātāsātānaṃ bhavo? Yo sātāsātānaṃ bhavo pabhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo, ayaṃ sātāsātānaṃ bhavo. Katamo [PTS Page 273] [\q 273/] sātāsātānaṃ vibhavo? Yo sātāsātānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Ayaṃ sātāsātānaṃ vibhavo;. Yametamatthanti yaṃ paramatthanti - 'vibhavaṃ bhavañcāpi yametamatthaṃ. '
 
Etaṃ me pabrūhi. Yatonidānanti - 'eta'nti2 yaṃ pucchāmi, yaṃ yācāmi, yaṃ ajjhesāmi, 1 yaṃ pasādemi; pabrūhīti brūhi vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehī'ti etaṃ me pabrūhi; yatonidānanti yannidānaṃ yaṃ samudayaṃ yañjātikaṃ yampabhavanti - 'etaṃ me pabrūhi yatonidānaṃ. '
 
Tenāha so nimmito:
 
Sātaṃ asātañca kutonidānā?
Kismiṃ asante na bhavanti hete,
Vibhavaṃ bhavañcāpi yametamatthaṃ
Etaṃ me pabrūhi yatonidānaṃ
11 - 9
 
Phassanidānaṃ sātaṃ asātaṃ
Phasse asante na bhavanti hete,
Vibhavaṃ bhavaṃ cāpi yametamatthaṃ
Etaṃ te pabrūmi itonidānaṃ.
1. Ajjhosāmi - sīmu11. Machasaṃ. 2. Etaṃ meti - sīmu1
 
[BJT Page 372] [\x 372/]
Phassanidānaṃ sātaṃ asātanti - sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. Yā tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhavedanā, sā nirujjhati, sā vūpasammati, dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā. Yā tasseva dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ [PTS Page 274] [\q 274/] phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati; sā vūpasammati1. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Yā tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati; vūpasammati. Phassanidānaṃ sātaṃ asātanti sātāsātā phassanidānā phassasamudayā phassajātikā phassapabhavā'ti - ' phassanidānaṃ sātaṃ asātaṃ. '
 
Phasse asante na bhavanti heteti - phasse asante asaṃvijjamāne natthi anupalabbhamāne sātā asātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti nābhinibbattanti na pātubhavantī'ti - 'phasse asante na bhavanti hete. '
 
Vibhavaṃ bhavañcāpi yametamatthanti - bhavadiṭṭhipi phassanidānā vibhavadiṭṭhipi phassanidānā; yametamatthanti yaṃ paramatthanti - 'vibhavaṃ bhavaṃ cāpi yametamatthaṃ. '
 
Etaṃ te pabrūmi itonidānanti - ' eva'nti yaṃ pucchasi, yaṃ yācasi, yaṃ ajjhesasi, yaṃ pasādesi; pabrūmīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti 'etaṃ te pabrūmi. ' Itonidānanti ito phassanidānaṃ phassasamudayaṃ phassajātikaṃ phassapabhavanti - 'etaṃ te pabrūmi itonidānaṃ. '
 
Tenāha bhagavā:
Phassanidānaṃ sātaṃ asātaṃ
Phasse asante na bhavanti hete,
Vibhavaṃ bhavi cāpi yametamatthaṃ
Etaṃ te pabrūmi itonidānaṃ.
 
11 - 10
 
Phasso [PTS Page 275] [\q 275/] nu lokasmiṃ kutonidāno
Pariggahā cāpi kuto pahūtā.
Kismiṃ asante na mamattamatthi
Kismiṃ vibhūte na phusanti phassā.
 
[BJT Page 374] [\x 374/]
Phasso nu lokasmiṃ kutonidānoti - phasso kuto nidāno? Kuto jāto? Kuto sañjāto? Kuto nibbatto? Kuto abhinibbatto? Kuto pātubhūto? Kinnidāno? Kiṃ samudayo? Kiñjātiko? Kimpabhavoti phassassa mūlaṃ pucchati, hetuṃ pucchati nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvati, ajjhesati2, pasādetīti - 'phasso nu lokasmiṃ kutonidāno'.
 
Pariggahā cāpi kuto pahūtāti - pe - samudayaṃ pucchati papucchati yāvati ajjhesati pasādetīti - 'pariggahā cāpi kuto pahūtā.'
 
Kismiṃ asante na mamattamatthīti - kismiṃ asante asaṃvijjamāne1 anupalabbhamāne mamattā natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - kismiṃ asante na mamattamatthi.
 
Kismiṃ vibhūte na phusanti phassāti - kismiṃ vibhūte vibhāvite atikkante samatikkante vītivatte phassā na phusatī'ti - kismiṃ vibhūte na phusanti phassā.
 
Tenāha so nimmito:
 
Phasso nu lokasmiṃ kutonidāno
Pariggahā cāpi kuto pahūtā.
Kismiṃ asante na mamattamatthi
Kismiṃ vibhūte na phusanti phassā.
 
11 - 11
 
Nāmañca rūpañca paṭicca phasso
Icchānidānāni pariggahāni.
Icchāya'santyā na mamattamatthi
Rūpe vibhūte na phusanti phassā.
 
[PTS Page 276] [\q 276/]
Nāmañca rūpañca paṭicca phassoti - cakkhuṃ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso; cakkhu ca2 rūpā ca rūpasmiṃ, cakkhusamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso;
 
1. Asaṃvijjamāne natthi - machasaṃ sīmu. 11 2. Cakkhuṃ ca sīmu11
 
[BJT Page 376] [\x 376/]
 
Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; sotañca saddā ca rūpasmiṃ. Sotasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso. Ghānaṃ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; ghānañca gandhā ca rūpasmiṃ, ghānasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso; jivhañca paṭicca rase ca uppajjati jivhāsamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; kāyo ca phoṭṭhabbā ca rūpasmiṃ kāyasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso; vatthurūpaṃ rūpasmiṃ, dhammā rūpino rūpasmiṃ, manosamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso.
 
Icchānidānāni pariggahānīti - 'icchā ' vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ, pariggahāti dve pariggahā: taṇhāpariggaho ca diṭṭhipariggaho ca katamaṃ taṇhāpariggaho? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpariggaho
 
Ayaṃ diṭṭhipariggaho. Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ' yāthāvata'nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhipariggaho. Icchānidānāni pariggahānīti pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti - icchānidānāni pariggahāni.
 
Icchāya'santyā na mamattamatthī'ti - 'icchā' vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ;
 
'Mamattā'ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca.
[PTS Page 276] [\q 276/]
Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.
 
Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ' yāthāvata'nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Icchāya'santyā na mamattamatthīti icchāya asantyā asaṃvijjamānāya natthi anupalabbhamānāya mamattaṃ natthi na santi na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - icchāya'santyā na mamattamatthi. Rūpe vibhūte na phusanti phassāti - 'rūpe'ti ca cattāro ca mahābhūtā cataṇṇañca mahābhūtānaṃ upādāya rūpaṃ; rūpe vibhūteti catuhākārehi rūpaṃ vibhūtaṃ hoti. Ñātavibhūtena1 tīraṇavibhūtena pahānavibhūtena samatikkamavibhūtena. Kathaṃ ñātavibhūtena2 rūpaṃ vibhūtaṃ hoti? Rūpaṃ jānāti yaṃ kiñci rūpaṃ, sabbaṃ rūpaṃ cattāri ca mahābhūtāni catuṇṇañca mahābhūtānaṃ upādāya rūpanti jānāti passati.
 
1. Ñāṇavibhūtena - sīmu. 11. Ñātavītivattena - sa 2. Ñāṇavibhūtena - sīmu. 11
 
[BJT Page 378] [\x 378/]
 
Evaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti. Kathaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ ñātaṃ katvā rūpaṃ tīreti; aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅgurato1 addhuvato atāṇato alenato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato2 aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkhadomanassūpāyāsadhammato saṅkilesikadhammato samudayato atthaṅgamato assādato3 ādīnavato nissaraṇato tīreti. Evaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti. [PTS Page 278] [\q 278/] kathaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ tīrayitvā rūpe chandarāgaṃ pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Vuttaṃ hetaṃ bhagavatā: "ye bhikkhave rūpe chandarāgo, taṃ pajahatha; evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ4 anabhāvakataṃ āyatiṃ anuppādadhamma"nti. [A] evaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti. Kathaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti? Catasso arūpasamāpattiyo paṭiladdhassa rūpā vibhūtā honti vibhāvitā atikkantā samatikkantā vītivattā. Evaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Imehi catuhi kāraṇehi rūpaṃ vibhūtaṃ hoti. Rūpe vibhūte na phusanti phassāti rūpe vibhūte vibhāvite atikkante samatikkante vītivatte pañca phassā na phusanti: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso - rūpe vibhūte na phusanti phassā.
 
Tenāha bhagavā:
"Nāmañca rūpañca paṭicca phasso
Icchānidānāni pariggahāni,
Icchāya'santyā na mamattamatthi
Rūpe vibhūte na phusanti phassā"ti.
 
11 - 12
 
Kathaṃ sametassa vibhoti rūpaṃ
Sukhaṃ dukhaṃ5 vāpi kathaṃ vibhoti,
Etaṃ me pabrūhi yathā vibhoti
Taṃ jānissāma iti6 me mano ahū.
 
1. Pabhaṅgato - [PTS.] Pabhaṅguto - sa 2. Asaraṇato - syā 3. Asārato - sīmu 11 4. Tālavatthukataṃ - sa 5. Dukkhaṃ - syā manupa [PTS.] Dukhañcāpi - machasaṃ. 6. Jānissamāti - sīmu 11 machasaṃ [a.] Khandhasaṃyutta - bhāravagga.
 
[BJT Page 380] [\x 380/]
 
Kathaṃ sametassa vibhoti rūpanti - 'kathaṃ sametassā'ti kathaṃ sametassa, kathaṃ paṭipannassa, kathaṃ irīyantassa, kathaṃ vattantassa, kataṃ pālentassa, kathaṃ yapentassa, [PTS Page 279] [\q 279/] kathaṃ yāpentassa rūpaṃ vibhoti, vibhāvīyati1 atikkamīyati2 samatikkamīyati, vītivattīyatīti - kathaṃ sametassa vibhoti rūpaṃ.
 
Sukhaṃ dukhaṃ vāpi kathaṃ vibhotīti - sukhaṃ ca dukkhaṃ ca kathaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti - sukhaṃ dukhaṃ vāpi kathaṃ vibhoti.
 
Etaṃ me pabrūhi yathā vibhotīti - 'eta'nti yaṃ pucchāmi, yaṃ yācāmi, yaṃ ajjhesāmi3 yaṃ pasādemīti etaṃ; me pabrūhīti me pabrūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti etaṃ me pabrūhi; yathā vibhotīti yathā vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti - etaṃ me pabrūhi yathā vibhoti.
 
Taṃ jānissāma iti me mano ahūti - 'tañjānissāmā'ti taṃ jāneyyāma ājāneyyāma4 vijāneyyāma paṭivijāneyyāma paṭivijjheyyāmā'ti; taṃ jānissāma; iti me mano ahūti iti me mano ahū, iti me cittaṃ ahu, iti me saṅkappo ahu, iti me viññāṇaṃ ahūti - taṃ jānissāma iti me mano ahu.
 
Tenāha so nimmito: kathaṃ sametassa vibhoti rūpaṃ
Sukhaṃ dukhaṃ5 vāpi kathaṃ vibhoti,
Etaṃ me pabrūhi yathā vibhoti
Taṃ jānissāma iti6 me mano ahū.
 
11 - 13
 
Na saññasaññī na visaññasaññī
Nopi asaññī na vibhūtasaññī.
Evaṃ sametassa vibhoti rūpaṃ
Saññānidānā hi papañcasaṅkhā.
 
Na saññasaññī na visaññasaññīti - saññasaññino vuccanti ye pakatisaññāya ṭhitā, napi so pakatisaññāya ṭhito; visaññāsaññino vuccanti ummattakā, ye ca khittacittā; [PTS Page 280] [\q 280/] napi so ummattako, nopi khittacittoti - na saññasaññī na visaññasaññī.
 
1. Vibhāviyyati sīmu11. [PTS] 2. Atikkamīyyati - sīmu 11 [PTS] 3. Ajjhosāmi - sīmu11. 4. Pajāneyyāma - sa.
 
[BJT Page 382] [\x 382/]
Nopi asaññī na vibhūtasaññīti - asaññino vuccanti nirodhasamāpannā ye ca asaññasattā; napi so nirodhasamāpanno, napi asaññasatto. Vibhūtasaññino vuccanti ye catuṇṇaṃ āruppasamāpattīnaṃ lābhino; napi so catuṇṇaṃ arūpasamāpattīnaṃ lābhīti nopi asaññī na vibhūtasaññī.
 
Evaṃ sametassa vibhoti rūpanti - " idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhasatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharati abhininnāmeti", āruppamaggasamaṅgīti. Evaṃ sametassāti evaṃ paṭipannassa evaṃ irīyantassa evaṃ vattantassa evaṃ pālentassa evaṃ yapentassa evaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti - evaṃ sametassa vibhoti rūpaṃ.
 
Saññānidānā hi papañcasaṅkhāti - papañcā yeva papañcasaṅkhā; taṇhā papañcasaṅkhā, diṭṭhi papañcasaṅkhā, mānaṃ papañcasaṅkhā; saññānidānā saññāsamudayā saññājātikā saññāpabhavāti - saññānidānā hi papañcasaṅkhā.
 
Tenāha bhagavā:
Na saññasaññī na visaññasaññī
Nopi asaññī na vibhūtasaññī.
Evaṃ sametassa vibhoti rūpaṃ
Saññānidānā hi papañcasaṅkhā.
11 - 14
Yantaṃ [PTS Page 281] [\q 281/] apucchimha akittayī no
Aññaṃ taṃ pucchāma tadiṅgha brūhi,
Ettāvataggaṃ nu1 vadanti heke
Yakkhassa suddhiṃ idha paṇḍitā se
Udāhu aññampi vadanti etto.
 
Yantaṃ apucchimha akittayī noti - yantaṃ apucchimha ayācimha ajjhesimha pasādayimha; akittayi noti kittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti - yantaṃ apucchimha akittayī no.
 
1. No - sa [PTS]
 
[BJT Page 384] [\x 384/]
Aññaṃ taṃ pucchāma tadiṅgha brūhīti - aññaṃ taṃ pucchāma, aññaṃ taṃ papucchāma, aññaṃ taṃ ajjhesāma, aññaṃ taṃ pasādema, uttariṃ taṃ pucchāma; tadiṅgha brūhīti iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti - aññaṃ taṃ pucchāma tadiṅgha brūhi.
 
Ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitā seti eke samaṇabrāhmaṇā etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. . Yakkhassā'ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa1 jantussa indagussa2 manujassa; suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ; idha paṇḍitā se'ti idha paṇḍitavādā thiravādā3 ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyā'ti - 'ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitā se. '
 
Udāhu aññampi vadanti etto'ti - udāhu eke samaṇabrāhmaṇā etā arūpasamāpattiyo atikkamitvā samatikkamitvā vītivattetvā, [PTS Page 282] [\q 282/] etto arūpasamāpattito aññaṃ uttariṃ yakkhassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti - udāhu aññampi vadanti etto.
Tenāha so nimmito:
 
"Yantaṃ apucchimha akittayī no
Aññaṃ taṃ pucchāma tadiṅgha brūhi,
Ettāvataggaṃ nu vadanti he'ke
Yakkhassa suddhiṃ idha paṇḍitā se
Udāhu aññampi vadanti etto"ti.
 
11 - 15
Ettāvataggampi vadanti he'ke
Yakkhassa suddhiṃ idha paṇḍitā se,
Tesaṃ paneke samayaṃ vadanti
Anupādisese kusalāvadānā.
 
Ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitā seti santeke samaṇabrāhmaṇā sassatavādā etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti; yakkhassā'ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa1 jantussa indagussa2 manujassa; suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ; idha paṇḍitā se'ti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyā'ti - ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitā se
 
1. Jatussa - sīmu 11 jagussa - [PTS] 2. Hindagussa - pu dhīravādā - syā. - [PTS]
 
[BJT Page 386] [\x 386/]
 
Tesaṃ paneke samayaṃ vadanti anupādisese kusalāvadānāti tesaṃ yeva samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ucchedavādā bhavatajjitā vibhavaṃ abhinandanti, te sattassa samaṃ upasamaṃ vūpasamaṃ nirodhaṃ paṭippassaddhinti vadanti. Yato kiṃ bho ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettāvatā anupādiseso hoti. Kusalāvadānāti kusalavādā [PTS Page 283] [\q 283/] paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti - tesaṃ paneke - samayaṃ vadanti anupādisese kusalāvadānā.
 
Tenāha bhagavā:
 
Ettāvataggampi vadanti he'ke
Yakkhassa suddhiṃ idha paṇḍitā se,
Tesaṃ paneke samayaṃ vadanti
Anupādisese kusalāvadānā.
 
11 - 16
Ete ca ñatvā upanissitāti
Ñatvā muni nissaye so vimaṃsī,
Ñatvā vimutto na vivādameti1
Bhavābhavāya na sameti dhīro.
 
Ete ca ñatvā upanissitāti - 'ete'ti diṭṭhigatike; upanissitāti sassatadiṭṭhinissitā'ti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā, jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā'ti - ete ca ñatvā upanissitā"ti.
 
Ñatvā muni nissaye so vimaṃsī'ti - 'munī'ti monaṃ vuccati ñāṇaṃ na ussesu2 vadate munino samesu na omesūti - ' munī'ti monaṃ vuccati ñāṇaṃ " yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi" [a] tena ñāṇena samannāgato muni monappatto.
 
Tīṇi moneyyāni: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ katamaṃ kāyamoneyyaṃ" tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhakāyasucaritaṃ kāyamoneyyaṃ. Kāyārammaṇañāṇaṃ kāyamoneyyaṃ. Kāyapariññā kāyamoneyyaṃ. Pariññāsahagato maggo kāyamoneyyaṃ. Kāye chandarāgassa pahānaṃ kāyamoneyyaṃ kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.
 
Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahāṇaṃ vacīmoneyyaṃ. Catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ. Vācārammaṇaṃ ñāṇaṃ vacīmoneyyaṃ. Vācāpariññā vacīmoneyyaṃ. Pariññāsahagato maggo vacīmoneyyaṃ. Vācāya chandarāgassa pahāṇaṃ vacīmoneyyaṃ. Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
 
Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ. Tividhaṃ manosucaritaṃ manomoneyyaṃ. Cittārammaṇaṃ ñāṇaṃ manomoneyyaṃ. Cittapariññā manomoneyyaṃ. Pariññāsahagato maggo manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ. Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.
 
5. " Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. [B]
 
6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka" nti[c]
 
Imehi tīhi moneyyehi dhammehi samannāgatā cha munayo: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimunino.
 
Katame anagāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā; ime agāramunino katame agāramunino " ye te pabbajitā diṭṭhapadā viññātasāsanā; ime anagāramunino. Satta sekhā sekhamunino arahanto asekhamunino paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.
 
7. " Na monena1 muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.
 
8. Pāpāni parivajjeti sa munī tena so muni,
Yo munāti ubho loke muni tena pavuccati[a.]
 
9. Asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke
Devamanussehi pūjito yo saṅgajālamaticca so muni.
Muni sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; so vimaṃsī'ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti - ñatvā munī nissaye
 
1. Napi vādameti - katthaci.
 
[BJT Page 388] [\x 388/]
Ñatvā vimutto na vivādametīti - ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, vimutto'ti mutto vimutto suvimutto parimutto accantaanupādāvimokkhena, " sabbe saṅkhārā aniccā"ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto suvimutto parimutto accantaanupādāvimokkhena, " sabbe saṅkhārā dukkhā"ti - pe -
"Yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhamma"nti [PTS Page 284] [\q 284/] ñatvā: jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, mutto vimutto suvimutto parimutto accantaanupādāvimokkhenāti - ñatvā vimutto; na vivādametī'ti - na kalahaṃ karoti, na medhagaṃ karoti. Vuttaṃ hetaṃ bhagavatā: "evaṃ vimuttacitto kho aggivessana, bhikkhu na kenaci saṃvadati. Na kenaci vivadati, yañca loke vuttaṃ. Tena ca voharati aparāmasa"nti [a] ñatvā vimutto na vivādameti.
 
Bhavābhavāya na sameti dhīro'ti - " bhavābhavāyā "ti bhavābhavāya1 kammabhavāya punabbhavāya kāmabhavāya; kammabhavāya kāmabhavāya punabbhavāya; rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya; punappunabhavāya; punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvāya punappunābhinibbattiyā na sameti na samāgacchati na gaṇhāti na parāmasati nābhinivisati. Dhīro'ti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī'ti - bhavābhavāya na sameti dhīro.
 
Tenāha bhagavā:
Ete ca ñatvā upanissitāti
Ñatvā muni nissaye so vimaṃsī,
Ñatvā vimutto na vivādameti1
Bhavābhavāya na sameti dhīro.
 
Kalahavivādasuttaniddeso samatto
Ekādasamo.
 
12
Cūlaviyūhasuttaniddeso
 
Atha cūlaviyūhasuttaniddeso vuccati:
12 - 1
Sakaṃ [PTS Page 285] [\q 285/] sakaṃ diṭṭhiparibbasānā
Viggayha nānā2 kusalā vadanti,
Evaṃ pajānāti3 sa vedaa4 dhammaṃ
Idaṃ paṭikkosamakevalī so.
 
1. Bhavāya - sīmu 11.
[A] majjhimanikāya - dīghanakhasutta.
2. Vādaṃ - katthaci. 3. Yo evaṃ jānāti - syā machasaṃ 4. Pavedī - katthaci.
 
[BJT Page 390] [\x 390/]
Sakaṃ sakaṃ diṭṭhiparibbasānā'ti - santeke samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā1 gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti. Evamevaṃ santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti - sakaṃ sakaṃ diṭṭhiparibbasānā.
 
Viggayha nānā kusalā vadantī'ti - 'viggayhā'ti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā, nānā vadanti vividhaṃ vadanti aññamaññaṃ2 vadanti puthu3 vadanti na ekaṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Kusalā'ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā [PTS Page 286] [\q 286/] kāraṇavādā ṭhānavādā sakāya laddhiyāti - viggayha nānā kusalā vadanti.
 
Evaṃ pajānāti sa vedi dhammanti - yo idaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ jānāti, so dhammaṃ vedi, aññāsi, apassi, paṭivijjhiti4 - evaṃ pajānāti sa vedi dhammaṃ.
 
Idaṃ paṭikkosamakevalī soti - yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ paṭikkosati, akevalī so asamatto so aparipuṇṇo so, hīno nihīno omako lāmako chattako5 parittoti.
 
Tenāha so nimmito:
Sakaṃ sakaṃ diṭṭhiparibbasānā
Viggayha nānā2 kusalā vadanti,
Evaṃ pajānāti3 sa vedaa4 dhammaṃ idaṃ paṭikkosamakevalī so.
 
12 - 2
Evampi viggayha vivādayanti
Bālo paro akkusalo'ti1 cāhu,
Sacco nu vādo katamo imesaṃ
Sabbeva hi'me kusalāvadānā.
 
Evampi viggayha vivādayantīti - evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti; ' na tvaṃ imaṃ dhammavinayaṃ ājānāsi - pe -
Nibbeṭhehi vā sace pahosī [a] 'ti - evampi viggayha vivādayanti.
 
1. Asārikā - sīmu11 2, aññāññaṃ - sa. 3. Puthuṃ - sīmu11 4. Paṭivijjhatīti - sīmu 11. 5. Jatukko - sīmu11 chatukko - machasaṃ. [A] dīghanikāya - brahmajāla, sāmaññaphala, ambaṭṭha, saṅgīsutta.
 
[BJT Page 392] [\x 392/]
Bālo paro akakusaloti1 cāhūti - paro bālo hīno nihīno omako lāmako chattako paritto akusalo avidvā avijjāgato aññāṇī avibhāvī duppaññoti evamāhaṃsu, evaṃ kathenti, [PTS Page 287] [\q 287/] evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - bālo paro akusalo'ti cāhu.
 
Sacco nu vādo katamo imesanti - imesaṃ samaṇabrāhmaṇānaṃ katamo sacco taccho tatho bhūto yāthāvo2 aviparītoti sacco nu vādo katamo imesaṃ.
 
Sabbeva hi'me kusalāvadānāti - sabbepi ime samaṇabrāhmaṇā kusalavādā paṇḍitavādī thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti - sabbeva hi'me kusalāvadānā,
 
Tenāha bhagavā:
 
Evampi viggayha vivādayanti
Bālo paro akusalo'ti1 cāhu,
Sacco nu vādo katamo imesaṃ
Sabbeva hi'me kusalāvadānā.
 
12 - 3
Parassa ce dhammamanānujānaṃ 3
Bālo mago4 hoti nihīnapañño,
Sabbeva5 bālā sunihīnapaññā6
Sabbe vime diṭṭhiparibbasānā.
 
Parassa ce dhammamanānujānanti - parassa dhammaṃ paṭipadaṃ maggaṃ ananujānanto7 ananupassanto ananumananto ananumaññanto ananumodantoti - parassa ce dhammamanānujānaṃ.
 
Bālo mago hoti nihīnapañño'ti - paro bālo hoti, hīno nihīno omako lāmako chattako paritto hīnapañño nihīnapañño omakapañño lāmakapañño chattakapañño parittapañño'ti - bālo mago hoti nihīnapañño.
 
Sabbeva bālā sunihīnapaññāti - sabbavime samaṇabrāhmaṇā bālā hīnā nihīnā omakā lāmakā chattakā parittā, sabbeva hīnapaññā nihīnapaññā omakapaññā [PTS Page 288] [\q 288/] lāmakapaññā chattakapaññā8 parittapaññā'ti - sabbeva bālā sunihīnapaññā.
 
1. Akusaloti - syā. Su. Sa 2. Yathāvo - sa 3. Mananujānaṃ - manupa. 4. Bālo mako - manupa. Machasaṃ. [PTS] 5. Sabbepi me - sa 6. Nihīnapaññā - manupa, 7. Anānu - machasaṃ. Sabbapadesu. 8. Jatukkapaññā - sīmu11.
 
[BJT Page 394] [\x 394/]
 
Sabbevime diṭṭhiparibbasānā'ti - sabbevime samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā, sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti, evamevaṃ sabbevime samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataradiṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā, sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti. Diṭṭhiparibbasānā.
 
Tenāha bhagavā:
" Parassa ce dhammamanānujānaṃ
Bālo mago hoti nihīnapañño,
Sabbeva bālā sunihīnapaññā
Sabbevime diṭṭhiparibbasānā"ti.
 
12 - 4
Sandiṭṭhiyā ceva na vevaditā1
Saṃsuddhapaññā kusalā mutīmā,
Kesaṃ na koci parihīnapañño
Diṭṭhi hi tesampi tathā samattā.
 
Sandiṭṭhiyā ceva na vevadātā 'ti - sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā, na vevadātā avodātā apariyodātā saṅkilesikāti - sandiṭṭhiyā ceva na vevadātā
 
Saṃsuddhapaññā [PTS Page 289] [\q 289/] kusalā mutīmāti - "saṃsuddhapaññā"ti suddhapaññā parisuddhapaññā odātapaññā pariyodātapaññā; athavā, suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā pariyodātadassanā'ti saṃsuddhapaññā; 'kusalā'ti kusalā paṇḍitā paññavanto buddhimanto ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā kusalā; mutimā'ti mutimā paṇḍitā paññavanto buddhimanto ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā kusalā mutīmā.
 
Tesaṃ na koci parihīnapaññoti - tesaṃ samaṇabrāhmaṇānaṃ na koci hīnapañño nihīnapañño omakapañño lāmakapaññā lāmakapañño chattakapañño2 parittapañño atthi, sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti - tesaṃ na koci parihīnapañño.
 
Diṭṭhi hi tesampi tathā samattāti - tesaṃ samaṇabrāhmaṇānaṃ diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti - diṭṭhi hi tesampi tathā samattā.
 
Tenāha bhagavā:
 
Sandiṭṭhiyā ceva na vevaditā1
Saṃsuddhapaññā kusalā mutīmā,
Kesaṃ na koci parihīnapañño
Diṭṭhi hi tesampi tathā samattā.
 
1. Sandiṭṭhiyā ce pana vevadātā - su. Sandiṭṭhiyā ve na vevadātā - pu.
Sandiṭṭhi yā ce pana vavadātā - [PTS]. 2. Jatukkapañño - sīmu. 11
 
[BJT Page 396] [\x 396/]
 
12 - 5
Na cāhametaṃ1 tathiyanti 2 brūmi
Yamāhu bālā mithu aññamaññaṃ,
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
Tasmā hi bāloti paraṃ dahanti.
 
Na [PTS Page 290] [\q 290/] cāhametaṃ tathiyanti brūmīti - 'nā'ti paṭikkhepo; 'eta'nti dvāsaṭṭhi diṭṭhigatāni; nāhaṃ vataṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ3 aviparītanti brūmi, ācikkhāmi, desemi, paññapemi, paṭṭhapemi, vivarāmi, vibhajāmi, uttānīkaromi, pakāsemīti - na cāhametaṃ tathiyanti brūmī.
 
Yamāhu bālā mithu aññamaññanti - 'mithū'ti dve janā, dve kalahakārakā, dve bhaṇḍanakārakā, dve bhassakārakā, dve vivādakārakā, dve adhikaraṇakārakā, dve vādino, dve sallāpakā; te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato chattakato parittato evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ voharantīti yamāhu bālā mithu aññamaññaṃ.
 
Sakaṃ sakaṃ diṭṭhimakaṃsu saccanti - sassato loke idameva saccaṃ moghamaññanti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. Asassato loko idameva saccaṃ moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ.
Tasmā hi bāloti paraṃ dahantīti - 'tasmā'ti tasmā taṅkāraṇā taṃhetu tappaccayā tannidānā; paraṃ bālato hīnato nihīnato omakato lāmakato chattakato parittato; dahanti, passanti, dakkhanti, olokenti, nijjhāyanti, upaparikkhantī'ti - tasmā hi bālo'ti paraṃ dahanti.
 
Tenāha bhagavā:
 
Na cāhametaṃ1 tathiyanti 2 brūmi
Yamāhu bālā mithu aññamaññaṃ,
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
Tasmā hi bāloti paraṃ dahanti.
 
12 - 6
Yamāhu [PTS Page 291] [\q 291/] saccaṃ tathiyanti 4 eke
Tamāhu aññe tucchaṃ musāti,
Evampi viggayha vivādayanti5 kasmā na ekaṃ samaṇā vadanti.
 
1. Na vāhametaṃ - su. Sa. Machasaṃ [PTS] 2. Tathavanti - manupa, tathivanti - pu. Syā [PTS]. 3. Yathāvataṃ - sa. 4. Tathavanti - manupa. Machasaṃ 5. Vivādiyanti - su. [PTS]
 
[BJT Page 398] [\x 398/]
Yamāhu saccaṃ tathiyanti eketi - yaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā idaṃ saccaṃ tathaṃ bhūtaṃ yāthāvaṃ1 aviparītanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti evaṃ dīpayanti, evaṃ voharantīti - yamāhu saccaṃ tathiyanti eke.
 
Tamāhu aññe tucchaṃ musātīti2 - tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā tucchaṃ etaṃ musā etaṃ abhūtaṃ etaṃ alīkaṃ etaṃ ayāthāvaṃ etanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - tamāhu aññe tucchaṃ musāti.
 
Evampi viggayha vivādayantīti - evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti, 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhaya. Nibbeṭhehi vā sace pahosī'ti - evampi viggayha vivādayanti. '
 
Kasmā na ekaṃ samaṇā vadantīti - 'kasmā'ti kasmā kiṅkāraṇā kiṃhetu kimpaccayā kinnidānā kiṃsamudayā kiñjātiyā kimpabhavā na ekaṃ vadanti? Nānā vadanti vividhaṃ vadanti? Aññamaññaṃ vadanti? Kathenti bhaṇanti dīpayanti voharantīti - kasmā na ekaṃ samaṇā vadanti.
 
Tenāha so nimmito:
 
Yamāhu [PTS Page 292] [\q 292/] saccaṃ tathiyanti 4 eke
Tamāhu aññe tucchaṃ musāti,
Evampi viggayha vivādayanti5
Kasmā na ekaṃ samaṇā vadanti.
 
12 - 7
Ekaṃ hi saccaṃ na dutiyamatthi
Yasmiṃ pajā no vivade pajānaṃ,
Nānā te saccāni sayaṃ thunanti
Tasmā na ekaṃ samaṇā vadanti.
 
Ekaṃ hi saccaṃ na dutiyamatthīti - ekaṃ saccaṃ vuccati dukkhanirodho nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Athavā ekaṃ saccaṃ vuccati maggasaccaṃ niyyāṇasaccaṃ dukkhanirodhagāminīpaṭipadā ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti - ekaṃ hi saccaṃ na dutiyamatthi.
1. Yathāvataṃ - sa 2. Musāti - sīmu 11
 
[BJT Page 400] [\x 400/]
Yasmiṃ pajā no vivade pajānanti - ' yasmi'nti yasmiṃ sacce; 'pajā'ti sattādhivacanaṃ; 'pajānaṃ' yaṃ saccaṃ pajānantā vijānantā paṭivijānantā paṭivijjhantā na kalahaṃ kareyyuṃ, na bhaṇḍanaṃ kareyyuṃ, na viggahaṃ kareyyuṃ, na vivādaṃ kareyyuṃ, na medhagaṃ kareyyuṃ, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyyuṃ, vinodeyyuṃ, byantīkareyyuṃ, anabhāvaṃ gameyyunti - yasmiṃ pajā no vivade pajānaṃ.
 
Nānā te saccāni sayaṃ thunantīti - nānā te saccāni sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti, 'sassato loko idameva saccaṃ moghamaññanti, sayaṃ [PTS Page 293] [\q 293/] thunanti, vadanti kathenti bhaṇanti dīpayanti voharantīti - nānā te saccāni sayaṃ thunanti.
 
Tasmā na ekaṃ samaṇā vadantīti - 'tasmā'ti tasmā taṅkāraṇā taṃhetu tappaccayā tannidānā na ekaṃ vadanti, nānā vadanti, vividhaṃ vadanti, aññamaññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti - tasmā na ekaṃ samaṇā vadanti
 
Tenāha bhagavā:
 
Ekaṃ hi saccaṃ na dutiyamatthi yasmiṃ pajā no vivade pajānaṃ,
Nānā te saccāni sayaṃ thunanti
Tasmā na ekaṃ samaṇā vadanti.
 
12 - 8
Kasmā nu saccāni vadanti nānā
Pavādiyā se kusalāvadānā,
Saccāni sutāni1 bahūni nānā
Udāhu te takkamanussaranti.
 
Kasmā nu saccāni vadanti nānāti - ' kasmā'ti kasmā kiṃ kāraṇā kiṃhetu kimpaccayā kinnidānā saccāni nānā vadanti? Vividhāni vadanti? Aññamaññāni vadanti? Puthūni vadanti kathenti bhaṇanti dīpayanti voharantīti - kasmā nu saccāni vadanti nānā.
 
Pavādiyā se kusalāvadānāti - : pavādiyā se'ti vippavadantīti pi pavādiyā se; athavā sakaṃ sakaṃ diṭṭhigataṃ pavadanti kathenti bhaṇanti dīpayanti voharanti, - sassato loke idameva saccaṃ moghamaññanti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. Asassato loko idameva saccaṃ moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti pavadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāvadānāti [PTS Page 294] [\q 294/] kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā, sakāya laddhiyāti - pavādiyā se kusalāvadānā.
1. Suttāni - syā. [PTS]
 
[BJT Page 402] [\x 402/]
 
Saccāni sutāni bahūni nānāti - saccāni sutāni bahukāni nānāni vividhāni aññamaññāni puthūnīti - saccāni sutāni bahūni nānā.
Udāhu te takkamanussarantī'ti - udāhu takkena vitakkena saṅkappena yāyanti nīyanti vuyhanti saṃhariyyantīti evampi - udāhu te takkamanussaranti. Athavā takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ vadanti bhaṇanti dīpayanti voharantīti evampi - udāhu te takkamanussaranti.
 
Tenāha so nimmito:
"Kasmā nu saccāni vadanti nānā
Pavādiyā se kusaḍalavadānā,
Saccāni sutāni bahūni nānā
Udāhu te takkamanussarantī"ti.
 
12 - 9
 
Na heva saccāni bahūni nānā
Aññatra saññāya niccāni loko,
Takkañca diṭṭhīsu pakappayitvā
Saccaṃ musāti dvayadhammamāhu.
 
Na heva saccāni bahūni nānāti - na heva saccāni bahukāni nānāni vividhāni aññamaññāni puthūnīti - na heva saccāni bahūni nānā.
 
Aññatra saññāya niccāni loketi - aññatra saññāya niccagāhā ekaññeva saccaṃ loke kathiyati1 bhaṇīyati2 dīpiyati3 voharīyati4 dukkhanirodho nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Athavā, ekaṃ saccaṃ vuccati maggasaccaṃ niyyānasaccaṃ dukkhanirodhagāminī paṭipadā ariyo aṭṭhaṅgiko maggo; seyyathīdaṃ? Sammādiṭṭhi [PTS Page 295] [\q 295/] - pe -
Sammāsamādhīti - aññatra saññāya niccāni loke.
 
Takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhūti takkaṃ vitakkaṃ saṅkappaṃ takkayitvā vitakkayitvā saṅkappayitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti; diṭṭhigatāni janetvā sañjanetvā nibbattetvā abhinibbattetvā 'mayhaṃ saccaṃ tuyhaṃ musā'ti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhu.
 
1. Kathiyyati - sīmu11. Kathiyati - [PTS]. 2. Bhaṇiyyati - sīmu. 11. Bhaṇiyati - [PTS]. 3. Dīpiyyati - sīmu11 dīpayati - [PTS] 4. Vohariyyati - sīmu11. Vohariyati - [PTS.]
 
[BJT Page 404] [\x 404/]
 
Tenāha bhagavā:
Naheva saccāni bahūni nānā
Aññatra saññāya niccāni loko,
Takkañca diṭṭhīsu pakappayitvā
Saccaṃ musāti dvayadhammamāhu.
 
12 - 10
 
Diṭṭhe sute sīlavate mute vā
Ete ca1 nissāya vimānadassī,
Vinicchaye ṭhatvā pahassamāno2
Bālo paro akusalo'ti3 cāha.
 
Diṭṭhe sute sīlavate mute vā ete ca 1 nissāya vimānadassīti diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vataṃ vā vatasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti - diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī,
 
Vinicchaye ṭhatvā pahassamānoti - vinicchayā vuccanti [PTS Page 296] [\q 296/] dvāsaṭṭhi diṭṭhigatāni; diṭṭhivinicchaye vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti - vinicchaye ṭhatvā; pahassamānoti - tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo; athavā, dantavidaṃsakaṃ pahassamāno2 ti - vinicchaye ṭhatvā pahassamāno.
 
Bālo paro akkusaloti cāhāti - paro bālo hīno nihīno omako lāmako chattako4 paritto akusalo avidvā avijjāgato aññāṇī avibhāvī amedhāvī duppaññoti evamāha, evaṃ katheti, evaṃ bhaṇati, evaṃ dīpayati, evaṃ voharatīti - bālo paro akkusaloti cāha.
 
Tenāha bhagavā:
 
Diṭṭhe sute sīlavate mute vā
Ete ca1 nissāya vimānadassī,
Vinicchaye ṭhatvā pahassamāno2
Bālo paro akusalo'ti3 cāha.
 
12 - 11
Yeneva bāloti paraṃ dahāti
Tenātumānaṃ kusaloti cāha,
Sayamattanā so kusalāvadāno
Aññaṃ vimāneti tadeva pāvā5
 
1. Etesu - sīmu 11 manupa 2. Pahaṃsamāno - sīmu11 3. Akusaloti - sa, su. Syā. [PTS] 4. Chatukko - machasaṃ. Jatukko - sīmu 11 [PTS] 5. Pāvada - sīmu 11 pāva - machasaṃ.
 
[BJT Page 406] [\x 406/]
Yeneva bāloti paraṃ dahātīti - yeneva hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato chattakato parittato dahāti passati dakkhati oloketi nijjhāyati upaparikkhatīti - yeneva bāloti paraṃ dahāti.
 
Tenātumānaṃ kusaloti cāhāti - 'ātumā1' vuccati attā; so pi teneva hetunā tena paccayena tena kāraṇena tena pabhavena attānaṃ 'ahamasmi kusalo paṇḍito [PTS Page 297] [\q 297/] paññavā buddhimā ñāṇī vibhāvī medhāvī'ti - tenātumānaṃ kusaloti cāha.
 
Sayamattanā so kusalāvadānoti - sayameva attānaṃ kusalavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya ḍaddhiyātisayamattanā so kusalāvadāno.
 
Aññaṃ vimāneti tadevapāvāti2 - na sammānetīti pi ' aññaṃ vimāneti' athavā, domanassaṃ janetīti pi 'aññaṃ vimāneti' tadeva pāvāti tadeva taṃ diṭṭhigataṃ pāvadati: 'iti vāyaṃ puggalo micchādiṭṭhiko viparītadassano'ti - aññaṃ vimāneti tadeva pāvā.
 
" Yeneva bāloti paraṃ dahāti
Tenātumānaṃ kusaloti cāha,
Sayamattanā so kusalāvadāno
Aññaṃ vimāneti tadeva pāvā"ti2.
 
12 - 12
Atisāradiṭṭhiyā3 so samatto
Mānena matto paripuṇṇamānī,
Sayameva sāmaṃ manasābhisitto
Diṭṭhī hi sā tassa tathā samattā.
 
Atisāradiṭṭhiyā so samattoti - atisāradiṭṭhiyo vuccanti dvāsaṭṭhidiṭṭhigatāni, kiṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhidiṭṭhigatāni? Sabbā tā diṭṭhiyo kāraṇātikkantā lakkhaṇātikkantā ṭhānātikkantā taṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni; sabbāpi [PTS Page 298] [\q 298/] diṭṭhiyo atisāradiṭṭhiyo; kiṃkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo? Te aññamaññaṃ atikkamitvā samatikkamitvā vītivattitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti; taṅkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo. Atisāradiṭṭhiyā so samattoti atisāradiṭṭhiyā samatto paripuṇṇo anomoti atisāradiṭṭhiyā so samatto.
 
1. Ātumāno - sīmu 11 machasaṃ 2. Pāvadāti - sīmu11. 3. Atisaraṃdiṭṭhiyā - syā. [PTS.]
 
[BJT Page 408] [\x 408/]
Mānena matto paripuṇṇamānīti - sakāya diṭṭhiyā diṭṭhimānena matto pamatto ummatto atimattoti - mānena matto; paripuṇṇamānīti paripuṇṇamānī samattamānī anomamānīti - mānena matto paripuṇṇamānī.
 
Sayameva sāmaṃ manasābhisittoti - sayameva attānaṃ cittena abhisiñcati: 'ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī'ti ' sayameva sāmaṃ manasābhisitto. '
 
Diṭṭhī hi sā tassa tathā samattāti - tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti - diṭṭhi ha sā tassa tathā samattā.
 
Tenāha bhagavā:
Atisāradiṭṭhiyā so samatto
Mānena matto paripuṇṇamānī,
Sayameva sāmaṃ manasā'bhisitto
Diṭṭhi hi sā tassa tathā samattā"ti
 
12 - 13
Parassa ce hi vacasā nihīno
Tumo sahā hoti nihīnapañño,
Atha ce 1 sayaṃ vedagu hoti dhīro
Na koci bālo samaṇesu atthi.
 
Parassa [PTS Page 299] [\q 299/] ce hi vacasā nihīnoti - parassa ce vācāya vacanena ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chattako2 parittoti - parassa ce hi vacasā nihīno.
 
Tumo sahā hoti nihīnapaññoti - so pi teneva sahā hoti hīnapañño nihīnapañño omakapañño lāmakapañño chattakapañño parittapaññoti - tumo sahā hoti nihīnapañño.
 
Atha ce sayaṃ vedagu hoti dhīroti - atha ce sayaṃ vedagu hoti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti - atha ce sayaṃ vedagu hoti dhīro.
 
Na koci bālo samaṇesu atthīti - samaṇesu na koci bālo hīno nihīno omako lāmako chattako paritto atthi, sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti na koci bālo samaṇesu atthi.
 
1. Athavā - sīmu 11 [PTS] 2. Jatukko - machasaṃ.
 
[BJT Page 410] [\x 410/]
Tenāha bhagavā:
 
"Parassa ce hi vacasā nihīno
Tumo sahā hoti nihīnapañño,
Atha ce sayaṃ vedagu hoti dhīro
Na koci bālo samaṇesu atthī"ti.
 
12 - 14
Aññaṃ ito yā'bhivadanti dhammaṃ
Aparaddhā suddhimakevalī te, 1
Evampi titthyā puthuso vadanti
Sandiṭṭhirāgena hi te'bhirattā2.
 
Aññaṃ ito yā'bhivadanti dhammaṃ aparaddhā suddhimakevalī teti - ito aññaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ [PTS Page 300] [\q 300/] ye abhivadanti, te suddhimaggaṃ visuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ viraddhā aparaddhā khalitā galitā aññāya aparaddhā3 akevalī teti asamattā te aparipuṇṇā te hīnā nihīnā omakā lāmakā chattakā parittāti - aññaṃ ito yā'bhivadanti dhammaṃ aparaddhā suddhimakevaḍī te 1.
 
Evampi titthyā puthuso vadantīti - 'titthaṃ ' vuccati diṭṭhigataṃ, titthiyā vuccanti diṭṭhigatikā; puthu titthiyā4 puthu diṭṭhigatāni vadanti kathenti bhaṇanti dīpayanti voharantīti - evampi titthyā puthuso vadanti.
 
Sandiṭṭhirāgena hi tebhirattāti - sakāya diṭṭhiyā diṭṭhirāgena rattā abhirattāti - sandiṭṭhirāgena hi tebhirattā.
 
Tenāha bhagavā:
" Aññaṃ ito yā'bhivadanti dhammaṃ
Aparaddhā suddhimakevalī te,
Evampi titthyā puthuso vadanti
Sandiṭṭhirāgena hi te'bhirattā'ti.
 
12 - 15
Idheva suddhiṃ iti5 vādayanti6
Nāññesu dhammesu va suddhimāhu,
Evampi titthyā puthuso niviṭṭhā
Sakāyane tattha daḷhaṃ vadānā.
 
1. Suddhimakevalī no - syā. 2. Tvābhirattā - manupa. 3. Ñāyāparaddhā - pu. 4. Puthudiṭṭhiyā - sīmu11 machasaṃ [PTS]. 5. Suddhi iti - sīmu11 suddhimiti - su 6. Vādiyanti - [PTS]
[BJT Page 412] [\x 412/]
 
Idheva suddhiṃ iti vādayantīti - idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; 'sassato loko idameva saccaṃ moghamañña'nti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; 'asassato loko asassato loko idameva saccaṃ moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti [PTS Page 301] [\q 301/] dīpayanti voharantīti - idheva suddhiṃ iti vādayanti.
 
Nāññesu dhammesu visuddhimāhūti - attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti: so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāṇiko, na tattha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā; na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā; hīnā nihīnā omakā lāmakā chattakā1 parittāti, evamāhaṃsu evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti 'nāññesu dhammesu visuddhimāhu. '
 
Evampi titthyā puthuso niviṭṭhāti - titthaṃ vuccati diṭṭhigataṃ; titthiyā vuccanti diṭṭhigatikā puthu titthiyā puthu diṭṭhigatesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti - evampi titthyā puthuso niviṭṭhā.
 
Sakāyane tattha daḷhaṃ vadānāti - dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādā thiravādā balikavādā avaṭṭhitavādā ti - sakāyane tattha daḷhaṃ vadānā.
 
Tenāha bhagavā:
"Idheva suddhiṃ iti vādayanti
Nāññesu dhammesu visuddhimāhu,
Evampi titthyā puthuso niviṭṭhā
Sakāyane tattha daḷhaṃ vadānā"ti.
 
12 - 16
 
Sakāyane vāpi daḷhaṃ vadāno
Kaṃ kattha2 bāloti paraṃ daheyya,
Sayaṃ 'va so medhagamāvaheyya3
Paraṃ vadaṃ bālamasuddhidhammaṃ.
 
1. Jatukko - sīmu. 11. 2. Kamettha - machasaṃ. [PTS]. 3. Medhakaṃ avabheyyā - pa.
 
[BJT Page 414] [\x 414/]
Sakāyane [PTS Page 302] [\q 302/] vāpi daḷhaṃ vadānoti - dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ sakāyane daḷhavādo thiravādo balikavādo avaṭṭhitavādoti sakāyane vāpi daḷhaṃ vadāno.
 
Kaṃ tattha bāloti paraṃ daheyyāti - tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato chattakato parittato kaṃ daheyya? Kaṃ passeyya? Kaṃ dakkheyya? Kaṃ olokeyya? Kaṃ nijjhāyeyya? Kaṃ upaparikkheyyāti - kaṃ tattha bāloti paraṃ daheyya.
 
Sayaṃva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammanti - paro bālo hīno nihīno omako lāmako chattako paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammoti evaṃ vadanto evaṃ kathento evaṃ bhaṇanto eva dīpayanto evaṃ voharanto sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ āvaheyya samāvaheyya āhareyya samāhareyya ākaḍḍheyya samākaḍḍheyya gaṇheyya1 parāmaseyya abhiniviseyyāti - sayaṃva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ.
 
Tenāha bhagavā:
 
"Sakāyane vāpi daḷhaṃ vadāno
Kaṃ kattha2 bāloti paraṃ daheyya,
Sayaṃ'va so medhagamāvaheyya3
Paraṃ vadaṃ bālamasuddhidhammaṃ.
 
12 - 17
Vinicchaye ṭhatvā sayaṃ pamāya
Uddhaṃ so2 lokasmiṃ vivādameti,
Hitvāna sabbāni vinicchayāni
Na medhagaṃ3 kurute4 jantu loke.
 
Vinicchaye [PTS Page 303] [\q 303/] ṭhatvā sayaṃ pamāyāti - 'vinicchayā: vuccanti dvāsaṭṭhi diṭṭhigatāni; vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti vinicchaye ṭhatvā; sayaṃ pāmāyāti sayaṃ pamāya pamiṇitvā5 ayaṃ satthā sabbaññū'ti sayaṃ pamāya pamiṇitvā ayaṃ dhammo svakkhāto, ayaṃ gaṇo supaṭipanno, ayaṃ diṭṭhi bhaddikā, ayaṃ paṭipadā supaññattā, ayaṃ maggo nīyāniko'ti sayaṃ pamāya pamiṇitvāti - vinicchaye ṭhatvā sayaṃ pamāya.
 
1. Gaṇeyya - machasaṃ. 2. Uddhaṃ sa. - Sīmu. 11. Machasaṃ. 3. Medhakaṃ - pa. 4. Medhagaṃ kubbati - sīmu 11. Machasaṃ. 5. Saminitvā - pu.
 
[BJT Page 416] [\x 416/]
 
Uddhaṃ so lokasmiṃ vivādametīti - 'uddhaṃ'1 vuccati anāgataṃ attano vādaṃ uddhaṃ ṭhapetvā sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ eti upeti upagacchati gaṇhāti parāmasati abhinivisatīti evampi - uddhaṃ so lokasmiṃ vivādameti. Athavā aññena uddhaṃ vādena saddhiṃ kalahaṃ karoti bhaṇḍanaṃ karoti viggahaṃ karoti vivādaṃ karoti medhagaṃ karoti: 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhaya. Nibbeṭhehi sace pahosī'ti - uddhaṃ so lokasmiṃ vivādameti.
 
Hitvāna sabbāni vinicchayānīti - vinicchayā vuccanti dvāsaṭṭhidiṭṭhigatāni; diṭṭhivinicchayā sabbe vinicchaye2 hitvā cajitvā pariccajitvā jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti - hitvāna sabbāni vinicchayāni.
 
Na medhagaṃ kurute jantu loketi - na kalahaṃ karoti' na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti, vuttaṃ hetaṃ bhagavatā: "evaṃ vimuttacitto kho aggivessana bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ, tena ca voharati aparāmasa"nti [a] jantūti satto naro mānavo poso [PTS Page 304] [\q 304/] puggalo jīvo jāgu3 jantu indagu4 manujo; loketi apāyaloke manussaloke devaloke khandhaloke āyatanaloketi - na medhagaṃ kurute jantu loketi.
 
Tenāha bhagavā:
"Vinicchaye ṭhatvā sayaṃ pamāya
Uddhaṃ so lokasmiṃ vivādameti,
Hitvāna sabbāni vinicchayāni
Na medhagaṃ kurute jantu loketi''.
 
Cūlaviyūhasuttaniddeso samatto dvādasamo.
 
13.
Mahāviyūhasuttaniddeso.
Atha mahāviyuhasuttaniddeso vuccati.
 
13 - 1
 
[PTS Page 305] [\q 305/]
Ye keci'me diṭṭhiparibbasānā
Idameva saccanti ca vādayanti, 5
Sabbeva te nindamanvānayanti
Atho pasaṃsampi labhanti tattha.
 
1. Uddhaṃ so - sīmu. 11 Machasaṃ. 2. Sabbā vinicchayadiṭṭhayo - manupa. Sabbā vinicchitadiṭṭhiyo. - [PTS]. 3. Jatu - sīmu 11. Jagu - [PTS]. 4. Hindagu - sīmu. 11. 5. Pavādiyanti - [PTS].
A. Majjhimanikāya - dīghanakhasutta.
 
[BJT Page 418] [\x 418/]
Ye keci'me diṭṭhiparibbasānāti - 'ye kecī'ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ 'ye kecī'ti. Diṭṭhiparibbasānāti santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattisu vasanti, sakilesā vā kilesesu vasanti, evamevaṃ santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattisu vasanti, 'ye keci' me diṭṭhi paribbasānā. '
 
Idameva saccanti ca vādayantīti - 'sassato loko' idameva saccaṃ, moghamañña'nti vadanti kathenti bhaṇanti dīpayanti voharanti ' asassato loko idameva saccaṃ moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ [PTS Page 306] [\q 306/] moghamaññanti - vadanti kathenti bhaṇanti dīpayanti voharantīti - idameva saccanti ca vādayanti.
 
Sabbeva te nindamanvānayantīti - sabbeva te samaṇabrāhmaṇā nindameva anventi' garahameva anventi, akittimeva anventi, sabbe ninditā yeva honti, garahitā yeva honti akittitā yeva hontīti - sabbeva te nindamanvānayanti.
 
Atho pasaṃsampi labhanti tatthāti - tattha sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahārikaṃ1 labhanti paṭilabhanti upagacchanti vindantīti - atho pasaṃsampi labhanti tattha.
 
Tenāha so nimmito:
 
"Ye keci 'me diṭṭhiparibbasānā
Idameva saccanti ca vādayanti,
Sabbeva te nindamanvānayanti
Atho pasaṃsampi labhanti tatthā"ti.
 
13 - 2
 
Appañhi etaṃ na alaṃ2 samāya
Duve vivādassa phalāni brūmi,
Etampi disvā na vivādayetha
Khemābhipassaṃ avivādabhūmiṃ. 3
 
Appañhi etaṃ na alaṃ samāyāti - 'appañhi eta'nti appakaṃ etaṃ, omakaṃ etaṃ, thokaṃ etaṃ, lāmakaṃ etaṃ, chattakaṃ etaṃ, parittakaṃ etanti - appañhi etaṃ; na alaṃ samāyāti nālaṃ rāgassa samāya dosassa samāya mohassa samāya kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbapariḷāhānaṃ [PTS Page 307] [\q 307/] sabbasantāpānaṃ sabbākusaḍalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbānāya4 paṭinissaggāya paṭippassaddhiyāti - appañhi etaṃ na alaṃ samāya.
 
1. Vaṇṇahāriyaṃ - sa, 2. Appañhetaṃ nālaṃ - manupa. 3. Avivādabhummaṃ - [PTS] 4. Nibbāpanāya - sa.
 
[BJT Page 420] [\x 420/]
Diṭṭhikalahassa diṭṭhibhaṇḍanassa diṭṭhiviggahassa diṭṭhivivādassa diṭṭhimedhagassa dve phalāni honti jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṃsā hoti, sukhadukkhaṃ hoti, somanassadomanassaṃ hoti, iṭṭhāniṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātinigghāti hoti, anurodhavirodho hoti; atha vā taṃ kammaṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikanti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti - duve vivādassa phalāni brūmi.
 
Etampi disvā na vivādayethāti - 'etampi disvā'ti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etampi disvā; na vivādayethāti na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, kalahā bhaṇḍanā viggahā vivādā medhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaṃyutto vimariyādīkatena cetasā vihareyyāti - etampi disvā na vivādayetha.
 
Khemābhipassaṃ [PTS Page 308] [\q 308/] avivādabhūminti - avivādabhūmiṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ; etaṃ avivādabhūmiṃ khemato tāṇato lenato saraṇato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhantoti - khemābhipassaṃ avivādabhūmiṃ.
 
Tenāha bhagavā:
 
Appañhi etaṃ na alaṃ2 samāya
Duve vivādassa phalāni brūmi,
Etampi disvā na vivādayetha
Khemābhipassaṃ avivādabhūmiṃ.
 
13 - 3
Yā kācimā sammutiyo puthujjā
Sabbāva etā na upeti vidvā,
Anupayo so upayaṃ kimeyya1
Diṭṭhe sute khantimakubbamāno. 2
 
Yā kācimā sammutiyo puthujjāti - ' yā kācī'ti sabbena sabbaṃ sabbathā 3 sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ4 yā kācī'ti; sammutiyoti sammutiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisammutiyo;5 puthujjāti puthujjanehi janitā sammutiyoti puthujjā; puthu nānā janehi janitā vā sammutiyoti puthujjāti - yā kāci'mā sammutiyo puthujjā.
 
1. Kameyya - manupa 2. Khantimakuppamāṇo - manupa. 3. Sabbato - syā. 4. Pariyādānavacāmetaṃ - manupa. 5. Tā sammutiyo - sa.
[BJT Page 422] [\x 422/]
 
Sabbāva etā na upeti vidvāti - vidvā vijjāgato ñāṇī vibhāvī medhāvī; sabbāva etā diṭṭhisammutiyo neti, na upeti, na upagacchati, na gaṇhāti, na parāmasati, nābhinivisatīti - sabbāva etā na upeti vidvā.
 
Anupayo so upayaṃ kimeyyāti - 'upayoti' dve upayā' taṇhūpayo ca diṭṭhūpayo ca.
 
Ayaṃ taṇhūpayo yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhūpayo.
 
Ayaṃ diṭṭhupayo vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ' yāthāvata'nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhūpayo paṭinissaṭṭho; taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anupayo puggalo kiṃ rūpaṃ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyya [PTS Page 309] [\q 309/] 'attā me' ti', kiṃ vedanaṃ - kiṃ saññaṃ - kiṃ saṅkhāre - kiṃ viññāṇaṃ - kiṃ gatiṃ - kiṃ uppattiṃ - kiṃ paṭisandhiṃ - kiṃ bhavaṃ - kiṃ saṃsāraṃ kiṃ vaṭṭaṃ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyyāti - anupayo so upayaṃ kimeyya.
 
Diṭṭhe sute khantimakubbamānoti - diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā khantiṃ akubbamāno chandaṃ akubbamāno pemaṃ akubbamāno rāgaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti - diṭṭhe sute khantimakubbamāno.
 
Tenāha bhagavā9
 
"Yā kāci'mā sammutiyo puthujjā
Sabbāva etā na upeti vidvā,
Anupayo so upayaṃ kimeyya
Diṭṭhe sute khantimakubbamāno"ti.
 
13 - 4
 
Sīluttamā saññamenāhu suddhiṃ
Vataṃ1 samādāya upaṭṭhitā se,
Idheva sikkhema athassa suddhiṃ
Bhavūpanītā kusalāvadānā.
 
Sīluttamā saññamenāhu suddhinti - santeke samaṇabrāhmaṇā sīluttamavādā. Te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ āhaṃsu vadanti kathenti bhaṇanti dīpayanti voharanti; samaṇamaṇḍikāputto evamāha: - " catuhi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ [PTS Page 310] [\q 310/] samaṇaṃ ayojjhaṃ. Katamehi catuhi:
 
1. Vattaṃ - [PTS.]
[BJT Page 424] [\x 424/]
 
Idha thapati na kāyena pāpakaṃ1 kammaṃ karoti; na pāpakaṃ vācaṃ bhāsati; na pāpakaṃ saṅkappaṃ saṅkappeti; na pāpakaṃ ājīvaṃ ājīvati2. Imehi kho ahaṃ thapati catuhi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha"nti[a] evamevaṃ santeke samaṇabrāhmaṇā sīluttamavādā, te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhi parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ āhaṃsu vadanti kathenti bhaṇanti dīpayanti voharantīti - sīluttamā saññamenāhu suddhiṃ.
 
Vataṃ samādāya upaṭṭhitā seti - 'vata'nti hatthivataṃ vā assavataṃ vā govataṃ vā kukkuravataṃ vā kākavataṃ vā vāsudevavataṃ vā baladevavataṃ vā puṇṇabhaddavataṃ vā maṇibhaddavataṃ vā aggivataṃ vā nāgavataṃ vā supaṇṇavataṃ vā yakkhavataṃ vā asuravataṃ vā gandhabbavataṃ vā mahārājavataṃ vā candavataṃ vā suriyavataṃ vā indavataṃ vā brahmavataṃ vā devavataṃ vā disāvataṃ vā ādāya samādāya diyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā upaṭṭhitā paccupaṭṭhitā allīnā upagatā ajjhositā adhimuttāti3 - vataṃ samādāya upaṭṭhitā se.
 
Idheva sikkhema athassa suddhinti - 'idhā'ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā; sikkhemāti sikkhema āvarema samācarema samādāya vattemāti idheva sikkhema; athassa suddhinti athassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttinti - idheva sikkhema athassa suddhiṃ.
 
Bhavūpanītā kusalāvadānāti - 'bhavūpanītā'ti bhavūpanītā bhavūpagatā bhavajjhositā bhavādhimuttāti - bhavūpanītā; [PTS Page 311] [\q 311/] kusalāvadānāti kusalavādāpaṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti - bhavūpanītā kusalāvadānā.
 
Tenāha bhagavā:
 
" Sīluttamā saññamenāhu suddhiṃ
Vataṃ samādāya upaṭṭhitā se.
Idheva sikkhema athassa suddhiṃ
Bhavūpanītā kusalāvadānā"ti.
 
13 - 5
Sace cuto sīlabbatato 4 hoti
Sa vedhati kammaṃ virādhayitvā,
Sa jappatī5 patthayaticca suddhiṃ
Satthā va hīno pavasaṃ gharamhā.
 
1. Pāpakammaṃ - sīmu11. [PTS] 2. Jīvati - syā. 3. Avimuttāti - sīmu11.
[A.] Majjhimanikāya - samaṇamaṇḍikāsutta.
4. Sīlavatato - sīmu11. Machasaṃ. [PTS] 5. Pajappatī - machasaṃ. Manupa.
 
[BJT Page 426] [\x 426/]
 
Sace cuto silabbatato1 hotīti - dvīhi kāraṇehi sīlabbatato1 cavati: paracchindenāya2 vā cavati, anabhisambhuṇanto vā cati. Kathaṃ paravicchindanāya2 cavati? Paro vicchindati 'so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na supaṭippanno, diṭṭhi na bhaddikā, paṭipadā na suppaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā, visujjhanti vā, muccanti vā, vimuccanti vā, parimuccanti vā, hīnā nihīnā omakā lāmakā chattakā parittāti, evaṃ paro vicchindati. 3 Evaṃ vicchindiyamāno satthārā cavati. Dhammakkhānā cavati. Gaṇā cavati. Diṭṭhiyā cavati. Paṭipadāya cavati. Maggato cavati. Evaṃ paravicchindanāya cavati. Kathaṃ [PTS Page 312] [\q 312/] anabhisambhuṇanto cavati? Sīlaṃ anabhisambhūṇanto sīlato cavati. Vataṃ anabhisambhūṇanto vatato cavati. Sīlabbataṃ anabhisambhuṇanto sīlabbatato cavati. Evaṃ anabhisambhūṇanto cavatīti sace cuto sīlabbatato1 hoti.
 
Sa vedhati kammaṃ virādhayitvāti - ' sa vedhatī'ti sīlaṃ vā vataṃ vā sīlabbataṃ vā viraddhaṃ mayā aparaddhaṃ mayā khalitaṃ mayā galitaṃ mayā aññāya aparaddho ahanti vedhati pavedhati sampavedhatīti - sa vedhati; kammaṃ virādhayitvāti puññābhisaṅkhāraṃ vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā viraddhaṃ mayā aparaddhaṃ mayā khalitaṃ mayā galitaṃ mayā aññāya aparaddho ahanti vedhati pavedhati sampavedhatīti - sa vedhati kammaṃ virādhayitvā,
 
Sa jappati patthayaticca suddhinti - ' sa jappatī'ti sīlaṃ vā jappati, vataṃ vā jappati, sīlabbataṃ vā jappati pajappati abhijappatīti - sa jappati; patthayaticca suddhinti sīlasuddhiṃ vā pattheti, vatasuddhiṃ vā pattheti, sīlabbatasuddhiṃ vā pattheti, piheti abhijappatīti - sa jappati patthayaticca suddhiṃ.
 
Satthā va hīno pavasaṃ gharamhāti - yathā puriso gharato nikkhanto satthena saha1 vasanto satthā ohīno taṃ vā satthaṃ anubandhati, sakaṃ vā gharaṃ paccāgacchati, evameva so diṭṭhigatiko taṃ vā satthāraṃ gaṇhāti, aññaṃ vā satthāraṃ gaṇhāti, taṃ vā dhammakkhānaṃ gaṇhāti, aññaṃ vā dhammakkhānaṃ gaṇhāti, taṃ vā gaṇaṃ gaṇhāti, aññaṃ vā gaṇaṃ gaṇhāti, taṃ vā diṭṭhiṃ gaṇhāti, aññaṃ vā diṭṭhiṃ gaṇhāti, taṃ vā paṭipadaṃ gaṇhāti, aññaṃ vā paṭipadaṃ gaṇhāti, taṃ vā maggaṃ gaṇhāti, aññaṃ vā maggaṃ gaṇhāti parāmasati abhinivisatīti [PTS Page 313 [\q 313/] - ] satthā va hīno pavasaṃ gharamhā.
 
1. Pavasaṃ - manupa. Machasaṃ 2. Paravicchandanāya - sa 3. Vicchandeti - manupa.
 
[BJT Page 428] [\x 428/]
 
Tenāha bhagavā:
 
Sace cuto sīlabbatato 4 hoti
Sa vedhati kammaṃ virādhayitvā,
Sa jappatī5 patthayaticca suddhiṃ
Satthā va hīno pavasaṃ gharamhā.
 
13 - 6
Sīlabbataṃ cāpi pahāya sabbaṃ
Kammañca sāvajja'navajjametaṃ, 1
Suddhiṃ asuddhinti apatthayāno
Virato care santimanuggahāya.
 
Sīlabbataṃ vāpi pahāya sabbanti - sabbā sīlasuddhiyo pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, sabbā vatasuddhiyo pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, sabbā sīlabbatasuddhiyo pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvāti - sīlabbataṃ vāpi pahāya sabbaṃ.
 
Kammañca sāvajjametanti - sāvajjakammaṃ vuccati kaṇhaṃ kaṇhavipākaṃ; anavajjakammaṃ vuccati sukkaṃ sukkavipākaṃ; sāvajjañca kammaṃ anavajjañca kammaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti kammañca sāvajja'navajjametaṃ.
Suddhiṃ asuddhinti apatthayānoti - 'asuddhi'nti asuddhiṃ patthenti akusale dhamme patthenti; 'suddhi'nti suddhiṃ patthenti, pañca kāmaguṇe patthenti; asuddhiṃ patthenti akusale dhamme patthenti, pañcakāmaguṇe patthenti, suddhiṃ patthenti - dvāsaṭṭhi diṭṭhigatāni patthenti, asuddhiṃ patthenti - akusale dhamme patthenti - pañcakāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti; suddhiṃ patthenti - tedhātuke kusale dhamme patthenti; asuddhiṃ patthenti - akusale dhamme patthenti, pañca kāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti; tedhātuke kusale dhamme patthenti, suddhiṃ patthenti puthujjanakalyāṇakā3 niyāmāvakkantiṃ patthenti, sekhā aggadhammaṃ [PTS Page 314] [\q 314/] arahattaṃ patthenti; arahatte patte arahaṃ neva akusale dhamme pattheti. Napi pañca kāmaguṇe pattheti. Napi dvāsaṭṭhi diṭṭhigatāni pattheti. Napi tedhātuke kusale dhamme pattheti, napi niyāmāvakkantiṃ pattheti, napi aggadhammaṃ arahattaṃ pattheti. Patthanāsamatikkanto arahā vuddhiparihāniṃ4 vītivatto so vutthavāso ciṇṇacaraṇo uttiṇṇajātijarāmaraṇasaṃsāro natthi tassa punabbhavoti - suddhiṃ asuddhinti apatthayāno.
 
1. Sāvajjānavajjametaṃ - sa 2. Kalyāṇaputhujjanā - syā [PTS]. 3. Pārihāniṃ - sīmu11.
 
[BJT Page 430] [\x 430/]
Virato care sattimanuggahāyāti - 'virato'ti suddhiasuddhiyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti virato; careti careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti 'virato care santimanuggahāyāti' santiyo vuccanti dvāsaṭṭhi diṭṭhigatāni; diṭṭhi santiyo agaṇhanto aparāmasanto anabhinivisantoti virato care santimanuggahāya.
 
Tenāha bhagavā:
" Sīlabbataṃ vāpi pahāya sabbaṃ
Kammañca sāvajjanavajjametaṃ,
Suddhiṃ asuddhinti apatthayāno
Virato care santimanuggahāyā"ti.
 
13 - 7
Tamupanissāya jigucchitaṃ vā
Athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā.
Uddhaṃsarā suddhimanutthunanti
Avītataṇhā se bhavābhavesu.
 
Samupanissāya [PTS Page 315] [\q 315/] jigucchitaṃ vāti - santeke samaṇabrāhmaṇā tapojigucchāvādā 1 tapojigucchāsārā tapojigucchānissitā ānissitā allīnā upagatā ajjhositā adhimuttāti samupanissāya jigucchitaṃ vā.
 
Athavāpi diṭṭhaṃ va2 sutaṃ mutaṃ vāti - diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā.
 
Uddhaṃsarā suddhimanutthunantīti - santeke samaṇabrāhmaṇā uddhaṃsaravādā3. Katame te samaṇabrāhmaṇā uddhaṃsaravādā" ye te samaṇabrāhmaṇā accantasuddhikā saṃsārasuddhikā akiriyadiṭṭhikā sassatavādā, ime te samaṇa brāhmaṇā uddhaṃsaravādā, te saṃsārena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti - uddhaṃsarā suddhimanutthunanti.
 
Avītataṇhā se bhavābhavesūti - 'taṇhā'ti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.
 
1. Jigucchavādā - sa. [PTS] 2. Diṭṭhañca - sīmu. 11. 3. Uddhaṃsarāvādā - sīmu.
 
[BJT Page 432] [\x 432/]
Bhavābhavesūti - bhavābhave kammabhave punabbhave, kāmabhave kammabhave, kāmabhave punabbhave, rūpabhave kammabhave, rūpabhave punabbhave, arūpabhave kammabhave, arūpabhave punabbhave, punappunabhave punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā avītataṇhā avigatataṇhā acattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti - avītataṇhā se bhavābhavesu.
 
Tenāha bhagavā:
"Samupanissāya [PTS Page 316] [\q 316/] jigucchitaṃ vā
Athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā,
Uddhaṃsarā suddhimanutthunanti
Avītataṇhā se bhavābhavesū"ti.
 
13 - 8
Patthayamānassa hi jappitāni
Pavedhitaṃ1 vāpi pakappitesu,
Cutūpapāto idha yassa natthi
Sa kena vedheyya kuhiṃ va jappe.
 
Patthayamānassa hi jappitānīti - patthanā vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ; patthayamānassāti patthayamānassa icchamānassa sādiyamānassa pihayamānassa abhijappamānassāti patthayamānassa hi; jappitānīti jappanā vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā
Patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlanti - patthayamānassa hi jappitāni.
 
Pavedhitaṃ vāpi pakappitesūti - pakappanāti dve pakappanā: taṇhā pakappanā ca diṭṭhipakappanā ca ayaṃ taṇhāpakappanā; yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpakappanā;.
 
Ayaṃ diṭṭhipakappanā? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ' yāthāvata'nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhipakappanā; pavedhitaṃ vāpi pakappitesūti - pakappitaṃ vatthuṃ acchedasaṅkinopi vedhenti, acchindantepi2 vedhenti, acchinnepi vedhenti; pakappitaṃ vatthuṃ vipariṇāmasaṅkinopi vedhenti, vipariṇamantepi vedhenti, vipariṇatepi vedhenti, pavedhenti sampavedhentīti - pavedhitaṃ vāpi pakappitesu.
 
Cutūpapato idha yassa natthīti - 'yassā'ti arahato khīṇāsavassa; yassa gamanaṃ āgamanaṃ gamanāgamanaṃ kālaṃ gati bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jāti jarāmaraṇañca natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā [PTS Page 317] [\q 317/] ñāṇagginā daḍḍhāti - cutūpapāto idha yassa natthi.
 
1. Saṃvedhitaṃ - su [PTS]. 2. Acchijjattopi - [PTS.]
 
[BJT Page 434] [\x 434/]
Sa kena vedheyya kuhiṃ va jappeti - so kena rāgena vedheyya, kena dosena vedheyya, kena mohena vedheyya, kena mānena vedheyya, kāya diṭṭhiyā vedheyya, kena uddhaccena vedheyya, kāya vicikicchāya vedheyya, kehi anusayehi vedheyya, rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃgatoti vā thāmagatoti vā, te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā kena vedheyya nerayikoti vā, tiracchānayonikoti vā, pettivisayikoti vā, manussoti vā, devoti vā, rūpīti vā, arūpīti vā, saññīti vā, asaññīti vā, nevasaññīnāsaññīti vā, so hetu natthi; paccayo natthi; kāraṇaṃ natthi; yena vedheyya pavedheyya sampavedheyyāti - sa kena vedheyya. Kuhiṃ va jappeti kuhiṃ vā jappeyya, kimhi jappeyya, kattha jappeyya, pajappeyya abhijappeyyāti sa kena vedheyya kuhiṃ va jappe.
 
Tenāha bhagavā:
 
"Patthayamānassa hi jappitāni
Pavedhitaṃ vāpi pakappitesu,
Cutūpapāto idha yassa natthi
Sa kena vedheyya kuhiṃ va jappe"ti.
 
13 - 9
Yamāhu dhammaṃ paramanti eke
Tameva hīnanti panāhu aññe,
Sacco nu vādo katamo imesaṃ
Sabbeva hi'me kusalāvadānā.
 
Yamāhu dhammaṃ paramanti eketi - yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti [PTS Page 318] [\q 318/] evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - yamāhu dhammaṃ paramanti eke.
 
Tameva hīnanti panāhu aññeti - tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā hīnaṃ etaṃ nihīnaṃ etaṃ omakaṃ etaṃ lāmakaṃ etaṃ chattakaṃ etaṃ parittakaṃ etanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - tameva hīnanti panāhu aññe.
 
Sacco nu vādo katamo imesanti - imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tathā bhūto yāthāvo aviparītoti - sacco nu vādo katamo imesaṃ.
 
[BJT Page 436] [\x 436/]
 
Sabbeva hime kusalāvadānāti - sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti sabbeva hime kusalāvadānā.
 
Tenāha so nimmito: 1
"Yamāhu dhammaṃ paramanti eke
Tameva hīnanti panāhu aññe,
Sacco nu vādo katamo imesaṃ
Sabbeva hime kusalāvadānā"ti.
 
13 - 10
Sakaṃ hi dhammaṃ paripuṇṇamāhu
Aññassa dhammaṃ pana hīnamāhu,
Evampi viggayha vivādayanti2
Sakaṃ sakaṃ sammuti3 māhu saccaṃ.
 
Sakaṃ hi dhammaṃ paripuṇṇamāhūti - sakaṃ hi dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā idaṃ samattaṃ paripuṇṇaṃ anomanti evamāhaṃsu evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - sakaṃ hi dhammaṃ paripuṇṇamāhu.
 
Aññassa [PTS Page 319] [\q 319/] dhammaṃ pana hīnamāhūti - aññassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā hīnaṃ etaṃ nihīnaṃ etaṃ omakaṃ etaṃ lāmakaṃ etaṃ chattakaṃ etaṃ parittakaṃ etanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - aññassa dhammaṃ pana hīnamāhu.
 
Evampi viggayha vivādayantīti - evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti 'na tvaṃ imaṃ dhammavinayaṃ ājānāsi micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhaya. Nibbeṭhehi vā sace pahosī'ti - 'evampi viggayha vivādayanti'.
 
Sakaṃ sakaṃ sammutimāhu saccanti - 'sassato loko idameva saccaṃ moghamañña'nti sakaṃ sakaṃ sammutimāhu saccaṃ; ' asassato loko idameva saccaṃ moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - sakaṃ sakaṃ sammutimāhu saccaṃ.
 
Tenāha bhagavā:
"Sakaṃ hi dhammaṃ paripuṇṇamāhu
Aññassa dhammaṃ pana hīnamāhu,
Evampi viggayha vivādayanti
Sakaṃ sakaṃ sammutimāhu sacca"nti.
 
1. Bhagavā - syā. [PTS]. 2. Vivādiyanti - [PTS]. 3. Sammati - syā .
 
[BJT Page 438] [\x 438/]
 
13 - 11
 
Parassa ce vambhayitena hīno
Na koci dhammesu visesi assa.
Puthu hi aññassa vadanti dhammaṃ
Nihīnato samhi daḷhaṃ vadānā.
 
Parassa ce vambhayitena hīnoti - parassa ce vambhayitakāraṇā ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chattako parittoti - parassa ce vambhayitena hīno.
 
Na koci dhammesu visesi assāti - dhammesu na koci aggo seṭṭho visiṭṭho pāmokkho uttamo pavaro assāti - na koci dhammesu visesi assa.
 
Puthū [PTS Page 320] [\q 320/] hi aññassa vadanti dhammaṃ nihīnatoti - bahukāpi bahūnaṃ dhammaṃ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chattakato parittato; bahukāpi ekassa dhammaṃ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chattakato parittato; ekopi bahunnaṃ dhammaṃ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chattakato parittato; ekopi ekassa dhammaṃ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chattakato parittatoti - puthū hi aññassa vadanti dhammaṃ nihīnato.
 
Samhi daḷhaṃ vadānāti - dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyanena daḷhavādā thiravādā balikavādā avaṭṭhitavādāti - samhi daḷhaṃ vadānā.
 
Tenāha bhagavā:
 
Parassa ce vambhayitena hīno
Na koci dhammesu visesi assa.
Puthu hi aññassa vadanti dhammaṃ
Nihīnato samhi daḷhaṃ vadānā.
13 - 12
Sadhammapūjā1 ca panā tatheva
Yathā pasaṃsanti sakāyanāni,
Sabbeva vādā2 tathiyā3 bhaveyyuṃ suddhī hi4 tesaṃ paccattameva.
 
1. Saddhammapūjā - sīmu11 dhammesu pūjā - sa. 2. Sabbe pavādā - syā. [PTS]. 3. Tathivā - sīmu. 11. Su. 4. Suddhīpi - sīmu. 11
 
[BJT Page 440] [\x 440/]
Sadhammapūjā ca panā tathevāti - katamā sadhammapūjā: sakaṃ satthāraṃ sakkaroti garukaroti māneti pūjeti 'ayaṃ satthā sabbaññū"ti ayaṃ sadhammapūjā. Sakaṃ dhammakkhānaṃ - sakaṃ gaṇaṃ - sakaṃ diṭṭhiṃ - sakaṃ paṭipadaṃ - sakaṃ maggaṃ sakkaroti garukaroti māneti pūjeti "ayaṃ maggo niyyāniko"ti ayaṃ sadhammapūjā. [PTS Page 321] [\q 321/] sadhammapūjā ca panā tathevāti sadhammapūjā tathā tacchā bhūtā yāthāvā aviparītāti - sadhammapūjā ca panā tatheva.
 
Yathā pasaṃsanti sakāyanānīti - dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ; sakāyanāni pasaṃsanti thomenti kittenti vaṇṇentīti - yathā pasaṃsanti sakāyanāni.
 
Sabbeva vādā tathiyā1 bhaveyyunti - sabbeva vādā tathā tacchā bhūtā yāthāvā aviparītā bhaveyyunti - sabbeva vādā tathi1 bhaveyyuṃ.
 
Suddhi hi2 nesaṃ paccattamevāti - paccattameva tesaṃ samaṇabrāhmaṇānaṃ suddhi visuddhi parisuddhi mutti vimutti parimuttīti - suddhi hi2 nesaṃ paccattameva.
 
Tenāha bhagavā:
"Sadhammapūjā ca panā tatheva
Yathā pasaṃsanti sakāyanāni,
Sabbeva vādā tathiyā bhaveyyuṃ
Suddhī hi 2 nesaṃ paccattamevā"ti.
 
13 - 13
Na brāhmaṇassa paraneyyamatthi
Dhammesu niccheyya samuggahītaṃ,
Tasmā vivādāni upātivatto
Na hi seṭṭhato passati dhammamaññaṃ.
 
Na brāhmaṇassa paraneyyamatthīti - ' nā'ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. " Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā".
 
Na brāhmaṇassa paraneyyamatthīti brāhmaṇassa paraneyyo natthi, brāhmaṇo na paraneyyo, na parappattiyo, na parappaccayo, na parapaṭibaddhagu; jānāti [PTS Page 322] [\q 322/] passati asammūḷho sampajāno patissato. "Sabbe saṅkhārā aniccā"ti brāhmaṇassa paraneyyā natthi. Brāhmaṇo na paraneyyo. Na parappattiyo. Na parappaccayo' na parapaṭibaddhagu jānāti passati asammūḷho sampajāno patissato. " Sabbe saṅkhārā dukkhā"ti brāhmaṇassa paraneyyatā natthi. Brāhmaṇo na paraneyyo, na parappattiyo, na parappaccayo ' na parapaṭibaddhagu jānāti passati asammūḷho sampajāno patissatoti - yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhamma"nti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parappattiyo, na parappaccayo; na parapaṭibaddhagu jānāti passati asammūḷho sampajāno patissatoti - na brāhmaṇassa paraneyyamatthi.
 
1. Tathivā - sīmu. 11. 2. Suddhīpi - sīmu. 11.
 
[BJT Page 442] [\x 442/]
 
Dhammesu niccheyya samuggahītanti - 'dhammesū'ti dvāsaṭṭhi diṭṭhigatesu; niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā odhigāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, idaṃ saccaṃ tathaṃ tacchā bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na saṃvijjati nūpalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti - dhammesu niccheyya samuggahītaṃ.
 
Tasmā vivādāni upātivattoti - ' tasmā'ti tasmā taṃkāraṇā taṃhetu tappaccayā tannidānā diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni upātivatto atikkanto samatikkanto vītivattoti - tasmā vivādāni upātivatto.
 
Na hi seṭṭhato passati dhammamaññanti - aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ aññatra; satipaṭṭhānehi aññatra; sammappadhānehi aññatra; iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggo aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ na passati na dakkhati na oloketi na nijjhāyati na upaparikkhatīti [PTS Page 323 [\q 323/] - ] na hi seṭṭhato passati dhammamaññaṃ.
 
Tenāha bhagavā:
"Na brāhmaṇassa paraneyyamatthi
Dhammesu niccheyya samuggahītaṃ,
Tasmā vivādāni upātivatto
Na hi seṭṭhato passati dhammamañña"nti.
 
13 - 14
Jānāmi passāmi tatheva etaṃ
Diṭṭhiyā eke paccenti suddhiṃ,
Adakkhi1 ce kiṃ hi tumassa tena
Atisitvā aññena vadanti suddhiṃ.
 
Jānāmi passāmi tatheva etanti - " jānāmī"ti paracittavijānanañāṇena jānāmi; pubbenivāsānussatiñāṇena vā jānāmi; passāmīti maṃsacakkhunā vā passāmi; dibbena cakkhunā vā passāmi; tatheva etanti etaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti - jānāmi passāmi tatheva etaṃ.
 
1. Dakkhiti - su.
 
[BJT Page 444] [\x 444/]
 
Diṭṭhiyā eke paccenti suddhinti - diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti sassato loko idameva saccaṃ moghamaññanti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vi muttiṃ parimuttiṃ paccenti; asassato loko ' asassato loko idameva saccaṃ moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - diṭṭhiyā eko samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccentīti - diṭṭhiyā eke paccenti suddhiṃ.
 
Adakkhi1 ce kiṃ hi tumassa tenāti - "adakkhī'ti paracittavijānanañāṇena vā adakkhi, pubbenivāsānussatiñāṇena vā adakkhi; maṃsacakkhunā va adakkhi; dibbena cakkhunā vā adakkhīti adakkhi ce; kiṃ hi tumassa tenāti - tassa tena dassanena kiṃ kataṃ? Na dukkhapariññā atthi; na samudayassa pahānaṃ atthi; na maggabhāvanā atthi; na [PTS Page 324] [\q 324/] rāgassa samucchedappahānaṃ atthi; na dosassa samucchedappahānaṃ atthi; na mohassa samucchedappahānaṃ atthi; na kilesānaṃ samucchedappahānaṃ atthi; na saṃsāravaṭṭassa upacchedo atthīti - adakkhi1 ce kiṃ hi tumassa tena.
 
Atisitvā aññena denti suddhinti - te titthiyā suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ atikkamitvā samatikkamitvā vītivattitvā aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti, evampi, atisitvā aññena vadanti suddhiṃ. Athavā buddhā ca buddhasāvakā ca paccekabuddhā ca tesaṃ titthiyānaṃ asuddhimaggaṃ avisuddhimaggaṃ aparisuddhimaggaṃ avodātamaggaṃ apariyodātamaggaṃ atikkamitvā samatikkamitvā vītivattitvā catuhi satipaṭṭhānehi catuhi sammappadhānehi catuhi iddhipādehi pañcahi indriyehi pañcahi balehi sattahi bojjhaṅgehi ariyena aṭṭhaṅgikena maggena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti evampi atisitvā aññena vadanti suddhiṃ.
 
Tenāha bhagavā:
"Jānāmi passāmi tatheva etaṃ
Diṭṭhiyā eke paccenti suddhiṃ,
Adakkhi ce kiṃ hi tumassa tena
Atisitvā aññena vadanti suddhi"nti.
 
13 - 15
Passaṃ naro dakkhati1 nāmarūpaṃ
Disvāna vā ñassati2 tānimeva,
Kāmaṃ bahuṃ passatu appakaṃ vā
Na hi tena suddhiṃ kusalā vadanti.
 
1. Dakkhiti - su. 2. Vāññassati - [PTS.]
 
[BJT Page 446] [\x 446/]
Passaṃ [PTS Page 325] [\q 325/] naro dakkhati nāmarūpanti - passaṃ naro, paracittavijānanañāṇena vā passanto pubbenivāsānussatiñāṇena vā passanto maṃsacakkhunā vā passanto dibbena cakkhunā vā passanto nāmarūpaṃ yeva dakkhati niccato sukhato attato; na tesaṃ dhammānaṃ samudayaṃ vā atthaṅgamaṃ vā assādaṃ vā ādīnavaṃ vā nissaraṇaṃ vā dakkhatīti - passaṃ naro dakkhati nāmarūpaṃ.
 
Disvāna vā ñassati tānimevāti - 'disvā'ti paracittañāṇena vā disvā pubbenivāsānussatiñāṇena vā disvā maṃsacakkhunā vā disvā dibbena cakkhunā vā disvā nāmarūpaṃ yeva disvā ñassati niccato sukhato attano; na tesaṃ dhammānaṃ samudayaṃ vā atthaṅgamaṃ vā assādaṃ vā ādīnavaṃ vā nissaraṇaṃ vā ñassatīti - disvāna vā ñassati tānimeva.
 
Kāmaṃ bahuṃ passatu appakaṃ vāti - kāmaṃ bahukaṃ vā passanto nāmarūpaṃ appakaṃ vā niccato sukhato attatoti - kāmaṃ bahuṃ passatu appakaṃ vā.
 
Na hi tena suddhiṃ kusalā vadantīti - ' kusalā'ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā paracittañāṇena vā pubbenivāsānussatiñāṇena vā maṃsacakkhunā vā dibbena cakkhunā vā nāmarūpadassanena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na vadanti, na kathenti, na bhaṇanti, na dīpayanti, na voharantīti na hi tena suddhiṃ kusalā vadanti.
 
Tenāha bhagavā:
"Passaṃ naro dakkhati nāmarūpaṃ
Disvāna vā ñassati tānimeva.
Kāmaṃ bahuṃ passatu appakaṃ vā
Na hi tena suddhi kusalā vadantī"ti
 
13 - 16
"Nivissavādī [PTS Page 326] [\q 326/] na hi subbināyo
Pakappitaṃ diṭṭhi purekkharāno,
Yaṃ nissito tattha subhaṃvadāno
Suddhiṃvado tattha tathaddasā so.
 
[BJT Page 448] [\x 448/]
Nivissavādī na hi subbināyoti - ' sassato loko idameva saccaṃ moghamañña'nti nivissavādī, asassato loko 'sassato loko idameva saccaṃ moghamañña'nti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; 'asassato loko asassato loko idameva saccaṃ moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - nivissavādī; na hi subbināyoti nivissavādī dubbinayo duppaññāpiyo1 dunnijjhāpiyo duppekkhāpiyo duppasādiyoti - nivissavādī na hi subbināyo.
 
Pakappitaṃ diṭṭhi purekkharānoti - kappitaṃ pakappitaṃ abhisaṅkhataṃ saṇṭhapitaṃ diṭṭhiṃ purakkhataṃ katvā. Carati, diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo diṭṭhiyā parivārito caratīti - pakappitaṃ diṭṭhi purekkharāno.
 
Yaṃ nissito tattha subhaṃvadānoti - 'yaṃ nissito'ti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhesito adhimuttoti yaṃ nissito; tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā; subhaṃvadānoti subhavādo sobhanavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti - yaṃ nissito tattha subhaṃvadāno.
 
Suddhiṃvado tattha tathaddasā soti - suddhivādo [PTS Page 327] [\q 327/] visuddhivādo parisuddhivādo pariyodātavādo, athavā suddhidassano visuddhidassano parisuddhidassano vodātadassano pariyodātadassanoti suddhiṃvado; tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā tathaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti addasa adakkhi apassi paṭivijjhīti - suddhiṃvado tattha tathaddasā so.
 
"Nivissavādī na hi subbināyo
Pakappitaṃ diṭṭhipurekkharāno,
Yaṃ nissito tattha subhaṃvadāno
Suddhiṃvado tattha tathaddasā so"ti.
 
13 - 17
Na brāhmaṇo kappamupeti saṅkhaṃ
Na diṭṭhisārī napi ñāṇabandhu, ñatvā ca so sammutiyo puthujjā
Upekkhati uggaṇhanti maññe.
 
1. Duppaññāpayo - machasaṃ - syā.
[BJT Page 450] [\x 450/]
 
Na brāhmaṇo kappamupeti saṅkhanti - 'nā'ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo na brāhmaṇassa paraneyyamatthīti - ' nā'ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. " Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā".
Kappāti dve kappā: taṇhākappo ca diṭṭhikappo ca.
 
Katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.
 
Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo.
 
Saṅkhā vuccati ñāṇaṃ, yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi; na brāhmaṇo kappamupeti saṅkhanti brāhmaṇo saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ' sabbe saṅkhārā aniccāti, sabbe saṅkhārā dukkhāti - pe - yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma'nti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā taṇhākappaṃ [PTS Page 328] [\q 328/] vā diṭṭhikappaṃ vā neti, na upeti, na upagacchati, na gaṇhāti, na parāmasati, nābhinivisatīti - na brāhmaṇo kappamupeti saṅkhaṃ.
 
Na diṭṭhisārī napi ñāṇabandhūti - tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; so diṭṭhiyā na yāyati na niyyati na vuyhati na saṃhariyyati; napi taṃ diṭṭhigataṃ sārato pacceti, na paccāgacchatīti ' na diṭṭhisārī;' napi ñāṇabandhūti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhābandhaṃ vā diṭṭhibandhaṃ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti - na diṭṭhisārī napi ñāṇabandhu.
 
Ñatvā ca so sammutiyo puthujjāti - ' ñatvā'ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā: 'sabbe saṅkhārā aniccāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā: ' sabbe saṅkhārā dukkhāti - pe - yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma'nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti - ñatvā ca so; sammutiyo vuccanti dvāsaṭṭhidiṭṭhigatāni diṭṭhisammutiyo; puthujjāti puthujjanehi janitā vā tā sammutiyoti puthujjā, puthu nānājanehi janitā vā tā sammutiyoti puthujjāti - ñatvā va so sammutiyo puthujjā.
 
Upekkhatī uggaṇhanti maññeti - aññe taṇhāvasena diṭṭhivasena gaṇhanti parāmasanti abhinivisanti, arahā upekkhati, na gaṇhāti na parāmasati, nābhinivisatīti - upekkhetī uggaṇhanti maññe.
 
Tenāha bhagavā:
" Na brāhmaṇo kappamupeti saṅkhaṃ
Na diṭṭhisārī napi ñāṇabandhu,
Ñatvā ca so sammutiyo puthujjā
Upekkhatī uggaṇhanti maññe"ti.
 
[BJT Page 452] [\x 452/]
 
13 - 18
Visajja [PTS Page 329] [\q 329/] ganthāni munīdha loke
Vivādajātesu na vaggasārī,
Santo asantesu upekkhako so
Anuggaho uggaṇhanti maññe.
 
Visajja ganthāni munīdha loketi - ' ganthā'ti cattāro ganthā: abhijjhā kāyagantho byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho, attano diṭṭhiyā rāgo abhijjhā kāyagantho, paravādesu āghāto appaccayo byāpādo kāyagantho, attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmasati sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṃsaccābhiniveso kāyagantho, visajjāti ganthe vossajitvā vā visajja; athavā ganthe gathite ganthite baddhe1 vibaddhe1 ābaddhe1 lagge laggite paḷibuddhe bandhane phoṭayitvā vā visajja; yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti, evamevaṃ ganthe vossajjitvā vā visajja; athavā ganthe gathite ganthite baddhe vibaddhe ābaddhe lagge laggite paḷibuddhe2 bandhane phoṭayitvā vā visajja; munīti monaṃ vuccati ñāṇaṃ
Evaṃ munī nāmakāyā vimuttoti 'eva'nti opammasampaṭipādanaṃ, munīti 'monaṃ' vuccati ñāṇaṃ, yā paññā pajānanā vicayo
Pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.
 
Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.
 
Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
 
Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.
 
5. ''Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.
 
6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka''nti.
 
Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.
 
7. ''Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.
 
8. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ''
 
9. ''Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.
 
Idhāti - imissā diṭṭhiyā, imissā, khantiyā, imissā ruciyā, imasmiṃ ādāye2, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane, imasmiṃ attabhāve, imasmiṃ manussaloketi visajja munīdha loke.
 
Vivādajātesu na vaggasārīti - vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte3 chandagatiṃ gacchantesu dosāgatiṃ gacchantesu bhayāgatiṃ gacchantesu mohāgatiṃ gacchantesu [PTS Page 330] [\q 330/] na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na bhayāgatiṃ gacchati, na mohāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyatīti - vivādajātesu na vaggasārī.
 
Santo asantesu upekkhako soti - ' santo'ti rāgassa santattā santo; dosassa santattā santo, mohassa santattā santo kodhassa, upanāhassa, makkhassa, palāsassa, issāya, macchariyassa, māyāya, sāṭheyyassa, thambhassa, sārambhassa, mānassa, atimānassa, madassa, pamādassa, sabbakilesānaṃ, sabbaduccaritānaṃ, sabbasantāpānaṃ, sabbākusalābhisaṃkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddhoti - santo; asantesūti asantesu anupasantesu avupasantesu anibbutesu appaṭippassaddhesūti - santo asantesu; upekkhako soti arahā chaḷaṅgupekkhāya samannāgato: cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno, sotena saddaṃ sutvā gandhena gandhaṃ sāyitvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno, phoṭṭhabbaṃ pūsitvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno, kālaṃ kaṅkhati bhāvitatto4 sudantoti - santo asantesu upekkhako so.
 
1. Bandhe - machasaṃ. [PTS]. 2. Palibuddhe - sīmu. 11. 3. Vivādajātesu pātubhūtesu - syā. [PTS]. 4. Bhāvito - sīmu11. Manupa. [PTS.]
 
[BJT Page 454] [\x 454/]
Anuggaho uggaṇhanti maññeti - aññe taṇhāvasena diṭṭhivasena gaṇhanti1 parāmasanti abhinivisanti, arahā upekkhati na gaṇhāti na parāmasati nābhinivisatīti - anuggaho uggaṇhanti maññe.
 
Tenāha bhagavā:
 
"Visajja ganthāni munīdha loke
Vivādajātesu na vaggasārī,
Santo asantesu upekkhako so
Anuggaho uggaṇhanti maññe"ti
 
13 - 19
Pubbāsave hitvā nave akubbaṃ
Na chandagū nopi nivissavādī,
Sa vippamutto diṭṭhigatehi dhīro na lippati2 loke anattagarahī.
 
Pubbāsave [PTS Page 331] [\q 331/] hitvā nave akubbanti - pubbāsavā vuccanti atītā rūpavedanāsaññāsaṅkhāraviññāṇā, atīte saṅkhāre ārabbha ye kilesā upajjeyyuṃ, te kilese hitvā cajitvā pariccajitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti - pubbāsave hitvā; nave akubbanti ' navā" vuccanti paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā, paccuppanne saṅkhāre ārabbha chandaṃ akubbamāno anibbattayamāno nabhinibbattayamānoti pubbāsave hitvā nave akubbaṃ.
 
Na chandagū nopi nivissavādīti - na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na bhayāgatiṃ gacchati, na mohāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati na saṃhariyyatīti - na chandagū; nopi nivissavādīti ' sassato loko idameva saccaṃ moghamañña'nti na nivissavādī idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; 'asassato loko asassato loko idameva saccaṃ moghamañña'nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - 'passañca diṭṭhīsu anuggahāya'. Athavā, 'asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña'nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - na nivissavādīti - na chandagū nopi nivissavādī,
 
Sa vippamutto diṭṭhigatehi dhīroti - tassa dvāsaṭṭhidiṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; so diṭṭhigatehi vippamutto visaññutto vimariyādīkatena cetasā viharati; dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti - sa vippamutto diṭṭhigatehi dhīro.
 
1. Gaṇhante - sīmu11 2. Limpati sīmu11. [PTS].
 
[BJT Page 456] [\x 456/]
 
Na lippati1 loke anattagarahīti - 'lepā'ti dve lepā: taṇhālepo ca diṭṭhilepo ca. Katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhālepo.
 
Katamo diṭṭhilepo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhilepo.
[PTS Page 332] [\q 332/]
Tassa taṇhā lepo pahīno diṭṭhilepo paṭinissaṭṭho; taṇhālepassa pahīnattā diṭṭhilepassa paṭinissaṭṭhattā anupalitto apāyaloke na lippati; manussaloke na lippati; devaloke na lippati; khandhaloke na lippati; dhātuloke na lippati; āyatanaloke na lippati; na saṃlippati, na upalippati, alitto asaṃlitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti - na lippati loke, anattagarahīti dvīhi kāraṇehi attānaṃ garahati' katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca attānaṃ garahati? Kataṃ me kāyaduccaritaṃ akataṃ me kāyasucaritanti attānaṃ garahati. Kataṃ me vacīduccaritaṃ kataṃ me manoduccaritaṃ - kato me pāṇātipāto kato me pāṇātipātā veramaṇī'ti attānaṃ garahati. 'Kataṃ me adinnādānaṃ, akatā me adinnādānā veramaṇī'ti attānaṃ garahati. 'Kato me kāmesu micchācāro, akatā kāmesu micchācārā veramaṇī'ti attānaṃ garahati. 'Kato me musāvādo, akatā me musāvādā veramaṇī'ti attānaṃ garahati. ' Katā me pisunā vācā, akatā me pisunāya vācāya veramaṇī'ti attānaṃ garahati. 'Katā me pharusā vācā, akatā me pharusāya vācāya veramaṇī'ti attānaṃ garahati. 'Kato me samphappalāpo, akatā me samphappalāpā veramaṇī'ti attānaṃ garahati. 'Katā me abhijjhā, akatā me anabhijjhā'ti attānaṃ garahati. 'Kato me vyāpādo, akato me avyāpādo'ti attānaṃ garahati. 'Katā me micchādiṭṭhi, akatā me sammādiṭṭhī'ti6 attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Athavā sīlesu'mhi na paripūrakārīti attānaṃ garahati. Indriyesu'mhi aguttadvāroti - bhojanemhi amattaññūti jāgariyamhi ananuyuttoti - na satisampajaññenamhi samannāgatoti - abhāvitā me cattāro satipaṭṭhānāti - abhāvitā me cattāro sammappadhānāti - abhāvitā me cattāro iddhipādāti - abhāvitāni me pañcindriyānīti - abhāvitāni me pañca balānīti - abhāvitā me satta bojjhaṅgāti - abhāvito me ariyo aṭṭhaṅgiko maggo ti - dukkhaṃ me apariññātanti - dukkhasamudayo me appahīnoti - maggo me abhāvitoti - nirodho me asacchikatoti attānaṃ garahati evaṃ katattā ca akatattā ca attānaṃ garahati. Evaṃ attagarahī kataṃ2 kammaṃ akubbamāno ajanayamāno asañjanayamāno [PTS Page 333] [\q 333/] anibbattayamāno anabhinibbattayamāno anattagarahīti - na lippati1 loke anattagarahī.
 
Tenāha bhagavā:
 
9"Pubbāsave hitvā nave akubbaṃ
Na chandagū nopi nivissavādī,
Sa vippamutto diṭṭhigatehi dhīro
Na lippati1 loke anattagarahī"ti.
 
13 - 20
 
Sa sabbadhammesu visenibhūto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Sa pannabhāro muni vippamutto
Na kappiyo nūparato na patthiyo (iti bhagavā. )
 
1. Limpati - sīmu11. [PTS]. 2. Attagarahī tayidaṃ - sīmu. 11. [PTS]
 
[BJT Page 458] [\x 458/]
 
Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti - senā vuccati mārasenā, kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā.
 
Vuttaṃ hetaṃ bhagavatā:
 
1. "Kāmā te paṭhamā senā dutiyāarati1 vuccati,
Tatiyā khuppipāsā te catutthī taṇhā pavuccati.
 
2. Pañcamī2 thinamiddhaṃ te chaṭṭhā bhirū pavuccati,
Sattamī vicikicchā te makkho thambho te aṭṭhamā. 3
 
3. Lābho [PTS Page 334] [\q 334/] siloko sakkāro micchāladdho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.
 
4. Esā namuci te senā kaṇhassābhippahāriṇī,
Na naṃ asūro jināti jitvā4 ca labhate sukha"nti. [A]
 
Yato catuhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā5 parammukhā, so vuccati visenibhūto, so diṭṭhe visenībhūto sute mute viññāte visenībhūtoti - sa sabbadhammesu visenibhūto yaṃ kañci diṭṭhaṃ va sutaṃ mutaṃ vā.
 
Sa pantabhāro muni vippamuttoti - 'bhāro'ti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāro; katamo khandhabhāro? Paṭisandhiyā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ khandhabhāro. Katamo kilesabhāro? Rāgo doso moho kodhassa apanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārā ayaṃ kilesabhāro. Katamo abhisaṅkhārabhāro? Puññabhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro, ayaṃ abhisaṅkhārabhāro. Yato khandhabhāro ca kilesabhāro ca abhisaṅkhārabhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; so vuccati pannabhāro patitabhāro oropitabhāro samoropitabhāro nikkhittabhāro paṭipassaddhabhāro.
 
1. Dutiyā rati - katthaci. Pañcamaṃ - sīmu. 11. Machasaṃ. [PTS]. 3. Aṭṭhamo - sīmu. 11. Machasaṃ. [PTS]. 4. Chetvā - [PTS]. 5. Vippaluttā - sīmu. 11. [PTS].
A. Suttanipāta - padhānasutta.
 
[BJT Page 460] [\x 460/]
 
Munīti 'monaṃ' vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ [PTS Page 335] [\q 335/] amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.
 
Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.
 
Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
 
Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.
 
5. ''Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.
 
6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka''nti.
 
Imehi [PTS Page 336] [\q 336/] tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti.
 
[A.] Dhammasaṅgaṇi niddesavāra. [B.] Tikaṅguttara - āpāyikavagga [c.] Itivuttaka - dutiyavagga.
 
[BJT Page 462] [\x 462/]
 
Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.
 
7. ''Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.
 
8. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ''
 
9. ''Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.
 
Vippamuttoti - munino rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ - mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ kodho cittaṃ muttaṃ va muttaṃ suvimuttaṃ upanāho cittaṃ - makkho cittaṃ muttaṃ vimuttaṃ suvimuttaṃ paḷāso cittaṃ - muttaṃ va muttaṃ suvimuttaṃ issā cittaṃ - macchariyaṃ cittaṃ muttaṃ vimuttaṃ suvimuttaṃ mayā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; sāṭheyyaṃ cittaṃ thambho mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ sārambho cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; māno cittaṃ muttaṃ vimuttaṃ suvimuttaṃ atimāno cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; mado cittaṃ - pamādo cittaṃ muttaṃ vimuttaṃ suvimuttaṃ sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalehi saṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti - sa pannabhāro muni vippamutto.
 
Na kappiyo nūparato na patthiyoti bhagavāti - 'kappā'ti dve kappā: taṇhākappo ca diṭṭhikappo ca katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.
 
Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno. Diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhatā taṇhākappaṃ [PTS Page 337] [\q 337/] vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti - na kappiyo; nūparatoti sabbe bālaputhujjanā rajjanti, kalyāṇaputhujjanaṃ upadāya sabbe sekhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya āramanti viramanti paṭiviramanti; arahā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti - na kappiyo nūparato;
 
1. Moneyyena - sa.
[A.] Dhammapada - dhammaṭṭhakavagga. [B.] Suttanipāta - sabhiyasutta.
 
[BJT Page 464] [\x 464/]
 
Na patthiyoti - patthanā vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. Yassesā patthanā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati na patthiyo; bhagavāti gāravādhivacanaṃ; api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇṭakoti bhagavā, bhaggakilesoti bhagavā, bhaji pabhaji paṭivibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji1 vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānappaccayabhesajajaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catuṇṇaṃ jhānānaṃ catuṇṇaṃ appamaññānaṃ catuṇṇaṃ arūpasamāpattīnanti bhagavā bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ [PTS Page 338] [\q 338/] saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catuṇṇaṃ satipaṭṭhānānaṃ catuṇṇaṃ sammappadhānānaṃ catuṇṇaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṃgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catuṇṇaṃ paṭisambhidānaṃ channaṃ abhiññāñāṇānaṃ2 channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti - na kappiyo nūparato na patthiyoti bhagavāti.
Tenāha bhagavā:
 
" Sa sabbadhammesu visenibhūto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Sa pannabhāro muni vippamutto
Na kappiyo nūparato na patthiyoti bhagavā"ti.
 
Mahāviyuhasuttaniddeso samatto
 
Terasamo.
 
1. Bhāgī - sīmu11. 2. Abhiññāṇānaṃ - sīmu1 abhiññānaṃ - machasaṃ
 
[BJT Page 466] [\x 466/]
14
Tuvaṭakasuttaniddeso
 
Atha tuvaṭakasuttaniddeso vuccati:
 
14 - 1
Pucchāmi [PTS Page 339] [\q 339/] taṃ ādiccabandhuṃ1
Vivekaṃ santipadañca mahesiṃ,
Kathaṃ disvā nibbāti bhikkhu
Anupādiyāno lokasmiṃ kiñci.
 
Pucchāmi taṃ ādiccabandhunti2 - 'pucchā'ti tisso pucchā: adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā.
 
Katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanā pucchā.
 
Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanā pucchā.
 
Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhanno3 hoti vimatipakkhanno dveḷhakajāto 'evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho'ti so vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.
 
Aparāpi tisso pucchā: manussapucchā, amanussapucchā. Nimmitapucchā.
 
Katamā [PTS Page 340] [\q 340/] manussapucchā? Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti - bhikkhu pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti. Ayaṃ manussapucchā .
Katamā amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti - nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāṇo pucchanti, devatāyo pucchanti, ayaṃ amanussapucchā.
 
1. Ādiccabandhu - sīmu11 machasaṃ. 2. Ādiccabandhūti - sīmu11. Machasaṃ 3. Pakkhanto - [PTS]
 
[BJT Page 468] [\x 468/]
Katamā nimmitapucchā? Yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ, taṃ so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati, bhagavā vissajjeti. Ayaṃ nimmitapucchā. Imā tisso pucchā.
 
Aparāpi tisso pucchā: attatthapucchā, paratthapucchā, ubhayatthapucchā. Aparāpi tisso pucchā: diṭṭhadhammikatthapucchā, samparāyikatthapucchā, paramatthapucchā. Aparāpi tisso pucchā: anavajjatthapucchā, nikkhepatthapucchā, vodānatthapucchā. Aparāpi tisso pucchā: atītapucchā, anāgatapucchā, paccuppannapucchā. Aparāpi tisso pucchā: ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā. Aparāpi tisso pucchā, kusalapucchā, akusalapucchā, abyākatapucchā. Aparāpi tisso pucchā: khandhapucchā, dhātupucchā, āyatanapucchā. Aparāpi tisso pucchā: satipaṭṭhānapucchā. Sammappadhānapucchā, iddhipādapucchā. Aparāpi [PTS Page 341] [\q 341/] tisso pucchā: indriyapucchā, balapucchā, bojjhaṅgapuccā. Aparāpi tisso pucchā: maggapucchā, phalapucchā, nibbānapucchā.
 
Pucchāmi tanti - pucchāmi taṃ, yācāmi taṃ; ajjhesāmi taṃ, pasādemi taṃ; kathayassu meti - pucchāmi taṃ; ādiccabandhunti ādicco vuccati suriyo; suriyo gotamo gottena; bhagavā pi gotamo gottena. Bhagavā suriyassa gottañātako gottabandhu, tasmā buddho ādiccabandhūti - pucchāmi taṃ ādiccabandhuṃ 1.
 
Vivekaṃ santipadañca mahesinti - ' viveko'ti tayo vivekā' kāyaviveko, cittaviveko, upadhiviveko.
 
Katamo kāyaviveko? Idha bhikkhu vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena ca vicitto viharati, so eko gacchati. Eko tiṭṭhati. Eko nisīdati. Eko seyyaṃ kappeti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati viharati irīyati vattati pāleti yapeti yāpeti' ayaṃ kāyaviveko.
1. Ādiccabandhu - sīmu11. Machasaṃ.
 
[BJT Page 470] [\x 470/]
Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vicittaṃ hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vicittaṃ hoti. Tatiyaṃ jhānaṃ samāpannassa pītiyā vicittaṃ cittaṃ hoti. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vicittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vicittaṃ hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vicittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vicittaṃ hoti. Neva- [PTS Page 342] [\q 342/] saññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vicittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vicittaṃ hoti. Sakadāgāmissa1 oḷārikā kāmarāgasaññojanā, paṭighasaññojanā, oḷārikā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vicittaṃ hoti. Anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vicittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā, tadekaṭṭhehi ca kilesehi, bahiddhā ca sabbanimittehi cittaṃ vicittaṃ hoti. Ayaṃ cittaviveko.
 
Katamo upadhiviveko? Upadhi vuccati kilesā ca khandhā ca abhisaṅkhārā ca; upadhiviveko vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ upadhiviveko.
 
Kāyaviveko ca vūpakaṭṭhakāyānaṃ2 nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
 
Santīti ekena ākārena santipi santipadampi taṃ yeva amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Vuttaṃ hetaṃ bhagavatā: " santametaṃ padaṃ paṇītametaṃ padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna"nti. [A]athavā aparena ākārena ye dhammā santādhigamāya [PTS Page 343] [\q 343/] santiphusanāya santisacchikiriyāya saṃvattanti seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime vuccanti santipadaṃ tāṇapadaṃ lenapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ.
 
1. Sakadāgāmikassa - sīmu11. 2. Vavakaṭṭhakāyānaṃ - sa. [A.] Majjhimanikāya - alagaddasutta.
 
[BJT Page 472] [\x 472/]
 
Mahesīti, mahesī bhagavā; mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti mahesi. Mahantaṃ samādhikkhandhaṃ - mahantaṃ paññākkhandhaṃ - mahantaṃ vimuttikkhandhaṃ - mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesīti mahesī. Mahato tamokāyassa padālanaṃ, mahato vipallāsassa bhedaṃ, mahato taṇhāsallassa abbūhanaṃ. Mahato diṭṭhisaṅghāṭassa viniveṭhanaṃ, mahato mānadhajassa papātanaṃ1 mahato abhisaṅkhārassa vūpasamanaṃ, mahato, oghassa nittharaṇaṃ. 2Mahato bhārassa nikkhepanaṃ, mahato saṃsāravaṭṭassa upacchedaṃ, mahato santāpassa nibbāpanaṃ, mahato pariḷāhassa paṭippassaddhiṃ, mahato dhammadhajassa ussāpanaṃ esi gavesi pariyesīti mahesī mahante satipaṭṭhāne - mahante sammappadhāne - mahante iddhipāde - mahante satipaṭṭhāne - mahante sammappadhāne - mahante iddhipāde - mahantāni indriyāni - mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti mahesī. Mahesakkhehi vā sattehi esito gavesito pariyesito 'kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo' kahaṃ narāsabho'ti mahesīti - vivekaṃ santipadañca mahesiṃ.
 
Kathaṃ disvā nibbāti bhikkhūti - kathaṃ disvā passitvā tulayitvā [PTS Page 344] [\q 344/] tīrayitvā vibhāvayitvā vibhūtaṃ katvā attano rāgaṃ nibbāpeti? Dosaṃ nibbāpeti! Mohaṃ nibbāpeti? Kodhaṃ, upanāhaṃ makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe darathe, sabbe pariḷāhe, sabbe santāpe, sabbākusalābhisaṅkhāre nibbāpeti sameti upasameti vūpasameti paṭippassambheti? Bhikkhūti puthujjanakalyāṇako vā bhikkhu sekho vā bhikkhūti - kathaṃ disvā nibbāti bhikkhu.
 
Anupādiyāno lokasmiṃ kiñcīti - catuhi upādānehi anupādiyamāno agaṇhamāno aparāmasamāno anabhinivisamāno; lokasminti apāyaloke devaloke khandhaloke dhātuloke āyatanaloke; kiñcīti - anupādiyāno lokasmiṃ kiñci.
 
Tenāha bhagavā:
 
Pucchāmi taṃ ādiccabandhuṃ1
Vivekaṃ santipadañca mahesiṃ,
Kathaṃ disvā nibbāti bhikkhu
Anupādiyāno lokasmiṃ kiñci.
 
14 - 2
Mūlaṃ papañcasaṅkhāyāti bhagavā
Mantā asmīti sabbamuparundhe,
Yā kāci taṇhā ajjhattaṃ
Tāsaṃ vinayā sadā sato sikkhe.
 
1Pavāhanaṃ - syā. 2. Nitthāraṇaṃ - sīmu11. [PTS.]
 
[BJT Page 474] [\x 474/]
 
Mūlaṃ papañcasaṅkhāyāti bhagavā mantā asmīti sabbamuparundheti papañcā yeva papañcasaṅkhā; taṇhā papañcasaṅkhā, diṭṭhi papañcasaṅkhā, katamaṃ taṇhāpapañcassa mūlaṃ? Avijjā mūlaṃ, ayoniso manasikāro mūlaṃ. Asmimāno mūlaṃ, ahirikaṃ mūlaṃ, [PTS Page 345] [\q 345/] anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ, idaṃ taṇhāpapañcassa mūlaṃ, katamaṃ diṭṭhipapañcassa mūlaṃ? Avijjā mūlaṃ ayoniso manasikāro mūlaṃ. Asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ, idaṃ diṭṭhipapañcassa mūlaṃ.
 
Bhagavāti gāravādhivacanaṃ; api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇṭakoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji paṭivibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji1 vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānappaccayabhesajajaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catuṇṇaṃ jhānānaṃ catuṇṇaṃ appamaññānaṃ catuṇṇaṃ arūpasamāpattīnanti bhagavā bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catuṇṇaṃ satipaṭṭhānānaṃ catuṇṇaṃ sammappadhānānaṃ catuṇṇaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṃgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catuṇṇaṃ paṭisambhidānaṃ channaṃ abhiññāñāṇānaṃ2 channaṃ buddhadhammānanti [PTS Page 346] [\q 346/] bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ, na
Pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti - mūlaṃ papañcasaṅkhāyāti bhagavā.
Manti asmīti sabbamuparundheti - 'mantā' vuccati paññā, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi; asmīti rūpe asmīti māno, asmīti chando, asmīti anusayo; vedanāya - saññāya - saṅkhāresu viññāṇe asmīti māno, asmīti chando, asmīti anusayoti - mūlaṃ papañcasaṅkhāyāti bhagavā mantā asmīti.
 
1. Bhagī sīmu. 11.
 
[BJT Page 476] [\x 476/]
 
Sabbamuparundheti - papañcasaṅkhāya mūlañca asmimānañca mantāya sabbaṃ rundheyya uparundheyya nirodheyya vūpasameyya atthaṅgameyya paṭippassambheyyāti - mūlaṃ papañcasaṅkhāyāti bhagavā mantā asmīti sabbamuparundhe.
 
Yā kāci taṇhā ajjhattanti - 'yā kācī'ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ1 yā kācīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā; ajjhattanti ajjhattasamuṭṭhānā vā sā taṇhāti ajjhattaṃ; athavā ajjhattaṃ vuccati cittaṃ, yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu; [A] cittena sā taṇhā sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti pi ajjhattanti - yā kāci taṇhā ajjhattaṃ.
 
Tāsaṃ vinayā sadā sato sikkheti - ' sadā'ti sadā sabbadā sabbakālaṃ [PTS Page 347] [\q 347/] niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakomikājātaṃ2 avīcisantatisahitaṃ phussitaṃ3 purebhattaṃ pacchābhattaṃ, purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ, kāle juṇhe, vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato; vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato; citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato; dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato; aparehipi catuhi kāraṇehi sato; asatiparivajjanāya sato; satikaraṇīyānaṃ dhammānaṃ katattā sato; satipaṭipakkhānaṃ dhammānaṃ hatattā sato; satinimittānaṃ dhammānaṃ asammuṭṭhattā sato; aparehipi catuhi kāraṇehi sato: satiyā samannāgatattā sato; satiyā vasitattā sato; satiyā pāguññatāya sato; satiyā apaccorohaṇatāya sato. Aparehi catuhi kāraṇehi sato: sattattā4 sato, samitattā sato, santattā sato, santidhammasamannāgatattā sato, buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraṇasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, [a] ayaṃ vuccati sati. Imāya satiyā upeto samupeto apagato5 samupagato6 upapanno samupapanno samannāgato. So vuccati sato.
 
1Pariyādāyavacanametaṃ - sīmu11 [PTS]. 2. Udakumikajātaṃ - sīmu. 11 [PTS]. 3. Phusitaṃ - sīmu 11 4. Satattā - sīmu. 11. [PTS]. 5. Upāgato - machasaṃ 6. Samupāgato - machasaṃ.
[A.] Dhammasaṅgaṇi - niddesavāra.
 
[BJT Page 478] [\x 478/]
 
Sikkheti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
 
Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho, mahanto [PTS Page 348] [\q 348/] sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro, mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.
 
Katamā adhicittasikkhā? Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.
 
Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.
 
Tāsaṃ vinayā sadā sato sikkhe'ti - tāsaṃ taṇhānaṃ vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo1 āvajjanto sikkheyya, jānanto sikkheyya, passanto [PTS Page 349] [\q 349/] sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya, samācareyya, samādāya vatteyyāti tāsaṃ vinayā sadā sato sikkhe.
 
Tenāha bhagavā:
"Mūlaṃ papañcasaṅkhāyāti bhagavā
Mantā asmīti sabbamuparundhe,
Yā kāci taṇhā ajjhattaṃ
Tāsaṃ vinayā sadā sato sikkhe"ti.
 
1. Tisso sikkhā - [PTS.]
[BJT Page 480] [\x 480/]
14 - 3
 
Yaṃ kiñci dhammamabhijaññā
Ajjhattaṃ athavāpi bahiddhā,
Na tena thāmaṃ 1 kubbetha
Na hi sā nibbuti sataṃ vuttā.
 
Yaṃ kiñci dhammamabhijaññā ajjhattanti - yaṃ kiñci attano guṇaṃ jāneyya kusale vā dhamme abyākate vā dhamme. Katame attano guṇā? Uccākulā pabbajito vā assaṃ2 mahābhogakulā pabbajito vā assaṃ; uḷārabhogakulā pabbajito vā assaṃ, ñāto yasassī sagahaṭṭhapabbajitānanti vā assaṃ; lābhīmhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā assaṃ, suttantiko vā assaṃ, vinayadharo vā assaṃ, dhammakathiko vā assaṃ, āraññako vā assaṃ, piṇḍapātiko vā assaṃ, paṃsukūliko vā assaṃ, tecīvariko vā assaṃ, sapadānacāriko vi assaṃ, khalupacchābhattiko vā assaṃ, nesajjiko vā assaṃ, yathāsanthatiko vā assaṃ, paṭhamassa jhānassa lābhīti vā assaṃ; catutthassa [PTS Page 350] [\q 350/] jhānassa lābhīti vā assaṃ; ākāsānañcāyatanasamāpattiyā lābhīti vā assaṃ; viññāṇañcāyatanasamāpattiyā - ākiñcaññāyatanasamāpattiyā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā assaṃ; ime vuccanti attano guṇā. Yaṃ kiñci attano guṇaṃ jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti yaṃ kiñci dhammamabhijaññā ajjhattaṃ.
 
Athavāpi bahiddhāti - upajjhāyassa vā ācariyassa vā te guṇā assūti ajjhattaṃ athavāpi bahiddhā.
 
Na tena thāmaṃ kubbethāti - attano vā guṇena paresaṃ vā guṇena thāmaṃ na kareyya, thambhaṃ na kareyya, mānaṃ na kareyya, unnatiṃ na kareyya, unnāmaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti - na tena thāmaṃ kubbetha.
 
Na hi sā nibbuti sataṃ vuttāti - satānaṃ santānaṃ sappurisānaṃ buddhānaṃ buddhasāvakānaṃ paccekabuddhānaṃ sā nibbutīti na vuttā; na pavuttā, na ācikkhitā, na desitā, na paññāpitā na paṭṭhapitā, na vivaṭā, na vibhattā, na uttānīkatā, nappakāsitāti - na hi sā nibbuti sataṃ vuttā
 
Tenāha bhagavā:
 
Yaṃ kiñci dhammamabhijaññā
Ajjhattaṃ athavāpi bahiddhā,
Na tena thāmaṃ 1 kubbetha
Na hi sā nibbuti sataṃ vuttā.
 
1. Mānaṃ - susa. 2. Assa - syā.
 
[BJT Page 482] [\x 482/]
 
14 - 4
 
Seyyo na tena maññeyya
Nīceyyo athavāpi sarikkho,
Phuṭṭho anekarūpehi
Nātumānaṃ vikappayaṃ tiṭṭhe.
 
Seyyo na tena maññeyyāti - seyyo'hamasmīti atimānaṃ na janeyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya [PTS Page 351] [\q 351/] vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti - seyyo na tena maññeyya.
 
Nīceyyo1 athavāpi sarikkhoti - hīno'hasmīti omānaṃ na janeyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Sadisohamasmīti mānaṃ na janeyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Nīceyyo athavāpi sarikkho.
 
Phuṭṭho anekarūpehīti - anekavidhehi ākārehi phuṭṭho pareto samohito samannāgatoti - phuṭṭho anekarūpehi.
 
Nātumānaṃ vikappayaṃ tiṭṭheti - 'ātumā' vuccati attā. Attānaṃ kappento vikappento vikappaṃ āpajjanto na tiṭṭheyyāti nātumānaṃ vikappayaṃ tiṭṭhe.
 
Tenāha bhagavā:
 
Seyyo na tena maññeyya
Nīceyyo athavāpi sarikkho,
Phuṭṭho anekarūpehi
Nātumānaṃ vikappayaṃ tiṭṭhe.
 
14 - 5
"Ajjhattameva upasame2
Nāññato3 bhikkhu santimeseyya,
Ajjhattaṃ upasantassa
Natthi attā kuto nirattā vā. "
 
Ajjhattameva upasameti - ajjhattaṃ rāgaṃ sameyya, dosaṃ sameyya, mohaṃ sameyya, kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ [PTS Page 352] [\q 352/] atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe darathe sabbe pariḷāhe sabbe santāpe sabbā kusalābhisaṅkhāre sameyya upasameyya vūpasameyya nibbāpeyya paṭippassambheyyāti - ajjhattameva upasame.
 
1. Nīceyyaṃ - manupa. 2. Ajjhattamevupasame - sīmu11. Machasaṃ. 3. Na aññato - sīmu. 11. Machasaṃ.
 
[BJT Page 484] [\x 484/]
 
Nāññato bhikkhu santimeseyyāti - aññato asuddhimaggena micchāpaṭipadāya aniyyānapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra; indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ na eseyya na gaveseyya na pariyeseyyāti - nāññato bhikkhu santimeseyya.
 
Ajjhattaṃ upasantassāti - ajjhattaṃ rāgaṃ santassa1 dosaṃ santassa mohaṃ santassa kodhaṃ santassa upanāhaṃ santassa makkhaṃ santassa paḷāsaṃ santassa issaṃ santassa macchariyaṃ santassa māyā santassa sāṭheyyaṃ santassa thambhaṃ santassa sārambhaṃ santassa mānaṃ santassa atimānaṃ santassa madaṃ santassa pamādaṃ sabbe kilesā sabbe duccarite sabbe darathe sabbe pariḷāhā sabbe santāpe sabbākusalābhisaṅkhārā santassa upasantassa vūpasantassa nibbutassa paṭippassaddhassāti - ajjhattaṃ upasantassa.
 
Natthi attā kuto nirattā vāti - 'natthī'ti paṭikkhepo. Attāti attadiṭṭhi natthi, nirattāti uccheddiṭṭhi natthi, attāti gahitaṃ natthi, nirattāti muñcitabbaṃ natthi. Yassatthi gahitaṃ tassatthi muñcitabbaṃ, yassa natthi muñcitabbaṃ tassa natthi gahitaṃ, gāhamuñcanasamatikkanto arahā vuddhiparihāniṃ vītivatto. So vutthavāso ciṇṇacaraṇo - pe -
Jātimaraṇasaṃsāro natthi tassa punabbhavoti - natthi attā kuto nirattā vā.
 
Tenāha bhagavā:
"Ajjhattameva upasame nāññato bhikkhu santimeseyya,
Ajjhattaṃ upasantassa natthi attā kuto nirattā vā"ti.
 
14 - 6
Majjhe [PTS Page 353] [\q 353/] yathā samuddassa ūmi no jāyati ṭhito hoti,
Evaṃ ṭhito anejassa ussadaṃ bhikkhu na kareyya kuhiñci.
 
Majjhe yathā samuddassa ūmi no jāyati ṭhito hotīti - samuddo caturāsītiyojanasahassāni ubbedhena gambhīro. Heṭṭhā cattārīsayojanasahassāni udakaṃ macchakacchapehi kampati. Upari catārīsasaṃyojanasahassāni udakaṃ vātehi kampati. Majjhe cattāri2 yojanasahassāni udakaṃ na kampati na vikampati na calati na vedhati nappavedhati na sampavedhati anerito aghaṭṭito acalito alulito abhanto vūpasanto. Tatra ūmi no jāyati ṭhito hoti samuddoti. Evampi yathā samuddassa ūmi no jāyati ṭhito hoti. Athavā sattannaṃ pabbatānaṃ antarikāsu satta sīdantarā mahāsamuddā, 3 tatra udakaṃ na kampati, na vikampati na calati na vedhati nappavedhati na sampavedhati. Anerito aghaṭṭito acalito alulito abhanto vūpasanto. Tatra ūmi no jāyati ṭhito hoti samuddoti. Evampi - majjhe yathā samuddassa ūmi no jāyati ṭhito hoti.
 
1. Upasantassa - [PTS]. 2. Cattārīsa - syā, machasaṃ, cattālisa - [PTS]. 3. Sīdantarasamuddo - [PTS.]
 
[BJT Page 486] [\x 486/]
 
Evaṃ ṭhito anejassāti - 'eva'nti opammasampaṭipādanaṃ; ṭhitoti lābhepi na kampati, alābhepi na kampati, yasepi na kampati, ayasepi na kampati, pasaṃsāyapi na kampati, nindāyapi na kampati, sukhepi na kampati, dukkhepi na kampati, na vikampati, na calati, na veti, nappavedhati, na sampavedhatīti evaṃ ṭhito, anejassāti 'ejā' vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā ucchinnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā, ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi [PTS Page 354] [\q 354/] na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhati na sampavedhatīti - evaṃ ṭhito anejassa.
 
Ussadaṃ bhikkhu na kareyya kuhiñcīti - 'ussadā'ti sattussadā: rāgussadaṃ1 dosussadaṃ mohussadaṃ mānussadaṃ diṭṭhussadaṃ kilesussadaṃ kammussadaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya; kuhiñcīti kuñci kismiñci katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti - ussadaṃ bhikkhu na kareyya kuhiñci.
 
Tenāha bhagavā:
"Majjhe yathā samuddassa ūmi no jāyati ṭhito hoti,
Evaṃ ṭhito anejassa ussadaṃ bhikkhu na kareyya kuhiñcī"ti.
 
14 - 7
Akittayī vivaṭacakkhu sakkhidhammaṃ parissayavinayaṃ,
Paṭipadaṃ vadehi bhaddante pātimokkhamathavāpi2 samādhiṃ.
 
Akittayī vivaṭacakkhūti - 'akittayī'ti kittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti akittayī. Vivaṭacakkhūti bhagavā pañcahi cakkhūhi vivaṭacakkhu; maṃsacakkhunāpi vivaṭacakkhu, dibbacakkhunāpi vivaṭacakkhu, paññācakkhunāpi vivaṭacakkhu, buddhacakkhunāpi vivaṭacakkhu, samantacakkhunāpi vivaṭacakkhu.
 
1. Rāgassado - [PTS]. 2. Pātimokkhaṃ athavāpi - [PTS.]
 
[BJT Page 488] [\x 488/]
 
Kathaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu? Maṃsacakkhumhi bhagavato pañcavaṇṇā saṃvijjanti: nīlo ca vaṇṇo, pītako ca vaṇṇo, lohitako ca vaṇṇo, kaṇho ca vaṇṇo, odāto [PTS Page 355] [\q 355/] ca vaṇṇo. Akkhilomāni ca bhagavato - yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ, ummāpupphasamānaṃ1. Tassa parato pītaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ. Ubhayato ca akkhikūṭāni indagopakasamānāni. Majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ addāriṭṭhakasamānaṃ. Tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhītārakāsamānaṃ. Tena bhagavā pākatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva rattiñca. Yadā hi caturaṅgasamannāgato hoti: suriyo ca atthaṅgato hoti, kāḷapakkho ca uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho abbhuṭṭhito hoti evarūpepi caturaṅgasamannāgate andhakāre samantā yojanaṃ passati, yattha so kuḍḍo2 vā kavāṭaṃ vā pākāro vā pabbato vā gacchaṃ vā latā vā āvaraṇaṃ rūpānaṃ dassanāya. Ekañce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya, taññeva tilaphalaṃ uddhareyya. Evaṃ parisuddhaṃ bhagavato pākatikaṃ maṃsacakkhu evaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu.
 
Kathaṃ bhagavā dibbena cakkhunāpi vivaṭacakkhu? Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti: 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, [PTS Page 356] [\q 356/] te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya. Dve pi lokadhātuyo passeyya. Tisso pi lokadhātuyo passeyya. Catasso pi lokadhātuyo passeyya. Pañcapi lokadhātuyo passeyya. Dasa pi lokadhātuyo passeyya. Vīsampi lokadhātuyo passeyya. Tiṃsampi lokadhātuyo passeyya. Cattāḷīsampi lokadhātuyo passeyya. Paññāsampi lokadhātuyo passeyya. Cattāḷīsampi lokadhātuyo passeyya. Paññāsampi lokadhātuyo passeyya. Satampi lokadhātuyo passeyya. Sahassimpi cūlanikaṃ lokadhātuṃ passeyya. Dvisahassimpi 3 majjhimikaṃ lokadhātuṃ passeyya. Tisahassiṃ mahāsahassimpi lokadhātuṃ 4 passeyya. Yāvatā vā pana ākaṅkheyya tāvatakaṃ passeyya. Evaṃ parisuddhaṃ bhagavato dibbaṃ cakkhu. Evaṃ bhagavā5 dibbena cakkhunāpi vivaṭacakkhū.
 
1. Ummārapupphasamānaṃ - syā. 2. Kūṭo - syā. 3. Dvisahassampi - sīmu. 11 4. Tisahassimpi lokadhātuṃ - syā. 5. Bhagavatā - sīmu. 11.
 
[BJT Page 490] [\x 490/]
 
Kathaṃ bhagavā paññācakkhunāpi vivaṭacakkhu? Bhagavā mahāpañño puthupañño hāsupañño1 javanapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido, catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho2 anantañāṇo anantatejo anantayaso, aḍḍho mahaddhano dhanavā, netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā. Maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchāsamannāgatā. So hi bhagavā jānaṃ jānāti, [PTS Page 357] [\q 357/] passaṃ passati. Cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā, dhammassāmi tathāgato. Natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ 3 paññāya, atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti, yaṃ kiñci ñeyyaṃ4 nāma atthi dhammaṃ jānitabbaṃ, attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā atthe uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyā vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno5 vā attho paramattho vi attho, sabbaṃ taṃ antobuddhañāṇe parivattati. Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti. Sabbaṃ vacīkammaṃ - sabbaṃ manokammaṃ ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ anāgate - paccuppanne appaṭihataṃ ñāṇaṃ. Yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ, yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ. Tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñaṇaṃ atikkamitvā ñeyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phassitānaṃ heṭṭhimaṃ 6 samuggapaṭalaṃ uparimaṃ 7 nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino te, evamevaṃ buddhassa bhagavato ñeyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, [PTS Page 358] [\q 358/] yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā ñeyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā.
 
1. Bhāsapañño - syā. 2. Dhoreyho - syā. 3. Aphusitaṃ - syā, 4. Neyaṃ - sīmu. 11. [PTS]. 5. Vodāto - syā. 6. Heṭṭhimaṃ ca - syā. 7. Uparimaṃ va - syā
 
[BJT Page 492] [\x 492/]
 
Sabbadhammesu buddhassa bhagavato ñāṇaṃ parivattati. Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ parivattati. Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti, evamevaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evamevaṃ yepi te sāriputtasamā paññāya, tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. Ye ca te khattiyapaṇḍitā brāhmaṇapaṇḍitā pahapatipaṇḍitā samaṇapaṇḍitā nipuṇā1 kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā vissajjitā ca te pañhā bhagavatā2 honti niddiṭṭhakāraṇā. Upakkhittakāva3 te bhagavato sampajjanti. [PTS Page 359] [\q 359/] atha kho bhagavā va tattha atirocati yadidaṃ paññāyāti. Evaṃ bhagavā paññācakkhunāpi vivaṭacakkhu.
 
Kathaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu? Bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvino viharante, appekacce ca na paralokavajjabhayadassāvino viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā anuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evamevaṃ bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.
 
1. Nipuññā - syā. 2. Bhagavato - sīmu. 11 3. Upakkhittakā ca - sīmu11.
 
[BJT Page 494] [\x 494/]
 
Jānāti bhagavā ayaṃ puggalo rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito, ayaṃ vitakkacarito, ayaṃ saddhācarito, ayaṃ ñāṇacaritoti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti. Dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati. Mohacaritaṃ bhagavā puggalaṃ uddese paripucchāya kālena dhammasavane kālena dhammasākacchāya garusaṃvāse niveseti. Vitakkacaritassa bhagavā puggalassa ānāpānasatiṃ ācikkhati saddhācaritassa bhagavā puggalassa pasādaniyaṃ nimittaṃ ācikkhati buddhasubodhiṃ [PTS Page 360] [\q 360/] dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca attano. Ñāṇacaritassa bhagavā puggalassa ācikkhati vipassanānimittaṃ aniccākāraṃ dukkhākāraṃ anattākāraṃ.
 
1. " Sele yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataṃ samantato.
Tathūpamaṃ dhammamayaṃ sumedha,
Pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaṃ janatamapetasoko
Avekkhassu jātijarābhibhūta"nti. [A]
Evaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu.
 
Kathaṃ bhagavā samantacakkhunāpi vivaṭacakkhu? Samantacakkhu vuccati sabbaññutañāṇaṃ; bhagavā sabbaññutañāṇena upeto samupeto upagato1 samupagato2 upapanno sampanno samannāgato.
 
2. " Na tassa addiṭṭhamidhatthi kiñci
Atho aviññātamajānitabbaṃ,
Sabbaṃ abhaññāsi yadatthi ñeyyaṃ3
Tathāgato tena samantacakkhū" ti [b.]
 
Evaṃ bhagavā samantacakkhunāpi vivaṭacakkhūti - akittayī vivaṭacakkhu.
 
Sakkhidhammaṃ parissayavinayanti - ' sakkhidhamma'nti na itihitihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammanti sakkhidhammaṃ.
 
1. Upāgato - pu. Sīmu11. 2. Samupāgato - pu sīmu11. 3. Neyyaṃ - sīmu11.
[A.] Dīghanikāya - mahāpadānasutta, majjhimanikāya - ariyapariyesanasutta, bodhirājakumārasutta brahmasaṃyutta - paṭhamavagga, itivuttaka dutiyavagga. [B] paṭisambhidāmagga - ñāṇakathā, indriyakathā.
 
[BJT Page 496] [\x 496/]
 
Parissayavinayanti 'parissayā'ti dve parissayā: pākaṭaparissayā ca paṭicchannaparissayā ca.
 
Katame pākaṭaparissayā? Sīhā vyagghā dīpī acchā taracchā kokā [PTS Page 361] [\q 361/] mahisā hatthī ahī vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu hakhasā1 vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā, semhasamuṭṭhānā ābādhā, vātasamuṭṭhānā ābādhā, sannipātikā ābādhā, utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā, kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo, ḍaṃsamakasavātātapasiriṃsapasamphassā iti vā, ime vuccanti pākaṭaparissayā.
 
Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbāni duccaritāni sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.
 
Parissayāti - kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya analomapaṭipadāya appaccanikapaṭipadāya anvatthapaṭipadāya [PTS Page 362] [\q 362/] dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojanesu mattaññutāya jāgariyānuyogassa satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ - catunnaṃ iddhipādānaṃ - pañcannaṃ indriyānaṃ - pañcannaṃ balānaṃ - sattannaṃ bojjhaṅgānaṃ - ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evampi parihānāya saṃvattantīti parissayā.
 
1. Nakhasā - katthaci.
 
[BJT Page 498] [\x 498/]
 
Kathaṃ tatrāsayāti parissayā: tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, date dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evamevaṃ tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti parissayā.
 
Vuttañhetaṃ bhagavatā:
"Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojanīyā, tyāssa1 anto vasanti anvāssavasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave bhikkhuno sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jivhāya rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā [PTS Page 363] [\q 363/] dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojanīyā. Tyāssa anto vasanti, anvāssa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati. Te kaṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī"ti. [A] evampi tatrāsayāti parissayā.
 
Vuttañhetaṃ bhagavatā;
 
"Tayo'me bhikkhave antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā. Katame tayo? Lobho bhikkhave, antarāmalaṃ antarāmitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso bhikkhave - moho bhikkhave antarāmalaṃ antarāmitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave, tayo antarā malā antarā mittā antarā sapattā antarā vadhakā antarā paccatthikoti [b.]
 
3. Anatthajanano lobho lobho cittappakopano,
Bhayamantarato jātaṃ taṃ no nāvabujjhati. [B.]
 
1. Tyassa - sīmu11. Machasaṃ. 2. Anvāssavanti - sīmu11. Antassa vasanti - saṃ atthāssa vasanti - sa [a.] Saḷāyatanasaṃyutta - navapurāṇavagga [b.] Itivuttaka - catutthavagga - malasutta
 
[BJT Page 500] [\x 500/]
4. Luddho atthaṃ na jānāti luddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ lobho sahate naraṃ.
 
5. Anatthajanano doso doso cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
6. Kuddho atthaṃ na jānāti kuddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ.
 
7. Anatthajanano [PTS Page 364] [\q 364/] moho moho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
8. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ moho sahate nara"nti[a.]
 
Evampi tatrāsayāti parissayā.
 
Vuttaṃ hetaṃ bhagavatā'
 
" Tayo kho'me mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo: lobho ko mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya, doso kho mahārāja - moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. [B]
 
9. "Lobho doso ca moho ca purisaṃ pāpacetasaṃ,
Hiṃsanti attasambhūtā tacasāraṃ 'va samphala"nti[b]
 
Evampi tatrāsayāti parissayā.
 
Vuttañhetaṃ bhagavatā:
10. "Rāgo ca doso ca itonidānā
Aratī ratī lomahaṃsā itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṅkamivossajantī"ti [c.]
 
Evampi tatrāsayāti parissayā.
 
Parissaya- [PTS Page 365] [\q 365/] vinayanti - parissayavinayaṃ parissayapahānaṃ parissayavūpasamaṃ parissayapaṭinissaggaṃ parissayapaṭippassaddhiṃ amataṃ nibbānanti - sakkhidhammaṃ parissayavinayaṃ.
 
[A.] Itivuttaka - catutthavagga - malasutta [b.] Kosalasaṃyutta - paṭhamavagga. [C.] Suttanipāta - sūcilomasutta.
 
[BJT Page 502] [\x 502/]
 
Paṭipadaṃ vadehi bhaddanteti - paṭipadaṃ vadehi sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni sattabojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ; vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti - paṭipadaṃ vadehi; bhaddanteti so nimmito buddhaṃ bhagavantaṃ ālapati. Athavā, yaṃ tvaṃ dhammaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi, sabbaṃ taṃ sundaraṃ bhaddakaṃ kalyāṇaṃ anavajjaṃ sevitabbanti - paṭipadaṃ vadehi bhaddante.
 
Pātimokkhamathavā pi samādhinti - pātimokkhanti: sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. [A] athavāpi samādhinti yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhīti [b - ] pātimokkhamathavā pi samādhiṃ.
 
Tenāha so nimmito:
 
" Akittayī vivaṭacakkhu - sakkhidhammaṃ parissayavinayaṃ,
Paṭipadaṃ vadehi bhaddante - pātimokkhamathavā pi samādhi"nti.
 
14 - 8
 
Cakkhūhi neva lolassa
Gāmakathāya āvaraye sotaṃ,
Rase ca nānugijjheyya
Na ca mamāyetha kiñci lokasmiṃ.
 
Cakkhūhi [PTS Page 366] [\q 366/] neva lolassāti - kathaṃ 'cakkhulolo' hoti? Idhekacco bhikkhū cakkhulolo cakkhuloliyena samannāgato hoti: adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbanti ārāmena ārāmaṃ, uyyānena uyyānaṃ, gāmena gāmaṃ, nigamena nigamaṃ, nagarena nagaraṃ. Raṭṭhena raṭṭhaṃ, janapadena janapadaṃ, dīghacārikaṃ anavattitacārikaṃ1 anuyutto hoti rūpadassanāya. Evampi cakkhulolo hoti.
 
[A] jhānavibhaṅga. [B.] Dhammasaṅgaṇi - cittuppādakaṇḍa.
1. Anavaṭṭhitacārikaṃ - machasaṃ.
 
[BJT Page 504] [\x 504/]
 
Athavā, bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati hatthiṃ olokento. Assaṃ olokento, rathaṃ olokento, pattiṃ olokento, itthiyo olokento , purise olokento, kumārake olokento, kumārikāyo olokento, antarāpaṇaṃ olokento, gharamukhāni olokento, uddhaṃ olokento, adho olokento, disāvidisaṃ vipekkhamāno1 gacchati. Evampi cakkhulolo hoti -
 
Athavā, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi cakkhulolo hoti. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ3 uyyodhikaṃ balaggaṃ [PTS Page 367] [\q 367/] senābyūhaṃ aṇīkadassanaṃ iti vā. Evampi cakkhulolo hoti -
 
Kathaṃ na 'cakkhulolo' hoti? Idhekacco bhikkhū na cakkhulolo na cakkhuloliyena samannāgato hoti: adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbanti na ārāmena ārāmaṃ na, uyyānena uyyānaṃ, na gāmena gāmaṃ, na nigamena nigamaṃ, na nagarena nagaraṃ. Na raṭṭhena raṭṭhaṃ, na janapadena janapadaṃ, dīghacārikaṃ anavattitacārikaṃ1 anuyutto hoti rūpadassanāya. Evampi na cakkhulolo hoti. Athavā, bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: na hatthiṃ olokento. Na assaṃ olokento, na rathaṃ olokento, na pattiṃ olokento, na itthiyo olokento na, purise olokento, na kumārake olokento, na kumārikāyo olokento, na antarāpaṇaṃ olokento, na gharamukhāni olokento, na uddhaṃ olokento, na adho olokento, na disāvidisaṃ pekkhamāno1 gacchati. Evampi na cakkhulolo hoti -
Athavā, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Evampi na cakkhulolo hoti. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ3 uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Evarūpā visūkadassanā paṭivirato hoti. Evampi cakkhulolo hoti -
 
1. Pekkhamāno - sīmu 1. 2. Sobhanakaṃ - machasaṃ 3. Nibuddhaṃ - machasaṃ
[BJT Page 506] [\x 506/]
 
Cakkhūhi neva lolassāti - cakkhuloliyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya. Cakkhuloliyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - cakkhūhi neva lolassa.
 
Gāmakathāya āvaraye sotanti - gāmakathā vuccati battiṃsa tiracchānakathā. Seyyathīdaṃ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā yānakathā sayanakathā mālākathā gandhakathā ñātikathā gāmakathā nigamakathā nagarakathā [PTS Page 368] [\q 368/] janapadakathā itthikathā purisakathā sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā1 lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā.
 
Gāmakathāya āvaraye sotanti - gāmakathāya sotaṃ āvareyya nivāreyya sannivāreyya rakkheyya gopeyya pidaheyya pacchindeyyāti - gāmakathāya āvaraye sotaṃ.
 
Rase ca nānugijjheyyāti - ' raso'ti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇakaṃ khārikaṃ lapilaṃ2 kasāvo sāduṃ asāduṃ sītaṃ uṇhaṃ. Santeke samaṇabrāhmaṇā rasagiddhā. Te jivhaggena rasaggāni pariyesantā āhiṇḍanti. Te ambilaṃ labhitvā anambilaṃ pariyesanti, anambilaṃ labhitvā ambilaṃ pariyesanti - pe -
Sītaṃ labhitvā uṇhaṃ pariyesanti, uṇhaṃ labhitvā sītaṃ pariyesanti. Te yaṃ yaṃ labhitvā tena tena na tussanti, aparāparaṃ pariyesanti. Manāpikesu rasesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā palibuddhā. Yassesā rasataṇhā pahīnā samucchinnā - pe ñāṇagginā daḍḍhā. So paṭisaṅkhā yoniso āhāraṃ [PTS Page 369] [\q 369/] āhāreti: neva davāya - pe -
Anavajjatā ca phāsuvihāro cāti. Rasataṇhaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, rasataṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimarīyādīkatena cetasā vihareyyāti - rase ca nānugijjheyya.
 
1. Nānatthakathā - sīmu 11.
[BJT Page 508] [\x 508/]
 
Na ca mamāyetha kiñci lokasminti - 'mamattā'ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca 'mamattā'ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca. Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.
 
Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ' yāthāvata'nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajitvā cakkhuṃ na mamāyeyya, na gaṇheyya, na parāmaseyya, nābhiniviseyya, sotaṃ, ghānaṃ, jivhaṃ. Kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, kulaṃ, gaṇaṃ, āvāsaṃ, lābhaṃ, yasaṃ, pasaṃsaṃ, sukhaṃ, cīvaraṃ, piṇḍapātaṃ, senāsanaṃ, gilānapaccayabhesajjaparikkhāraṃ, kāmadhātuṃ, rūpadhātuṃ, arūpadhātuṃ, kāmabhavaṃ, rūpabhavaṃ, arūpabhavaṃ, saññābhavaṃ, asaññābhavaṃ, nevasaññānāsaññābhavaṃ, ekavokārabhavaṃ, catuvokārabhavaṃ, pañcavokārabhavaṃ, atītaṃ, anāgataṃ, paccuppannaṃ, diṭṭhasutamutaviññātabbe dhamme na mamāyeyya, na gaṇheyya, na parāmaseyya, nābhiniviseyya. Kiñcīti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ; lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi - na ca mamāyetha kiñci lokasmiṃ.
 
Tenāha bhagavā:
 
"Cakkhūhi neva lolassa
Gāmakathāya āvaraye sotaṃ,
Rase ca nānugijjheyya
Na ca mamāyetha kiñci lokasmi"nti.
 
14 - 9
Phassena yadā phuṭṭhassa
Paridevaṃ bhikkhu na kareyya kuhiñci.
Bhavañca nābhijappeyya
Bheravesu ca na sampavedheyya.
 
Phassena [PTS Page 370] [\q 370/] yadā phuṭṭhassāti - 'phasso'ti rogaphasso; rogaphassena phuṭṭho pareto samohito samannāgato assa; cakkhurogena puṭṭho pareto samohito samannāgato assa; sotarogena, ghānarogena jivhārogena, kāyarogena, sīsarogena, kaṇṇarogena, mukharogena, dantarogena, kāsena, pināso, ḍahena, jarena, kucchirogena, mucchāya, pakkhandikāya, sūlāya visūcikāya kuṭṭhena gaṇḍena kilāsena sosena, apamārena, dadduyā kaṇḍuyā kacchuyā rakhasāya vitacchikāya. Lohitena pittena madhumehena, aṃsāya piḷakāya bhagandalena, pittasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena, sītena uṇhena jighacchāya pipāsāya uccārena passāvena, ḍaṃsamakasavātātapasiriṃsapasamphassehi phuṭṭho pareto samohito samannāgato assāti - phassena yadā phuṭṭhassa.
 
1. Dārunena - sa. 2. Alabbhamāno - [PTS.]
 
[BJT Page 510] [\x 510/]
Paridevaṃ bhikkhu na kareyya kuhiñcīti - ādevaṃ paridevaṃ ādevanaṃ paridevanaṃ ādevitattaṃ paridevitattaṃ vācāpalapaṃ vippalāpaṃ lālappaṃ lālappāyanaṃ lālappāyitattaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti - paridevaṃ bhikkhu na kareyya kuhiñci.
 
Bhavañca nābhijappeyyāti - kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya na pajappeyya nābhijappeyyāti - bhavañca nābhijappeyya.
 
Bheravesu ca na sampavedheyyāti - 'bheravāti' ekenākārena bhayampi bheravampi taññeva. Vuttaṃ hetaṃ bhagavatā: [PTS Page 371] [\q 371/] "etaṃ nūna taṃ bhayabheravaṃ1 āgacchatī"ti[a] bahiddhārammaṇaṃ vuttaṃ: sīhā byagghā dīpī acchā taracchā kokā mahisā2 assā hatthī ahivicchikā satapadī corā vā assu māṇavā katakammā vā akatakammā vā; athāparena ākārena bhayaṃ vuccati ajjhattikaṃ cittasamuṭṭhānaṃ bhayaṃ bhayānakattaṃ 3 chambhitattaṃ lomahaṃso cetaso ubbego utrāso, jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ ājīvikabhayaṃ4 asilokabhayaṃ parisāya sārajjabhayaṃ madanabhayaṃ duggatibhayaṃ bhayānakattaṃ3 chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Bheravesu ca na sampavedheyyāti - bherave passitvā vā suṇitvā vā na vedheyya nappavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya; abhīru assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti - bheravesu ca na sampavedheyya.
 
Tenāha bhagavā:
 
"Phassena yadā phuṭṭhassa
Paridevaṃ bhikkhu na kareyya kuhiñci,
Bhavañca nābhijappeyya
Bheravesu ca na sampavedheyyā'ti.
 
1. Bhayaṃ bheravaṃ - sīmu 11. Machasaṃ[PTS]. 2. Mahiṃsā - machasaṃ, gomahisā - [PTS]. 3. Bhayānakaṃ - [PTS]. 4. Ājivakabhayaṃ - sīmu11. [PTS].
A. Majjhimanikāya - bhayabheravasutta.
 
[BJT Page 512] [\x 512/]
 
14 - 10
 
Annānamatho pānānaṃ
Khādanīyānamathopi vatthānaṃ,
Laddhā na sannidhiṃ kayirā
Na ca parittase tāni alabhamāno1.
 
Annānamatho [PTS Page 372] [\q 372/] pānānaṃ khādanīyānamathopi vatthānanti - 'annāna'nti odano kummāso sattu maccho maṃsaṃ; pānānanti aṭṭha pānāni: ambapānaṃ jambupānaṃ vocapānaṃ mocapānaṃ madhupānaṃ muddikāpānaṃ sālukapānaṃ phārusakapānaṃ. Aparāni pi aṭṭha pānāni: kosambapānaṃ kolapānaṃ badarapānaṃ ghatapānaṃ telapānaṃ payopānaṃ yāgupānaṃ rasapānaṃ; khādanīyānanti piṭṭhakhajjakaṃ pūvakhajjakaṃ mūlakhajjakaṃ tacakhajjakaṃ pattakhajjakaṃ pupphakhajjakaṃ phalakhajjakaṃ; vatthānanti cha cīvarāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ haṅganti - annānamatho pānānaṃ khādanīyānamathopi vatthānaṃ.
 
Laddhā na sannidhiṃ kayirāti - 'laddhā'ti laddhā labhitvā adhigantvā vinditvā paṭilabhitvā na kuhanāya na lapanāya na nemittikatāya na nippesikatāya na lābhena lābhaṃ nijigiṃsanatāya na kaṭṭhadānena1 na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuṇṇadānena na mattikādānena na dantakaṭṭhadānena na mukhodakadānena na cāṭukamyatāya na pāribhaṭṭatāya na piṭṭhimaṃsikatāya na vatthuvijjāya na tiracchānavijjāya na aṅgavijjāya na nakkhattavijjāya na dūtagamanena na pahīṇagamanena na jaṅghapesaniyena na vejjakammena na navakammena na piṇḍapatipiṇḍakena na dānānuppadānena dhammena samena laddhā labhitvā adhigantvā vinditvā paṭilabhitvāti - laddhā; na sannidhiṃ kayirāti annasannidhiṃ pānasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti - laddhā na sannidhiṃ kayirā.
 
1. Alabbhamāno - [PTS.]
[BJT Page 514] [\x 514/]
 
Na ca parittase tāni alahamāno1ti - annaṃ vā na labhāmi, pānaṃ [PTS Page 373] [\q 373/] vā na labhāmi, vatthaṃ vā na labhāmi, kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānūpaṭṭhākaṃ vā na labhāmi, appaññātomhīti na taseyya, na uttaseyya, na parittaseyya, na bhāyeyya, na santāsaṃ āpajjeyya, abhīrū assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti - na ca parittase tāni alabhamāno.
 
Tenāha bhagavā:
Annānamatho pānānaṃ
Khādanīyānamathopi vatthānaṃ,
Laddhā na sannidhiṃ kayirā
Na ca parittase tāni alahamāno1.
 
14 - 11
Jhāyī na padalolassa
Virame kukkuccā nappamajjeyya,
Athāsanesu sayanesu
Appasaddesu bhikkhu vihareyya.
 
Jhāyī na pādalolassāti - "jhāyī"ti paṭhamenapi jhānena jhāyī, dutiyenapi jhānena jhāyī, tatiyenapi jhānena jhāyī, catutthenapi jhānena jhāyī, savitakkasavicārenāpi jhānena jhāyī, avitakkavicāramattenāpi jhānena jhāyī, avitakkaavicārenāpi jhānena jhāyī, sappītikenāpi jhānena jhāyī, nippītikenāpi jhānena jhāyī, pītisahagatenāpi jhānena jhāyī, sātasahagatenāpi jhānena jhāyī, sukhasahagatenāpi jhānena jhāyī, upekkhāsahagatenāpi jhānena jhāyī, suññatenāpi jhānena jhāyī, animittenāpi jhānena jhāyī, appaṇihitenāpi jhānena jhāyī, lokiyenāpi jhānena jhāyī, lokuttarenāpi jhānena jhāyī, jhānarato ekattamanuyutto sadatthagarukoti - jhāyī.
 
Na [PTS Page 374] [\q 374/] pādalolassāti - kathaṃ 'pādalolo' hoti? Idhekacco bhikkhū pādalolo pādaloliyena samannāgato hoti:
 
1. Alabbhamāno - [PTS.]
 
[BJT Page 516] [\x 516/]
 
Ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena1 nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavatthitacārikaṃ anuyutto viharati, evampi pādalolo hoti. Athavā bhikkhu antopi saṅghārāme pādalolo pādaloliyena samannāgato hoti, na atthahetu na kāraṇahetu uddhato avupasantacitto pariveṇato pariveṇaṃ gacchati, vihārato vihāraṃ gacchati, aḍḍhayogato aḍḍhayogaṃ gacchati, pāsādato pāsādaṃ gacchati, hammiyato hammiyaṃ gacchati, guhāya guhaṃ gacchati, lenato lenaṃ gacchati, kuṭito kuṭiṃ gacchati, kūṭāgārato kūṭāgāraṃ gacchati, aṭṭato aṭṭaṃ gacchati, mālato mālaṃ gacchati, uddaṇḍato uddaṇḍaṃ gacchati, uddosinato uddosinaṃ gacchati, upaṭṭhānasālato upaṭṭhānasālaṃ gacchati, maṇḍalamālato maṇḍalamālaṃ gacchati, rukkhamūlato rukkhamūlaṃ gacchati. Yattha vā pana bhikkhū nisīdanti tahiṃ gacchati, tattha ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti. Tattha bahuṃ samphappalāpaṃ palapati. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā evampi pādalolo hoti.
 
Na pādalolassāti pādaloliyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, pādaloliyā ārato assa virato paṭivirato nikkhanto [PTS Page 375] [\q 375/] nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyya careyya vicareyya irīyeyya vatteyya pāleyya yapeyya yāpeyya paṭisallānārāmo assa paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ jhāyī jhānarato ekattamanuyutto sadattha2 - garukoti - jhāyī na pādalolassa.
 
Virame kukkuccā nappamajjeyyāti - ' kukkucca'nti hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ; hatthapādakukkuccampi kukkuccaṃ; akappiye kappiyasaññitā kappiye akappiyasaññitā avajje vajjasaññitā vajje avajjasaññitā, yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ. Api ca dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho:
 
1. Anavaṭṭhita - machasaṃ. 2. Paramattha - machasaṃ.
 
[BJT Page 518] [\x 518/]
 
Katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? Kataṃ me kāyaduccaritaṃ akataṃ me kāyasucarita'nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. 'Kataṃ me vacīduccaritaṃ akataṃ me vacīsucarita'nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. 'Taṃ me manoduccaritaṃ akataṃ me manosucaritaṃ kataṃ me kāyaduccaritaṃ akataṃ me kāyasucarita'nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. 'Kataṃ me vacīduccaritaṃ akataṃ me vacīsucarita'nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kato me pāṇātipāto akatā me pāṇātipātā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. 'Kataṃ me adinnādānaṃ akatā me adinnādānā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho, kato me kāmesu micchācāro akatā me kāmesu micchācārā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kato me musāvādo akatā me musāvādā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Katā me pisuṇā vācā akatā me pisuṇā vācā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Katā me pharusā vācā akatā me pharusā vācā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kato me samphappalāpo akatā me samphappalāpā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Katā me abhijjhā akatā me anabhijjhā'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kato me byāpādo akato me abyāpādo. Katā me micchādiṭṭhi akatā me sammādiṭṭhī'ti uppajjati kukkuccā cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.
 
Athavā, sīlesumhi [PTS Page 376] [\q 376/] na paripūrakārīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Indriyesumhi aguttadvāroti - bhojane amattaññūmhīti - jāgariyaṃ ananuyuttomhīti - na satisampajaññena samannāgatomhīti - abhāvitā me cattāro satipaṭṭhānāti - abhāvitā me cattāro sammappadhānāti - abhāvitā me cattāro iddhipādāti abhāvitāni me pañcindriyānīti - abhāvitāni me pañcabalānīti abhāvitā me satta bojjhaṅgāti - abhāvito me ariyo aṭṭhaṅgiko maggoti dukkhaṃ me apariññātanti samudayo me appahīṇoti maggo me abhāvitoti nirodho me asacchikato'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.
 
Virame kukkuccāti - kukkuccā ārameyya virameyya paṭivirameyya, kukkuccaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, kukkuccā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - virame kukkuccā.
 
[BJT Page 520] [\x 520/]
Tappamajjeyyāti sakkaccakārī assa sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro appamatto kusalesu dhammesu; 'kadāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggaṇheyya'nti; yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivāṇī ca sati ca sampajaññañca, ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu; 'kadāhaṃ aparipūraṃ vā samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ, kadāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ nirodhaṃ sacchikareyya'nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivāṇī ca sati ca sampajaññañca ātappaṃ padhānaṃ [PTS Page 377] [\q 377/] adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti - virame kukkuccā nappamajjeyya.
 
Athāsanesu sayanesu appasaddesu bhikkhu vihareyyāti - 'athā'ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ 'athā'ti āsanaṃ vuccati yattha na sīdati mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro; sayanaṃ vuccati senāsanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti athāsanesu sayanesu.
 
Appasaddesu bhikkhu vihareyyāti appasaddesu appanigghosesu vijanavātesu manussarāhaseyyakesu paṭisallānasāruppesu senāsanesu careyya vicareyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti - athāsanesu sayanesu appasaddesu bhikkhu vihareyya.
 
Tenāha bhagavā:
 
" Jhāyī na pādalolassa
Virame kukkuccā nappamajjeyya,
Athāsanesu sayanesu
Appasaddesu bhikkhu vihareyyā"ti.
 
14 - 12
Niddaṃ na bahulīkareyya
Jāgariyaṃ bhajeyya ātāpī,
Tandiṃ māyaṃ bhassaṃ khiḍḍaṃ
Methunaṃ vippajahe savibhūsaṃ.
 
Niddaṃ na bahulīkareyyāti rattindivaṃ cha koṭṭhāse karitvā pañca koṭṭhāse paṭijaggeyya 1 ekaṃ koṭṭhāsaṃ nipajjeyyāti - niddaṃ na bahulīkareyya.
 
1. Jaheyya - sa.
[BJT Page 522] [\x 522/]
Jāgariyaṃ bhajeyya ātāpīti - idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya, rattiyā majjhimaṃ yāmaṃ [PTS Page 387] [\q 387/] dakkhiṇena passena sīhaseyyaṃ kappeyya pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā; rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya. Jāgariyaṃ bhajeyyāti jāgariyaṃ bhajeyya sambhajeyya seveyya niseveyya saṃseveyya paṭiseveyyāti 'jāgariyaṃ bhajeyya. Ātāpīti ātappaṃ vuccati viriyaṃ. Yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo. [A] iminā ātāpena upeto samupeto upagato1 samupagato upapanno 2 sampanno3 samannāgato so vuccati ātāpīti - jāgariyaṃ bhajeyya ātāpī.
 
Tandiṃ māyaṃ hassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsanti 'tandi'nti 'yā tandi tandiyanā tandimanakatā4 ālasyaṃ ālasyayanā ālasyāyitattaṃ, ayaṃ vuccati tandi. Māyāti māyā vuccati vañcanikā cariyā. 'Idhekacco kāyena duccaritaṃ caritvā vācāya - manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ panidahati, mā maṃ jaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati, yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikiraṇā guhanā pariguhanā chādanā paṭicchādanā anuttānīkammaṃ anāvīkammaṃ vocchādanā pāpakiriyā, ayaṃ vuccati māyā. [B ']hassanti idhekacco ativelaṃ dantavidaṃsakaṃ hasati. Vuttaṃ hetaṃ bhagavatā: "komārakamidaṃ bhikkhave ariyassa [PTS Page 379] [\q 379/] vinaye yadidaṃ ativelaṃ dantavidaṃsakaṃ hasita"nti. [C] khiḍḍā kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā? Hatthīhipi kīḷanti, assehipi kīḷanti, rathehipi kīḷanti, dhanūhipi kīḷanti, aṭṭhapadepi5 kīḷanti, dasapadepi5 kiḷanti, ākāsepi6 kīḷanti, parihārapathepi kīḷanti, santikāyapi7 kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti.
 
1. Upāgato - pu. 2. Uppanno - sa 3. Samupapanno - sa. 4. Tandiyitattaṃ manattaṃ - sīmu. 11 5. Padehi - sīmu11. [PTS]. 6. Akāsehipi - sīmu11. [PTS]. 7. Santikāyapi - sa.
[A.] Dhammasaṅgaṇicittuppādakaṇḍa. [B.] Khuddakavatthuvibhaṅga. [C.] Tikaṅguttara - sambodhivagga.
 
[BJT Page 524] [\x 524/]
Salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgavīrenapi1 kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikakhiḍḍā. Katamā vācasikā khiḍḍā? Mukhabherikaṃ mukhālambaraṃ mukhadeṇḍimakaṃ mukhavalimakaṃmukhabherulakaṃ2 mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ davakammaṃ. Ayaṃ vācasikā khiḍḍā.
 
Methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti. Kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃ kāraṇā vuccati methunadhammo; yathā ubho kalahakārakā methunakāti vuccanti ubho bhaṇḍanakārakā - ubho bhassakārakā - ubho adhikaraṇakārakā - ubho vivādakārā - ubho vādino - ubho sallāpakā methunakāti vuccanti, [PTS Page 380] [\q 380/] evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃ kāraṇā vuccati methunadhammo.
 
Vibhūsāti dve vibhūsā: atthi agāriyassa vibhūsā; atthi pabbajitassa vibhūsā. Katamā agāriyassa vibhūsā? Kesā ca massu ca mālā ca gandhā ca vilepanā ca ābharaṇā ca piḷandhanā ca vatthañca sārasāṭanañca3 veṭhanañca ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepaṃ hatthabandhanaṃ sikhābandhanaṃ daṇḍanāliyaṃ khaggaṃ chattaṃ citrā upāhanā uṇhīsaṃ maṇiṃ vāḷavījanī odātāni vatthāni dīghadasāni iti vā, ayaṃ agāriyassa vibhūsā katamā pabbajitassa vibhūsā? Civaramaṇḍanā pattamaṇḍanā senāsāmaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā keḷanā parikeḷanā gedhitatā4 gedhitattaṃ capalatā cāpalyaṃ. Ayaṃ pabbajitassa vibhūsā.
 
Tandiṃ māyaṃ bhassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsanti - tandiṃ ca māyaṃ ca hassaṃḍa caḍaṃ ca methunadhammaṃ ca savibhūsaṃ saparivāraṃ saparibhaṇḍaṃ saparikkhāraṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - tandiṃ māyaṃ hassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsaṃ.
 
Tenāha bhagavā:
 
"Niddaṃ na bahulīkareyya
Jāgariyaṃ bhajeyya ātāpī,
Tandiṃ māyaṃ hassaṃ khiḍḍaṃ
Methunaṃ vippajahe savibhūsa"nti.
 
1. Paṅkacīrenapi - sīmu. 11[PTS]. 2. Mukhabherilaṃ - syā. Sa 3. Pasādanañca - [PTS.] Sayanāsanañca - sīmu. 11. Machasaṃ. Harāpanañca - manupa. Rasanañca - pu 4. Gadhitatā - sa.
 
[BJT Page 526] [\x 526/]
14 - 13
Āthabbaṇaṃ1 [PTS Page 381] [\q 381/] supinaṃ lakkhaṇaṃ
No vidahe athopi nakkhattaṃ.
Virutañca gabbhakaraṇaṃ
Tikicchaṃ māmako na seveyya.
 
Āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe athopi nakkhattanti āthabbaṇikā āthabbaṇaṃ payojenti nagare vā ruddhe saṅgāme vā paccupaṭṭhite parasenāya paccatthikesu paccāmittesu ītiṃ uppādenti, upaddavaṃ uppādenti, rogaṃ uppādenti, pajjarakaṃ karonti, sūlaṃ karonti, visūcikaṃ karonti, pakkhandikaṃ karonti. Evaṃ āthabbaṇikā āthabbaṇaṃ payojenti.
 
Supinapāṭhakā supinaṃ ādisanti: ' yo pubbanhasamayaṃ supinaṃ passati, evaṃ vipāko hoti. Yo majjhantikasamayaṃ supinaṃ passati, evaṃ vipāko hoti. Yo sāyanhasamayaṃ supinaṃ passati. Evaṃ vipāko hoti. Yo purime yāme - yo majjhime yāme - yo pacchime yāme yo dakkhiṇena passena nipanno - yo vāmena passena nipanno yo uttānaṃ nipanno - yo avakujjanipanno - yo candaṃ passati. Suriyaṃ passati, yo mahāsamuddaṃ passati, yo sineruṃ pabbatarājānaṃ passati, yo hatthiṃ passati, yo assaṃ passati, yo rathaṃ passati, yo pattiṃ passati, yo senābyūhaṃ passati, yo ārāmarāmaṇeyyakaṃ passati, yo vanarāmaṇeyyakaṃ passati, yo bhūmirāmaṇeyyakaṃ passati, yo pokkharaṇīrāmaṇeyyakaṃ passati, evaṃ vipāko hotī'ti evaṃ supinapāṭhakā supinaṃ ādisanti.
 
Lakkhaṇapāṭhakā lakkhaṇaṃ ādisanti' ' maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumārikālakkhaṇaṃ kumāralakkhaṇaṃ dāsīlakkhaṇaṃ dāsalakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ goṇalakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ [PTS Page 382] [\q 382/] kukkuṭalakkhaṇaṃ vaṭṭalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacachapalakkhaṇaṃ migalakkhaṇaṃ iti vā'ti evaṃ lakkhaṇapāṭhakā lakkhaṇaṃ ādisanti.
 
Nakkhattapāṭhakā nakkhattaṃ ādisanti: 'aṭṭhavīsati nakkhattāni; iminā nakkhattena gharappaveso kattabbo. Iminā nakkhattena makuṭaṃ bandhitabbaṃ. Iminā nakkhattena vāreyyaṃ kāretabbaṃ. Iminā nakkhattena bijanīhāro kattabbo. Iminā nakkhattena saṃvāso gantabbo'ti evaṃ nakkhattapāṭhakā nakkhattaṃ ādisanti.
 
Āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe athopi nakkhattanti āthabbaṇañca supinañca lakkhaṇañca nakkhattañca no vidaheyya, na careyya na samācareyya na samādāya vatteyya; athavā na gaṇheyya na dhāreyya, na upadhāreyya nappayojeyya - āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe athopi nakkhattaṃ.
 
1. Ātappanaṃ - manupa.
 
[BJT Page 528] [\x 528/]
 
Virutañca gabbhakaraṇaṃ tikicchaṃ māmako na seveyyāti virutaṃ vuccati migavākyaṃ. 1 Migavākyapāṭhakā 2 migavākyaṃ ādisanti: sakuntānaṃ vā catuppadānaṃ vā rutaṃ vassitaṃ jānanti; evaṃ migavākyapāṭhakā migavākyaṃ ādisanti. Gabbhakaraṇīyā gabbhaṃ saṇṭhāpenti. Dvīhi kāraṇehi gabbho na saṇṭhāti: pāṇakehi vā vātakuppehi vā. Pāṇakānaṃ vātakuppānaṃ vā paṭighātāya osadhaṃ dentīti evaṃ gabbhakaraṇīyā gabbhaṃ saṇṭhāpenti. Tikicchāti pañca tikicchā: sālākiyaṃ sallakattiyaṃ kāyatikicchaṃ bhūtiyaṃ komārabhaccaṃ3. Māmakoti buddhamāmako dhammamāmako saṅghamāmako; so vā bhagavantaṃ māmayati, bhagavā vā taṃ puggalaṃ parigaṇhāti. Vuttaṃ [PTS Page 383] [\q 383/] hetaṃ bhagavatā: "ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave bhikkhū māmakā apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Na ca te bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave bhikkhū māmakā. Anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Te ca bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti [a.]
 
1. " Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā.
Na te dhamme virūhanti sammāsambuddhadesite.
 
2. Nikkuhā nillapā dhīrā atthaddhā susamāhitā.
Te ve dhamme virūhanti sammāsambuddhadesite"ti. [A.]
 
Virutañca gabbhakaraṇaṃ tikicchaṃ māmako na seveyyāti virutañca gabbhakaraṇañca tikicchañca māmako na seveyya, na niseveyya na saṃseveyya nappaṭiseveyya na careyya na samācareyya na samādāya vatteyya, athavā na gaṇheyya na uggaṇheyya na upadhāreyya na upalakkheyya na payojeyyāti - virutañca gabbhakaraṇaṃ tikicchaṃ māmako na seveyya.
 
Tenāha bhagavā:
 
"Āthabbaṇaṃ supinaṃ lakkhaṇaṃ
No vidahe athopi nakkhattaṃ,
Virutañca gabbhakaraṇaṃ
Tikicchaṃ māmako na seveyyā"ti.
 
1. Migavākkaṃ - machasaṃ. Migacakkaṃ - syā. [PTS.] Migapakkha - sa. 2. Migavākkapāṭhakā - machasaṃ. Migacakkapāṭhikā - [PTS]. 3. Komārakavejjaṃ - syā.
[A.] Catukkaṅguttara - urulavelavagga.
 
[BJT Page 530] [\x 530/]
 
14 - 14
Nindāya [PTS Page 384] [\q 384/] nappavedheyya
Na unnameyya pasaṃsito bhikkhu,
Lobhaṃ saha macchariyena
Kodhaṃ pesuniyañca 1 panudeyya.
 
Nindāya nappavedheyyāti - idhekacce bhikkhuṃ nindanti: jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā aññataraññatarena vā vatthunā. Nindanti garahanti upavadanti, nindito garahito upavadito nindāya garahāya upavādena akittiyā avaṇṇahārikāya na vedheyya nappavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya. Abhīru assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti nindāya nappavedheyya.
 
Na unnameyya pasaṃsito bhikkhūti - idhekacce bhikkhuṃ pasaṃsanti: jātiyā vā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā aññataraññatarena vā vatthunā pasaṃsanti thomenti kittenti vaṇṇenti. Pasaṃsito thomito kittito vaṇṇito pasaṃsāya thomanena kittiyā vaṇṇahārikāya unnatiṃ na kareyya, unnāmaṃ na kareyya, mānaṃ na kareyya, thambhaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti - na unnameyya pasaṃsito bhikkhu.
 
Lobhaṃ saha macchariyena kodhaṃ pesuniyañca 1 panudeyyāti lobhoti " yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ;"[A] macchariyanti pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ, yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. [B] api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho; idaṃ vuccati6 macchariyaṃ; kodhoti "yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo, doso padoso sampadoso cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho [PTS Page 385] [\q 385/] chaṇḍikkaṃ asuropo anattamanatā cittassa. "[B]
 
1.) Pesuneyyaṃ ca - sa, 2. Assuropo - sīmu 11.
[A.] Dhammasaṅgaṇi cittuppādakaṇḍa. [A.] Dhammasaṅgaṇi nikkhepakaṇḍa.
 
[BJT Page 532] [\x 532/]
 
Pesuniyanti idhekacco pisunavāco hoti: ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amusaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggarāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Iti vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharati: piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? 'Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmī'ti evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharati? 'Kathaṃ ime nānā assu, vaggā assu, dvidhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyu'nti evaṃ bhedādhippāyena pesuññaṃ upasaṃharati. Lobhaṃ saha macchariyena kodhaṃ pesuniyañca panudeyyāti lobhañca macchariyañca kodhañca pesuññañca nudeyya panudeyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - lobhaṃ saha macchariyena kodhaṃ pesuniyañca panudeyya.
 
Tenāha bhagavā:
 
"Nindāya nappavedheyya
Na unnameyya pasaṃsito bhikkhu,
Lobhaṃ saha macchariyena
Kodhaṃ pesuniyañca panudeyyā"ti.
 
14 - 15
Kayavikkaye na tiṭṭheyya
Upavādaṃ bhikkhu na kareyya kuhiñci,
Gāme ca nābhisajjeyya
Lābhakamyā janaṃ na lapayeyya.
 
Kayavikkaye [PTS Page 386] [\q 386/] na tiṭṭheyyāti - ye kayavikkayā vinaye paṭikkhittā, na te imasmiṃ atthe adhippetā. Kathaṃ kayavikkaye tiṭṭhati? Pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā aññaṃ vā kañci parikkhāraṃ vañcaniyaṃ vā karonto udayaṃ vā patthayanto parivatteti, evaṃ kayavikkaye tiṭṭhati, kathaṃ kayavikkaye na tiṭṭhati? Pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā aññaṃ vā kañci parikkhāraṃ na vañcaniyaṃ vā karonto na udayaṃ vā patthayanto parivatteti. Evaṃ kayavikkaye na tiṭṭhati. Kayavikkaye na tiṭṭheyyāti kayavikkaye na tiṭṭheyya, na santiṭṭheyya, kayavikkayaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya, kayavikkayā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - kayavikkaye na tiṭṭheyya.
 
[BJT Page 534] [\x 534/]
 
Upavādaṃ bhikkhu na kareyya kuhiñcīti - katame upavādakarā kilesā? Santeke samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti. Te oḷārikehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kilesehi upavadeyyuṃ. Katame oḷārikā kilesā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Ime vuccanti oḷārikā kilesā. Katame majjhimā kilesā? Kāmavitakko vyāpādavitakko vihiṃsāvitakko. Ime vuccanti majjhimā kilesā. Katame sukhumā kilesā? Ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaññutto vitakko lābhasakkārasilokapaṭisaññutto vitakko anavaññattipaṭisaññutto vitakko. Ime vuccanti sukhumā kilesā. Tehi oḷārikehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kilesehi na upavadeyya, upavādaṃ na kareyya, upavādakare kilese na kareyya, na janeyya, na sañjaneyya, na nibbatteyya nābhinibbatteyya. Upavādakare kilese pajaheyya vinodeyya [PTS Page 387] [\q 387/] byantīkareyya anabhāvaṃ gameyya. Upavādakarehi kilesehi ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyya. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti 'upavādaṃ bhikkhu na kareyya kuhiñci'
 
Game ca nābhisajjeyyāti - kathaṃ game sajjati? Idha bhikkhu gāme gihīhi saṃsaṭṭho viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evampi gāme sajjati. Athavā bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tatra tatra sajjati. Tatra tatra gaṇhāti. Tatra tatra bajjhati. Tatra tatra anayabyasanaṃ āpajjati. Evampi gāme sajjati.
 
[BJT Page 536] [\x 536/]
 
Kathaṃ gāme na sajjati? Idha bhikkhu gāme gihīhi asaṃsaṭṭho viharati: na sahanandī na sahasokī na sukhitesu sukhito, na dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evampi gāme na sajjati. Athavā bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi. So tatra tatra na sajjati. Tatra tatra na gaṇhāti. Tatra tatra na bajjhati. Tatra tatra na anayabyasanaṃ āpajjati evampi gāme na sajjati, gāme ca nābhisajjeyyāti gāme na sajjeyya na gaṇheyya na bajjheyya na palibajjheyya. Agiddho assa agathito1 amucchito anajjhopanno vītagedho vigatagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā vihareyyāti - gāme ca nābhisajjeyya.
 
Lābhakamyā janaṃ na lapayeyyāti - katamā lapanā? Lābhasakkārasilokasannissitassa [PTS Page 388] [\q 388/] pāpicchassa icchāpakatassa āmisacakkhukassa lokadhammagarukassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanā samukkācanā anuppiyabhāṇīti cāṭukamyatā muggasupyatā2 pāribhaṭṭatā parapiṭṭhimaṃsikatā, yā tattha saṇhavācatā sakhilavācatā sithilavācatā apharusavācatā, ayaṃ vuccati lapanā, api ca dvīhi kāraṇehi janaṃ lapati: attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapentā janaṃ lapati. Attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento janaṃ lapati. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento janaṃ lapati? 'Tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi vīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ye pime aññe dātuṃ vā kātuṃ vā maññanti, tumhe nissāya tumhe sampassantā. Yampi me purāṇaṃ mātāpettikaṃ nāmadheyaṃ, tampi me antarahitaṃ. Tumhehi ahaṃ ñāyāmi asukassa kulupako asukāya kulūpako'ti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento janaṃ lapati. Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento janaṃ lapati? 'Ahaṃ tumhākaṃ bahūpakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesu micchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahaṃ tumhākaṃ uddesaṃ demi. Paripucchaṃ demi.
 
1. Agadhito - sīmu11. Machasaṃ. 2. Muggasuppatā - sīmu11. Muggasupatā - [PTS.]
 
[BJT Page 538] [\x 538/]
Uposathaṃ ācikkhāmi. Navakammaṃ adhiṭṭhāmi. Atha ca pana tumhe maṃ ujjhitvā aññe sakkarotha garukarotha mānetha pūjethā'ti evampi attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento [PTS Page 389] [\q 389/] janaṃ lapati. Lābhakamyā janaṃ na lapayeyyāti lābhahetu labhe paccayā labhe kāraṇā lābhābhinibbattiyā lābhaṃ paripācento janaṃ na lapeyya lapanaṃ pajaheyya, vinodeyya byantīkareyya anabhāvaṃ gameyya, lapanā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto. Vimariyādīkatena cetasā vihareyyāti - lābhakamyā janaṃ na lapayeyya.
 
Tenāha bhagavā;
 
" Kayavikkaye na tiṭṭheyya
Upavādaṃ bhikkhu na kareyya kuhiñci,
Game ca nābhisajjeyya
Lābhakamyā janaṃ na lapayeyyā"ti.
 
14 - 16
Na ca katthiko siyā bhikkhu
Na ca vācaṃ payuttaṃ 1 bhāseyya,
Pāgabbhiyaṃ na sikkheyya
Kathaṃ viggāhikaṃ na kathayeyya.
 
Na ca katthiko siyā bhikkhūti - idhekacco katthī hoti vikatthī. So katthati vikatthī " ahamasmi sīlasampanno'ti vā, vatasampanno'ti vā, sīlabbatasampanno'ti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, uccā kulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na kattheyya na vikattheyya, katthanaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya. Katthanā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto, vimariyādīkatena cetasā vihareyyāti - na ca katthiko siyā bhikkhu.
 
1. Saṃyuttaṃ - sa payutaṃ - su.
 
[BJT Page 540] [\x 540/]
 
Na ca vācaṃ payuttaṃ bhāseyyāti - katamā payuttavācā? Idhekacco [PTS Page 390] [\q 390/] cīvarapayuttaṃ vācaṃ bhāsati, piṇḍapātapayuttaṃ vācaṃ bhāsati, senāsanapayuttaṃ vācaṃ bhāsati, gilānapaccayabhesajjaparikkhārapayuttaṃ vācaṃ bhāsati. Ayampi vuccati payuttavācā. Atha vā cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu saccampi bhaṇati, musāpi bhaṇati, pisunampi bhaṇati, apisunampi bhaṇati, pharusampi bhaṇati, apharusampi bhaṇati, samphappalāpampi bhaṇati, asamphappalāpampi bhaṇati, mantāpi vācaṃ bhāsati. Ayampi vuccati payuttavācā. Athavā, pasannacitto paresaṃ dhammaṃ deseti: 'aho, vata me dhammaṃ suṇeyyuṃ, sutvā ca dhamme pasīdeyyuṃ, pasannā ca me pasannākāraṃ kareyyu'nti. Ayampi vuccati payuttavācā. Na ca vācaṃ payuttaṃ bhāseyyāti - antamaso dhammadesanaṃ vācaṃ upādāya payuttavācaṃ na bhāseyya, na katheyya, na bhaṇeyya, na dīpayeyya, na vohareyya, payuttaṃ vācaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya, payuttavācāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - na ca vācaṃ payuttaṃ bhāseyya.
 
Pāgabbhiyaṃ na sikkheyyāti - 'pāgabbhiya'nti tīṇi pāgabbhiyāni: kāyikaṃ pāgabbhiyaṃ, vācasikaṃ pāgabbhiyaṃ, cetasikaṃ pāgabbhiyaṃ. Katamaṃ kāyikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi kāyikaṃ pāgabbhiyaṃ dasseti, gaṇagatopi kāyikaṃ pāgabbhiyaṃ dasseti, bhojanasālāyapi kāyikaṃ pāgabbhiyaṃ dasseti, jantāghare pi kāyikaṃ pāgabbhiyaṃ dasseti, udakatitthe pi kāyikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ paviṭṭhopi kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittikārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvāpi nisīdati, [PTS Page 391] [\q 391/] ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati, nīce caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati, chamāya caṅkamantānaṃ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati. Puratopi nisīdati, uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti.
 
[BJT Page 542] [\x 542/]
 
Kathaṃ bhojanasālāya kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco bhojanasālāya acittīkārakato there bhikkhū anupakhajja nisīdati, navepi bhikkhū āsanena paṭibāhati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvāpi nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ bhojanasālāya kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco jantāghare acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, anāpucchāpi kaṭṭhaṃ pakkhipati, anāpucchāpi dvāraṃ pidahati. Evaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco udakatitthe acittikārakato there bhikkhū ghaṭṭayantopi otarati, puratopi otarati, ghaṭṭayantopinahāyati1 puratopi nahāyati, uparitopi nahāyati, ghaṭṭayantopi uttarati, puratopi uttarati, uparipi uttarati. Evaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ pavisanto acittīkārakato there bhikkhū ghaṭṭayantopi gacchati, puratopi gacchati. Vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchati. [PTS Page 392] [\q 392/] evaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho ' na pavisatha2 bhante'ti vuccamāno pavisati. ' Na tiṭṭhatha bhante'ti vuccamāno tiṭṭhati. ' Na nisīdatha bhante'ti vuccamāno nisīdati. Anokāsampi pavisati, anokāsepi3tiṭṭhati, anokāsepi nisīdati. Yānipi tāni honti kulānaṃ ovarakāni gūḷhāni ca paṭicchannāni ca yattha kulitthiyo kuladhītaro4 kulasuṇhāyo kulakumāriyo nisīdanti, tatthapi sahasā pavisati. Kumārakassapi sīsaṃ5 parāmasati. Evaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti. Idaṃ kāyikaṃ pāgabbhiyaṃ.
 
Katamaṃ vācasikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti, gaṇagatopi vācasikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ paviṭṭhopi vācasikaṃ pāgabbhiyaṃ dasseti.
 
1. Nhāyati - machasaṃ [PTS]. 2. Pavisa - machasaṃ. Sīmu11 [PTS]. 3. Anokāsampi - saumu11. 4. Kuladhītāyo - sīmū11. 5. Kumārakassa sīsampi - machasaṃ. Sīmu11.
 
[BJT Page 544] [\x 544/]
 
Kathaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Pātimokkhaṃ uddisati. Ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Ārāmagatānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho itthiṃ vā kumāriṃ vā evamāha: itthannāme, itthaṃgotte. Kiṃ atthi? Yāgu atthi? Bhattaṃ atthi? Khādanīyaṃ atthi? Kiṃ pivissāma? Kiṃ bhuñjissāma? [PTS Page 393] [\q 393/] kiṃ khādissāma? Kiṃ vā atthi kiṃ vā me dassathāti vippalapati. Evaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti idaṃ vācasikaṃ pāgabbhiyaṃ.
 
Katamaṃ cetasikaṃ pāgabbhiyaṃ? Idhekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena, na uḷārabhogakulā pabbajito samāno uḷārabhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena. Na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ karoti cittena. Na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ karoti cittena, na vinayadharo samāno, na dhammakathiko samāno, na khalupacchābhattiko samāno, na nesajjiko samāno, na yathāsanthatikaṅgo samāno yathāsanthatikena saddhiṃ sadisaṃ attānaṃ karoti cittena. Na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṃ sadisaṃ attānaṃ karoti cittena. Na dutiyassa jhānassa - na tatiyassa jhānassa - na catutthassa jhānassa lābhī samāno na ākāsānañcāyatanasamāpattiyā lābhī samāno - na viññāṇañcāyatanasamāpattiyā - na ākiñcaññāyatanasamāpattiyā - na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṃ sadisaṃ attānaṃ karoti cittena. Idaṃ cetasikaṃ pāgabbhiyaṃ.
 
[BJT Page 546] [\x 546/]
 
Pāgabbhiyaṃ na sikkheyyāti - pāgabbhiyaṃ na sikkheyya na careyya na ācareyya na samācareyya na samādāya vatteyya, pāgabbhiyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, pāgabbhiyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - pāgabbhiyaṃ na sikkheyya.
 
Kathaṃ [PTS Page 394] [\q 394/] viggāhikaṃ na kathayeyyāti - katamā viggāhikā kathā? Idhekacco evarūpiṃ kathaṃ kattā hoti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhaya. Nibbeṭhehi sace pahosī'ti. Vuttaṃ hetaṃ bhagavatā: "viggāhikāya kho moggallāna kathāya sati kathābāhullaṃ paṭikaṅkhaṃ, kathābāhulle sati uddhaccaṃ, uddhatassa asaṃvaro, asaṃvutassa ārā cittaṃ samādhimhā"ti, [a]
 
Kathaṃ viggāhikaṃ na kathayeyyāti viggāhikaṃ kathaṃ na katheyya na bhaṇeyya na dīpeyya na vohareyya; viggāhikaṃ kathaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya; viggāhikakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - kathaṃ viggāhikaṃ na kathayeyya.
 
Tenāha bhagavā:
"Na ca katthiko siyā bhikkhu
Na ca vācaṃ payuttaṃ bhāseyya,
Pāgabbhiyaṃ na sikkheyya
Kathaṃ viggāhikaṃ na kathayeyyā"ti.
 
14 - 17
 
Mosavajje na niyyetha
Sampajāno saṭhāni na kayirā,
Atha jīvitena paññāya
Sīlabbatena nāññamatimaññe.
 
Mosavajje na niyyethāti - mosavajjaṃ vuccati musāvādo; idhekacco sabhāgato vā parisagato vā mosavajjaṃ pagāhatīti mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho " ehambho purisa, yaṃ jānāsi, taṃ vadehī"ti. So ajānaṃ vā āha: 'jānāmī'ti. Jānaṃ vā āha: 'na jānāmī'ti. Apassaṃ vā āha: 'passāmī'ti. Passaṃ vā āha: 'na passāmī'ti. Iti attahetu vā parahetu vā dhanahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati. [A] idaṃ vuccati mosavajjaṃ. Api ca tihākārehi musāvādo hoti: pubbevassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti. Bhaṇitassa hoti 'musā mayā bhaṇita'nti. Imehi tīhākārehi musāvādo hoti. Api ca, catuhākārehi musāvādo hoti: pubbevassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti. Bhaṇitassa hoti 'musā mayā bhaṇita'nti. Vinidhāya diṭṭhiṃ. Imehi catuhākārehi musāvādo hoti. Apica, pañcahākārehi - chahākārehi - sattahākārehi - aṭṭhahākārehi musāvādo hoti: pubbevassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti. Bhaṇitassa hoti 'musā mayā [PTS Page 395] [\q 395/] bhaṇantassa. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti.
 
[A.] Sattakaṅguttara - avyākatavagga [b.] Majjhimanikāya - sāleyyasutta, tikaṅguttara puggalavagga
[BJT Page 548] [\x 548/]
 
Mosavajje na niyyethāti - mosavajjena yāyeyya na niyyāyeyya na vuyheyya na saṃhareyya, mosavajjaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya; mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - mosavajje na niyyetha.
 
Sampajāno saṭhāni na kayirāti - katamaṃ sāṭheyyaṃ? Idhekacco saṭho hoti parisaṭho. Yaṃ tattha saṭhaṃ saṭhatā sāṭheyyaṃ kakkharatā kakkhariyaṃ parikkattatā pārikkhattiyaṃ, idaṃ vuccati sāṭheyyaṃ. [A]
 
Sampajāno saṭhāni na kayirāti - sampajāno hutvā sāṭheyyaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, sāṭheyyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya; sāṭheyyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - sampajāno saṭhāni na kayirā.
 
Atha jīvitena paññāya sīlabbatena nāññamatimaññeti - 'athā'ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā etaṃ athāti; idhekacco lūkhajīvikaṃ jīvanto paraṃ paṇītajīvikaṃ jīvantaṃ atimaññati: kiṃ panāyaṃ bahulājīvo sabbaṃ sambhakkheti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ eebijaṃ1 aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ2 dantakuṭaṃ samaṇappavādenāti3. So tāya lūkhajīvikāya paraṃ paṇītajīvikaṃ jīvantaṃ atimaññati. Idhekacco paṇītajīvikaṃ jīvanto paraṃ lūkhajīvikaṃ jīvantaṃ atimaññati: " kaṃ panāyaṃ appapuñño appesakkho na lābhi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti. " So tāya paṇītajīvikāya paraṃ [PTS Page 396] [\q 396/] lūkhajīvikaṃ jīvantaṃ atimaññati. Idhekacco paññāsampanno hoti, so puṭṭho pañhaṃ vissajjeti. Tassa evaṃ hoti: ahamasmi paññāsampanno; ime panaññe na paññasampannāti. So tāya paññāsampadāya paraṃ atimaññati. Idhekacco sīlasampanno hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhāpadesu. Tassa evaṃ hoti: 'ahamasmi sīlasampanno ime panaññe bhikkhū dussīlā pāpadhammā'ti. So tāya sīlasampadāya paraṃ atimaññati. Idhekacco vatasampanno hoti: āraññiko vā piṇḍapātiko vā paṃsukūliko vā tecīvariko vā sapadānacāriko vā khalupacchābhattiko vā nesajjiko vā yathāsanthatiko vā, tassa evaṃ hoti: 'ahamasmi vatasampanno. Ime panaññe na vatasampannā'ti. So tāya vatasampadāya paraṃ atimaññati.
 
1. Elubījaṃ - sīmu. 11. 2. Asaniva cakkaṃ - sīmu 11. 3. Samaṇappadhānoti - sīmu11 asanivicakkadantakuṭasamaṇappadhānenāti - machasaṃ. Asanivicakkadantakuṭasamaṇappadhānātiṇṇeti - [PTS].
A. Khuddakavatthu vibhaṅga.
 
[BJT Page 550] [\x 550/]
 
Atha jīvitena paññāya sīlabbatena nāññamatimaññeti - lūkhajīvikāya vā paṇītajīvikāya vā paññāsampadāya vā sīlasampadāya vā vatasampadāya vā paraṃ nātimaññeyya nāvajāneyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti - atha jīvitena paññāya sīlabbatena nāññamatimaññe.
Tenāha bhagavā:
 
" Mosavajje na niyyetha
Sampajāno saṭhāni na kayirā,
Atha jīvitena paññāya
Sīlabbatena nāññamatimaññe"ti.
 
14 - 18
Sutvā dūsito 1 bahuṃ vācaṃ
Samaṇānaṃ vā puthuvacanānaṃ,
Pharusena ne na paṭivajjā
Na hi santo paṭiseniṃ 2 karonti.
 
Sutvā [PTS Page 397] [\q 397/] dūsito bahuṃ vācaṃ samaṇānaṃ vā puthuvacanānanti - 'dūsito' ti dūsito khuṃsito ghaṭṭito vambhito garahito upavadito; samaṇāti ye keci ito bahiddhā paribbājūpagatā paribbājasamāpannā; puthuvacanānanti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca te bahukāhi vācāhi aniṭṭhāhi akantāhi amanāpāhi akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ; tesaṃ bahuvācaṃ aniṭṭhaṃ akantaṃ amanāpaṃ sutvā suṇitvā uggahitvā upadhārayitvā upalakkhayitvāti - sutvā dūsito1 bahuṃ vācaṃ samaṇānaṃ vā puthuvacanānaṃ.
 
Pharusena ne na paṭivajjāti - 'pharusenā'ti pharusena kakkhalena; na paṭivajjā na paṭibhaṇeyya, akkosantaṃ na paccakkoseyya, rosantaṃ nappaṭiroseyya, bhaṇḍantaṃ na paṭibhaṇḍeyya, na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti pharusena ne na paṭivajjā.
 
1. Rusito - su 2. Paṭiseni - su.
 
[BJT Page 552] [\x 552/]
 
Na hi santo paṭiseniṃ karontīti - ' santo'ti rāgassa santattā santo, dosassa - mohassa - kodhassa upanāhassa - makkhassa - paḷāsassa - issāya macchariyassa - māyāya - sāṭheyyassa thambhassa - sārambhassa - mānassa - atimānassa madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ - sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhoti 'santo upasanto vūpasanto nibbuto paṭippassaddhoti 'santo'.
 
Na hi santo paṭiseniṃ karontīti santo paṭiseniṃ paṭimallaṃ paṭibhaṇḍanaṃ paṭipakkhaṃ na karonti na janenti [PTS Page 398] [\q 398/] na sañjanenti na nibbattenti nābhinibbattentīti - na hi santo paṭiseniṃ karonti.
 
Tenāha bhagavā:
 
"Sutvā dūsito bahuṃ vācaṃ1
Samaṇānaṃ puthuvacanānaṃ,
Pharusena ne na paṭivajjā
Na hi santo paṭiseniṃ karontī"ti.
 
14 - 19
Vatañca dhammamaññāya
Vicinaṃ bhikkhu sadā sato sikkhe,
Santīti nibbutiṃ ñatvā
Sāsane gotamassa nappamajjeyya.
 
Etañca dhammamaññāyāti - 'eta'nti ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitaṃ. Dhammamaññāyāti jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evampi etañca dhammamaññāya. Athavā, samañca visamañca pathañca vipathañca sāvajjañca anavajjañca hīnañca paṇītañca kaṇhañca sukkañca viññugarahitañca viññuppasatthañca dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evampi vatañca dhammamaññāya. Athavā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evampi - etañca dhammamaññāya.
 
Vicinaṃ bhikkhu sadā sato sikkheti - 'vicina'nti vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto sabbe saṅkhārā aniccāti - pe - yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti vicinanto [PTS Page 399] [\q 399/] pavicinanto tulayanto tīrayanto vibhāvayanto. Vibhūtaṃ karontoti vicinaṃ bhikkhu; ' sadā'ti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakomikājātaṃ2 avīcisantatisahitaṃ phussitaṃ3 purebhattaṃ pacchābhattaṃ, purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ, kāle juṇhe, vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato; vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato; citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato; dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato; aparehipi catuhi kāraṇehi sato; asatiparivajjanāya sato; satikaraṇīyānaṃ dhammānaṃ katattā sato; satipaṭipakkhānaṃ dhammānaṃ hatattā sato; satinimittānaṃ dhammānaṃ asammuṭṭhattā sato; aparehipi catuhi kāraṇehi sato: satiyā samannāgatattā sato; satiyā vasitattā sato; satiyā pāguññatāya sato; satiyā apaccorohaṇatāya sato. Aparehi catuhi kāraṇehi sato: sattattā4 sato, samitattā sato, santattā sato, santidhammasamannāgatattā sato, buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraṇasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, [a] ayaṃ vuccati sati. Imāya satiyā upeto samupeto apagato5 samupagato6 upapanno samupapanno samannāgato. So vuccati sato.
 
1. Bahuvācaṃ - sīmu. 11.
[BJT Page 554] [\x 554/]
Sikkheti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
 
Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho, mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro, mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.
 
Katamā adhicittasikkhā? Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.
 
Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ime āsavā'ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho'ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā'ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.
 
Imā tisso sikkhāyo1 āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya, samācareyya, samādāya vatteyyāti - tāsaṃ vinayā sadā sato sikkhe.
 
Santīti nibbutaṃ ñatvāti - rāgassa nibbutiṃ santīti ñatvā, dosassa - mohassa - pe -
Sabbākusalābhisaṅkhārānaṃ nibbutiṃ santīti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti - santīti nibbutiṃ ñatvā.
 
Sāsane gotamassa nappamajjeyyāti - gotamassa sāsane buddhasāsane jinasāsane tathāgatasāsane devadevasāsane1 arahantasāsane; nappamajjeyyāti sakkaccakārī assa sāccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu 'kadāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ - pe - aparipūraṃ vā samādhikkhandhaṃ - paññākkhandhaṃ vimuttikkhandhaṃ - vimuttiñāṇadassanakkhandhaṃ - kadāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ nirodhaṃ sacchikareyya'nti. Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti - sāsane gotamassa nappamajjeyya.
 
Tenāha bhagavā:
 
" Etañca dhammamaññāya
Vicinaṃ bhikkhu sadā sato sikkhe,
Santīti nibbutiṃ ñatvā
Sāsane gotamassa nappamajjeyyā"ti.
 
14 - 20
 
Abhibhū [PTS Page 400] [\q 400/] hi so anabhibhūto
Sakkhidhammamanitīhamadassī,
Tasmā hi tassa bhagavato sāsane
Appamatto sadā namassamanusikkheti. ( Bhagavā)
 
1. Devasāsane - sīmu11 [PTS.] Machasaṃ.
 
[BJT Page 556] [\x 556/]
 
Abhibhū hi so anabhibhūtoti - 'abhibhū'ti rūpābhibhū saddābhibhū gandhābhibhū rasābhibhū phoṭṭhabbābhibhū dhammābhibhū, anabhibhūto kehici kilesehi; abhibhosi1 ne hīno pāpake akusale dhamme saṅkilesike ponobhavike sadare dukkhavipāke āyatiṃ jātijarāmaraṇiyeti - abhibhū hi so anabhibhūto.
 
Sakkhidhammamanitīhamadassīti - ' sakkhidhamma'nti na itihītihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ addasi addakkhi apassi paṭivijjhatīti - sakidhammamanitihamadassī.
 
Tasmā hi tassa bhagavato sāsaneti - 'tasmā'ti tasmā taṃkāraṇā taṃhetu tappaccayā tannidānaṃ. Tassa bhagavato sāsaneti tassa bhagavato sāsane gotamasāsane buddhasāsane jinasāsane tathāgatasāsane devadevasāsane arahantasāsaneti - tasmā hi tassa bhagavato sāsane.
 
Appamatto sadā namassamanusikkheti bhagavāti - ' appamatto'ti sakkaccakārī yapento yāpento. Appamattoti - sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu. 'Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anugaṇheyya'nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. 'Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anugaṇheyyaṃ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. 'Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ paripūreyyaṃ paripūraṃ vā vimuttikkhandhaṃ tattha tattha paññāya anugaṇheyyaṃ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. 'Kathāhaṃ aparipūraṃ vā vimuttiñānadassanakkhandhaṃ tattha tattha paññāya anugaṇheyya'nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. 'Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyyanti 'yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ2 poṅkhānupoṅkhaṃ3 udakomikājātaṃ avīcisantatisahitaṃ phūssitaṃ4 purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; namassanti kāyena vā namassamāno vācāya vā namassamāno cittena vā namassamāno anvatthapaṭipattiyā vā namassamāno dhammānudhammapaṭipattiyā vā namassamāno [PTS Page 401] [\q 401/] sakkurumāno garuṃ kurumāno mānayamāno pūjayamāno apacayamāno. Anusikkheti tisso sikkhāyo: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā
Sikkheti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
 
Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho, mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro, mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.
 
Katamā adhicittasikkhā? Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ' upekkhako satimā sukhavihārī'ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā. Imā tisso sikkheyya careyya ācareyya samācareyya samādāya vatteyya; bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggamānoti bhagavā; bhaggakaṇṭakoti1 bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji paṭivibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāti appasaddāni appanigghosāni vijanātāni manussarāhaseyyāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā vīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; 'bhagavā'ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ 'bhagavā'ti - appamatto sadā namassamanusikkheti bhagavā.
Tenāha bhagavā:
" Abhibhū hi so anabhibhūto
Sakkhidhammamanitīhamadassī,
Tasmā hi tassa bhagavato sāsane
Appamatto sadā namassamanusikkheti, (bhagavā"ti. )
 
Tuvaṭakasuttaniddeso samatto cuddasamo.
 
1. Abhibhū hi - sīmu11. Machasaṃ. [PTS.] Adhibhosi - sa.
[BJT Page 558] [\x 558/]
 
15.
Attadaṇḍasuttaniddeso.
 
Atha attadaṇḍasuttaniddeso vuccate:
 
15 - 1
Attadaṇḍā [PTS Page 402] [\q 402/] bhayaṃ jātaṃ
Janaṃ passatha medhagaṃ,
Saṃvegaṃ kittayissāmi
Yathā saṃvijitaṃ mayā.
 
Attadaṇḍā bhayaṃ jātanti - ' daṇḍā'ti tayo daṇḍā: kāyadaṇḍo vacīdaṇḍe manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo. Catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Bhayanti dve bhayāni: diṭṭhadhammikañca bhayaṃ samparāyikañca bhayaṃ. Katamaṃ diṭṭhadhammikaṃ bhayaṃ? Idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti: ' ayaṃ deva' coro āgucārī. Imassa yaṃ icchati, taṃ daṇḍaṃ paṇehīti. Tamenaṃ rājā paribhāsati. So paribhāsapaccayā bhayaṃ uppādeti, dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati. Tamenaṃ rājā bandhāpeti andubandhanena [PTS Page 403] [\q 403/] vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā antamaso savacanīyampi karoti 'na te labbhā ito pakkamitu'nti. So bandhanapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati. Rājā tassa dhanaṃ āharāpeti: sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajānipaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati. Tamenaṃ rājā vividhā kammakaraṇā kārāpeti:
 
[BJT Page 560] [\x 560/]
 
Kasāhipi tāḷeti vettehipi tāḷeti. Addhadaṇḍakehipi tāḷeti. Hatthampi chindati. Pādampi chindati. Hatthapādampi chindati. Kaṇṇampi chindati. Nāsampi chindati. Kaṇṇanāsampi chindati. Bilaṅgathālikampi karoti. Saṅkhamuṇḍikampi karoti. Rāhumukhampi karoti. Jotimālikampi karoti hatthapajjotikampi karoti. Erakavattikampi karoti. Cīrakavāsikampi karoti. Eṇeyyakampi karoti. Balisamaṃsikampi karoti. Kahāpaṇikampi karoti. Khārāpatacchikampi karoti. Palighaparivattikampi karoti palālapiṭṭhikampi karoti. Tattenapi telena osiñcati. Sunakhehipi khādāpeti. Jīvantampi sūle uttāseti. Asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi. Dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Rājā imesaṃ catuṇṇaṃ daṇḍānaṃ issaro.
 
So sakena kammena kāyassa bhedā parammaraṇā [PTS Page 404] [\q 404/] apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ kārenti. Tattaṃ ayokhīlaṃ hatthe gamenti. Tattaṃ ayokhīlaṃ dutiye hatthe gamenti. Tattaṃ ayokhīlaṃ pāde gamenti. Tattaṃ ayokhīlaṃ dutiye pāde gamenti. Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā kaṭukā tippā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti. [A] etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abinibbattaṃ pātubhūtaṃ. Tamenaṃ nirayapālā saṃvesetvā kuṭhārīhi tacchenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā vāsīhi tacchenti. Tamenaṃ nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi2 - pe -
Tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi - pe - tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati. Sakimpi adho gacchati. Sakimpi tiriyaṃ gacchati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo:
 
1. Karaṇapaccayāpi - sīmu. 11 2. Bharentipi paccābhārentipi - sīmu11
[A.] Majjhimanikāya - devadūtasutta.
 
[BJT Page 562] [\x 562/]
1. Catukkaṇṇo [PTS Page 405] [\q 405/] catudvāro
Vibhatto bhāgaso mito,
Ayopākārapariyanto
Ayasā paṭikujjito.
 
2. Tassa ayomayā bhūmi
Jalitā tejasā yutā,
Samantā yojanasataṃ
Pharitvā tiṭṭhati sabbadā[a.]
 
3. Kadariyā tapanā1 ghorā accimanto durāsadā,
Lomahaṃsanarūpā ca bhismā paṭibhayā dukhā. [B]
 
4. Puratthimāya ca bhittiyā accikkhandho samuṭṭhito,
Dahanto pāpakammante pacchimāya paṭihaññati.
 
5. Pacchimāya ca bhittiyā accikkhandho samuṭṭhito,
Dahanto pāpakammante puratthimāya paṭihaññati.
 
6. Uttarāya ca bhittiyā accikkhandho samuṭṭhito,
Dahanto pāpakammante dakkhiṇāya paṭihaññati.
 
7. Dakkhiṇāya ca bhittiyā accikkhandho samuṭṭhito.
Dahanto pāpakammante uttarāya paṭihaññati.
 
8. Heṭṭhato ca samuṭṭhāya accikkhandho bhayānako,
Dahanto pāpakammante chadanasmiṃ paṭihaññati.
 
9. Chadanamhā samuṭṭhāya accikkhandho bhayānako,
Dahanto pāpakammante bhūmiyaṃ paṭihaññati.
 
10. Ayokapālamādittaṃ santattaṃ jalitaṃ yathā,
Evaṃ avīcinirayo heṭṭhā upari passato.
 
11. Tattha sattā mahāluddā mahākibbisakārino,
Accantapāpakammantā paccanti na ca miyyare.
 
12. Jātavedasamo kāyo tesaṃ nirayavāsinaṃ.
Passa kammānaṃ daḷhattaṃ na bhasmā hoti na masi.
 
13. Puratthimenapi dhāvanti tato dhāvanti pacchimaṃ,
Uttarenapi dhāvanti tato dhāvanti dakkhiṇaṃ.
 
14. Yaṃ yaṃ disaṃ padhāvanti taṃ taṃ dvāraṃ pithīyati,
Abhinikkhamitāsā te sattā mokkhagavesino.
 
15. Na te tato nikkhamituṃ labhanti kammapaccayā,
Tesaṃ ca pāpakammantaṃ avipakkaṃ kataṃ bahu"nti.
 
1. Kadariyā tapasā - sīmu11.
[A.] Majjhimanikāya - uparipaṇṇāsaka devadūtasutta
[B.] Saṅkiccajātaka.
 
[BJT Page 564] [\x 564/]
 
Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Yāni [PTS Page 406] [\q 406/] ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni, tāni kuto jātāni, kuto sañjātāni, kuto nibbattāni, kuto abhinibbattāni, kuto pātubhūtāni: attadaṇḍato jātāni sañjātāni nibbattāni abhinibbattāni pātubhūtāni.
 
Attadaṇḍā bhayaṃ jātaṃ janaṃ passatha medhaganti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devatā ca manussā ca medhagaṃ janaṃ kalahaṃ janaṃ viruddhaṃ janaṃ paṭiviruddhaṃ janaṃ āhataṃ janaṃ paccāhataṃ janaṃ āghātikaṃ 1 janaṃ paccāghātitaṃ janaṃ passatha dakkhatha oloketha nijjhāyetha upaparikkhathāti - janaṃ passatha medhagaṃ.
 
Saṃvegaṃ kittayissāmīti - saṃvegaṃ ubbegaṃ utrāsaṃ bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upassaggaṃ; kittayissāmi pakittayissāmi ācikkhissāmi desissāmi paññapissāmi paṭṭhapissāmi vicarissāmi vibhajissāmi uttānīkarissāmi pakāsissamīti - saṃvegaṃ kittayissāmi.
 
Yathā saṃvijitaṃ mayāti - yathā mayā attanā yeva attā2 saṃvejito ubbejito saṃvegamāpāditoti - yathā saṃvijitaṃ mayā.
 
Tenāha bhagavā:
 
"Attadaṇḍā bhayaṃ jātaṃ
Janaṃ passatha medhagaṃ,
Saṃvegaṃ kittayissāmi
Yathā saṃvijitaṃ mayā"ti.
 
15 - 2
 
Phandamānaṃ pajaṃ disvā macche appodake yathā,
Aññamaññehi byāruddhe disvā maṃ bhayamāvisi.
 
Phandamānaṃ pajaṃ disvāti - ' pajā'ti sattādhivacanaṃ; pajaṃ taṇhāphandanāya phandamānaṃ, diṭṭhiphandanāya phandamānaṃ, [PTS Page 407] [\q 407/] kilesaphandanāya phandamānaṃ, duccaritaphandanāya phandamānaṃ, payogaphandanāya phandamānaṃ, vipākaphandanāya phandamānaṃ, rattaṃ rāgena phandamānaṃ, duṭṭhaṃ dosena phandamānaṃ, mūḷhaṃ mohena phandamānaṃ, vinibaddhaṃ mānena phandamānaṃ, vikkhepagataṃ uddhaccena phandamānaṃ, aniṭṭhāgataṃ vicikicchāya phandamānaṃ, thāmagataṃ anusayehi phandamānaṃ, lābhena phandamānaṃ, alābhena phandamānaṃ, yasena phandamānaṃ, ayasena phandamānaṃ, pasaṃsāya phandamānaṃ. Nindāya phandamānaṃ, sukhena phandamānaṃ, dukkhena phandamānaṃ. Jātiyā phandamānaṃ, jarāya phandamānaṃ, byādhinā phandamānaṃ, maraṇena phandamānaṃ, sokaparidevadukkhadomanassūpāyāsehi phandamānaṃ, nerayikena dukkhena phandamānaṃ, tiracchānayonikena dukkhena phandamānaṃ, pettivisayikena dukkhena phandamānaṃ, -
 
1. Āghāṭitaṃ, syā. 2. Saddā - sīmu11.
 
[BJT Page 566] [\x 566/]
Mānusikena dukkhena phandamānaṃ, gabbhokkantimūlakena dukkhena gabbhaṭṭhitimūlakena dukkhena - gabbhavuṭṭhānamūlakena dukkhena - jātassūpanibandhakena dukkhena - jātassa parādheyyakena dukkhena attūpakkamena dukkhena - parūpakkamena dukkhena - dukkhadukkhena saṅkhāradukkhena - vipariṇāmadukkhena - cakkhurogena dukkhena sotarogena - ghānarogena - jivhārogena - sīsarogena kaṇṇarogena, mukharogena, dantarogena, kāsena, pināso, ḍahena, jarena, kucchirogena, mucchāya, pakkhandikāya, sūlāya visūcikāya kuṭṭhena gaṇḍena kilāsena sosena, apamārena, dadduyā kaṇḍuyā kacchuyā nakhasāya 1 vitacchikāya. Lohitena pittena madhumehena, aṃsāya piḷakāya bhagandalena, pittasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena [PTS Page 408] [\q 408/] ābādhena kammavipākajena ābādhena, sītena uṇhena jighacchāya pipāsāya uccārena passāvena, ḍaṃsamakasavātātapasiriṃsapa3 samphassena dukkhena mātumaraṇena dukkhena pitumaraṇena dukkhena - dhītumaraṇena dukkhena - ñātimaraṇena dukkhena - bhogavyasanena dukkhena - rogavyasanena dukkhena - sīlavyasanena dukkhena - diṭṭhivyasanena dukkhena phandamānaṃ samphandamānaṃ viphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ; disvāti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti - phandamānaṃ pajaṃ disvā.
 
Macche appodake yathāti - yathā macchā appodake udakapariyādāne kākehi vā kulalehi vā balākāhi vā paripātiyamāni4 ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti; evamevaṃ pajā taṇhāphandanāya phandanti - pe -
Diṭṭhibyasanena dukkhena phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti - macche appodake yathā.
 
Aññamaññehi byāruddheti - aññamaññaṃ sattā viruddhā paṭiviruddhā abāhati5 paccāhatā āghātitaṃ6 paccāghātitā rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati -
 
1. Rakhasāya - sa, rakkhasāya - pu. [PTS]. 2. Lohitena pittena - sīmu. 11 [PTS]. 3. Sarīsapa - machasaṃ 4. Paripāṭiyamānā - sīmu. 11. Machasaṃ 5. Āhatā - sīmu. 11 6. Āghāṭitā - syā.
 
[BJT Page 568] [\x 568/]
 
Bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipiupakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti. Maraṇamattampi dukkhanti - aññamaññehi byāruddhe.
 
Disvā [PTS Page 409] maṃ bhayamāvisīti - ' disvā'ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upassaggo āvisīti - disvā maṃ bhayamāvisi.
 
Tenāha bhagavā:
 
"Phandamānaṃ pajaṃ disvā
Macche appodake yathā,
Aññamaññehi byāruddhe
Disvā maṃ bhayamāvisī"ti.
 
15 - 3
 
Samantamasāro loko
Disā sabbā sameritā,
Icchaṃ bhavanamattano
Nāddasāsiṃ1 anositaṃ.
 
Samantamasāro lokoti - ' loko'ti nirayaloko tiracchānayoniloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko; ayaṃ vuccati loko. Nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Tiracchānāyoniloko - pettivisayaloko - manussaloko - devaloko - khandhaloko - dhātuloko - āyatanaloko - ayaṃ loko paro loko brahmaloko - devaloko2 asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Yathā panā naḷo asāro nissāro sārāpagato, yathā eraṇḍo asāro nissāro sārāpagato, yathā udumbaro asāro nissāro sārāpagato, yathā setakaccho3 [PTS Page 410] [\q 410/] asāro nissāro sārāpagato, yathā pāribhaddako asāro nissāro sārāpagato, yathā eṇapiṇḍo asāro nissāro sārāpagato, yathā udakabubbuḷakaṃ asāraṃ nissāraṃ sārāpagataṃ, yathā marīci asāro nissāro sārāpagato, yathā kadalikkhandho4 asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā, evameva nirayaloko
Asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā; -
 
1. Nāddasāmi - sīmu. 11. 2. Sadevaloko - syā, [PTS]. 3. Setakacco - manupa. Setagaccho - [PTS] 4. Khadalikkhandho - sīmu11.
 
[BJT Page 570] [\x 570/]
 
Tiracchānayoniloko - pettivisayaloko manussaloko - devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā; -
Khandhaloko - dhātuloko āyatanaloko - ayaṃ loko - paro loko - brahmaloko - devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti - samantamasāro loko.
 
Disā sabbā sameritāti - ye puratthimāya disāya saṅkhārā tepi eritā sameritā calitā ghaṭṭitā aniccatāya, jātiyā anugatā, jarāya anusaṭā, byādhinā abhibhūtā, maraṇena abbhāhatā, dukkhe patiṭṭhitā, atāṇā alenā asaraṇā asaraṇībhūtā. Ye pacchimāya disāya saṅkhārā ye uttarāya disāya saṅkhārā - ye dakkhiṇāya disāya saṅkhārā - ye uttarāya anudisāya saṅkhārā - ye pacchimāya anudisāya saṅkhārā - ye puratthimāya anudisāya1 saṅkhārā - ye pacchimāya anudisāya saṅkhārā - ye uttarāya anudisāya saṅkhārā - ye dakkhiṇāya anudisāya saṅkhārā - ye heṭṭhimāya disāya saṅkhārā - ye uparimāya disāya saṅkhārā - ye dasasu disāsu saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya, jātiyā anugatā, jarāya anusaṭā, byādhinā abhibhūtā, maraṇena abbhāhatā dukkhe patiṭṭhitā, atāṇā alenā asaraṇā asaraṇībhūtā.
 
Bhāsitampi cetaṃ:
 
1. "Kiñcāpi [PTS Page 411] [\q 411/] te'taṃ2 jalate3 vimānaṃ
Obhāsayaṃ uttarassaṃ disāyaṃ, 4
Rūpe raṇaṃ disvā sadā pavedhitaṃ
Tasmā na rūpe ramatī sumedho" [a]
 
2. "Maccunābbhāhato loko jarāya parivārito,
Taṇhāsallena otiṇṇo icchādhūmāyito sadā"[b]
 
3. "Sabbo ādīpito loko sabbo loko padhūpito,
Sabbo pajjalito loko sabbo loko pakampito"ti. [C]
 
Disā sabbā sameritā
 
1. Disāya - sīmu11. 2. Cetaṃ - sīmu11 3. Jalati - sīmu. 11. 4. Uttariyaṃ disāya - sīmu. 11. Machasaṃ. [PTS]
A. Brahmasaṃyutta - paṭhamavagga. [B.] Devatāsaṃyutta - andhavagga [c.] Bhikkhunīsaṃyutta.
 
[BJT Page 572] [\x 572/]
 
Icchaṃ bhavanamattanoti - attano bhavanaṃ tāṇaṃ lenaṃ saraṇaṃ gatiṃ parāyanaṃ icchanto sādiyato patthayanto pihayanto abhijappantoti - icchaṃ bhavanamattano.
 
Nāddasāsiṃ anositanti - ajjhositaṃ yeva addasaṃ; anajjhositaṃ nāddasaṃ. Sabbaṃ yobbaññaṃ jarāya ositaṃ. Sabbaṃ ārogyaṃ byādhinā ositaṃ. Sabbaṃ jīvitaṃ maraṇena ositaṃ. Sabbaṃ lābhaṃ alābhena ositaṃ. Sabbaṃ yasaṃ ayasena ositaṃ. Sabbaṃ passaṃ nindāya ositaṃ. Sabbaṃ sukhaṃ dukkhena ositaṃ.
 
4. "Lābho alābhe ayaso yaso ca nindā pasaṃsā ca sukhaṃ dukhañca.
Ete aniccā manujesu dhammā asassatā vipariṇāmadhammā"ti[a]
 
'Nāddasāsiṃ anositaṃ'.
 
Tenāha bhagavā:
"Samantamasāro loko disā sabbā sameritā,
Icchaṃ bhavanamattano nāddasāsiṃ anosita"nti.
 
15 - 4
Osāne [PTS Page 412] [\q 412/] tveva byāruddhe disvā me aratī ahu,
Athettha sallamaddakkhiṃ duddasaṃ hadayassitaṃ.
 
Osāne tveva byāruddheti - 'osānetvevā'ti sabbaṃ yobbaññaṃ jarā osāpeti; sabbaṃ ārogyaṃ byādhi osāpeti; sabbaṃ jīvitaṃ maraṇaṃ osāpeti; sabbaṃ lābhaṃ alābho osāpeti; sabbaṃ yasaṃ ayaso osāpeti; sabbaṃ pasaṃsaṃ nindā osāpeti; sabbaṃ sukhaṃ dukkhaṃ osāpetīti ' osānetveva;' byāruddheti yobbaññakāmā sattā jarāya paṭiviruddhā; ārogyakāmā sattā byādhinā paṭiviruddhā; jīvitukāmā sattā maraṇena paṭiviruddhā; lābhakāmā sattā alābhena paṭiviruddhā; yasakāmā sattā ayasena paṭiviruddhā; pasaṃsākāmā sattā nindāya paṭiviruddhā; sukhakāmā sattā dukkhena paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitāti ' osānetveva byāruddhe. '
 
[A.] Aṭṭhakaṅguttara - mettāvagga
 
[BJT Page 574] [\x 574/]
 
Disvā me arati ahūti - 'disvā'ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti disvā; me aratīti yā arati yā anabhirati yā anabhiramaṇā yā ukkaṇṭhitatā yā paritasitā ahūti disvā me arati ahu.
 
Athettha sallamaddakkhinti - 'athā'ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāye byañjanasiliṭṭhatā padānupubbatā nametaṃ athāti; etthāti sattesu; sallanti satta sallāni: rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṅkathāsallaṃ; addakkhinti addasaṃ adakkhiṃ apassiṃ paṭivijjhinti - athettha sallamaddakkhiṃ.
 
Duddasaṃ hadayassitanti - 'duddasa'nti duddasaṃ duddakkhaṃ duppassaṃ dubbujjhaṃ duranubujjhaṃ duppaṭivijjhanti duddasaṃ; hadayassitanti hadayaṃ vuccati cittaṃ; " yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu;[A] hadayassitaṃ hadayanissitaṃ cittasitaṃ cittanissitaṃ cittena sahajātaṃ sahagataṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti "duddasaṃ [PTS Page 413] [\q 413/] hadayassitaṃ ".
 
Tenāha bhagavā:
"Osāne tveva byāruddhe disvā me aratī ahu,
Athettha sallamaddakkhiṃ duddasaṃ hadayassita"nti.
15 - 5
Yena sallena otiṇṇo disā sabbā vidhāvati,
Tameva sallamabbuyha na dhāvati na sīdati.
 
Yena sallena otiṇṇo disā sabbā vidhāvatīti - 'salla'nti satta sallāni: rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṅkathāsallaṃ.
 
Katamā rāgasallaṃ? Yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. Idaṃ rāgasallaṃ.
Katamaṃ dosasallaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me carissatī'ti āghāto jāyati - pe - caṇḍikkaṃ asuropo1 anattamanatā cittassa, idaṃ dosasallaṃ.
 
1. Assuropo - pu sīmu. 11 [PTS. A.] Dhammasaṅgaṇi cittuppādakaṇḍa.
 
[BJT Page 576] [\x 576/]
Katamaṃ mohasallaṃ? Dukkhe aññāṇaṃ - pe - dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante - pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā1 apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī2moho akusalamūlaṃ, idaṃ mohasallaṃ.
 
Katamaṃ mānasallaṃ? Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno; yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa, idaṃ mānasallaṃ
 
Katamaṃ diṭṭhisallaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā [PTS Page 414] [\q 414/] micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ3 yāthāvatanti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhisallaṃ.
 
Katamaṃ sokasallaṃ? Ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antodāho antoparidāho cetaso parijjhāyanā domanassaṃ, idaṃ sokasallaṃ.
 
1. Asaṅgahanā - sīmu11. 2. Laṅghī - sīmu 11 3. Ayāthāvakasmiṃ - sīmu11
 
[BJT Page 578] [\x 578/]
 
Katamaṃ kathaṅkathāsallaṃ? Dukkhe kaṅkhā dukkhasamudaye kaṅkhā dukkhanirodhe kaṅkhā dukkhanirodhagāminiyā paṭipadāya kaṅkhā pubbante kaṅkhā aparante kaṅkhā pubbantāparante kaṅkhā idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho; idaṃ kathaṅkathāsallaṃ.
 
Yena sallena otiṇṇo disā sabbā vidhāvatīti - rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati. Ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati, evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati saṃdhāvati saṃsarati, athavā rāgasallena otiṇṇo viddho puṭṭho pareto samohito samannāgato bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati: sītassa purakkhato [PTS Page 415] [\q 415/] uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno khuppipāsāhi 1 mīyamāno2 nigumbaṃ gacchati, takkolaṃ gacchati, takkasilaṃ gacchati, kālamukhaṃ gacchati, pahammukhaṃ3 gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati javaṃ gacchati, tāmaliṃ4 gacchati, vaṅgaṃ5 gacchati, eḷavaddhanaṃ6 gacchati, suvaṇṇakūṭaṃ gacchati, suvaṇṇabhūmiṃ gacchati, tambapaṇṇiṃ gacchati, suppārakaṃ7 gacchati, bharukacchaṃ8 gacchati, suraṭṭhaṃ9 gacchati, aṅgalokaṃ10 gacchati, gaṅgaṇaṃ11 gacchaṃ, paramagaṅgaṇaṃ12 gacchati, yonaṃ gacchati, paramayonaṃ gacchati, navakaṃ13 gacchati, mūlapadaṃ gacchati, marukantāraṃ gacchati, jaṇṇupathaṃ gacchati, ajapathaṃ gacchati, meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ14 gacchati, sakuṇapathaṃ gacchati, mūsikapathaṃ gacchati, darīpathaṃ gacchati, vettādhāraṃ15 gacchati. Pariyesanto na labhati. Alāhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pariyesanto labhati. Laddhā ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti, kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi daheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyunti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti. [PTS Page 416] [\q 416/] so [PTS Page 416] [\q 416/] vippayogamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati saṃdhāvati saṃsarati.
 
1. Khuppipāsāya - sīmu. 11. Machasaṃ[PTS] 2. Pīḷiyamāno - sīmu11. 3, Maraṇapāraṃ - sīmu11 purapuraṃ - machasaṃ. 4. Tamasiṃ - sīmu 11. Tambaliṅgaṃ - siṅgaṃ - sī. 5. Caṅkaṃ - sī. 6. Eḷabandhanaṃ - sīmu11. Machasaṃ jalavanaṃ - manupa. 7. Suppādakaṃ - machasaṃ. Suppāraṃ - sīmu1. 8. Bhārukacchaṃ - sīmu11, bharukacchiṃ - bharukaṃ - sī. 9. Suraddhaṃ - suraraṭṭhaṃ - sī. 10. Bhaṅgalokaṃ - machasaṃ. Saṅgalokaṃ - sī. 11. Bhaṅgaṇaṃ - machasaṃ. Padapanaṅgaṃ - sī. 12. Suramataṅganaṃ machasaṃ. Padapataṅgaṃ - sī. Padapataṅgaṇaṃ - sī 13. Vinakaṃ - machasaṃ vitakaṃ - musī1. 14. Aṃsapathaṃ - sī 15. Vettācāraṃ - sī.
 
[BJT Page 580] [\x 580/]
 
Dosasallena - mohasallena - mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Evaṃ mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.
 
Diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissa kataṃ na nimantanaṃ sādiyati. So na kumbhimukhā patigaṇhāti. Na khaḷopimukhā patigaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī. Na macchaṃ, na maṃsaṃ, na suraṃ, merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti. Ekālopiko va. Dvāgāriko vā hoti dvālopiko - pe - sattāgāriko vā hoti. Sattālopiko. Ekissāpi dattiyā yāpeti. Dvīhipi dattīhi yāpeti - pe - sattahipi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti. Dvāhikampi āhāraṃ āhāreti - pe - sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ aḍḍhamākikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.
 
Athavā diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho [PTS Page 417] [\q 417/] vā hoti, tilabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro vi yāpeti pavattaphalabhojano. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti,
[BJT Page 582] [\x 582/]
Tirīṭānipi dhāreti - ajinānipi dhāreti - ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti, kesamassulocanānuyogamanuyutto viharati. Ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekāpassayiko hoti rajojalladharo, abbhokāsiko hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānabhattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.
 
Sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato socati, kilamati, paridevati, urattāḷiṃ kandati sammohaṃ āpajjati. Vuttaṃ hetaṃ bhagavatā: "bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarissā [PTS Page 418] [\q 418/] itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me mātaraṃ addasatha? Api me mātaraṃ addasathā'ti[a] bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi - bhātā kālamakāsi - bhaginī kālamakāsi putto kālamakāsi - dhītā kālamakāsi - sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me sāmikaṃ addasatha? Api me sāmikaṃ addasathā'ti. [A] bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ' api me mātaraṃ addasatha? Api me mātaraṃ addasathā: ti. [A] bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi - bhātā kālamakāsi - bhaginī kālamakāsi - putto kālamakāsi - dhītā kālamakāsi - pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: 'api me pajāpatiṃ addasatha? Api me pajāpatiṃ addasathā'ti[a] bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi. Tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā. Sā ca naṃ na icchati. Atha kho sā itthī sāmikaṃ etadavoca: 'ime maṃ ayyaputta, ñātakā tava acchinditvā aññassa dātukāmā. Ubho mayaṃ marissāmā'ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ opātesi1 ubho pecca bhavissāmā'ti. [A] evaṃ sokasallena otiṇṇo viddho puṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.
 
1. Opāteti - sīmu. 11.
[A.] Majjhimanikāya - majjhimapaṇṇāsaka - piyajātikasutta.
 
[BJT Page 584] [\x 584/]
 
Kathaṅkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato saṃsayapakkhanno hoti vimatipakkhanno dveḷhakajāto: 'ahosiṃ nu kho ahaṃ atītamaddhānaṃ? Na nu kho ahosiṃ atītamaddhānaṃ? Kiṃ nu kho ahosiṃ atītamaddhānaṃ? Kathaṃ nu kho ahosiṃ atītamaddhānaṃ? Kiṃ hutvā kiṃ ahosiṃ nu kho atītamaddhānaṃ? Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ? Na nu kho bhavissāmi [PTS Page 419] [\q 419/] anāgatamaddhānaṃ? Kiṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kiṃ hutvā kiṃ bhavissāmi nu kho anāgatamaddhānaṃ? Etarahi vā paccuppannaṃ addhānaṃ ārabbha kathaṅkathī hoti: ahaṃ nu khosmi? No nu khosmi? Kiṃ nu khosmi? Kathaṃ nu khosmi? Ayaṃ nu kho satto kuto āgato? So kuhiṃ gāmī bhavissatī'ti. Evaṃ kathaṅkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. Te salle abhisaṅkharoti. Te salle abhisaṅkharonto sallābhisaṅkhāravasena puratthimaṃ disaṃ dhāvati. Pacchimaṃ disaṃ dhāvati. Uttaraṃ disaṃ dhāvati. Dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā appahīnā. Sallābhisaṅkhārānaṃ appahīnattā gatiyā dhāvati niraye dhāvati. Tiracchānayoniyā dhāvati. Pettivisaye dhāvati. Manussaloke dhāvati. Devaloke dhāvati. Gatiyā gatiṃ uppattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratīti - yena sallena otiṇṇo disā sabbā vidhāvati.
 
Tameva sallamabbuyha na dhāvati na sīdatīti - tameva rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṅkathāsallaṃ abbuyha abbuhitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā1 pajahitvā vinodetvā byantikaritvā anabhāvaṃ gametvā neva puratthimaṃ disaṃ dhāvati. Na pacchimaṃ disaṃ dhāvati. Na uttaraṃ disaṃ dhāvati. Na dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā pahīnā. Sallābhisaṅkhārānaṃ pahīnattā gatiyā na dhāvati. Niraye na dhāvati. Tiracchānayoniyā na dhāvati. Pettivisaye na dhāvati. Manussaloke na dhāvati. Devaloke na dhāvati. Na gatiyā gatiṃ - na upapattiyā upapattiṃ - na paṭisandhiyā paṭisandhiṃ - na bhavena bhavaṃ - na saṃsārena saṃsāraṃ - na vaṭṭena vaṭṭaṃ dhāvati vidhāvati saṃdhāvati saṃsaratīti - tamevasallamabbuyha. Na dhāvati na sīdatīti [PTS Page 420] [\q 420/] kāmoghe na sīdati. Bhavoghe na sīdati. Diṭṭhoghe na sīdati. Avijjoghe na sīdati. Na saṃsīdati na avasīdati na gacchati na avagacchatīti - tameva sallamabbuyha na dhāvati na sīdati.
 
Tenāha bhagavā:
 
" Yena sallena otiṇṇo
Disā sabbā vidhāvati.
Tameva sallamabbuyha
Na dhāvati na sīdatī"ti
 
1. Uppādayitvā samuppādayitvā - sayā. Machasaṃ [PTS.]
 
[BJT Page 586] [\x 586/]
 
15 - 6
Tattha sikkhānugīyanti
Yāni loke gathitāni. 1
Na tesu pasuto siyā
Nibbijjha sabbaso kāme,
Sikkhe nibbānamattano.
 
Tattha sikkhānugīyanti yāni loko gathitānīti - 'sikkhā'ti hatthisikkhā assasikkhā rathasikkhā sālākiyaṃ sallakattiyaṃ kāyatikicchaṃ bhūtiyaṃ komārabhaccaṃ. 2 Gīyantīti niggīyanti kathiyanti bhaṇīyanti dīpīyanti voharīyanti. Athavā gīyanti - gaṇhīyanti uggaṇhīyanti dhārīyanti upadhārīyanti upalakkhiyanti gathitapaṭilābhāya. Gathitā vuccanti pañca kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kiṃ kāraṇā gathitā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañca kāmaguṇe icchanti sādiyanti patthayanti pihayanti abhijappanti; taṅkāraṇā gathitā vuccanti pañca kāmaguṇā. Loketi manussaloke devaloke khandhaloke dhātuloke āyatanaloketi.
 
Na tesu pasuto siyāti - tāsu vā sikkhāsu tesu vā pañcasu kāmaguṇesu na pasuto siyā, na tanninno assa, na tappoṇo na tappabbhāro na tadadhimutto na tadadhipateyyoti - na tesu pasuto siyā.
 
Nibbijjha sabbaso kāmeti - 'nibbijjhā'ti paṭivijjhitvā; sabbe saṅkhārā aniccā ti paṭivijjhitvā sabbe saṅkhārā dukkhā'ti paṭivijjhitvā - pe - 'yaṃ kiñci samudayadhammaṃ sabbaṃ [PTS Page 421] [\q 421/] taṃ nirodhadhamma'nti paṭivijjhitvā; sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbasoti; kāmāti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.
 
Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe'pi kāmāvacarā dhammā, sabbe'pi rūpāvacarā dhammā, sabbe'pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
 
Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.
 
Ime vuccanti kilesakāmā. Nibbijjha sabbaso kāme.
 
Sikkhe nibbānamattanoti - ' sikkhā'ti tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā - pe - ayaṃ adhipaññāsikkhā. Nibbānamattanoti attano rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya - pe - sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya.
 
1. Gadhitāni - sīmu11. 2. Komāratikicchaṃ - syā
[BJT Page 588] [\x 588/]
Imā tisso sikkhāyo āvajjanto sikkheyya jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya, samādāya vatteyyā'ti ' sikkhe nibbānamattano. '
 
Tenāha bhagavā:
 
"Tattha sikkhānugīyanti
Yāni loke gathitāni,
Na tesu pasuto siyā
Nibbijjha sabbaso kāme,
Sikkhe nibbānamattano"ti.
 
15 - 7
 
Sacco siyā appagabbho amāyo rittapesuno,
Akkodhano lobhapāpaṃ vevicchaṃ vitare muni.
 
Sacco siyā appagabbhoti - ' sacco siyā'ti saccavācāya samannāgato siyā, sammādiṭṭhiyā samannāgato siyā, ariyena aṭṭhaṅgikena maggena samannāgato siyāti sacco siyā; appagabbhoti tīṇi pāgabbhiyāni: kāyikaṃ pāgabbhiyaṃ vācasikaṃ pāgabbhiyaṃ cetasikaṃ pāgabbhiyaṃ. Katamaṃ kāyikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi kāyikaṃ pāgabbhiyaṃ dasseti. Gaṇagatopi kāyikaṃ pāgabbhiyaṃ dasseti. Bhojanasālāyampi kāyikaṃ pāgabbhiyaṃ dasseti. Jantāgharepi kāyikaṃ pāgabbhiyaṃ dasseti. Udakatitthepi kāyikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ paviṭṭhopi kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepako pi bhaṇati. Evaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati. Nīce caṅkame caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati. Chamāya3 caṅkamantānaṃ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ bhojanasālāya kāyikaṃ pāgabbhiyaṃ dasseti. ? Idhekacco bhojanasālāyaṃ acittikārakato there bhikkhū anupakhajja nisīdati. Navepi bhikkhū āsanena paṭibāhati. Ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati, ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ bhojanasālāyaṃ kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco jantāghare acittikārakato there bhikkhū ghaṭṭayantopi tiṭṭhati ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Anāpucchāpi kaṭṭhaṃ pakkhipati. Anāpucchā pi dvāraṃ1 pidahati. Bāhāvikkhepakopi bhaṇati. Evaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti.
Kathaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco udakatitthe acittikārakato there bhikkhū ghaṭṭayantopi otarati. Puratopi otarati. Ghaṭṭayantopi nahāyati2. Puratopi nahāyati. Uparitopi nahāyati. Ghaṭṭayantopi uttarati. Puratopi uttarati. Uparitopi uttarati. Evaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ pavisanto acittikārakato there bhikkhū ghaṭṭayantopi gacchati. Puratopi gacchati. Vokkammāpi therānaṃ bhikkhūnaṃ purato purato3 gacchati. Evaṃ antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho 'na pavisatha4 bhante'ti vuccamāno pavisati. 'Na tiṭṭhatha bhante'ti vuccamāno tiṭṭhati. 'Na nisīdatha bhante'ti vuccamāno nisīdati. Anokāsampi pavisati. Anokāsepi tiṭṭhati. Anokāsepi nisīdati. Yāni tānipi honti kulānaṃ ovarakāni gūḷhāni ca paṭicchannāni ca, yattha kulitthiyo kuladhītaro5 kulasuṇhāyo kulakumārinīyo nisīdanti, tatthapi sahasā pavisati. Kumārakassapi siraṃ parāmasati. Evaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti.
 
Katamaṃ vācasikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti. Gaṇagatopi vācasikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ paviṭṭhopi vācasikaṃ pāgabbhiyaṃ dasseti.
Kathaṃ saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittikārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā dhammaṃ bhaṇati. Pañhaṃ vissajjeti pātimokkhaṃ uddisati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Ārāmagatānaṃ bhikkhūṇīnaṃ upāsakānaṃ upāsikānaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti.
 
Kathaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho itthiṃ vā kumāriṃ vā evamāha: 'itthaṃnāme, itthaṃgotte, kiṃ atthi? Yāgu atthi? Bhattaṃ atthi? Khādanīyaṃ atthi? Kiṃ pivissāma? Kiṃ bhuñjissāma? Kiṃ khādissāma, ? Kiṃ vā atthi, ? Kiṃ vā me dassathā'ti vippalapati. *Evaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti. Idaṃ vācasikaṃ pāgabbhiyaṃ.
 
Katamaṃ cetasikaṃ pāgabbhiyaṃ? Idhekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na uḷārabhogakulā pabbajito samāno - na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na vinayadharo samāno - na dhammakathiko samāno - na āraññiko samāno - na piṇḍapātiko samāno - na paṃsukūliko samāno - na tecīvariko samāno - na sapadānacāriko samāno - na khalupacchābhattiko samāno - na nesajjiko samāno - na yathāsanthatiko samāno - na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena. Na uḷārabhogakulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena na mahākulā pabbajitena samāno - na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na vinayadharo pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno - na dhammakathiko samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na āraññiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na piṇḍapātiko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na paṃsukūliko pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na tecīvariko pabbajito samāno - na uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na tecīvariko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na sapadānacāriko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na khalupacchābhattiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na nesajjiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na yathāsanthatiko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno - na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena. Idaṃ cetasikaṃ pāgabbhiyaṃ.
 
Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vupasantāni. Paṭippassaddhāni abhabbuppattikāni [PTS Page 422] [\q 422/] ñāṇagginā daḍḍhāni, so vuccati appagabbhoti - ' appagabbho. '
Amāyo rittapesunoti - māyā vuccati vañcanikā cariyā. Idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññā: ti icchati, 'mā maṃ jaññā'ti saṅkappeti, 'mā maṃ kaññā'ti vācaṃ bhāsati, 'mā maṃ jaññā'ti kāyena parakkamati. Yā evarūpā māyā māyāvitā accārā vañcanā nikati nikaraṇā pariharaṇā guhanā pariguhanā chādanā paṭicchādanā1 anuttānīkammaṃ anāvīkammaṃ vocchadanā pāpakiriyā. Ayaṃ vuccati māyā. Yassesā māyā pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. So vuccati amāyo. Rittapesunoti 'pesuñña'nti: idhekacco pisunavāco hoti - pe -
 
Evaṃ bhedādhippāyo pesuññaṃ upasaṃharati; yassetaṃ pesuññaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati rittapesuno vivittapesuno pavivittapesunoti - amāyo rittapesuno.
 
1. Paricchādanā - sa
 
[BJT Page 590] [\x 590/]
Akkodhano lobhapāpaṃ vevicchaṃ vitare munīti - akkodhanoti hi vuttaṃ. Api ca kodho tāva vattabbo. Dasahākārehi kodho jāyati: anatthaṃ me acarīti kodho jāyati 'anatthaṃ me caratī'ti kodho jāyati. 'Anatthamme carissatī'ti kodho jāyati. 'Piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī'ti kodho jāyati, 'appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatī'ti kodho jāyati. Aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo4 anattamanatā cittassa; ayaṃ vuccati kodho.
 
Apica, kodhassa adhimattaparittatā veditabbā: atthi kañci kālaṃ5 kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti; atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti; atthi kañci kālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācānicchāraṇo hoti; atthi kañci kālaṃ kodho pharusavācānicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti; atthi kañci kālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti; atthi kañci kālaṃ kodho daṇḍasetthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti; atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasattāibhinipātano hoti; atthi kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva kinnavichinnakaraṇo6 hoti, atthi kañci kālaṃ kodho chinnavichinnakaraṇamatto hoti, na ca tāva sambhañjanapaḷibhañjano hoti; atthi kañci kālaṃ kodho sambhañjanapaḷibhañjanamatto hoti, na ca tāva ṅgamaṅagāpakaḍḍhano hoti; atthi kañci kālaṃ kodho aṅgamaṅagāpakaḍḍhanamatto hoti, na ca tāva jīvitā voropaṇo7 hoti; atthi kañci kālaṃ kodho jīvitā voropaṇamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti, yato kodho parapuggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato paramavepullappatto hoti.
 
Yassa so kodho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati 'akkodhano. ' Kodhassa pahīnattā 'akkodhano. ' Kodhavatthussa pariññātattā 'akkodhano. ' Kodhahetussa upacchinnattā 'akkodhano'ti 'akkodhano, ' abhijjhā lobho akusalamūlaṃ;" vevicchaṃ vuccati pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā ggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ[b] apica, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho vuccati macchariyaṃ. Munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.
 
Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.
 
Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
 
Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ,
Cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.
 
5. ''Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.
 
6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka''nti.
 
Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti.
 
[A.] Dhammasaṅgaṇi niddesavāra. [B.] Tikaṅguttara - āpāyikavagga [c.] Itivuttaka - dutiyavagga.
 
Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.
 
7. ''Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.
 
8. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ''
 
9. ''Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.
 
Akkodhano. Lobhapāpaṃ vevicchaṃ vitare munīti - muni lobhapāpañca vevicchañca atari uttari patari samatikkami vītikkami vītivattayīti - akkodhano [PTS Page 423] [\q 423/] lobhapāpaṃ vevicchaṃ vitare muni.
 
Tenāha bhagavā:
"Sacco siyā appagabbho amāyo rittapesuno,
Akkodhano lobhapāpaṃ vevicchaṃ vitare munī"ti.
 
15 - 8
Niddaṃ tandiṃ thīnaṃ pamādena na saṃvase,
Atimāne na tiṭṭheyya nibbānamānaso naro.
 
Niddaṃ tandiṃ sahe thīnanti - 'niddā'ti yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ1 pacalāyikā2 soppanā supanā supitattaṃ3 tandinti yā tandi tandiyanā tandimanakatā ālassaṃ ālasiyaṃ ālasyāyanā ālasāyitattaṃ[a]; thīnanti yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā layitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa;[A] niddaṃ tandiṃ sahe thīnanti niddañca tandiñca thīnañca. Sahe - saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti - niddaṃ tandiṃ sahe thīnaṃ.
 
1. Suppaṃ - sīmu 11 machasaṃ 2. Capalāyikā - [PTS] pacalāyikaṃ - sīmu11 3. Suppanā suppanattaṃ - sīmu1.
[A.] Jhānavibhaṅga.
 
[BJT Page 592] [\x 592/]
 
Pamādena na saṃvaseti - pamādo vattabbo: kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ1vā, kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā2 olīnavuttitā nikkittachandatā nikkittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, ye evarūpo pamādo pamaññanā pamaññitattaṃ, ayaṃ vuccati pamādo. Pamādena na saṃvaseti pamādena na vaseyya na saṃvaseyya na āvaseyya na parivaseyya, pamādaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, pamādā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - pamādena na saṃvase.
 
Atimāne [PTS Page 424] [\q 424/] na tiṭṭheyyā'ti - atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo mano maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa. Ayaṃ vuccati atimāno. Atimāne na tiṭṭheyyā'ti. Atimāne na tiṭṭheyya, na santiṭṭheyya, atimānaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya, atimānā ārato assa, virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - atimāne na tiṭṭheyya.
 
Nibbānamānaso naroti - idhekacco dānaṃ dento sīlaṃ samādiyanto uposathakammaṃ karonto pānīyaṃ paribhojanīyaṃ upaṭṭhapento pariveṇaṃ sammajjanto cetiyaṃ vandanto cetiye gandhamālaṃ āropento cetiyaṃ padakkhiṇaṃ karonto yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ abhisaṅkharonto na gatihetu na upapattihetu na paṭisandhihetu na bhavahetu na saṃsārahetu na vaṭṭahetu sabbaṃ taṃ visaṃyogādhippāyo nibbānaninno nibbānapoṇo nibbānapabbhāro abhisaṅkharotīti evampi nibbānamānaso naro; athavā sabbasaṅkāradhātuyā cittaṃ paṭivāpetvā3 amatāya dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evampi 'nibbānamānaso naro. '
 
1. Vossaggānupādanaṃ - manupa vossaggānuppādanaṃ - sīmu11. 2. Aniṭṭhitakiriyatā - sīmu11. Machasaṃ. 3. Paṭivāsetvā - machasaṃ.
 
[BJT Page 594] [\x 594/]
 
1. " Na paṇḍitā upadhisukhassa hetu
Dadanti dānāni punabbhavāya,
Kāmañca te upadhiparikkhayāya
Dadanti dānaṃ apunabbhavāya.
 
2. Na paṇḍitā upadhisukhassa hetu
Bhāventi jhānāni punabbhavāya,
Kāmañca te upadhiparikkhayāya
Bhāventi jhānaṃ apunabbhavāya.
 
3. Te [PTS Page 425] [\q 425/] nibbutiṃ āsiṃsamānā dadanti
Tanninnacittā tadādhimuttā,
Najjo yathā sāgaramajjhupetā
Bhavanti nibbānaparāyaṇā te"ti
 
'Nibbānamānaso naro. '
 
Tenāha bhagavā:
" Niddaṃ tandiṃ sahe thīnaṃ
Pamādena na saṃvase,
Atimāne na tiṭṭheyya
Nibbānamānaso naro"ti
 
15 - 9
 
Mosavajje na niyyetha rūpe snehaṃ na kubbaye,
Mānañca parijāneyya sāhasā virato care.
 
Mosavajje na niyyethāti - 'mosavajjaṃ ' vuccati musāvādo. Idhekacco sabhaggato1 vā parisaggato2 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 'ehambho purisa, yaṃ jānāsi taṃ vadehī'ti. So ajānaṃ vā āha3 'jānāmī'ti. Jānaṃ vā āha3 na jānāmī'ti, apassaṃ vā āha3 ' passāmī'ti passaṃ vā āha 'na passāmī'ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati. Idaṃ vuccati mosavajjaṃ. Api ca tihākārehi - catu - pañca - cha - satta - aṭṭhahākārehi pubbevassa hoti 'musā bhaṇissa'nti. Bhaṇantassa hoti 'musā bhaṇāmī'ti bhaṇitassa hoti ' musā mayā bhaṇita'nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti, mosavajje na niyyethāti - mosavajje na yāyeyya na niyyayeyya na vuyheyya na saṃhareyya, mosavajjaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya. Mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - mosavajje na niyyetha.
 
1. Sabhāgato - sīmu11. 2. Parisagato - sīmu11 3. Ahaṃ - sīmu. 11
 
[BJT Page 596] [\x 596/]
 
Rūpe snehaṃ na kubbayeti - 'rūpa'nti: cattāro ca mahābhūtā catunnañca [PTS Page 426] [\q 426/] mahābhūtānaṃ upādāyarūpaṃ. Rūpe snehaṃ na kubbayeti rūpe snehaṃ na kareyya, chandaṃ na kareyya, pemaṃ na kareyya, rāgaṃ na kareyya, na janeyya, na sañjaneyya. Na nibbatteyya nābhinibbatteyyāti - rūpe snehaṃ na kubbaye.
 
Mānañca parijāneyyāti - 'māno'ti ekavidhena māno: yā cittassa unnati; duvidhena māno: attukkaṃsanamāno paravambhanamāno; tividhena māno: seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno; catubbidhena māno: lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti; pañcavidhena māno: lābhī'mhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhī'mhi manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ phoṭṭhabbānanti mānaṃ janeti; chabbidhena māno: cakkhusampadāya mānaṃ janeti, sotasampadāya - ghānasampadāya - jivhāsampadāya kāyasampadāya - manosampadāya mānaṃ janeti; sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno; aṭṭhavidhena māno: lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti; navavidhena māno: seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno, dasavidhena māno: idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññatā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati māno.
Mānañca parijāneyyāti - mānaṃ tīhi pariññāhi parijāneyya: ñātapariññāya tīraṇapariññāya pahānapariññāya.
 
Katamā [PTS Page 427] [\q 427/] ñātapariññā? Mānaṃ jānāti: ayaṃ ekavidhena māno, yā cittassa unnati; ayaṃ duvidhena māno: attukkaṃsanamāno paravambhanamāno duvidhena māno: attukkaṃsanamāno paravambhanamāno; tividhena māno: seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno; catubbidhena māno: lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti; pañcavidhena māno: lābhī'mhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhī'mhi manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ phoṭṭhabbānanti mānaṃ janeti; chabbidhena māno: cakkhusampadāya mānaṃ janeti, sotasampadāya ghānasampadāya - jivhāsampadāya kāyasampadāya - manosampadāya mānaṃ janeti; sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno; aṭṭhavidhena māno: lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti; navavidhena māno: seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno, ayaṃ dasavidhena māno: idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunāti. Passati. Ayaṃ ñātapariññā.
 
* 110 - Oloketabbaṃ.
[BJT Page 598] [\x 598/]
 
Katamā tīraṇapariññā? Etaṃ ñātaṃ katvā mānaṃ tīreti: aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato aleṇato (asaraṇato) asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārato aghamūlato vadhakato vibhavato sāsavato saṃkhatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti. Ayaṃ tīraṇapariññā.
 
Katamā pahāṇapariññā? Evaṃ ñātaṃ katvā evaṃ tīrayitvā saññāya chandarāgaṃ pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Vuttampi hetaṃ bhagavatā: " yo bhikkhave saññāya chandarāgo, taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā2 āyatiṃ anuppādadhammā"ti[a.] Ayaṃ pahānapariññā. 'Saññaṃ pariññā'ti saññaṃ imāhi tīhi pariññāhi parijāneyyāti - mānañca parijāneyya.
 
Sāhasā virato careti - katamā sāhasā cariyā? Rattassa rāgacariyā sāhasā cariyā, duṭṭhassa dosacariyā sāhasā cariyā, mūḷhassa mohacariyā sāhasā cariyā; vinibaddhassa mānacariyā sāhasā cariyā, parāmaṭṭhassa diṭṭhicariyā sāhasā cariyā, vikkhepagatassa uddhaccacariyā sāhasā cariyā, aniṭṭhāgatassa vicikicchā cariyā sāhasā cariyā, thāmagatassa anusayacariyā sāhasā cariyā, ayaṃ sāhasā cariyā. Sāhasā virato careti sāhasācariyā ārato assa, virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyya careyya vicareyya irīyeyya vatteyya pāleyya yapeyayya yāpeyyāti - sāhasā virato care.
 
Tenāha bhagavā:
"Mosavajje na niyyetha rūpe snehaṃ na kubbaye,
Mānañca parijāneyya sāhasā virato care"ti.
 
15 - 10
Purāṇaṃ nābhinandeyya nave khantiṃ na kubbaye,
Hīyamāne na soceyya ākāsaṃ1 na sito siyā.
 
Purāṇaṃ [PTS Page 428] [\q 428/] nābhinandeyyāti - 'purāṇaṃ' vuccati atītā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Atīte saṅkhāre taṇhāvasena diṭṭhivasena nābhinandeyya, nābhivadeyya, na ajjhoseyya, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - purāṇaṃ nābhinandeyya.
 
1. Ākassaṃ - syā.
 
[BJT Page 600] [\x 600/]
Nave khantiṃ na kubbayeti - 'navā' vuccanti paccuppannā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena khantiṃ na kareyya, chandaṃ na kareyya, pemaṃ na kareyya, rāgaṃ na kareyya, na janeyya, na sañjaneyya, na nibbatteyya, nābhinibbatteyyāti - nave khantiṃ na kubbaye.
 
Hīyamāne na soceyyāti - hīyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya, na kilameyya, na parāmaseyya, na parideveyya, na urattāḷiṃ kandeyya, na sammohaṃ āpajjeyya. Cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne - sotasmiṃ ghānasmiṃ - jivhāya - kāyasmiṃ - rūpasmiṃ - saddasmiṃ - gandhasmiṃ - rasasmiṃ - phoṭṭhabbasmiṃ - kulasmiṃ gaṇasmiṃ - āvāsasmiṃ - senāsanasmiṃ - gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya, na kilameyya, na parāmaseyya, na parideveyya, na urattāḷiṃ kandeyya, na sammohaṃ āpajjeyyāti - hīyamāne na soceyya.
 
Ākāsaṃ na sito siyāti - ' ākāsaṃ' vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. Idaṃ rāgasallaṃ. Kiṃkāraṇā ākāsaṃ vuccati taṇhā: yāya taṇhāya rūpaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati, vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ - gatiṃ - upapattiṃ - paṭisandhiṃ - bhavaṃ - saṃsāraṃ - vaṭṭaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati. Taṃkāraṇā ' ākāsaṃ' vuccati taṇhā.
 
Ākāsaṃ na sito siyāti - taṇhānissito na siyā, taṇhaṃ pajaheyya [PTS Page 429] [\q 429/] vinodeyya byantīkareyya anabhāvaṃ gameyya, taṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - ākāsaṃ na sito siyā.
 
Tenāha bhagavā:
 
"Purāṇaṃ nābhinandeyya nave khantiṃ na kubbaye,
Hīyamāne na soceyya ākāsaṃ na sito siyā"ti.
 
15 - 1
Gedhaṃ brūmi mahoghoti ājavaṃ1 brūmi jappanaṃ,
Ārammaṇaṃ pakampanaṃ2 kāmapaṅko duraccayo.
 
1. Ācamaṃ - [PTS]. 2. Pakappanaṃ - [PTS.]
 
[BJT Page 602] [\x 602/]
Gedhaṃ brūmi mahoghotīti - 'gedho' vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā va lobho akusalamūlaṃ. 'Mahogho' vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ; Gedhaṃ brūmi mahoghotī'ti gedhaṃ mahoghoti brūmi ācikkhāmi desemi paññapemi (paṭṭhapemi) vivarāmi vibhajāmi uttānīkaromi pakāsemīti - gedhaṃ brūmi mahoghoti.
 
Ājavaṃ brūmi jappananti - 'ājavā: vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. 'Jappanā'pi vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. Ājavaṃ (brūmi) jappananti ājavaṃ jappanāti brūmi, ācikkhāmi - pe -
Uttānīkaromi, pakāsemīti - ājavaṃ brūmi jappanaṃ.
 
Ārammaṇaṃ pakampananti - ārammaṇampi vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. Pakampinampi vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlanti - ārammaṇaṃ pakampanaṃ.
 
Kāmapaṅko duraccayoti - kāmapaṅko kāmakaddamo kāmakileso kāmapalipo kāmapaḷirodho duraccayo durativatto duttaro duppataro dussamatikkamo dubbītivattoti - kāmapaṅko duraccayo.
 
Tenāha bhagavā:
"Gedhaṃ [PTS Page 430] [\q 430/] brūmi mahoghoti ājavaṃ brūmi jappanaṃ,
Ārammaṇaṃ pakampanaṃ kāmapaṅko duraccayo"ti.
 
15 - 12
Saccā avokkamaṃ1 muni thale tiṭṭhati brāhmaṇo,
Sabbaṃ so2 paṭinissajja sa ve santo'ti vuccati.
 
Saccā avokkamaṃ munīti - saccavācāya avokkamanto sammādiṭṭhiyā avokkamanto ariyā aṭṭhaṅgikā maggā avokkamanto munī'ti 'monaṃ 'vuccati ñāṇaṃ paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi" [a] tena ñāṇena samannāgato muni monappatto.
 
Tīṇi moneyyāni: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ katamaṃ kāyamoneyyaṃ" tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhakāyasucaritaṃ kāyamoneyyaṃ. Kāyārammaṇañāṇaṃ kāyamoneyyaṃ. Kāyapariññā kāyamoneyyaṃ. Pariññāsahagato maggo kāyamoneyyaṃ. Kāye chandarāgassa pahānaṃ kāyamoneyyaṃ kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.
 
Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahāṇaṃ vacīmoneyyaṃ. Catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ. Vācārammaṇaṃ ñāṇaṃ vacīmoneyyaṃ. Vācāpariññā vacīmoneyyaṃ. Pariññāsahagato maggo vacīmoneyyaṃ. Vācāya chandarāgassa pahāṇaṃ vacīmoneyyaṃ. Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
 
Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ. Tividhaṃ manosucaritaṃ manomoneyyaṃ. Cittārammaṇaṃ ñāṇaṃ manomoneyyaṃ. Cittapariññā manomoneyyaṃ. Pariññāsahagato maggo manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ. Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.
 
5. " Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. [B]
 
6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka" nti[c]
 
Imehi tīhi moneyyehi dhammehi samannāgatā cha munayo: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimunino.
 
Katame anagāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā; ime agāramunino katame agāramunino " ye te pabbajitā diṭṭhapadā viññātasāsanā; ime anagāramunino. Satta sekhā sekhamunino arahanto asekhamunino paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.
 
7. " Na monena1 muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.
 
8. Pāpāni parivajjeti sa munī tena so muni,
Yo munāti ubho loke muni tena pavuccati[a.]
 
9. Asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke
Devamanussehi pūjito yo saṅgajālamaticca so munī'ti - saccā avokkamaṃ muni.
Thale tiṭṭhati brāhmaṇoti - 'thalaṃ 'vuccati amataṃ nibbānaṃ: yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. " Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā".
 
Thale tiṭṭhati brāhmaṇoti thale tiṭṭhati, dīpe tiṭṭhati, tāṇe tiṭṭhati, leṇe tiṭṭhati, saraṇe tiṭṭhati, abhaye tiṭṭhati, accute tiṭṭhati, amate tiṭṭhati, nibbāne tiṭṭhatīti - thale tiṭṭhati brāhmaṇo.
 
1. Avokkamma - su, sa. 2. Sabbaso - manupa.
 
[BJT Page 604] [\x 604/]
 
Sabbaṃ so paṭinissajjāti - 'sabbaṃ' vuccati dvādasāyatanāni: cakkhuñceva rūpā ca sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ceva dhammā ca; yato ajjhatthikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo; ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti acchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, yato paññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ettāvatāpi [PTS Page 431] [\q 431/] sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhanti - sabbaṃ so paṭinissajja.
 
Sa ve santoti vuccatīti - so santo upasanto vūpasanto nibbuto paṭippassaddhoti vuccati kathiyati bhaṇīyati dīpiyati voharīyatīti - sa ce santoti vuccati.
 
Tenāha bhagavā:
"Saccā avokkamaṃ muni thale tiṭṭhati brāhmaṇo,
Sabbaṃ so paṭinissajja sa ve santoti vuccatī"ti.
 
15 - 13
Sa ve vidvā sa vedagu ñatvā dhammaṃ anissito,
Sammā so loke irīyāno na pihetīdha kassaci.
 
Sa ve vidvā sa vedagūti - 'vidvā'ti vidvā vijjāgato ñāṇī vibhāvī medhāvī; 'vedagū'ti vedā vuccanti catusu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi, tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto lenagato lenappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato2 accutappatto3 amatagato amatappatto nibbānagato nibbānappatto; vedānaṃ vā antagatoti vedagu, vedevi vā antaṃ gatoti vedagu, sattannaṃ vā dhammānaṃ viditattā vedagu: sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
 
1. " Vedāni viceyya kevalāni (sabhiyāti bhagavā)
Samaṇānaṃ yānipatti4 brāhmaṇānaṃ,
Sabbavedanāsu vītarāgo
Sabbaṃ vedamaticca vedagu so"ti.
- Sa ve vidvā sa vedagu.
Ñatvā dhammaṃ anissitoti - 'ñatvā'ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā: 'sabbe saṅkhārā aniccā'ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, 'sabbe saṅkhārā dukkhā'ti samecca abhisamecca dhammaṃ; 'avijjā paccayā saṅkharā'ti samecca abhisamecca dhammaṃ; 'saṅkhārapaccayā viññāṇa'nti samecca abhisamecca dhammaṃ; 'viññāṇapaccayā nāmarūpanti - nāmarūpapaccayā saḷāyatananti saḷāyatanapaccayā phassoti phassapaccayā vedanāti vedanāpaccayā taṇhāti - taṇhāpaccayā upādānanti upādānapaccayā bhavoti - bhavapaccayā jātīti jātipaccayā jarāmaraṇa'nti samecca abhisamecca dhammaṃ; 'avijjānirodhā saṅkhāranirodho'ti samecca abhisamecca dhammaṃ; 'saṅkhāranirodhā viññāṇanirodho'ti samecca abhisamecca dhammaṃ; viññāṇanirodhā nāmarūpanirodho'ti - nāmarūpanirodhā saḷāyatananirodhoti saḷāyatananirodhā phassanirodhoti phassanirodhā vedanānirodhoti vedanānirodhā taṇhānirodhoti taṇhānirodhā upādānanirodhoti upādānanirodhā bhavanirodhoti bhavanirodhā jātinirodhoti jātinirodhā jarāmaraṇanirodho'ti samecca abhisamecca dhammaṃ; 'idaṃ dukkha'nti samecca abhisamecca dhammaṃ; 'ayaṃ dukkhasamudayo'ti - ayaṃ dukkhanirodhoti - ayaṃ dukkhanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ; 'ime āsavā'ti samecca abhisamecca dhammaṃ; 'ayaṃ āsavasamudayo'ti - aya1 āsavanirodhoti - ayaṃ āsavanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ, 'ime dhammā abhiññeyyā'ti samecca abhisamecca dhammaṃ, ime dhammā pariññeyyāti - ime dhammā pahātabbāti - ime dhammā bhāvetabbāti ime dhammā sacchikātabbā'ti samecca abhisamecca dhammaṃ; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; 'yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma'nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; anissitoti dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo? Yāvatā taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ: 'idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo.
 
Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissito sotaṃ anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti - ñatvā dhammaṃ anissito.
 
[BJT Page 606] [\x 606/]
 
Sammā so loke irīyānoti - yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, ettāvatāpi sammā [PTS Page 432] [\q 432/] loke carati irīyati vattati pāleti yapeti yāpeti; yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti acchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ettāvatāpi sammā loke carati viharati irīyati vattati pāleti yapeti yāpetīti sammā so loke irīyāno,
 
Na pihetīdha kassacīti - 'pihā vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ; Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; so kassaci na piheti khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti - na pihetīdha kassaci.
 
Tenāha bhagavā:
 
" Sa ce vidvā sa vedagu ñatvā dhammaṃ anissito.
Sammā so loke irīyāno na pihetīdha kassacī"ti.
 
15 - 14
Yo dha1 kāme accatari saṅgaṃ loke duraccayaṃ,
Na so socati nājjheti chinnasoto abandhano.
 
Yo dha kāme accatari saṅgaṃ loke duraccayanti - 'yo'ti yo sādiso yathā yuto2 yathā vihito yathāpakāro yaṃṭhānaṃpatto3 yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā; kāmāti uddānato4 dve kāmā vatthukāmā ca kilesakāmā ca katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.
 
Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe'pi kāmāvacarā dhammā, sabbe'pi rūpāvacarā dhammā, sabbe'pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.
 
Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.
 
Ime vuccanti kilesakāmā.
 
Saṅgāti satta saṅgā: rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgo kilesasaṅgo duccaritasaṅgo. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke; saṅgaṃ loke duraccayanti yo5 kāme ca saṅge ca loke duraccaye durativatte duttare duppatare dussamatikkame dubbinivatte6 atari uttari patari samatikkami vinivattayīti - yo ca kāme accatari saṅgaṃ loke duraccayaṃ.
 
1. Yo ca - mūsī11. 2. Yathā vutto - sīmu 11 3. Yaṇṭhānappatto - sīmu11. 4. Udānato - sīmu11 5. So - sīmu11 6. Dubbinivatto - sīmu11. [PTS.]
 
[BJT Page 608] [\x 608/]
 
Na [PTS Page 433] [\q 433/] so socati nājjhetīti - vipariṇataṃ vatthuṃ na socati; vipariṇatasmiṃ vā vatthusmiṃ na socati; 'cakkhuṃ me1 - viparaṇata'nti na socati; sotaṃ me - ghānaṃ me - jivhā me - kāyo me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbā me - kulaṃ - me gaṇo me āvāso me - lābho me - yaso me - pasaṃsā me sukhaṃ me - cīvaraṃ me - piṇḍapāto me - senāsanaṃ me - gilānapaccayabhesajjaparikkhārā me - mātā me - pitā me - bhātā me - bhaginī me - putto me - dhītā me - mittā me - amaccā me - ñātī me - sālohitā me vipariṇatāti ' na socati, ' na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti na socati; nājjhetīti - nājjheti na ajjheti na upanijjhāyati, na nijjhāyati, na pajjhāyati, athavā na jāyati na jīyati na mīyati na cavati na upapajjatīti nājjhetīti - ' na so socati nājjheti.
 
Jinnasoto abandhanoti - 'sotā' vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ;Yassesā sotā taṇhā pahīnā succhinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; so vuccati chinnasoto; abandhanoti rāgabandhanaṃ dosabandhanaṃ mohabandhanaṃ mānabandhanaṃ diṭṭhibandhanaṃ kilesabandhanaṃ duccaritabandhanaṃ, yassetāni bandhanāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; so vuccati abandhanoti chinnasoto abandhano.
 
Tenāha bhagavā:
 
"Yo' dha kāme accatari saṅgaṃ loke duraccayaṃ,
Na so socati nājjheti chinnasoto abandhano"ti.
 
15 - 15
Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ
Majjhe ce no gahessasi upasanto carissasi.
 
Yaṃ [PTS Page 434] [\q 434/] pubbe taṃ visosehīti - atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ, te kilese sosehi, visosehi, sukkhāpehi, visukkhāpehi, abījaṃ karohi, pajaha, vinodehi, byantīkarehi, anabhāvaṃ gamehīti evampi - yaṃ pubbe taṃ visosehi. Athavā ye atītā kammābhisaṅkhārā avipakkavipākā, te kammābhisaṅkhāre sosehi, visosehi, sukkhāpehi, visukkhāpehi, abījaṃ karohi, pajaha, vinodehi, byantīkarohi, anabhāvaṃ gamehīti evampi - yaṃ pubbe taṃ visosehi.
 
1. Cakkhu me - sīmu11 machasaṃ.
 
[BJT Page 610] [\x 610/]
 
Pacchā te māhu kiñcananti - ' pacchā' vuccati anāgataṃ; anāgate saṅkhāre ārabbha yāni uppajjeyyuṃ rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, imāni kiñcanāni tuyhaṃ mā ahu, mā pāturakāsi, mā janehi, mā sañjanehi, mā nibbattehi, mā abhinibbattehi, pajaha, vinodehi, byantīkarohi, anabhāvaṃ gamehīti - pacchā te māhu kiñcanaṃ.
 
Majjhe ce no gahessasīti - 'majjhaṃ' vuccati paccuppannā rūpā vedanā saññā saṅkhārā viññāṇaṃ, paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi, na uggahessasi, na gaṇhissasi, na parāmasissasi, nābhivadissasi, na ajjhessasi, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi, vinodessasi, byantīkarissasi, anabhāvaṃ gamessasīti - majjhe ce no gahessasi.
 
Upasanto carissasīti - rāgassa santattā samitattā upasamitattā dosassa santattā samitattā upasamitattā - pe -
Sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi viharissasi irīyissasi vattissasi pālessasi [PTS Page 435] [\q 435/] yapissasi yāpessasīti - upasanto carissasi.
 
Tenāha bhagavā:
 
"Yaṃ pubbe taṃ visosehi pacchā te mā'hu kiñcanaṃ,
Majjhe ce no gahessasī upasanto carissasī"ti.
 
15 - 16
 
Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ,
Asatā ca na socati sa ve loke na jīyati.
 
Sabbaso nāmarūpasmiṃ yassa natthi mamāyitanti - 'sabbaso'ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ 'sabbaso'ti. Nāmanti cattāro arūpino khandhā; rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ; yassāti arahato khīṇāsavassa; mamāyitanti dve mamattā: taṇhāmamattañca diṭṭhimamattañca.
 
Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.
 
Idaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ' yāthāvata'nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Sabbaso nāmarūpasmiṃ yassa natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ.
 
[BJT Page 612] [\x 612/]
 
Asatā ca na socatīti - vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ va vatthusmiṃ na socati: ' cakkhuṃ me vipariṇata'nti na socati, sotaṃ me - ghānaṃ me - jivhā me - kāyo me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbā me - kulaṃ - me gaṇo me - āvāso me - lābho me - yaso me - pasaṃsā me sukhaṃ me - cīvaraṃ me - piṇḍapāto me - senāsanaṃ me - gilānapaccayabhesajjaparikkhārā me - mātā me - pitā me - bhātā me - bhaginī me - putto me - dhītā me - mittā me - amaccā me - ñātī sālohitā me vipariṇatāti ' na socati, ' na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti na evampi asati ca na socati. Athavā asatāya dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati. Na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti evampi asatā ca na socati. Athavā cakkhurogena phuṭṭho pareto samohito samannāgato na socati, na [PTS Page 436] [\q 436/] kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti evampi asatā ca na socati. Athavā, asante asaṃvijjamāne anupalabbhamāne 'ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmī'ti na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti evampi asatā ca na socati.
 
Sa ce loke na jīyatīti - yassa 'mayhaṃ vā idaṃ, paresaṃ vā ida'nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ atthi, tassa jāti atthi. Bhāsitampi hetaṃ:
 
1. " Jiṇṇe rathasse1 maṇikuṇḍale ca
Putte ca dāre ca tatheva jiṇṇe, 2
Sabbesu bhogesu asevitesu
Kasmā na santappasi sokakāle?
 
2. Pubbe'va maccaṃ vijahanti bhogā
Macco va ne pubbataraṃ jahāti,
Asassatā bhogino3 kāmakāmī
Tasmā na socāmahaṃ sokakāle.
 
3. Udeti āpūrati ti cando
Atthaṃ gamitvāna4 paleti sūriyo,
Viditā mayā sattuka5 lokadhammā
Tasmā na sovāmahaṃ sokakāle"ti[a.]
 
1. Jino rathassaṃ - machasaṃ. Jino rathassaṃ - [PTS]. 2.) Jino - machasaṃ.
[A.] Jātaka - pañcakanipāta - maṇikuṇḍalajātaka.
3. Asassakā bhāvino - sīmu11. Asassatā bhāgino - [PTS]. 4.) Andhaṃ tapetvāna - machasaṃ. 5. Aṭṭhaka - sīmu11
[BJT Page 614] [\x 614/]
 
Yassa 'mayhaṃ vā idaṃ, paresaṃ vā ida'nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi, tassa jāti natthi. Bhāsitampi hetaṃ: "nandasi samaṇāti? Kiṃ laddhā āvusoti? Tena hi samaṇa socasīti? Kiṃ jīyittha āvusoti? Tena hi samaṇa neva nandasi, na socasīti? Evamāvusoti. [A.]
 
4. Cirassaṃ [PTS Page 437] [\q 437/] vata passāma brāhmaṇaṃ parinibbutaṃ.
Anandiṃ anīghaṃ bhikkhuṃ tiṇṇaṃ loke visattika"nti[a]
 
'Sa ve loke na jīyati. '
 
Tenāha bhagavā:
"Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ,
Asatā ca na socati sa ve loke na jīyatī"ti.
 
15 - 17
Yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ,
Mamattaṃ so asaṃvindaṃ natthi veti na socati,
 
Yassa natthi idaṃ meti paresaṃ vāpi kiñcananti - 'yassā'ti arahato khīṇāsavassa, yassa mayhaṃ vā idaṃ paresaṃ vā idanti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi, na santi, na saṃvijjati, nūpalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. Vuttaṃ hetaṃ bhagavatā: "nāyaṃ bhikkhave kāyo tumhākaṃ, napi aññesaṃ. Purāṇamidaṃ bhikkhave kammaṃ abhisaṅkhataṃ abhisaṃcetayitaṃ vedanīyaṃ daṭṭhabbaṃ. Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso manasikaroti: iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. Yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ - pe -
Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho - pe -
Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti[b] evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ.
 
[A.] Devaputtasaṃyutta - dutiyavagga. [B.] Saṃyuttanikāya - kalārakhattiyavagga.
 
[BJT Page 616] [\x 616/]
 
Vuttampi hetaṃ bhagavatā:
1. "Suññato [PTS Page 438] [\q 438/] lokaṃ avekkhassu
Mogharāja sadā sato,
Attānudiṭṭhiṃ ūhacca
Evaṃ maccutaro siyā.
Evaṃ lokaṃ avekkhantaṃ
Maccurājā na passatī"ti[a]
 
Evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. Vuttampi hetaṃ bhagavatā: "yaṃ bhikkhave na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati1 kiñca bhikkhave na tumhākaṃ? Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā - saññā - saṅkhārā - viññāṇaṃ na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Taṃ kiṃ maññatha bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā, daheyya vā, yathā paccayaṃ vā kareyya; api nu tumhākaṃ evamassa: ' amhe jano harati vā, dahati vā, yathā paccayaṃ vā karotī'ti? No hetaṃ bhante. Taṃ kissa hetu? Na hi no etaṃ bhante attā vā attaniyaṃ vā'ti. Evameva kho bhikkhave yaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati1. Kiñca bhikkhave na tumhākaṃ? Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā saññā - saṅkhārā - viññāṇaṃ na tumhākaṃ, taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti[b] evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ.
 
Bhāsitampi hetaṃ:
2. " Suddhadhamma2 samuppādaṃ suddhasaṅkhārasantatiṃ.
Passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi.
 
3. Tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati.
Nāññā patthayate kiñci aññatra3 paṭisandhiyā"ti [c]
 
Evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. Vajirā [PTS Page 439] [\q 439/] bhikkhunī māraṃ pāpimantaṃ etadavoca:
 
4. "Kinnu4 satto'ti paccesi māra diṭṭhigataṃ nu te,
Suddhasaṅkhārapuñjo'yaṃ nayidha sattopalabbhati. 5
 
5. Yathāpi aṅgasambhārā hoti saddo ratho iti,
Evaṃ khandhesu santesu hoti sattoti sammuti.
 
1. Bhavissatīti - sīmu11 2. Suddhāgama - syā. [PTS] 3. Na aññatra; - sa. Pu 4. Kaṃ nu - sīmu1 11 5. Sattupalabbhati - saṃ [PTS].
A. Suttanipāta - mogharājasutta. [B.] Khandhasaṃyutta - natumhākavagga. [C.] Adhimuttattheragāthā.
 
[BJT Page 618] [\x 618/]
 
6. Dukkhameva hi sambhoti dukkhaṃ tiṭṭhati venti ca,
Nāññatra; dukkhā sambhoti nāññaṃ dukkhā nirujjhatī"ti [a]
 
Evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. "Evameva kho bhikkhave bhikkhu rūpaṃ samannesati, yāvatā rūpassa gati. Vedanaṃ saññaṃ - saṅkhāre - viññāṇaṃ samannesati, yāvatā viññāṇassa gati. Tassa rūpaṃ samannesato yāvatā rūpassa gati, vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ samannesato yāvatā viññāṇassa gati, yampissa hoti ahanti vā mamanti vā asmīti vā, tampi tassa na hotī"ti[a.] Evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. Āyasmā ānando bhagavantaṃ etadavoca: "suñño loko suñño lokoti bhante vuccati, kittāvatā nu kho bhante suñño loko'ti vuccatī'ti? Yasmā kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño loko'ti vuccati. Kiñcānanda suññaṃ attena vā attaniyena vā? Cakkhuṃ kho ānanda suññaṃ attena vā attaniyena vā. Rūpā suññā - cakkhuviññāṇaṃ suññaṃ - cakkhusamphasso suñño - yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ - sotaṃ suññaṃ - saddā suññā - ghānaṃ suññaṃ - gandhā suññā - jivhā suññā - rasā suññā - kāyo suñño - phoṭṭhabbā suññā - mano suñño - dhammā suññā - mano - viññāṇaṃ suññaṃ - manosamphasso suñño - yadidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ [PTS Page 440] [\q 440/] vā, tampi suññaṃ attena vā attaniyena vā. Yasmā kho ānanda, suññaṃ attena vā attaniyena vā tasmā suñño loko'ti vuccatī"ti [c] evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ.
 
Mamattaṃ so asaṃvindanti - ' mamattā'ti dve mamattā: taṇhāmamattaṃ diṭṭhimamattañca katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mamarūpā saddā gandhā rasā phoṭṭhabbā attharanā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ. Idaṃ taṇhāmamattaṃ.
 
Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ 'yāthāvata'nti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajitvā mamattaṃ avindanto asaṃvindanto anadhigacchanto appaṭilabhantoti - mamattaṃ so asaṃvindaṃ.
 
Natthi meti na socatīti = vipariṇataṃ vā vatthuṃ na socati; vipariṇatasmiṃ vā vatthusmiṃ na socati. Cakkhu me vipariṇatanti na socati. Sotaṃ me - ghānaṃ me - jivhā me - kāyo me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbā me - kulaṃ me - gaṇo me - āvāso me lābho me - yaso me - pasaṃsā me sukhaṃ me - cīvaraṃ me - piṇḍapato me - senāsanaṃ me - gilānapaccayabhesajjaparikkhāro me - mātā me - pitā me - bhātā me - bhaginī me putto me - dhītā me - mittā me - amaccā me - ñātakā me - sālohitā me vipariṇatā'ti na socati; na kilamati; na paridevati; na urattāḷiṃ kandati; sammohaṃ āpajjatīti - natthi meti na socati.
 
Tenāha bhagavā:
 
"Yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ,
Mamattaṃ so asaṃvindaṃ natthi meti na socatī"ti.
 
[A.] Bhikkhūnīsaṃyutta. [B.] Saṃyuttanikāya - āsīvisavagga. [C.] Saṃyuttanikāya - chantavagga.
 
[BJT Page 620] [\x 620/]
15 - 18
Aniṭṭhūrī1 ananugiddho anejo sabbadhī samo,
Tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ.
 
Aniṭṭhurī ananugiddho anejo sabbadhi samoti - katamaṃ niṭṭhuriyaṃ? Idhekacco niṭṭhuriyo hoti paralābhasakkāragarukāramānanavandanapūjanāsu, issati usūyati issaṃ bandhati; yaṃ evarūpaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ issā issāyanā issāyitattaṃ usūyā usūyanā usūyāyitattaṃ, idaṃ vuccati niṭṭhuriyaṃ. Yassetaṃ niṭṭhuriyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ; so vuccati aniṭṭhurīti. Ananugiddhoti 'gedho vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ, gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ, loluppaṃ loluppāyanā loluppāyitattaṃ, pucchañcikatā sā kamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māraviso, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ' yasseso [PTS Page 441] [\q 441/] gedho pahīno samucchinno vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍho, so vuccati ananugiddho. So rūpe agiddho sadde agiddho gandhe agiddho, rase agiddho, phoṭṭhabbe agiddho, kule gaṇe āvāse lābhe yase passāyaṃ sukho, cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu agiddho agathito2 amucchito anajjhopanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti aniṭṭhurī ananugiddho.
 
Anejo sabbadhi samoti - 'ejā 'vuccati taṇhā; yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ, gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ, loluppaṃ loluppāyanā loluppāyitattaṃ, pucchañcikatā sā kamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māraviso, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ' yasse'sā ejā taṇhā pahīnā samucchinnā vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. Ejāya pahīnattā anejo. So lābhe'pi na iñjati, alābhepi na iñjati yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati, na vedhati, nappavedhati, na sampavedhatīti - anejo. Sabbadhi samoti sabbaṃ vuccati dvādasāyatanāni: cakkhu ce va3 rūpā ca saddhā ca gandhā ca rasā ca phoṭṭhabbā ca mano ceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato āyatiṃ anuppādadhammo, so vuccati sabbadhi samo. So sabbattha tādī sabbattha majjhatto sabbattha upekkhakoti - anejo sabbadhi samo.
 
1. Anuddhari - pu. 2. Agadhito - sīmu11. Machasaṃ 3. Cakkhuñceva - sīmu.
 
[BJT Page 622] [\x 622/]
Tamānisaṃsaṃ pabrūmi pucchito avikampinanti - avikampinaṃ puggalaṃ puṭṭho pucchito yācito ajjhesito pasādito ime cattāro ānisaṃse pabrūmi: so aniṭṭhurī ananugiddho anejo sabbadhi samoti brūmi ācikkhāmi desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsemīti - tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ.
 
Tenāha bhagavā:
 
"Aniṭṭhurī ananugiddho anejo sabbadhi samo,
Tamānisaṃsaṃ pabrūmi pucchito avikampina"nti.
 
15 - 19
 
Anejassa [PTS Page 442] [\q 442/] vijānato natthi kāci nisaṅkiti, 1
Virato so viyārambhā 2 khemaṃ passati sabbadhi.
 
Anejassa vijānatoti - 'ejā' vuccati taṇhā; yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ, gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ, loluppaṃ loluppāyanā loluppāyitattaṃ, pucchañcikatā sā kamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māraviso, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ' yasse'sā evaṃ taṇhā pahīnā samucchinnā vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhā; so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati. Alābhepi na iñjati. Yasepi na iñjati. Ayasepi na iñjati. Pasaṃsāyapi na iñjati. Nindāyapi na iñjati. Sukhepi na iñjati. Dukkhepi na iñjati. Na calati na vedhati. Na sampavedhati. Anejassa vijānatoti - vijānato paṭivijānato paṭivijjhato, "sabbe saṅkhārā dukkhā'ti samecca abhisamecca dhammaṃ; ' sabbe dhammā anattā'ti samecca abhisamecca dhammaṃ; ' avijjāpaccayā saṅkhārā'ti samecca abhisamecca dhammaṃ; ' saṅkhārapaccayā viññāṇa'nti samecca abhisamecca dhammaṃ; ' viññāṇapaccayā nāmarūpanti - nāmarūpapaccayā saḷāyatananti - saḷāyatanapaccayā phassoti - phassapaccayā vedanāti - vedanāpaccayā taṇhāti - taṇhāpaccayā upādānanti - upādānapaccayā bhavoti - bhavapaccayā jātīti - jātipaccayā jarāmaraṇa'nti samecca abhisamecca dhammaṃ; 'avijjānirodhā saṅkhāranirodho'ti samecca abhisamecca dhammaṃ; 'saṅkhāranirodhā viññāṇanirodho'ti samecca abhisamecca dhammaṃ; viññāṇanirodhā nāmarūpanirodho'ti - nāmarūpanirodhā saḷāyatananirodhoti saḷāyatananirodho phassanirodhoti - phassanirodhā vedanānirodhoti vedanānirodhā taṇhānirodhoti taṇhānirodhā upādānanirodhoti - upādānanirodhā bhavanirodhoti - bhavanirodhā jātinirodhoti - jātinirodhā jarāmaraṇanirodho'ti samecca abhisamecca dhammaṃ; ' idaṃ dukkha'nti samecca abhisamecca dhammaṃ; 'ayaṃ dukkhasamudayo'ti - ayaṃ dukkhanirodhoti - ayaṃ dukkhanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ; 'ime āsavā'ti samecca abhisamecca dhammaṃ; ' ayaṃ āsavasamudayo'ti - ayaṃ āsavanirodhoti - ayaṃ āsavanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ, 'ime dhammā abhiññeyyā'ti samecca abhisamecca dhammaṃ, ime dhammā pariññeyyāti - ime dhammā pahātabbāti - ime dhammā bhāvetabbāti - ime dhammā sacchikātabbā'ti samecca abhisamecca dhammaṃ; channaṃ phassāyatanānaṃ samudayañca atthaṃgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; ' yaṃ kiñci samudayadhammaṃ; sabbaṃ taṃ nirodhadhamma'nti jānato ājānato vijānato paṭivijānato paṭivijjhatoti - anejassa vijānato.
 
Natthi kāci nisaṃkhitīti - ' nisaṃkhitiyo' vuccanti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro; yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ettāvatā nisaṃkhitiyo natthi, na santi, na saṃvijjanti, nūpalabbhanti; pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhātinatthi kāci nisaṃkhiti.
 
1. Visaṃkhiti - saṃ tisaṃkhati - machasaṃ 2. Viriyārambhā - machasaṃ [a.] Dhammasaṅgaṇi - nikkhepakaṇḍa, khuddakavatthuvibhaṅga.
[BJT Page 624] [\x 624/]
[Half page missing]
Anejassa vijānato natthī kāci nisaṃkhiti,
Virato so viyārambhā khemaṃ passati sabbadhīti.
 
15 - 20
Na samesu na omesu na ussesu vadate2 muni,
Santo so vītamacchero nādeti na nirassatī'ti (bhagavā).
 
Na samesu na omesu na ussesu vadate munīti - 'monaṃ' vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.
 
Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.
 
Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
 
Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.
 
5. ''Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.
 
6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka''nti.
 
Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti.
[A.] Dhammasaṅgaṇi niddesavāra. [B.] Tikaṅguttara - āpāyikavagga [c.] Itivuttaka - dutiyavagga.
 
Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.
 
7. ''Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.
 
8. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ''
 
9. ''Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
[PTS Page 443] [\q 443/] pūjito yo
Saṅgajālamaticca so munī.
 
Muni seyyohamasmīti vā, sadisohamasmīti vā, hīnohamasmīti vā na vadati, na katheti, na bhaṇati, na dīpayati, na voharatīti - na samesu na omesu na ussesu vadate muni.
 
Santo so vītamaccheroti - 'santo'ti rāgassa santattā samitattā santo, dosassa - mohassa santo kodhassa - upanāhassa - makkhassa - paḷāsassa - issāya macchariyassa - māyāya - sāṭheyyassa - thambhassa - sārambhassa - mānassa - atimānassa madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ sabbapariḷāhānaṃ - sabbasantāpānaṃ - sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbuto paṭippassaddhoti [PTS Page 444 [\q 444/] ']santo so; vītamaccheroti pañca macchariyāni: āvāsamacchariyaṃ vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti gāho. Idaṃ vuccati macchariyaṃ; yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantipaṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhaṃ; so vuccati vītamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahīnamaccharo paṭinissaṭṭhamaccharoti - santo so vītamacchero.
 
1. Mañjussaro - syā 2 pana - sīmu 11
 
[BJT Page 626] [\x 626/]
 
Nādeti na nirassatīti bhagavāti - 'nādetī'ti rūpaṃ nādiyati, na upādiyati, na gaṇhāti, na parāmasati, nābhinivisati. Vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ - gatiṃ - uppattiṃ paṭisandhiṃ - bhavaṃ - saṃsāraṃ - vaṭṭaṃ nādiyati, na upādiyati, na gaṇhāti, na parāmasati, nābhinivisatīti - nādeti; na nirassatīti rūpaṃ na pajahati, na vinodeti, na byantīkaroti, na anabhāvaṃ gameti. Vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ - gatiṃ uppattiṃ - paṭisandhiṃ - bhavaṃ - saṃsāraṃ - vaṭṭaṃ na pajahati, na vinodeti na byantīkaroti, anabhāvaṃ gameti; bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggamānoti bhagavā; bhaggakaṇṭakoti1 bhagavā; bhaggakilesotī bhagavā; bhaji vibhaji paṭivibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāti appasaddāni appanigghosāni vijanātāni manussarāhaseyyāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā vīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; 'bhagavā'ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ 'bhagavā'ti - nādeti na nirassatīti bhagavā'ti.
 
Tenāha bhagavā:
" Na samesu na omesu na ussesu vadate muni,
Santo so vītamacchero nādeti na nirassatī'ti bhagavā"ti
 
Attadaṇḍasuttaniddeso samatto paṇṇarasamo.
16.
Sāriputtasuttaniddeso.
 
Atha sāriputtasuttaniddeso vuccati:
 
16 - 1
Na [PTS Page 445] [\q 445/] me diṭṭho ito pubbe
(Iccāyasmā sāriputto)
Na suto uda kassaci,
Evaṃ vagguvado satthā
Tusitā gaṇimāgato.
 
Na me diṭṭho ito pubbeti ito pubbe me mayā na diṭṭhapubbo so bhagavā iminā cakkhunā iminā attabhāvena; yadā bhagavā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ vuttho devagaṇaparivuto majjhe maṇimayena sopānena saṅkassanagaraṃ otiṇṇo, imaṃ dassanaṃ pubbe na diṭṭhoti 'na me diṭṭho ito pubbe'.
 
Iccāyasmā sāriputtoti - ' iccā'ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ 'iccā'ti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissavacanametaṃ ' āyasmā'ti. Sāriputtoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti - iccāyasmā sāriputto.
 
[BJT Page 628] [\x 628/]
Na suto uda kassacīti - 'nā'ti paṭikkhepo; udāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ udāti; kassacīti kassaci khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti - na suto uda kassaci.
 
Evaṃ [PTS Page 446] [\q 446/] vagguvado satthāti - evaṃ vagguvado madhuravado pemanīyavado hadayaṅgamavado karavīkarutamañjughoso. 1 Aṭṭhaṅgasamannāgato ko pana tassa bhagavato mukhato ghoso niccharati: vissaṭṭho ca viññeyyo ca mañju ca savanīyo va bindu ca avisārī ca gambhīro ca ninnādī ca yathāparisaṃ kho pana so bhagavā sarena viññāpeti. Na assa bahiddhā parisāya ghoso niccharati. Brahmassaro kho pana so bhagavā karavīkabhāṇīti evaṃ vagguvado. Satthāti satthā bhagavā satthavāho; yathā satthavāho satte kantāraṃ tāreti, dubhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti, uttāreti, nittāreti, patāreti, khemantabhūmiṃ sampāpeti, evamevaṃ bhagavā satthavāho satte kantāraṃ tāreti; jātikantāraṃ tāreti, jarākantāraṃ tāreti, byādhikantāraṃ tāreti, maraṇakantāraṃ tāreti, sokakantāraṃ tāreti, paridevakantāraṃ tāreti, dukkhakantāraṃ tāreti, domanassūpāyāsakantāraṃ tāreti, rāgakantāraṃ tāreti, dosa - moha - māna - diṭṭhi - kilesaduccaritakantāraṃ tāreti, rāgagahanaṃ tāreti, dosagahanaṃ tāreti, mohagahanaṃ tāreti, mānagahanaṃ tāreti, diṭṭhigahanaṃ tāreti, kilesagahanaṃ - duccaritagahanaṃ tāreti, uttāreti, nittāreti, patāreti; khemantaṃ amataṃ nibbānaṃ sampāpetīti evampi bhagavā satthavāho. Athavā bhagavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetāti evampi bhagavā satthavāho. Athavā bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido; maggānugā ca panassa2 etarahi sāvakā viharanti pacchā samannāgatāti evampi bhagavā satthavāhoti - evaṃ vagguvado satthā.
 
1. Mañjussaro - syā 2. Pana - sīmu. 11.
 
[BJT Page 630] [\x 630/]
 
Tusitā gaṇimāgatoti - bhagavā tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkantoti evampi tusitā gaṇimāgato; athavā [PTS Page 447] [\q 447/] devā vuccanti tusitā; te tuṭṭhā santuṭṭhā attamanā pamuditā pītisomanassajātā; devalokato gaṇiṃ āgatoti evampi tusitā gaṇimāgato; atha vā arahanto vuccanti tusitā. Te tuṭṭhā santuṭṭhā attamanā paripuṇṇasaṅkappā. Arahantānaṃ gaṇiṃ āgatoti evampi tusitā gaṇimāgato; 'gaṇī'ti gaṇī bhagavā; gaṇācariyoti gaṇī; gaṇassa satthāti gaṇī; gaṇaṃ pariharatīti gaṇī; gaṇaṃ ovadatīti gaṇī; gaṇamanusāsatīti gaṇī; visārado gaṇaṃ upasaṅkamatīti gaṇī; gaṇossa1 sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapetīti gaṇī; gaṇaṃ akusalā uṭṭhāpetvā kusale patiṭṭhāpetīti gaṇī; bhikkhugaṇassa gaṇī. Bhikkhunīgaṇassa gaṇī, upāsakagaṇassa gaṇī, upāsikāgaṇassa gaṇī, rājagaṇassa gaṇī, khattiyagaṇassa - brāhmaṇagaṇassa - vessagaṇassa - suddagaṇassa - devagaṇassa - brahmagaṇassa2 gaṇī, saṅghī, gaṇī, gaṇācariyo; āgatoti āgato upāgato samūpāgato sampatto3 saṅkassanagaranti - tusitā gaṇimāgato.
 
Tenāha thero sāriputto:
 
" Na me duṭṭho ito pubbe
(Iccāyasmā sāriputto)
Na suto uda kassaci,
Evaṃ vagguvado satthā
Tusitā gaṇimāgato"ti.
 
16 - 2
 
Sadevakassa lokassa
Yathā dissati cakkhumā,
Sabbaṃ tamaṃ vinodetvā
Ekova ratimajjhagā.
 
Sadevakassa lokassāti - sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāyāti - sadevakassa lokassa.
 
Yathā dissati cakkhumāti - yathā bhagavantaṃ tāvatiṃsabhavane pāricchattakamūle paṇḍakambalasilāyaṃ nisinnaṃ dhammaṃ desentaṃ devatā passanti; tathā manussā passanti; yathā manussā passanti, [PTS Page 448] [\q 448/] tathā devatā passanti; yathā devānaṃ dissati, tathā manussānaṃ dissati; yathā manussānaṃ dissati, tathā devānaṃ dissatīti evampi yathā dissati cakkhumā. Yathā vā pane'ke bhonto samaṇabrāhmaṇā adantā dantavaṇṇena dissanti, asantā santavaṇṇena dissanti, anupasantā upasantavaṇṇena dissanti, anibbutā nibbutavaṇṇena dissanti.
 
1. Gaṇassa - sa 2. Brāhmaṇagaṇassa - sīmu. 11 3. Samupapanno sīmu. - Machasaṃ
 
[BJT Page 632] [\x 632/]
 
1. " Patirūpako mattikākuṇḍalova
Lohaḍḍhamāsova suvaṇṇachanno,
Caranti loke parivārachannā
Anto asuddhā bahi sobhamānā"ti[a.]
 
Na bhagavā evaṃ dissati. Bhagavā bhūtena tacchena tathena yāthāvena aviparītena sabhāvena danto dantavaṇṇena dissati, santo santavaṇṇena dissati, upasanto upasantavaṇṇena dissati, nibbuto nibbutavaṇṇena dissati; akappitairiyāpathā ca buddhā bhagavanto paṇidhisampaṇṇāti evampi - yathā dissati cakkhumā. Athavā bhagavā visuddhasaddo gatakittisaddasiloko nāgabhavane ca supaṇṇabhavane ce yakkhabhavane ca asurabhavane ca gandhabbabhavane ca mahārājabhavane ca indabhavane ca brahmabhavane ca devabhavane va ediso ca tādiso ca tato ca bhiyyoti evampi - yathā dissati cakkhumā. Athavā bhagavā dasahi balehi samannāgato catuhi vesārajjehi catuhi paṭisambhidāhi chahi abhiññāhi chahi buddhadhammehi tejena ca balena ca guṇena ca viriyena ca paññāya ca dissati ñāyati 'paññāyati.
 
2. "Dūre santo pakāsenti himavantova pabbato,
Asantettha na dissanti ratti khittā yathā sarā"[b]
 
Evampi yathā dissati cakkhumā. Cakkhumāti bhagavā pañcahi cakkhūhi cakkhumā: maṃsacakkhunāpi cakkhumā, dibbacakkhunāpi cakkhumā, paññācakkhunāpi cakkhumā, buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā.
 
Kathaṃ [PTS Page 449] [\q 449/] bhagavā maṃsacakkhunāpi cakkhumā? Maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti: nīlo ca vaṇṇo pītako ca vaṇṇo lohitako ca vaṇṇo kaṇho ca vaṇṇo odāto ca vaṇṇo. Akkhilomāni ca bhagavato - yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ ummāpupphasamānaṃ. Tassa parato pītakaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ. Ubhato akkhikūṭāni bhagavato lohitakāni honti sulohitakāni, pāsādikāni dassaneyyāni indagopakasamānāni. Majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ1 pāsādikaṃ dassaneyyaṃ addāriṭṭhakasamānaṃ. 2 Tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃpāsādikaṃ dassaneyyaṃ osadhītārakāsamānaṃ. Tena bhagavā pākatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva rattiñca.
 
[A.] Kosalasaṃyutta - dutiyavagga. [B.] Dhammapada - pakiṇṇakavagga.
1. Suddhaṃ - machasaṃ. Sīmu11 2. Bhaddāriṭṭhakasamānaṃ - sa.
 
[BJT Page 634] [\x 634/]
 
Yadā hi caturaṅgasamannāgato andhakāro hoti: suriyo ca atthaṅgato hoti, kāḷapakkho ca uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho abbhuṭṭhito hoti, evarūpepi caturaṅgasamannāgato andhakāre samantā yojanaṃ passati. Natthi so kuḍḍo vā kavāṭaṃ vā pākāro vā pabbato vā gaccho vā latā vā āvaraṇaṃ rūpānaṃ dassanāya, ekañce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya, taññeva tilaphalaṃ uddhareyya. Evaṃ parisuddhaṃ bhagavato pākatikaṃ maṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā.
 
Kathaṃ bhagavā dibbena cakkhunāpi2 cakkhumā? Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena sate passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: [PTS Page 450] [\q 450/] ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā; te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā, sammādiṭṭhikā, sammādiṭṭhikammasamādānā; te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya, dvepi lokadhātuyo passeyya, tissopi lokadhātuyo passeyya, catassopi lokadhātuyo passeyya, pañcapi lokadhātuyo passeyya, dasapi lokadhātuyo passeyya, vīsatimpi lokadhātuyo passeyya, tiṃsampi lokadhātuyo passeyya, cattāḷīsampi lokadhātuyo passeyya, paññāsampi lokadhātuyo passeyya, sahassimpi cūlanikaṃ lokadhātuṃ passeyya, dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya, tisahassimpi mahāsahassiṃ lokadhātuṃ passeyya. Yāvatakaṃ pana ākaṅkheyya, tāvatakaṃ passeyya. Evaṃ parisuddhaṃ bhagavato dibbacakkhu. Evaṃ bhagavā dibbena cakkhunāpi cakkhumā.
 
Kathaṃ bhagavā paññācakkhunāpi cakkhumā? Bhagavā mahāpañño puthupañño hāsupañño javanapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho [PTS Page 451] [\q 451/] anantañāṇo anantatejo
 
1. Yadāpi - machasaṃ, sīmu11 2. Cakkhunā - sīmu11.
 
[BJT Page 636] [\x 636/]
Anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā. So hi bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto1 brahmabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassamī tathāgato.
 
Natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti, yaṃ kiñci ñeyyaṃ nāma atthi jānitabbaṃ attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho, sabbaṃ taṃ anto buddhañāṇe parivattati. Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ - sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ. Yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ. Ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati. Ñāṇaṃ atikkamitvā ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phussitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino honti; evamevaṃ buddhassa bhagavato ñeyyañca ñāṇañca aññamaññapariyantaṭṭhāyino: yāvatakaṃ [PTS Page 452] [\q 452/] ñeyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ. Ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā.
 
Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā, ākaṅkhāpaṭibaddhā, manasikārapaṭibaddhā, cittuppādapaṭibaddhā.
 
1. Maggabhūto - sīmu. 11
[BJT Page 638] [\x 638/]
 
Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbe sa sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti, caritaṃ jānāti. Adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte jānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti, evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evameva yepi te sāriputtasamā paññāya. Tepi buddhañāṇassa padese parivattanti buddhaññāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. Yepi te khattīyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā. Samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti: gūḷhāni ca paṭicchannāni ca. Kathitā vissajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā. Upakkhittakāva te bhagavato sampajjanti. Atha kho bhagavā'va tattha atirocati yadidaṃ [PTS Page 453] [\q 453/] paññāyāti. Evaṃ bhagavā paññācakkhunāpi cakkhumā.
 
Kathaṃ bhagavā buddhacakkhunāpi cakkhumā? Bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekaccena paralokavajjabhayadassāvino viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekacce uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto nimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evamevaṃ bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.
 
[BJT Page 640] [\x 640/]
 
Jānāti bhagavā ayaṃ puggalo rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito ayaṃ vitakkacarito, ayaṃ saddhācarito, ayaṃ ñāṇacarito'ti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti. Dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati. Mohacaritaṃ bhagavā puggalaṃ1 uddese paripucchāya kālena dhammasavane kālena dhammasākacchāya garusaṃvāse2 niveseti. Vitakkacaritassa bhagavā puggalassa ānāpānasatiṃ ācikkhati. Saddhācaritassa bhagavā puggalassa pasādanīyaṃ nimittaṃ ācikkhati: buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca attano. Ñāṇacaritassa bhagavā puggalassa vipassanānimittaṃ ācikkhati: aniccākāraṃ dukkhākāraṃ anattākāraṃ.
 
3. "Sele yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataṃ samantato.
Tathūpamaṃ dhammamayaṃ sumedha
Pāsādamāruyha [PTS Page 454] [\q 454/] samantacakkhu.
Sokāvatiṇṇaṃ janatamapetasoko,
Avekkhassu jātijarābhibhūta"nti[a.]
 
Evaṃ bhagavā buddhacakkhunāpi cakkhumā.
 
Kathaṃ bhagavā samantacakkhunāpi cakkhumā? 'Samantacakkhu' vuccati sabbaññutañāṇaṃ. Bhagavā sabbaññutañāṇena upeto samupeto upagato3 samupagato4 upapanno sampanno5 samannāgato.
 
4. "Na tassa addiṭṭhamidhatthi kiñci
Atho aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi ñeyyaṃ6
Tathāgato tena samantacakkhū"ti[b]
 
Evaṃ bhagavā samantacakkhunāpi cakkhumāti - yathā dissati cakkhumā.
 
Sabbaṃ tamaṃ vinodetvāti - sabbaṃ rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nuditvā panuditvā jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti sabbaṃ tamaṃ vinodetvā.
 
Ekova ratimajjhagāti - eko bhagavā: pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, anuttaraṃ sammāsambodhiṃ abhisambuddho'ti eko.
 
1. Mohacaritassa bhagavā puggalassa - machasaṃ. 2. Garu saṃvese - sīmu11. 3. Upāgato - sīmu11 4. Samupāgato - sīmu11 5. Samupapanno - machasaṃ. 6. Neyyaṃ - sīmu11.
[A.] Dīghanikāya - mahāpadānasutta, majjhimanikāya - ariyapariyesanasutta, bodhirājakumārasutta, brahmasaṃyutta, paṭhamavagga, itivuttaka dutiyavagga. [B.] Paṭisambhidāmagga - ñaṇakathā, indriyakathā.
 
[BJT Page 642] [\x 642/]
 
Kathaṃ bhagavā pabbajjāsaṅkhātena eko? Bhagavā daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātipitunnaṃ1 assumukhānaṃ rudantānaṃ vilapantānaṃ ñātisaṅghaṃ pahāya sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā sannidhipaḷibodaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko [PTS Page 455] [\q 455/] carati viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ bhagavā pabbajjāsaṅkhātena eko.
 
Kathaṃ bhagavā adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko carati, eko gacchati, eko tiṭṭhati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati, viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ bhagavā adutiyaṭṭhena eko.
 
Kathaṃ bhagavā taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahīnatto viharanto najjā nerañjarāya tīre bodhirukkhamūle mahāpadhānaṃ padahanto māraṃ sasenaṃ kaṇhaṃ namuciṃ pamattabandhuṃ vidhamitvā taṇhājāliniṃ visattīkaṃ pajahi, vinodesi, byantīakāsi, anabhāvaṃ gamesīti.
 
5. " Taṇhādutiyo puriso dīghamaddhānasaṃsaraṃ,
Itthabhāvaññathābhāvaṃ saṃsāraṃ2 nātivattati.
6. Evamādinavaṃ3 ñatvā taṇhā4 dukkhassa sambhavaṃ,
Vītataṇho anādāno sato bhikkhu paribbaje"ti[a.]
 
Evaṃ bhagavā taṇhāya pahānaṭṭhena eko.
 
Kathaṃ bhagavā ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko.
 
Kathaṃ bhagavā ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro [PTS Page 456] [\q 456/] iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.
 
1. Mātāpitūnaṃ - machasaṃ [PTS. 2.] Saṃsaraṃ - sīmu11. 3. Etamādīnavaṃ - sīmu11. [PTS.] Machasaṃ. 4. Taṇhaṃ - sīmu [PTS.] Machasaṃ.
[A.] Catukkaṅguttara - bhaṇḍagāmavagga, suttanipāta - dvayatānupassanāsutta.
 
[BJT Page 644] [\x 644/]
7. "Ekāyanaṃ jātikhayantadassī
Maggaṃ pajānāti hitānukampī,
Vatena maggena tariṃsu pubbe
Tarissanti ye ca taranti ogha"nti [a]
 
Evaṃ bhagavā ekāyanamaggaṃ gato'ti eko.
 
Kathaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddho'ti eko? 'Bodhi' vuccati catusu maggesu ñāṇaṃ - paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā tena bodhiñāṇena sabbe saṅkhārā aniccāti bujjhi. Sabbe saṅkhārā dukkhāti bujjhi. Sabbe dhammā anattāti bujjhi. Avijjāpaccayā saṅkhārāti bujjhi - pe -
Jātipaccayā jarāmaraṇanti bujjhi. Avijjānirodhā saṅkhāranirodhoti bujjhi. - Pe - jātinirodho jarāmaraṇanirodhoti bujjhi. Idaṃ dukkhanti bujjhi. Ayaṃ dukkhasamudayoti bujjhi. Ayaṃ dukkhanirodhoti bujjhi. Ayaṃ dukkhanirodhagāminī paṭipadāti bujjhi. Ime āsavāti bujjhi - pe - ayaṃ āsavanirodhagāminī paṭipadāti bujjhi. Ime dhammā pariññeyyāti bujjhi. Pahātabbāti - bhāvetabbāti - sacchikātabbāti bujjhi. Channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca bujjhi. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca bujjhi. Catunnaṃ mahābhūtānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca bujjhi. Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti bujjhi. Athavā yaṃ kiñci [PTS Page 457] [\q 457/] bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena bodhiñāṇena bujjhi, anubujjhi, paṭibujjhi, sambujjhi, sammā bujjhi, adhigacchi, phassesi, sacchikāsi. Evaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.
 
Ratimajjhagā: ti 'rati)nti nekkhammaratiṃ vivekaratiṃ upasamaratiṃ sambodhiratiṃ; ajjhagā - adhigacchi phassesi saccākāsīti - ekova ratimajjhagā.
 
Tenāha thero sāriputto:
 
"Sadevakassa lokassa
Yathā dissati cakkhumā,
Sabbaṃ tamaṃ vinodetvā
Ekova ratimajjhagā"ti.
 
16 - 3
Taṃ buddhaṃ asitaṃ tādiṃ
Akuhaṃ gaṇimāgataṃ,
Bahunnamidha1 baddhānaṃ
Atthi pañhena āgamaṃ.
 
[A.] Satipaṭṭhānasaṃyutta - nālandavagga.
1. Bahūnamidha - sīmu. 11. Machasaṃ.
 
[BJT Page 646] [\x 646/]
Taṃ buddhaṃ asitaṃ tādinti - ' buddho'ti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi. Tattha ca sabbaññutaṃ pāpuṇi1. Balesu ca vasībhāvaṃ pāpuṇi. ' Buddhoti' kenaṭṭhena buddho? Bujjhitā saccānīti buddho. Bodhetā pajāyāti buddho. Sabbaññutāya buddho. Sabbadassāvitāya buddho. Anaññaneyyatāya buddho. Visavitāya buddho. Khīṇāsavasaṅkhātena buddho. Nirupakkilesasaṅkhātena buddho. Ekantavītarāgoti buddho. Ekantavītadosoti buddho. Ekantavītamohoti buddho. Ekantanikkilesoti buddho. Ekāyanamaggaṃ gatoti buddho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā [PTS Page 458] [\q 458/] buddipaṭilābhā2 buddho. 'Buddho'ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūlo saha sabbaññutañāṇassa paṭilābhā sacchikāpaññatti yadidaṃ buddhoti - taṃ buddhaṃ.
 
Asitanti - dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo? Yāvatā taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ' ' idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo.
 
Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ 3 yāthāvatanti gāho, yāvatā dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhinissayo.
 
1Gha patto - syā. [PTS]. 2. Paṭilābhattā - sīmu [PTS] 3. Ayāthāvakasmiṃ - sīvu11 [PTS.] Machasaṃ.
 
[BJT Page 648] [\x 648/]
 
Buddhassa bhagavato taṇhānissayo pahīno; diṭṭhinissayo paṭinissaṭṭho; taṇhānissayassa pahīnattā diṭṭhinissayassa paṭinissaṭṭhattā bhagavā cakkhuṃ asito, sotaṃ - ghānaṃ jivhaṃ kāyaṃ - manaṃ asito, rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ passaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ [PTS Page 459] [\q 459/] kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme asito anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatī'ti - taṃ buddhaṃ asitaṃ.
 
Tādinti - bhagavā pañcahākārehi tādī: iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvī'ti tādī, muttāvīti tādī, tanniddesā tādī.
 
Kathaṃ bhagavā iṭṭhāniṭṭhe tādī? Bhagavā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī dukkhepi tādī, ekaṃ ce bāhaṃ1 gandhena limpeyyuṃ2, ekaṃ ce bāhaṃ1 vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ. Anunayapaṭighavippahīno ugghātinighātivītivatto anurodhavirodhaṃ samatikkanto; evaṃ bhagavā iṭṭhāniṭṭhe tādī.
 
Kathaṃ bhagavā cattāvīti tādī? Bhagavato rāgo catto vanto mutto pahīno paṭinissaṭṭho, doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā, evaṃ bhagavā ' cattāvīti' tādī.
 
Kathaṃ bhagavā tiṇṇāvīti tādī? Bhagavā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ3 tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto, so vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko3 pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho.
 
1. Ekacce - sīmu11. Machasaṃ. 2. Amukasmiṃ - sīmu 11. Machasaṃ [PTS]. 3. Gatakoṭiyo - sīmu11 machasaṃ
 
[BJT Page 650] [\x 650/]
Dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato. Abhiññeyyaṃ abhiññātaṃ, [PTS Page 460] [\q 460/] pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaḷigho saṃkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno1 panunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattipatto. So nevācināti, na apacināti2 apacinitvā ṭhito. Neva pajahati, na upādiyati, pajahitvā ṭhito. Neva saṃsibbati, na visineti3, visinetvā4 ṭhito. Neva vidhūpeti, na sandhūpeti, vidhūpetvā ṭhito. Asekheta5 sīlakkhandhena samannāgatattā ṭhito, asekhena samādhikkhandhena samannāgatattā ṭhito, asekhena paññākkhandhena samannāgatattā ṭhito, asekhena vimuttikkhandhena samannāgatattā ṭhito, asekhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito, ejaṃ samatikkamitvā ṭhito, kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kathaṃ6 samādāya ṭhito, muttapaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito, karuṇāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, atammayatāya pārisuddhiyā ṭhito, vimuttattā ṭhito, santusitattā7 ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito. Antimadehadharo bhagavā.
 
1. "Tassā'yaṃ pacchimakoṭi8
Carimo'yaṃ samussayo,
Jātimaraṇasaṃsāro
Natthi tassa punabbhavo"ti.
 
Evaṃ bhagavā tiṇṇāvīti tādī.
 
1. Caturāpasseno - sīmu [PTS] 2. Apacinati - machasaṃ. 3. Asineti - machasaṃ. Ussineti - sa, [PTS]. 4. Visibbetvā - sa 5. Asekkhena - sa [PTS] 8. Pacchimako - sīmu11 [PTS.] Pacchiko bhavo - machasaṃ.
 
[BJT Page 652] [\x 652/]
 
Kathaṃ [PTS Page 461] [\q 461/] bhagavā muttāvīti tādī? Bhagavato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ - mohā cittaṃ - kodhā - upanāhā - makkhā - paḷāsā - issāya - macchariyā - māyāya - sāṭheyyā - thambhā - sārambhā - mānā - atimānā - madā - pamādā - sabbakilesehi - sabbaduccaritehi - sabbadarathehi - sabbapariḷāhehi - sabbasantāpehi - sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Evaṃ bhagavā muttāvīti tādī.
 
Kathaṃ bhagavā tanniddesā tādī? Bhagavā sīle sati sīlavāti tanniddesā tādī, saddhāya sati saddhoti tanniddesā tādī. Viriye sati viriyavāti tanniddesā tādī, satiyā sati satimāti tanniddesā tādī, samādhismiṃ sati samāhito'ti tanniddesā tādī, paññāya sati paññavāti tanniddesā tādī, vijjāya sati tevijjoti tanniddesā tādī, abhiññāya sati chaḷabhiññoti tanniddesā tādī, dasabale sati dasabalo'ti tanniddesā tādī. Evaṃ bhagavā tanniddesā tādī'ti - taṃ buddhaṃ asitaṃ tādiṃ.
 
Akuhaṃ gaṇimāgatanti - ' akuho'ti tīṇi kuhanavatthūni; paccayapaṭisedhanasaṅkhātaṃ1 kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.
 
Katamaṃ paccayapaṭisedhanasaṅkhātaṃ1 kuhanavatthu: idha gahapatikā bhikkhuṃ nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāreha. So pāpiccho icchāpakato attiko2 cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha: ' kiṃ samaṇassa mahagghena cīvarena? Etaṃ sāruppaṃ: yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ karitvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena?Etaṃ sāruppaṃ: yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ kappeyya. [PTS Page 462] [\q 462/] kiṃ samaṇassa mahagghena senāsanena? Etaṃ sāruppaṃ: yaṃ samaṇo rukkhamūliko vā assa abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena? Etaṃ sāruppaṃ: yaṃ samaṇo pūtimuttena haritakīkhaṇeḍanaosadhaṃ kareyyā'ti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti:
 
1. Paṭisevana- - sīmu 11 machasaṃ [PTS]. 2. Atittiko - sīmu11
 
[BJT Page 654] [\x 654/]
 
Ayaṃ samaṇo appiccho santuṭṭho pavicitto asaṃsaṭṭho āraddhaviriyo dhutavādoti bhiyyo nimantenti cīvarapiṇḍapatasenāsanagilānapaccayabhesajjaparikkhārehi. So evamāha" tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati: saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākañcevāyaṃ saddhā atthi. Deyyadhammo ca saṃvijjati. Ahañca paṭiggāhako. Sace ahaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā bhavissatha. Na mayhaṃ iminā attho. Api ca tumhākaṃ yeva anukampāya paṭigaṇhāmī'ti". Tadupādāya bahumpi cīvaraṃ paṭigaṇhāti, bahumpi piṇḍapātaṃ paṭigaṇhāti, bahumpi senāsanaṃ paṭigaṇhāti, bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭigaṇhāti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ; idaṃ paccayapaṭisedhana1 saṅkhātaṃ kuhanavatthu.
 
Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo 'evaṃ maṃ jano sambhāvessatī'ti gamanaṃ saṇṭhapeti, ṭhānaṃ saṇṭhapeti, nisajjaṃ saṇṭhapeti, sayanaṃ saṇṭhapeti, paṇidhāya gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito viya gacchati, samāhito viya [PTS Page 463] [\q 463/] tiṭṭhati, samāhito viya nisīdati, samāhito viya seyyaṃ kappeti, āpāthakajjhāyīva hoti. Yā evarūpā iriyāpathassa aṭṭhapanā2 ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.
 
Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo 'evaṃ maṃ jano sambhāvessatī'ti ariyadhammasannissitaṃ vācaṃ bhāsati. Yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkhoti bhaṇati. Yo evarūpaṃ pattaṃ dhāreti, lohathālakaṃ dhāreti, dhammakarakaṃ3 dhāreti, parissāvanaṃ dhāreti, kuñcikaṃ dhāreti, upāhanaṃ dhāreti, kāyabandhanaṃ dhāreti, āyogaṃ dhāreti, so samaṇo mahesakkhoti bhaṇati. Yassa evarūpo upajjhāyo, so samaṇo mahesakkhoti bhaṇati. Yassa evarūpo ācariyo samānupajjhāyakā samānācariyakā - mittā - sandiṭṭhā - sambhattā - sahāyā, so samaṇo mahesakkhoti bhaṇati. Yo evarūpe vihāre vasati, so samaṇo mahesakkhoti bhaṇati. Yo evarūpe aḍḍhayoge vasati - pāsāde vasati - hammiye vasati - guhāya vasati - leṇe vasati - kuṭiyā vasati - kūṭāgāre vasati - aṭṭe4 vasati - māḷe vasati - uddaṇḍe vasati - upaṭṭhānasālāya vasati - maṇḍape vasati - rukkhamūle vasati - so samaṇo mahesakkhoti bhaṇati.
 
1. Paṭisevana - sīmu11 machasaṃ. [PTS]. 2. Āṭhapanā - sīmu11. Machasaṃ 3. Dhammakaraṇaṃ - machasaṃ. 4. Aḍeḍa - sīmu11. Machasaṃ.
 
[BJT Page 656] [\x 656/]
 
Athavā korañjikakorañjiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāvito - ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī'ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu.
 
Buddhassa bhagavato imāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā [PTS Page 464] [\q 464/] daḍḍhāni. Tasmā buddho akuhoti - akuhaṃ.
 
Gaṇimāgatanti - ' gaṇī'ti gaṇī bhagavā; gaṇācariyoti gaṇī, gaṇassa satthāti gaṇī; gaṇaṃ pariharatīti gaṇī, gaṇaṃ ovadatīti gaṇī, gaṇaṃ anusāsatīti gaṇī, visārado gaṇaṃ upasaṃkamatīti gaṇī, gaṇo'ssa sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapetīti gaṇī, gaṇaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti gaṇī, bhikkhugaṇassa gaṇī, bhikkhunīgaṇassa gaṇī, upāsakagaṇassa gaṇī, upāsikāgaṇassa gaṇī, rājagaṇassa gaṇī, khattiyagaṇassa gaṇī, brāhmaṇagaṇassa gaṇī, vessagaṇassa gaṇī, suddagaṇassa gaṇī, devagaṇassa gaṇī, brahmagaṇassa gaṇī, saṅghī, 1 gaṇī, gaṇācariyo2. Āgatanti3 āgataṃ upāgataṃ samupāgataṃ4 sampattaṃ5 saṅkassanagaranti - akuhaṃ gaṇimāgataṃ.
 
Bahunnamidha6 baddhānanti - ' bahunna'nti bahunnaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ; baddhānanti baddhānaṃ baddhacarānaṃ paricārakānaṃ sissānanti - bahunnamidha baddhānaṃ.
 
Atthi pañhena āgamanti - pañhena atthikāmha āgatā7 pañhaṃ pucchitukāmamha āgatā; pañhaṃ sotukāmā āgatamhāti evampi atthi pañhena āgamaṃ. Athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ 8 atthīti evampi atthi pañhena (āgamaṃ). Athavā pañhāgamo tuyhaṃ atthi, tvampi pahū, tvamasi alamattho mayā pucchitaṃ kathetuṃ vissajjetuṃ; vahassetaṃ bhāranti evampi - atthi pañhena āgamaṃ.
 
Tenāha thero sāriputto:
 
" Taṃ [PTS Page 465] [\q 465/] buddhaṃ asitaṃ tādiṃ
Akuhaṃ gaṇimāgataṃ,
Bahunnamidha6 baddhānaṃ
Atthi pañhena āgama"nti.
 
1. Saṅghagaṇassa gaṇī - sīmu 11. 2. Gaṇācariyaṃ - sīmu11. 3. Āgataṃ - sīmu11 āgato - [PTS]. 4. Upagataṃ samupagataṃ - machasaṃ. Upāgato samūpagato - [PTS] 5. Samupapannaṃ - machasaṃ. 6. Bahūnamidha - machasaṃ - sīmu11 7. Atthiko āgatomhi - machasaṃ. 8. Payirupāsanā - syā.
 
[BJT Page 658] [\x 658/]
 
16 - 4
Bhikkhuno vijigucchato
Bhajato rittamāsanaṃ,
Rukkhamūlaṃ susānaṃ vā
Pabbatānaṃ guhāsu vā.
 
Bhikkhuno vijigucchatoti - ' bhikkhuno'ti puthujjanakalyāṇakassa vā bhikkhuno, sekhassa vā bhikkhuno; vijigucchatoti jātiyā vijigucchato, jarāya - byādhinā - maraṇena - sokehi - paridevehi - dukkhehi - domanassehi - upāyāsehi vijigucchato, nerayikena dukkhena tiracchānayonikena dukkhena pettivisayikena dukkhena mānusakena dukkhena gabbhokkantimūlakena dukkhena jātassupanibandhakena dukkhena jātassa parādheyyakena dukkhena attupakkamena dukkhena parūpakkamena dukkhena dukkhadukkhena saṅkhāradukkhena vipariṇāmadukkhena cakkhurogena dukkhena sotarogena dukkhena ghānarogena dukkhena jivhārogena dukkhena kāyarogena dukkhena sīsarogena dukkhena kaṇṇarogena dukkhena mukharogena dukkhena dantarogena dukkhena kāsena sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya sūlāya visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā rakhasāya vitacchikāya lohitena pittena madhumehena aṃsāya piḷakāya bhagandalena1 pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya uccārena passāvena [PTS Page 466] [\q 466/] ḍaṃsamakasavātātapasiriṃsapasamphassena dukkhena - mātumaraṇena dukkhena pitumaraṇena dukkhena bhātumaraṇena - bhaginimaraṇena - puttamaraṇena - dhītumaraṇena - ñātimaraṇena - bhogabyasanena - rogabyasanena - sīlabyasanena - diṭṭhibyasanena dukkhena vijigucchato aṭṭīyato harāyato jigucchatoti - bhikkhuno vijigucchato.
 
Bhajato rittamāsananti - ' āsanaṃ' vuccati yattha nisīdati, mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇeḍā tiṇasanthāro paṇṇasanthāro palāsasanthāro; taṃ āsaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ; asappāyasaddasavaṇena rittaṃ vivittaṃ pavivittaṃ; asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ; taṃ pavivittaṃ āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti - bhajato rittamāsanaṃ.
 
Rukkhamūlaṃ susānaṃ vāti - rukkhamūlaṃ yeva rukkhamūlaṃ; susānaṃ yeva 'susāna'nti - rukkhamūlaṃ susānaṃ vā.
 
1. Bhagandalāya - syā.
 
[BJT Page 660] [\x 660/]
 
Pabbatānaṃ guhāsu vāti - pabbatā yeva pabbatā; kandarā yeva kandarā; giriguhā yeva giriguhā; pabbatantarikāyo vuccanti pabbatapabbhārāti pabbatānaṃ guhāsu vā.
 
Tenāha thero sāriputto:
 
" Bhikkhuno vijigucchato
Bhajato rittamāsanaṃ,
Rukkhamūlaṃ susānaṃ vā
Pabbatānaṃ guhāsu vā"ti.
 
16 - 5
 
Uccāvacesu sayanesu guvanto1 tattha bheravā.
Yehi bhikkhu na vedheyya nigghose sayanāsane.
 
Uccāvacesu [PTS Page 467] [\q 467/] sayanesūti - ' uccāvacesū'ti uccāvacesu hīnappaṇītesu chekapāpakesu; ' sayanaṃ' vuccati vihāro aḍḍayogo pāsādo hammiyaṃ guhāti - uccāvacesu sayanesu.
 
Kuvanto tattha bheravāti - ' kuvanto'ti kuvanto kujanto nadanto saddaṃ karonto; athavā kīvantoti kati kittakā kīvatakā kīvabahukā te bheravāti? Sīhā byagghā dīpī acchā taracchā kokā mahisā hatthī ahī vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā vāti - kuvanto tattha bheravā.
 
Yehi bhikkhu na vedheyyāti - 'yehī'ti yehi bheravehi; bherave passitvā vā suṇitvā vā na vedheyya nappavedheyya na sampavedheyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīru assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti - yehi bhikkhu na vedheyya.
 
Nigghose sayanāsaneti - appasadde appanigghose vijanavāte manussarāhaseyyake paṭisallānasāruppe senāsaneti - nigghose sayanāsane.
 
Tenāha thero sāriputto:
 
"Uccāvacesu sayanesu
Kuvanto tattha bheravā,
Yehi bhikkhu na vedheyya
Nigghose sayanāsane"ti.
 
1. Gīvanto - syā. [PTS.] Kīvanto - sīmu 11 kīvanto - sū. Pu.
 
[BJT Page 662] [\x 662/]
 
16 - 6
 
Kati parissayā loke
Gacchato agataṃ disaṃ,
Ye bhikkhu abhisambhave
Pantamhi sayanāsane.
 
Kati parissayā loketi - 'katī'ti katī kittakā kīvatakā kivabahukā te parissayāti dve parissayā: pākaṭaparissayā ca, paṭicchannaparissayā ca.
 
Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahisā hatthī ahī vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā [PTS Page 468] [\q 468/] vā, cakkhurogo sotarogo ghanarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sūlaṃ visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ1 madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānena ābādhā vātasamuṭṭhānena ābādhā sannipatikena ābādhā utupariṇāmajena ābādhā visamaparihārajena ābādhā opakkamikena ābādhā kammāvipākajena ābādhā sītena uṇhena jighacchāya pipāsāya uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassā. Ime vuccanti pākaṭaparissayā.
 
Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmachandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.
 
Parissayāti - kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya appaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojanesu mattaññutāya jāgariyānuyogassa [PTS Page 469] [\q 469/] satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ - catunnaṃ iddhipādānaṃ - pañcannaṃ indriyānaṃ - pañcannaṃ balānaṃ - sattannaṃ bojjhaṅgānaṃ - ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti parissayā
 
1. Lohitaṃ pittaṃ - syā.
[BJT Page 664] [\x 664/]
Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evamevaṃ tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti parissayā.
 
Vuttaṃ hetaṃ bhagavatā:
 
"Sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu1 viharati. Kathañca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu1 viharati?
 
Idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṃkappā saññojaniyā, tyāssa anto vasanti, anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave bhikkhuno sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jivhāya rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṃkappā saññojaniyā tyāssa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti tasmā sācariyakoti vuccati. Puna caparaṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jivhāya - rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, anvāssa vasanti pāpakā akusalā dhammā'ti tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammā'ti tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu1 viharatī"ti[a] evampi tatrāsayāti parissayā.
 
Vuttaṃ hetaṃ bhagavatā:
 
"Tayo'me bhikkhave antarā malā antarā [PTS Page 470] [\q 470/] amittā antarā sapattā antarā vadhakā antarā paccatthikā. Katame tayo? Lobho bhikkhave antarā malaṃ3 antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Doso bhikkhave moho bhikkhave antarāmalaṃ antarāmitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave, tayo antarā malā antarā muttā antarā sapattā antarā vadhakā antarā paccatthikāti. "[B]
 
1. Anatthajanano lobho lobho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
1. Phāsuṃ - saṃ 2. Anvāssavanti - sīmu11. Machasaṃ. Antassa vasanti - saṃ 3. Malo - syā.
[A.] Saṃyuttanikāya - navapurāṇavagga. [B.] Itivuttaka - 3. 4. 9. Malasutta.
 
[BJT Page 666] [\x 666/]
 
2. Luddho atthaṃ na jānāti luddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ lobho sahate naraṃ.
 
3. Anatthajanano doso doso cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
4. Kuddho atthaṃ na jānāti kuddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ.
 
5. Anatthajanano moho moho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.
 
6. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati, andhantamaṃ tadā hoti yaṃ moho sahate nara"nti[a.]
 
Evampi tatrāsayāti parissayā. Vuttaṃ hetaṃ bhagavatā:
" Tayo kho'me mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo: lobho ko mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya, doso kho mahārāja - moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya [PTS Page 471] [\q 471/] aphāsuvihārāya. Ime kho mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. [B]
 
7. "Lobho doso ca moho ca purisaṃ pāpacetasaṃ,
Hiṃsanti attasambhūtā tacasāraṃ 'va samphala"nti[b]
 
Evampi tatrāsayāti parissayā.
 
Vuttaṃ hetaṃ bhagavatā:
8. "Rāgo ca doso ca itonidānā
Aratī ratī lomahaṃsā itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṅkamivossajantī"ti [c.]
 
Evampi tatrāsayāti parissayā. Loketi manussaloke - devaloke - khandhaloke - āyatanaloke'ti kati parissayā loke?
 
1. Doso - sīmu11. 2. Lomahaṃso itojāto - syā.
[A.] Itivuttaka - 3. 4. 9 Malasutta. [B.] Kosalasaṃyutta. [C.] Suttanipāta - sūcilomasutta.
[BJT Page 668] [\x 668/]
 
Gacchato agataṃ disanti - 'agatā disā' vuccati amataṃ nibbānaṃ , "yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ? Agatapubbā sā disā, na sā disā gatapubbā iminā dīghena addhunā.
 
9. " Samatittikaṃ anavasesakaṃ1
Telapattaṃ yathā parihareyya,
Evaṃ sacittamanurakkhe
Patthayāno disaṃ agatapubba"nti. [A]
 
Agatapubbaṃ disaṃ vajato gacchato abhikkamatoti gacchato agataṃ disaṃ.
 
Ye bhikkhu abhisambhaveti - ' ye'ti ye parissaye abhisambhaveyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti - ye bhikkhu abhisambhave.
 
Pantamhi sayanāsaneti - ante pante pariyante selante vā vanante vā nadante vā udakante vā yattha na kasīyati na vapīyati, vanantaṃ2 atikkamitvā manussānaṃ anupacāre senāsaneti - pantamhi sayanāsane.
 
Tenāha thero sāriputto:
 
"Kati [PTS Page 472] [\q 472/] parissayā loke gacchato agataṃ disaṃ,
Ye bhikkhu abhisambhave pantamhi sayanāsane"ti.
 
16 - 7
Kyāssa byappathayo assu kyāssassu idha gocarā,
Kāni sīlabbatāna'ssu pahitattassa bhikkhuno.
 
Kyāssa byappathayo assūti - kīdisena byappathena samannāgato assa, kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti vacīpārisuddhiṃ pucchati; katamā vacīpārisuddhi? Idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato hoti: saccavādī saccasandho theto paccayiko avisaṃvādako lokassa; pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya; amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti.
 
1. Janattaṃ - sīmu 11. 1. Anavasesaṃ - machasaṃ. Syā. Sīmu11.
[A.] Jātaka - ekakanipāta, telapattajātaka.
 
[BJT Page 670] [\x 670/]
 
Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Catuhī vacīsucaritehi samannāgato catudosāpagataṃ vācaṃ bhāsati. Battiṃsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharati. Dasa kathāvatthūni katheti. Seyyathīdaṃ: appicchakathaṃ santuṭṭhikathaṃ pavivekakathaṃ asaṃsaggakathaṃ viriyārambhakathaṃ sīlakathaṃ samādhikathaṃ paññākathaṃ vimuttikathaṃ vimuttiñāṇadassanakathaṃ, satipaṭṭhānakathaṃ sammappadhānakathaṃ iddhipādakathaṃ indriyakathaṃ balakathaṃ bojjhaṅgakathaṃ maggakathaṃ phalakathaṃ nibbānakathaṃ [PTS Page 473] [\q 473/] katheti. Vācāya yato yatto paṭiyatto gutto gopito rakkhito saṃvuto. Ayaṃ vacīpārisuddhi. Edisāya1 vacīpārisuddhiyā samannāgato assāti - kyāssa byappathayo assu.
 
Kyāssassu idha gocarāti - kīdisena gocarena samannāgato assa, kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti gocaraṃ pucchati. Atthi gocaro, atthi agocaro:
 
Katamo agocaro? Idhekacco vesiyagocaro vā hoti, vidhavāgocaro vā hoti, thullakumārīgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti, pānāgāragocaro vā hoti. Saṃsaṭṭho viharati rājūhi rajamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ vuccati agocaro.
 
Athavā antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārikāyo olokento kumārake olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento2 adho olokento disāvidisaṃ pekkhamāno3 gacchati. Ayampi vuccati agocaro. [A]
 
1. Kīdisāya - sīmu11. 2. Ullokento - sīmu11. Vipekkhamāno - sīmu11.
[A.] Jhānavibhaṅga.
 
[BJT Page 672] [\x 672/]
 
Atha vā cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ
- Pe -
Manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ; tassa asaṃvarāya paṭipajjati. Na rakkhati manindriyaṃ, manindriyaṃ asaṃvaraṃ āpajjati. Ayampi vuccati agocaro.
 
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ9 naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagaraṃ1 caṇḍālaṃ [PTS Page 474] [\q 474/] vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Iti evarūpaṃ visūkadassanaṃ anuyutto hoti. Ayampi vuccati agocaro. Pañcapi kāmaguṇā agocarā.
 
Vuttaṃ hetaṃ bhagavatā:
 
"Mā bhikkhave agocare caratha paravisaye. Agocare bhikkhave carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ ko ca bhikkhave bhikkhuno agocaro paravisayo? Yadidaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā - ghānaviññeyyā gandhā - jivhāviññeyyā rasā - kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati bhikkhave bhikkhuno agocaro paravisayo" [a] ayampi vuccati agocaro.
 
Katamo agocaro? Idhekacco vesiyagocaro vā hoti, vidhavāgocaro vā hoti, thullakumārīgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti, pānāgāragocaro vā hoti. Saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāti hitakāmāni phāsukāmāni yogakkhemakāmāni bhikkhūnaṃ bhikkhūnīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ vuccati agocaro.
 
1. Sobhanākaraṇaṃ - sīmu11. Sobhanakaṃ - sīmu11. Sobhanagarakaṃ - [PTS]. 2. Idha bhikkhu - sīmu11
[A.] Satipaṭṭhānasaṃyutta - ambapālīvagga. [B.] Jhānavibhaṅga
 
[BJT Page 674] [\x 674/]
 
Atha vā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati: na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento itthiyo olokento purise olokento kumārikāyo olokento kumārake olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ vipekkhamāno gacchati, ayampi vuccati gocaro. Athavā bhikkhu cakkhunā rūpaṃ [PTS Page 475] [\q 475/] disvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jivhāya rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati; ayampi vuccati gocaro. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ9 naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagaraṃ1 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Iti evarūpaṃ visūkadassanaṃ anuyutto hoti. Ayampi vuccati agocaro. Cattāropi satipaṭṭhānā gocaro.
 
Vuttaṃ hetaṃ bhagavatā:
"Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo: yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Ayaṃ vuccati bhikkhave bhikkhuno gocaro sako pettiko visayo. Ayampi vuccati gocaro. Edisena gocarena samannāgato assāti - kyāssassu idha gocarā.
 
Kāni sīlabbatānassūti - kīdisena sīlabbatena samannāgato assa, kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhagenāti sīlabbatapārisuddhiṃ pucchati; katamā sīlabbatapārisuddhi: atthi sīlañceva vatañca, atthi vataṃ na sīlaṃ. Katamaṃ sīlañceva vatañca? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yo tattha saññamo saṃvaro anatikkamo, idaṃ sīlaṃ. Yaṃ samādānaṃ, taṃ vataṃ. [PTS Page 476] [\q 476/] saṃvaraṭṭhena sīlaṃ, samādānaṭṭhena vataṃ. Idaṃ vuccati sīlaṃ ceva vataṃ ca. Katamaṃ vataṃ na sīlaṃ? Aṭṭhadhutaṅgāni: āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ, idaṃ vuccati vataṃ na sīlaṃ. Viriyasamādānampi vuccati vataṃ na sīlaṃ. " Kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu sarīre maṃsalohitaṃ, yaṃ taṃ purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī"ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ.
 
[A.] Satipaṭṭhānasaṃyutta - ambapālivagga.
 
[BJT Page 676] [\x 676/]
1. " Nāsissaṃ na pivissāmi vihārato na nikkhame,
Napi passaṃ nipātessaṃ1 taṇhāsalle anūhate"ti[a]
 
Cittaṃ paggaṇhāti padahati, evarūpampi viriyasamādānaṃ vuccati vataṃ na sīlaṃ. " Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccissatī"ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ. 'Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi, caṅkamā orohissāmi, vihārā nikkhamissāmi, aḍḍhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi, leṇā nikkhamissāmi, kuṭiyā nikkhamissāmi, kūṭāgārā nikkhamissāmi, aṭṭā2 nikkhamissāmi, māḷā nikkhamissāmi, uddaṇḍā3 nikkhamissāmi, upaṭṭhānasālāya nikkhamissāmi, maṇḍapā nikkhamissāmi, rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī'ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ. 'Imasmiṃ yeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi [PTS Page 477] [\q 477/] phassayissāmi sacchikarissāmī'ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ, imasmiññeva majjhantikasamayaṃ - sāyanhasamayaṃ - purebhattaṃ pacchābhattaṃ - purimaṃ yāmaṃ - - pacchimaṃ yāmaṃ - kāle - juṇhe vasse - hemante - gimhe - purime vayokhandhe - majjhime vayokhandhe - pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi sacchikarissāmi phassayissāmīti cittaṃ paggaṇhāti padahati. Evarūpampi viriyasamādānaṃ vuccati vataṃ na sīlaṃ.
 
Ayaṃ sīlabbatapārisuddhi; edisāya2 sīlabbatapārisuddhiyā samannāgato assāti - kāni sīlabbatānassu.
 
Pahitattassa bhikkhunoti - ' pahitattassā'ti āraddhaviriyassa; thāmavato 3 daḷhaparakkamassa anikkhittachandassa anikkhittadhurassa kusalesu dhammesu; athavā pesitattassa, yassatthāya pesito attatthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca sabbe saṅkhārā aniccāti pesitattassa; sabbe saṅkhārā dukkhāti pesitattassa; sabbe dhammā anattāti pesitattassa; avijjāpaccayā saṅkhārāti pesitattassa; - pe -
Jātipaccayā jarāmaraṇanti pesitattassa; avijjānirodhā saṅkhāranirodhoti pesitattassa - pe -
Jātinirodhā jarāmaraṇanirodhoti pesitattassa; idaṃ dukkhanti pesitattassa - pe
Ayaṃ dukkhanirodhagāminī paṭipadāti pesitattassa; ime āsavāti pesitattassa - pe -
Ayaṃ āsavanirodhagāminī paṭipadāti pesitattassa; ime dhammā abhiññeyyāti pesitattassa - pe - ime dhammā sacchikātabbāti pesitattassa; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa;
 
1. Nikkhamiṃ - syā. [PTS.] .
Paccayattheragāthā - 3. 1. 2 Muditattheragāthā - 4. 1. 12
2. Kīdisāya - sīmu 1 machasaṃ. 3. Thāmagata - sīmu 11.
 
[BJT Page 678] [\x 678/]
 
Pañcannaṃ upādānakkhandhānaṃ - catuṇṇaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa; yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti [PTS Page 478] [\q 478/] pesitattassa. Bhikkhunoti puthujjanakalyāṇakassa vā bhikkhuno sekhassa vā bhikkhunoti - pahitattassa bhikkhuno.
 
Tenāha thero sāriputto:
 
"Kyāssa byappathayo assu kyāssassu idha gocarā,
Kāni sīlabbatānassu pahitattassa bhikkhuno"ti.
 
16 - 8
 
Kaṃ so sikkhaṃ samādāya ekodi1 nipako sato,
Kammāro rajatasseva niddhame malamattano.
 
Kaṃ so sikkhaṃ samādāyāti - kaṃ so sikkhaṃ ādāya samādāya ādīyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvāti - kaṃ so sikkhaṃ samādāya.
 
Ekodi1 nipako satoti - 'ekodī'ti ekaggacitto avikkhittacitto avisāhaṭamānaso, samatho samādhindriyaṃ samādhibalaṃ - pe -
Sammāsamādhi; nipakoti nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī; satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato; vedanāsu - citte - dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato; se vuccati satoti - sato.
 
Kaṃ so sikkhaṃ samādāyāti - adhisīlasikkhaṃ pucchati, nipakoti adhipaññāsikkhaṃ pucchati, satoti pārisuddhiṃ pucchatīti - kaṃ so sikkhaṃ samādāya ekodi nipako sato.
 
Kammāro rajatasseva niddhame malamattanoti - 'kammāro: vuccati suvaṇṇakāro; ' rajataṃ' vuccati jātarūpaṃ. Yathā suvaṇṇakāro jātarūpassa oḷārikampi malaṃ dhamati saṃdhamati niddhamati; majjhimakampi malaṃ dhamati saṃdhamati niddhamati; sukhumakampi malaṃ dhamati saṃdhamati niddhamati; evamevaṃ bhikkhu attano oḷārikepi kilese dhamati saṃdhamati niddhamati; evamevaṃ bhikkhu attano oḷārikepi kilese dhamati saṃdhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti.
 
1. Ekodi - sīmu. 11
[BJT Page 680] [\x 680/]
 
Majjhimakepi kilese - sukhumakepi kilese dhamati saṃdhamati [PTS Page 479] [\q 479/] niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Atha vā bhikkhu attano rāgamalaṃ dosamalaṃ mohamalaṃ mānamalaṃ diṭṭhimalaṃ kilesamalaṃ duccaritamalaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ dhamati saṃdhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti; atha vā sammādiṭṭhiyā micchādiṭṭhiṃ dhamati sandhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti; sammāsaṅkappena micchāsaṅkappaṃ - sammāvācāya micchāvācaṃ - sammākammantena micchākammantaṃ - sammāājīvena micchāājīvaṃ - sammāvāyāmena micchāvāyāmaṃ - sammāsatiyā micchāsatiṃ - sammāsamādhinā micchāsamādhiṃ - sammāñāṇena micchāñāṇaṃ - sammāvimuttiyā micchāvimuttiṃ dhamati saṃdhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Athavā ariyena aṭṭhaṅgikena maggena sabbe kilese sabbe duccarite sabbe darathe sabbe pariḷāhe sabbe santāpe sabbākusalābhisaṅkhāre dhamati saṃdhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gametīti - kammāro rajatasseva niddhame malamattano.
 
Tenāha thero sāriputto:
 
" Kaṃ so sikkhaṃ samādāya ekodi nipako sato,
Kammāro rajatasseva niddhame malamattano"ti.
 
16 - 9
 
Vijigucchamānassa yadidaṃ phāsu
(Sāriputtāti bhagavā)
Rittāsanaṃ sayanaṃ sevato ve,
Sambodhikāmassa yathānudhammaṃ
Taṃ te pavakkhāmi yathā pajānaṃ.
 
Vijigucchamānassa yadidaṃ phāsūti - 'vijigucchamānassā'ti jātiyā vijigucchamānassa, jarāya - byādhinā - maraṇena - sokehi - paridevehi - [PTS Page 480] [\q 480/] dukkhehi - domanassehi - upāyāsehi - pe -
Diṭṭhibyasanena dukkhena vijigucchamānassa aṭṭīyamānassa harāyamānassāti - vijigucchamānassa; yadidaṃ phāsūti yaṃ phāsu phāsuvihāraṃ taṃ kathayissāmi; katamo phāsuvihāro? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojanesu mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo nibbānañca nibbānagāminī ca paṭipadā; ayaṃ phāsuvihāroti - vijigucchamānassa yadidaṃ phāsu.
[BJT Page 682] [\x 682/]
 
Sāriputtāti - bhagavā taṃ theraṃ nāmenālapati; bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggamānoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggakaṇṭakoti bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji pavibhaji dhammaratananti bhagavā bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā. Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti [PTS Page 481] [\q 481/] bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti 'metteyyāti bhagavā. '
 
Rittāsanaṃ sayanaṃ sevato veti - 'āsanaṃ' vuccati yattha nisīdati mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro1; 'sayanaṃ? Vuccati senāsanaṃ: vihāro aḍḍhayogo pāsādo hammiyaṃ guhā, taṃ sayanāsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddasavaṇena - pe -
Asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ; rittaṃ sayanāsanaṃ sevato nisevato saṃsevato paṭisevatoti - rittāsanaṃ sayanaṃ sevato ve.
 
1. Palāsa- - syā.
 
[BJT Page 684] [\x 684/]
 
Sambodhikāmassa yathānudhammanti - 'sambodhi' vuccati catusu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi; taṃ sambodhiṃ bujjhitukāmassa anubujjhitukāmassa paṭivijjhitukāmassa sambujjhitukāmassa adhigantukāmassa phassitukāmassa sacchikātukāmassāti - sambodhikāmassa; yathānudhammanti katame bodhiyā anudhammā? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu [PTS Page 482] [\q 482/] guttadvāratā bhojanesu mattaññutā jāgariyānuyogo satisampajaññaṃ; ime vuccanti bodhiyā anudhammā; athavā catunnaṃ maggānaṃ pubbabhāge vipassanā, ime vuccanti bodhiyā anudhammāti - sambodhikāmassa yathānudhammaṃ.
 
Taṃ te pavakkhāmi yathā pajānanti - 'ta'nti bodhiyā anudhammaṃ pavakkhāmīti pavakkhāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vicarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmi; yathā pajānanti yathā pajānaṃ yathā pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, na itihitihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ taṃ kathayissāmīti - taṃ te pavakkhāmi yathā pajānaṃ.
 
Tenāha bhagavā:
 
" Vijigucchamānassa yadidaṃ phāsu
(Sāriputtāti bhagavā)
Rittāsanaṃ sayanaṃ sevato va,
Sambodhikāmassa yathānudhammaṃ
Taṃ te pavakkhāmi yathā pajāna"nti.
 
16 - 10
Pañcanna dhīro bhayānaṃ na bhāye
Bhikkhu sato sappariyantacārī, 1
Ḍaṃsādhipātāna siriṃsapānaṃ2
Manussaphassāna3 catuppadānaṃ.
 
1. Sapariyantacārī - machasaṃ. 2. Sarīsapānaṃ - machasaṃ.
3. Manussaphassānaṃ - machasaṃ.
 
[BJT Page 686] [\x 686/]
 
Pañcanna dhīro bhayānaṃ na bhāyeti - 'dhīro'ti dhīro paṇḍito paññavā buddhimā - ñāṇī vibhāvī medhāvī vīro pañcannaṃ bhayānaṃ na bhāyeyya na taseyya na santaseyya na uttaseyya na uttaseyya na parittaseyya na santāsaṃ āpajjeyya, abhīrū assa acchambhī anutrāsī [PTS Page 483] [\q 483/] apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti - pañcanna dhīro bhayānaṃ na bhāye.
 
Bhikkhu sato sappariyantacārīti - 'bhikkhū'ti puthujjanakalyāṇako vā bhikkhu, sekho vā bhikkhu; satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu - citte - dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato; so vuccati sato; sappariyantacārīti cattāro pariyantā: sīlasaṃvarapariyanto, indriyasaṃvarapariyanto, bhojane mattaññutāpariyanto, jāgariyānuyogapariyanto; katamo sīlasaṃvarapariyanto? Idha bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, antopūtibhāvaṃ paccavekkhamāno, anto sīlasaṃvarapariyante carati; mariyādaṃ na bhindati, ayaṃ sīlasaṃvarapariyanto. Katamo indriyasaṃvarapariyanto? Idha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati sotendriyaṃ, sotendriye saṃvaraṃ āpajjati ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati kāyendriyaṃ, kāyendriye saṃvaraṃ āpajjati manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati ādinnapariyāyaṃ paccavekkhamāno anto indriyasaṃvarapariyante carati, mariyādaṃ na bhindati, ayaṃ indriyasaṃvarapariyanto. Katamo bhojane mattaññutāpariyanto? Idha bhikkhu paṭisaṅkhā [PTS Page 484] [\q 484/] yoniso āhāraṃ āhāreti, neva davāya, na madāya, na maṇḍanāya, na vibhūsaṇāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati. Anavajjatā ca phāsuvihāro cāti. Akkhabbhañjana - vaṇapaṭicchādana - puttamaṃsūpamaṃ paccavekkhamāno anto bhojane mattaññutāpariyante carati, mariyādaṃ na bhindati; ayaṃ bhojane mattaññutāpariyanto.
 
[BJT Page 688] [\x 688/]
Katamo jāgariyānuyogapariyanto? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Bhaddekarattavihāraṃ paccavekkhamāno antojāgariyānuyogapariyante carati, mariyādaṃ na bhindati; ayaṃ jāgariyānuyogapariyantoti - bhikkhu sato sappariyantacārī.
 
Ḍaṃsādhipātāna siriṃsapānanti - 'ḍaṃsā' vuccanti piṅgalamakkhikāyo; 'adhipātakā' vuccanti sabbāpi makkhikāyo; kiṃ kāraṇā adhipātakā muccanti sabbāpi makkhikāyo? Tā uppatitvā uppatitvā khādanti; taṃkāraṇā adhipātakā vuccanti sabbāpi makkhikāyo. ' Siriṃsapā' vuccanti ahīti - ḍaṃsādhipātāna siriṃsapānaṃ
 
Manussaphassāna catuppadānanti - ' manussaphassā' vuccanti corā vā assu mānavā vā katakammā vā akatakammā vi; te bhikkhuṃ pañhaṃ vā puccheyyuṃ, vādaṃ vā āropeyyuṃ, akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ. Yo koci manussato upaghāto manussaphasso; catuppadānanti sīhā byagghā [PTS Page 485] [\q 485/] dīpī acchā taracchā kokā mahisā hatthī; te bhikkhuṃ maddeyyuṃ khādeyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ, catuppadato upaghāto ya kiñci catuppadahayanti - manussaphassāna catuppadānaṃ.
 
Tenāha bhagavā:
 
" Pañcanna dhīro bhayānaṃ na bhāye bhikkhu sato sappariyantacārī,
Ḍaṃsādhipātāna siriṃsapānaṃ1 manussaphassāna2 catuppadāna"nti.
 
16 - 11
 
Paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravāni,
Athāparāni abhisambhaveyya3 parissayāni kusalānuesī.
 
1. Ḍaṃsādhipātānaṃ sarīsapānaṃ - machasaṃ 2. Manussaphassānaṃ - machasaṃ. 3. Abhisambhaveyyuṃ - syā.
 
[BJT Page 690] [\x 690/]
 
Paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravānīti - 'paradhammikā' vuccanti satta sahadhammike ṭhapetvā ye keci buddhe dhamme saṅghe appasannā. Te bhikkhuṃ pañhaṃ vā puccheyyuṃ vādaṃ vā āropeyyuṃ, akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ. Tesaṃ bahubherave passitvā vā suṇitvā vā na vedheyya na pavedheyya na sampavedheyya, na taseyya na santaseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīru assa acchambhī anutrāsī apalāyī, pahīnabhayabheravo vigatalomahaṃso vihareyyāti - paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravāni.
 
Athāparāni abhisambhaveyya1 parissayāni kusalānuesīti - athāparānipi atthi abhisambhotabbāni abhibhavitabbāni ajjhottharitabbāni pariyādiyitabbāni madditabbāni. Parissayāti dve parissayā: [PTS Page 486] [\q 486/] pākaṭaparissayā ca paṭicchannaparissayā ca
- Pe - evampi tatrāsayāti parissayā. Kusalānuphasīti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ - pe - ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ esantena gavesantena pariyesantena parissayā abhisambhotabbā abhibhavitabbā ajjhottharitabbā pariyādiyitabbā madditabbāti athāparāni abhisambhaveyya parissayāni kusalānuesī.
 
Tenāha bhagavā:
 
"Paradhammikānampi na santaseyya
Disvāpi tesaṃ bahubheravāti.
Athāparāni abhisambhaveyya
Parissayāni kusalānuesī"ti.
 
16 - 12
Ātaṅkaphassena khudāya phuṭṭho
Sītaṃ athuṇhaṃ2 adhivāsayeyya.
So tehi phuṭṭho bahudhā anoko
Viriyaparakkamaṃ daḷhaṃ kareyya.
 
Ātaṅkaphassena khudāya phuṭṭhoti - ' ātaṅkaphasso' vuccati rogaphasso. Rogaphassena phuṭṭho pareto samohito samannāgato assa; cakkhurogena phuṭṭho pareto samohito samannāgato assa; sotarogena - ghānarogena - jivhārogena - kāyarogena - pe -
Ḍaṃsamakasavātātapasiriṃsapasamphassena phuṭṭho pareto samohito samannāgato assa. 'Khudā' vuccati chātako. Chātakena phuṭṭho pareto samohito samannāgato assāti - ātaṅkaphassena khudāya phuṭṭho.
 
1. Abhisambhaveyyuṃ [PTS] 2. Atuṇhaṃ - sīmu11
 
[BJT Page 692] [\x 692/]
 
Sītaṃ athuṇhaṃ 1 adhivāsayeyyāti - 'sīta'nti dvīhi kāraṇehi sītaṃ hoti: abbhantaradhātupakopa2 vasena vā sītaṃ hoti. Bahiddhā utuvasena vā sītaṃ hoti. Uṇhanti dvīhi kāraṇehi uṇhaṃ hoti. Abbhantaradhātupakopavasena2 vā uṇhaṃ hoti. Bahiddhā utuvasena vā uṇhaṃ hotīti - sītaṃ athuṇhaṃ. Adhivāsayeyyāti [PTS Page 487] [\q 487/] khamo assa sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assāti - sītaṃ athunhaṃ1 adhivāsayeyya.
 
So tehi phuṭṭho bahudhā anokoti - ' so tehī'ti ātaṅkaphassena ca khudāya ca sītena ca uṇhena ca phuṭṭho pareto samohito samannāgato assāti - so tehi phuṭṭho. Bahudhāti anekavidhehi ākārehi phuṭṭho pareto samohito samannāgato assāti - so tehi phuṭṭho bahudhā. Anokoti abisaṅkhārasahagataviññāṇassa okāsaṃ na karotītipi - anoko. Athavā, kāyaduccaritassa vacīduccaritassa manoduccaritassa okāsaṃ na karotītipi anokoti - so tehi phuṭṭho bahudhā anoko.
 
Viriyaparakkamaṃ daḷhaṃ kareyyāti - ' viriyaparakkamo' vuccati: "yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī appaṭivānī thāmo dhiti3 asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo"[a] viriyaparakkamaṃ daḷhaṃ kareyyāti - viriyaparakkamaṃ daḷhaṃ kareyya, thiraṃ kareyya, daḷhasamādāno assa avatthitasamādānoti - viriyaparakkamaṃ daḷhaṃ kareyya.
 
Tenāha bhagavā:
 
" Ātaṅkaphassena khudāya phuṭṭho
Sītaṃ athuṇhaṃ adhivāsayeyya,
So tehi phuṭṭho bahudhā anoko
Viriyaparakkamaṃ daḷhaṃ kareyyā"ti.
 
16 - 13
 
Theyyaṃ na kareyya4 na musā bhaṇeyya
Mettāya phasse tasathāvarāni,
Yadāvilattaṃ manaso vijaññā
Kaṇhassa pakkhoti vinodayeyya.
 
1. Atuṇahaṃ, sīmu. 2. Dhātusaṃkhobha - sa. 3. Ṭhiti - sīmu11 4. Kare - sīmu11. Machasaṃ.
 
[BJT Page 694] [\x 694/]
Theyyaṃ [PTS Page 488] [\q 488/] na kareyya na musā bhaṇeyyāti - ' theyyaṃ na kareyyā'ti idha bhikkhu adinnādānaṃ pahāya adinnādānā paṭivirato assa, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā vihareyyāti - theyyaṃ na kareyya. Na musā bhaṇeyyāti idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato assa, saccavādī saccasandho theto paccayiko avisaṃvādako lokassāti - theyyaṃ na kareyya na musā bhaṇeyya.
 
Mettāya phasse tasathāvarānīti - ' mettā'ti "yā sattesu metti mettāyanā mettāyitattaṃ anuddayā anuddayatā1 anuddayitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ[a.] Tasāti yesaṃ tasinā taṇhā appahīnā, yesañca bhayabheravā appahīnā. Kiṃ kāraṇā vuccanti tasā? Te tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti. Taṃkāraṇā vuccanti tasā. Thāvarāti yesaṃ tasinā taṇhā pahīnā, yesañca bhayabheravā pahīnā. Kiṃkāraṇā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti, santāsaṃ na āpajjanti, taṃkāraṇā vuccanti thāvarā.
 
Mettāya phasse tasathāvarānīti - tase ca thāvare ca mettāya phasseyya phareyya, mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihareyyāti - mettāya phasse tasathāvarāni.
 
Yadāvilattaṃ manaso vijaññāti - 'yadā'ti yaṃ 2 manasoti " yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu"[a] kāyaduccaritena cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ, vacīduccaritena - manoduccaritena - rāgena - dosena - mohena - kodhena - upanāhena - makkhena - palāsena - issāya - macchariyena - māyāya - sāṭheyyena - thambhena - sārambhena - mānena - atimānena - madena - pamādena - sabbakilesehi - sabbaduccaritehi - sabbadarathehi - sabbapariḷāhehi - sabbasantāpehi - sabbākusalābhisaṅkhārehi cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ [PTS Page 489] [\q 489/] calitaṃ bhantaṃ avupasantaṃ. Yadāvilattaṃ manaso vijaññāti - cittassa āvilabhāvaṃ jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti - yadāvilattaṃ manaso vijaññā.
 
1. Anuddayanā - sīmu11.
[A.] Dhammasaṅgaṇi - nikkhepakaṇḍa.
2. Yadā - sīmu 11
 
[BJT Page 696] [\x 696/]
 
Kaṇhassa pakkhoti vinodayeyyāti - 'kaṇho'ti yo so māro kaṇho adhipati antagū namuci pamattabandhu. Kaṇhassa pakkho mārapakkho mārapāso mārabalisaṃ mārāmisaṃ māravisayo māranivāpo1 māragocaro mārabandhananti pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - evampi kaṇhassa pakkhoti vinodayeyya. Athavā kaṇhassa pakkho - mārapakkho akusalapakkho dukkhudrayo2 dukkhavipāko nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattanikoti pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - evampi kaṇhassa pakkhoti vinodayeyya.
 
Tenāha bhagavā:
 
"Theyyaṃ na kareyya na musā bhaṇeyya
Mettāya phasse tasathāvarāni,
Yadāvilattaṃ manaso vijaññā
Kaṇhassa pakkhoti vinodayeyyā"ti.
 
16 - 14
 
Kodhātimānassa vasaṃ na gacche
Mūlampi tesaṃ palikhañña tiṭṭhe,
Athappiyaṃ vā pana appiyaṃ vā
Addhā bhavanto abhisambhaveyya.
 
Kodhātimānassa vasaṃ na gaccheti - 'kodho'ti " yo cittassa āghāto paṭighāto - pe - caṇḍikkaṃ asuropo3 anattamanatā cittassa" [b] atimānoti "idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena7 vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Kodhātimānassa vasaṃ na gaccheti kodhassa ca atimānassa ca vasaṃ na gaccheyya, kodhañca atimānañca pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti kodhātimānassa vasaṃ na gacche.
 
Mūlampi [PTS Page 490] [\q 490/] tesaṃ palikhañña tiṭṭheti - katamaṃ kodhassa mūlaṃ: avijjā mūlaṃ, ayonisomanasikāro mūlaṃ, asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ. Idaṃ kodhassa mūlaṃ. Katamaṃ atimānassa mūlaṃ: avijjā mūlaṃ, ayonisomanasikāro mūlaṃ, asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ. Idaṃ asmimānassa mūlaṃ. Mūlampi tesaṃ palikhañña tiṭṭheti kodhassa ca atimānassa ca mūlaṃ palikhaṇitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā tiṭṭheyya santiṭṭheyyāti - mūlampi tesaṃ palikhañña tiṭṭhe.
 
1. Mārantatapo - syā, [PTS.] Māranivāso - sīmu11. Machasaṃ. 2. Dukkhuddayosīmu11. Machasaṃ. Dukkhaddaso - sa. Dukkhudayo - [PTS].
A. Dhammasaṅgaṇi - cittupādakaṇḍa.
3. Assuropo - sīmu11
[B] dhammasaṅgaṇi - cittuppādakaṇḍa. [C.] Khuddakavatthuvibhaṅga.
 
[BJT Page 698] [\x 698/]
Athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyyāti 'athā'ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ ' athā'ti. Piyāti dve piyā: sattā vā saṅkhārā vā, katame sattā piyā: idha yā'ssa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā. Katame saṅkhārā piyā: manāpikā rūpā manāpikā saddā gandharasā phoṭṭhabbā, ime saṅkhārā piyā. Appiyāti dve appiyā: sattā vā saṅkhārā vā. Katame sattā appiyā: idha yā'ssa te honti anatthakāmā, ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā. Ime sattā appiyā. Katame saṅkhārā appiyā: amanāpikā rūpā amanāpikā saddā gandhā rasā phoṭṭhabbaṃ, ime saṅkhārā appiyā. Addhāti ekaṃsavacanaṃ nikkaṅkhavacanaṃ avatthāpanavacanametaṃ 'addhā'ti; athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyyāti piyāppiyaṃ sātāsātaṃ sukhadukkhaṃ [PTS Page 491] [\q 491/] somanassadomanassaṃ iṭṭhāniṭṭhaṃ abhisambhavanto vā abhibhaveyya adibhavanto vā abhibhaveyyāti - athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyya.
 
Tenāha bhagavā:
 
"Kodhātimānassa vasaṃ na gacche
Mūlampi tesaṃ palikhañña tiṭṭhe,
Athappiyaṃ vā pana appiyaṃ vā
Addhā bhavanto abisambhaveyyā"ti.
 
16 - 15
 
Paññaṃ purakkhatvā kalyāṇapīti
Vikkhambhaye tāni parissayāni,
Aratiṃ sahetha sayanamhi pante
Caturo sahetha paridevadhamme.
 
Paññaṃ purakkhatvā kalyāṇapītīti - ' paññā'ti " yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi" [a] paññaṃ purakkhatvāti idhekacco paññaṃ purato katvā carati paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo pekkhāyanabahulo2 samekkhāyana3 bahulo vibhūtavihārī taccarito tabbahulo taggarāko tanninno tappoṇo tappabhāro tadadhimutto tadadhipateyyoti - evampi paññaṃ purakkhatvā.
 
1. Niyyānikavacanaṃ - sīmu11. Machasaṃ. 2. Okkhāyana- - sīmu. 11 Samokkhāyana- - sīmu 11. [PTS] 3. Sampekkhāyana- - machasaṃ.
[A.] Dhammasaṅgani - cittuppādakaṇḍa.
 
[BJT Page 700] [\x 700/]
 
Atha vā gacchanto vā: gacchāmī'ti pajānāti; ṭhito vā 'ṭhitomhī'ti pajānāti, nisinno vā 'nisinnomhī'ti pajānāti, sayāno vā 'sayānomhī'ti pajānāti, yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti evampi paññaṃ purakkhatvā. Athavā abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hotī'ti evampi paññaṃ purakkhatvā. Kalyāṇapītī'ti buddhānussativasena uppajjati pītipāmujjaṃ kalyāṇapīti, dhammānussativasena - saṅghānussati - sīlānussati - cāgānussati - devatānussati - vedanānussati(?) - Ānāpānasati [PTS Page 492 [\q 492/] - ] maraṇasati - kāyagatāsati - upasamānussativasena uppajjati pītipāmujjaṃ kalyāṇapītīti - paññaṃ purakkhatvā kalyāṇapīti.
 
Vikkhambhaye tāni parissayānīti - 'parissayā'ti dve parissayā: - pe -
 
Vikkhambhaye tāni parissayānīti tāni parissayāni vikkhambheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti - vikkhambhaye tāni parissayāni.
 
Aratiṃ sahetha sayanamhi panteti - 'aratī'ti 'yā arati aratikā anabhirati anabhiramaṇā ukkaṇṭhitā1 paritassikā'. 2[A] sayanamhi panteti pantesu vā senāsanesu aññataraññataresu dhammesu aratiṃ saheyya abhibhaveyya ajjhotthaheyya pariyādiyeyya maddeyyāti aratiṃ sahetha sayanamhi pante.
 
Caturo sahetha paridevadhammeti - caturo paridevanīyadhamme saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti caturo sahetha paridevadhamme.
 
Tenāha bhagavā:
"Paññaṃ purakkhatvā kalyāṇapīti
Vikkhambhaye tāni parissayāni,
Aratiṃ sahetha sayanamhi pante
Caturo sahetha paridevadhamme"ti.
 
16 - 16
 
Kiṃsu asissaṃ3 kuvaṃ4vā asissaṃ
Dukkhaṃ vata settha kuvajja sessaṃ,
Ete vitakke paridevaneyye5
Vinayetha sekho aniketacārī.
 
1. Ukkaṇṭhakā - [PTS] ukkaṇṭhitatā - sīmu11. 2. Paritassanāsīmu11, [PTS] 3. Asissāmī - su. Sa. [PTS] 4. Kuhiṃ - sīmu11 5. Paridevaniyye - sa.
[A.] Khuddakavatthuvibhaṅga.
 
[BJT Page 702] [\x 702/]
 
Kiṃ [PTS Page 493] [\q 493/] su asissaṃ kuvaṃ vā asissanti - ' kiṃsu asissa'nti1 kiṃ bhuñjissāmi odanaṃ vā kummāsaṃ vā sattuṃ vā macchaṃ vā maṃsaṃ vāti - kiṃ su asissaṃ. Kuvaṃ vā asissanti kattha bhuñjissāmi khattiyakule vā brāhmaṇakule vā vessakule vā suddakule vāti - kiṃ su asissaṃ kuvaṃ vā asissaṃ.
 
Dukkhaṃ vata settha kuvajja sessanti - imaṃ rattiṃ dukkhaṃ sayittha phalake vā taṭṭikāya vā cammakhaṇḍe vā tiṇasanthāre vā paṇṇasanthāre vā palālasanthāre vā, āgāmirattiṃ2 kattha sukhaṃ sayissāmi mañce vā pīṭhe vā bhisiyā vi bimbohane vā vihāre vā aḍḍhayoge vā pāsāde vā hammiye vā guhāya vāti - dukkhaṃ vata settha kuvajja sessaṃ.
 
Ete vitakke paridevaneyyeti - 'ete vitakke'ti dve piṇḍapātapaṭisaññutte vitakke, dve senāsanapaṭisaññutte vitakke; paridevateyyeti ādevaneyye paridevaneyyeti - ete vitakke paridevaneyye.
 
Vinayetha sekho aniketacārīti - ' sekho'ti kiṃ kāraṇā vuccati sekho? Sikkhatīti sekho; kiñca sikkhati: - pe - ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto - passanto - paccavekkhanto - cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto - satiṃ upaṭṭhapento - cittaṃ samādahanto - paññāya pajānanto - pahātabbaṃ [PTS Page 494] [\q 494/] pajahanto - bhāvetabbaṃ bhāvento - sacchikātabbaṃ sacchikaronto sikkhati, ācarati samācarati samādāya sikkhati. Taṃ kāraṇā vuccati sekho. Sekho vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya, jānanto - pe - samādāya vatteyyāti - vinayetha sekho. Aniketacārīti kathaṃ niketacārī hoti: idhekacco kulapaḷibodhena samannāgato hoti. Gaṇapaḷibodhena - āvāsapaḷibodhena - cīvarapaḷibodhena - piṇḍapātapaḷibodhena - senāsanapaḷibodhena - gilānapaccayabhesajjaparikkhārapaḷibodhena samannāgato hoti. Evaṃ niketacārī hoti. Kathaṃ aniketacārī hoti: idha bhikkhu na kulapaḷibodhena samannāgato na gaṇa - na āvāsa - na cīvara - na piṇḍapāta - na senāsana - na gilānapaccayabhesajjaparikkhārapaḷibodhena samannāgato hoti. Evaṃ aniketacārī hoti.
 
1. Asissāmīti - sīmu11. 2. Āgamanarattiṃ - syā. [PTS.]
 
[BJT Page 704] [\x 704/]
1. "Magadhaṃ gatā kosalaṃ gatā
Ekacciyā pana jjibemiyā1,
Migā viya2 asaṅgacārino3
Aniketā viharanti bhikkhavo[a.]
 
2. Sādhu caritakaṃ4 sādhu sucaritaṃ
Sādhu sadā aniketavihāro,
Atthapucchanaṃ padakkhiṇakammaṃ
Etaṃ sāmaññaṃ akiñcanassā"ti[b]
 
Vinayetha [PTS Page 495] [\q 495/] sekho aniketacārī.
 
Tenāha bhagavā:
 
"Kiṃ su asissaṃ kuvaṃ vā asissaṃ
Dukkhaṃ vata settha kuvajja sessaṃ,
Ete vitakke paridevaneyye
Vinayetha sekho aniketacārī"ti.
 
16 - 17
 
Annañca laddhā vasanañca kāle
Mattaṃ sa jaññā idha tosanatthaṃ,
So tesu gutto yatacāri gāme
Rusitopi vācaṃ pharusaṃ na vajjā.
 
Annañca laddhā vasanañca kāleti - ' anna'nti odano kummāso sattu maccho maṃsaṃ; vasananti - cha cīvarāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ; annañca laddhā vasanañca kāleti - cīvaraṃ labhitvā piṇḍapātaṃ labhitvā, na kuhanāya na lapanāya na nemittikatāya na nippesikatāya na lābhena lābhaṃ nijigiṃsanatāya na dārudānena na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuṇṇadānena na mattikādānena na dantakaṭṭhadānena na mukhodakadānena na cāṭukamyatāya na muggasuppatāya na pāribhaṭṭatāya na piṭṭhimaṃsikatāya na vatthuvijjāya na tiracchānavijjāya na aṅgavijjāya na nakkhattavijjāya na dūtagamanena na pahiṇagamanena na jaṅghapesaniyena na vejjakammena na piṇḍapatipiṇḍakena na dānānuppadānena dhammena samena laddhā [PTS Page 496] [\q 496/] labhitvā adhigantvā vinditvā paṭilabhitvāti - annañca laddhā vasanañca kāle.
 
Mattaṃ sa jaññā idha tosanatthanti - 'mattaṃ sa jaññā'ti dvīhi kāraṇehi mattaṃ jāneyya; paṭiggahanato vā paribhogato vā. Kathaṃ paṭiggahanato mattaṃ janāti? Thokepi diyyamāne kulānuddayāya kulānurakkhāya kulānukampāya paṭiggaṇhāti. Bahukepi diyyamāne kāyaparihārikaṃ cīvaraṃ paṭigaṇhāti, kucchiparihārikaṃ piṇḍapātaṃ paṭigaṇhāti. Evaṃ paṭiggahanato mattaṃ jānāti.
 
1. Vajjabhūmiyā - sīmu 11 2. Magakā viya - syā. 3. Saṅghacārino - syā māgadhā visaṅghacārino - [PTS]. 4. Caritaṃ - syā. [PTS.] .
Vanasaṃyutta. [B.] Kumāputtattheragāthā.
 
[BJT Page 706] [\x 706/]
Kathaṃ paribhogato mattaṃ jānāti? Paṭisaṅkhā yoniso cīvaraṃ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, yāvadeva hirikopinapaṭicchādanatthaṃ. Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati: neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca. Paṭisaṅkhā yoniso senāsanaṃ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ. Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati: yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāya. Evaṃ paribhogato mattaṃ jānāti. Mattaṃ sa jaññāti imehi dvīhi kāraṇehi mattaṃ jāneyya ājāneyya paṭivijāneyya paṭivijjheyyāti - mattaṃ sa jaññā.
 
Idha tosanatthanti " idha bhikkhusantuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā [PTS Page 497] [\q 497/] ca cīvaraṃ agathito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati, tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti. No paraṃ2 vambheti. Yo3 hi tattha dakkho analaso sampajāno patissato. 4 Ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Puna ca paraṃ bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, 4 ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Puna ca paraṃ bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti.
 
1. Agadhito - sīmu11 machasaṃ 2. Na paraṃ - sīmu11 3. So - ani 4. Paṭissato, sīmu11 machasaṃ.
 
[BJT Page 708] [\x 708/]
 
Yo hi tattha dakkho analaso sampajāno patissato, 1 ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Puna ca paraṃ bhikkhu santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassati, laddhā ca gilānapaccayabhesajjaparikkhāraṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. Yo hi tattha dakkho analaso sampajānopatissato1 ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito" [a] ti - mattaṃ sa jaññā idha tosanatthaṃ.
 
So [PTS Page 498] [\q 498/] tesu gutto yatacāri gāmeti - 'so tesu gutto'ti cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre gutto gopito rakkhito saṃvutoti evampi so tesu gutto. Athavā āyatanesu gutto gopito rakkhito saṃvutoti evampi so tesu gutto. Yatacāri gāmeti - game yato yatatto2 paṭiyatatto3 gutto gopito rakkhito saṃvutoti - so tesu gutto yatacāri gāme.
 
Rusitopi vācaṃ pharusaṃ na vajjāti - rusito khuṃsito vambhito ghaṭṭito garahito upavadito pharusena kakkhaḷena nappaṭivajjā, nappaṭibhaṇeyya, akkosantaṃ na paccakkoseyya, rosantaṃ nappaṭiroseyya, bhaṇḍantaṃ nappaṭibhaṇḍeyya, na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya. Kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - rusitopi vācaṃ pharusaṃ na vajjā.
 
Tenāha bhagavā:
 
"Annañca laddhā vasanañca kāle
Mattaṃ sa jaññā idha tosanatthaṃ,
So tesu gutto yatacāri gāme
Rusitopi vācaṃ pharusaṃ na vajjā"ti.
 
1. Paṭissato - sīmu11 machasaṃ. 2. Yatto - sīmu11 machasaṃ[PTS]. 3. Paṭiyatto - sīmu11 machasaṃ [PTS].
A. Catukkaaṅguttara - uruvelavagga; dīghanikāya - saṅgītisutta.
 
[BJT Page 710] [\x 710/]
 
16 - 18
 
Okkhittacakkhu na ca pādalolo
Jhānānuyutto bahujāgara'ssa
Upekkhamārabbha samāhitatto
Takkāsayaṃ kukkuccañcupacchinde1.
 
Okkhittacakkhu na ca pādaloloti - kathaṃ khittacakkhu hoti: "idhekacco bhikkhu cakkhulolo cakkhuloliyena samannāgato hoti: 'adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabba'nti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ [PTS Page 499] [\q 499/] nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anivattacārikaṃ anuyutto hoti rūpadassanāya. Evampi khittacakkhu hoti. Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ pekkhamāno gacchati, evampi 'khittacakkhu' hoti. Athavā bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi khittacakkhu hoti. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Evampi khittacakkhu hoti.
 
Kathaṃ na khittacakkhu hoti: "idhekacco bhikkhu na cakkhulolo na cakkhuloliyena samannāgato hoti. 'Adiṭṭhaṃ dakkitabbaṃ diṭṭhaṃ samatikkamitabba'nti na ārāmena ārāmaṃ na uyyānena uyyānaṃ na gāmena gāmaṃ na nigamena nigamaṃ na nagarena nagaraṃ na raṭṭhena raṭṭhaṃ na janapadena janapadaṃ dīghacārikaṃ anivattacārikaṃ anuyutto hoti rūpadassanāya. [PTS Page 500] [\q 500/] evampi na khittacakkhu hoti. Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati: na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento na itthiyo olokento na purise olokento na kumārake olokento kumārikāyo olokento na antarāpaṇaṃ olokento na gharamukhāni olokento na uddhaṃ olokento na adho olokento disāvidisaṃ pekkhamāno gacchati, evampi 'khittacakkhu' hoti. Athavā bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi khittacakkhu hoti.
1. Kukkucciyupacchinde - syā [PTS] 2. Sobhanakaṃ - machasaṃ.
[BJT Page 712] [\x 712/]
 
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te eva rūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Evampi na khittacakkhu hoti. Okkhittacakkhu.
 
Na ca pādaloloti - kathaṃ pādalolo hoti: idhekacco bhikkhu pādalolo pādaloliyena samannāgato hoti: ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anivattacārikaṃ anuyutto hoti rūpadassanāya. Evampi pādalolo hoti. Athavā bhikkhu antopi saṅghārāme pādalolo pādaloliyena samannāgato hoti: na atthahetu1 na kāraṇahetu uddhato avupasantacitto pariveṇato pariveṇaṃ gacchati. Vihārato - pe -
( 516 Piṭe 2 cīdeye mäda siṭa avasanaṭa) iti bhavābhavakathaṃ iti vā2 evampi pādalolo hoti. Na ca pādaloloti pādaloliyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya. Pādaloliyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyya. Paṭisallānārāmo assa paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ, jhāyī jhānarato ekattamanuyutto sadatthagarukoti - okkhittacakkhu na ca pādalolo.
 
Jhānānuyutto bahujāgarassāti - ' jhānānuyutto'ti dvīhi kāraṇehi jhānānuyutto: anuppannassa vā paṭhamassa jhānassa uppādāya yutto payutto āyutto samāyutto; anuppannassa vā dutiyassa jhānassa - tatiyassa jhānassa - catutthassa jhānassa uppādāya yutto payutto āyutto samāyuttoti evampi jhānānuyutto. Athavā uppannaṃ vā paṭhamaṃ jhānaṃ āsevati bhāveti bahulīkaroti; uppannaṃ vā dutiyaṃ [PTS Page 501] [\q 501/] jhānaṃ - tatiyaṃ jhānaṃ - catutthaṃ jhānaṃ āsevati bhāveti bahulīkarotīti evampi jhānānuyutto. Bahujāgarassāti idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetīti - jhānānuyutto bahujāgarassa.
 
Upekkhamārabbha samāhitattoti - 'upekkhā'ti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā cittapassaddhatā majjhattatā cittassa,
 
1. Attahetu - [PTS]. 2. Kathaṃ katheti - sīmu11
 
[BJT Page 714] [\x 714/]
 
Samāhitattoti "yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi". Upekkhamārabbha samāhitattoti catutthe jhāne upekkhaṃ ārabbha ekaggacitto avikkhittacitto avisāhaṭamānasoti upekkhamārabbha samāhitatto.
 
Takkāsayaṃ kukkuccañcupacchindeti - 'takkā'ti " nava vitakkā: kāmavitakko byāpādavitakko vihiṃsāvitakko ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaññutto vitakko lābhasakkārasilokapaṭisaññutto vitakko anavaññattipaṭisaññutto vitakko. Ime vuccanti nava vitakkā. " Kāmavitakkānaṃ kāmasaññāsayo, byāpādavitakkānaṃ byāpādasaññāsayo, vihiṃsāvitakkānaṃ kāmasaññāsayo, byāpādavitakkānaṃ byāpādasaññāsayo, vihiṃsāvitakkānaṃ vihiṃsāsaññāsayo; athavā takkānaṃ vitakkānaṃ saṅkappānaṃ avijjāsayo, ayoniso manasikāro āsayo, asmimāno āsayo, anottappaṃ āsayo, uddhaccaṃ āsayo. Kukkuccanti hatthakukkuccampi kukkuccaṃ pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ, akappiye kappiyasaññitā kappiye akappiyasaññitā avajje vajjasaññitā vajje avajjasaññitā, yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro [PTS Page 502] [\q 502/] manovilekho, idaṃ vuccati kukkuccaṃ, "[a.]
 
Apica dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho: katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? 'Kataṃ me kāyaduccaritaṃ akataṃ me kāyasucarita'nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. 'Kataṃ me vacīduccaritaṃ - kataṃ me mano duccaritaṃ - kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. 'Kataṃ me adinnādānaṃ - kato me kāmesu micchācāro - kato me musāvādo - katā me pisunā vācā - katā me pharusā vācā - kato me samphappalāpo - katā me abhijjhā - kato me byāpādo - katā me micchādiṭṭhi - akatā me sammādiṭṭhī'ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.
 
1. Katheti - sīmu11 machasaṃ kathesi - [PTS]
[A.] Dhammasaṅgaṇi - nikkhepakaṇḍa.
 
[BJT Page 716] [\x 716/]
(518 Pime mula cīde. Gasanna) [section missing]
Takkāsayaṃ kukkuccañcupacchindeti takkaṃ ca takkāsayañca kukkuccañcupacchindeyya chindeyya ucchindeyya samucchindeyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti takkāsayaṃ kukkuccañcupacchinde.
 
Tenāha bhagavā:
 
"Okkhittacakkhu na ca pādalolo
Jhānānuyutto bahujāgarassa.
Upekkhamārabbha samāhitatto
Takkāsayaṃ kukkuccañcupacchinde"ti.
 
16 - 19
Cudito [PTS Page 503] [\q 503/] vacīhi satimābhinande
Sabrahmacārīsu khilaṃ pabhinde,
Vācaṃ pamuñce kusalaṃ nātivelaṃ
Janavādadhammāya na cetayeyya.
 
Cudito vacīhi satimābhinandeti - 'cudito'ti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti "idaṃ te āvuso ayuttaṃ, idaṃ te appattaṃ, idaṃ te asāruppaṃ, idaṃ te asīlaṭṭha1nti satiṃ upaṭṭhāpetvā taṃ codanaṃ nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya. Yathā itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāno uppalamālaṃ vā vassikamālaṃ vā adhimuttikamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpetvā nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya, evamevaṃ satiṃ upaṭṭhāpetvā taṃ codanaṃ nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya.
 
1. Asiliṭṭhaṃ - pu [PTS.]
[BJT Page 718] [\x 718/]
 
1. "Nidhīnaṃva pacattāraṃ yaṃ passe vajjadassinaṃ,
Niggayha vādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje.
Tādisaṃ bhajamānassa seyyo hoti na pāpiyo"ti [a]
 
2. "Ovadeyyanusāseyya asabbhā ca nivāraye,
Satañhi so piyo hoti asataṃ hoti appiyo"ti [a]
 
Cudito vacībhi satimābhinande.
 
Sabrahmacārīsu khīlaṃ pabhindeti - 'sabrahmacārī'ti ekakammā ekuddesā samasikkhakā. Sabrahmacārīsu khilaṃ pahindeti sabrahmacārīsu āhatacittataṃ khilajātataṃ pabhindeyya; [PTS Page 504] [\q 504/] pañcapi ceto khile pabhindeyya; tayopi cetokhile pabhindeyya; rāgakhilaṃ dosakhilaṃ mohakhilaṃ bhindeyya pabhindeyya sambhindeyyāti - sabrahmacārīsu khilaṃ pabhinde.
 
Vācaṃ pamuñce kusalaṃ nātivelanti - ñāṇasamuṭṭhitaṃ vācaṃ muñceyya. Atthūpasaṃhitaṃ dhammūpasaṃhitaṃ kālena sāpadesaṃ pariyantavatiṃ vācaṃ muñceyya pamuñceyyāti - vācaṃ pamuñce kusalaṃ; nātivelanti 'velā'ti dve velā: kālavelā ca sīlavelā ca. Katamā kālavelā? Kālātikkantaṃ vācaṃ na bhāseyya, velātikkantaṃ vācaṃ na bhāseyya, kālavelātikkantaṃ vācaṃ na bhāseyya, kālaṃ asampattaṃ vācaṃ na bhāseyya, velaṃ asampattaṃ vācaṃ na bhāseyya, kālavelaṃ asampattaṃ vācaṃ na bhāseyya.
 
3. " Yo ve kāle asampatte ativelaṃ pabhāsati,
Evaṃ so nihato seti kokilāyeva atrajo"ti [b]
 
Ayaṃ kālavela.
 
Katamā sīlavelā? Ratto vācaṃ na bhāseyya, duṭṭho vācaṃ na bhāseyya, mūḷho vācaṃ na bhāseyya, musāvādaṃ na bhāseyya, pisunaṃ vācaṃ na bhāseyya, pharusaṃ vācaṃ na bhāseyya, samphappalāpaṃ na bhāseyya na katheyya na bhaṇeyya na dīpayeyya na vohareyya. Ayaṃ sīlavelāti - vācaṃ pamuñce kusalaṃ nātivelaṃ.
 
[A.] Dhammapada - paṇḍitavagga [b.] Kokālikajātaka.
 
[BJT Page 720] [\x 720/]
Janavādadhammāya na cetayeyyāti - 'janā'ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā [PTS Page 505] [\q 505/] ca manussā ca, janassa vādāya upavādāya nindāya garahāya akittiyā avaṇṇahārikāya sīlavipattiyā vā ācāravipattiyā diṭṭhivipattiyā vā ājīvavipattiyā vā na cetayeyya cetanaṃ na uppādeyya cittaṃ 1 na uppādeyya saṅkappaṃ na uppādeyya manasikāraṃ na uppādeyyāti - janavādadhammāya na cetayeyya.
 
Tenāha bhagavā:
 
"Cudito vacīhi satimābhinande
Sabrahmacārīsu khīlaṃ pabhinde,
Vācaṃ pamuñce kusalaṃ nātivelaṃ
Janavādadhammāya na cetayeyyā"ti.
 
16 - 20
 
Athāparaṃ pañca rajāni loko
Yesaṃ satimā vinayāya sikkhe,
Rūpesu saddesu atho rasesu
Gandhesu phassesu sahetha rāgaṃ.
 
Athāparaṃ pañca rajānī loketi - ' athā'ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ athāti. Pañca rajānī'ti rūparajo2 saddarajo2 gandharajo rasarajo phoṭṭhabbarajo.
 
1. Rāgo rājā na ca pana reṇu vuccati
Rāgassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva3 paṇḍitā
Viharanti te vigatarajassa sāsane.
 
2. Doso rajo na ca pana reṇu vuccati
Dosassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva paṇḍitā
Viharanti te vigatarajassa sāsane.
 
3. Moho rajo na ca pana reṇu vuccati
Mohassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva paṇḍitā
Viharanti te vigatarajassa sāsane"ti [a.]
 
Loketi [PTS Page 506 [\q 506/] - ] apāyaloke manussaloke devaloko khandhaloke dhātuloke āyatanaloketi - athāparaṃ pañca rajāni loke.
 
1. Cittasaṃkappaṃ na uppādeyya - syā [PTS]. 2. Rāgo - syā [PTS]. 3. Vippajahitvā - sīmu11.
[A.] Cūlapanthakajātaka.
 
[BJT Page 722] [\x 722/]
 
Yesaṃ satimā vinayāya sikkheti - 'yesa'nti rūparāgassa saddarāgassa gandharāgassa rasarāgassa phoṭṭhabbarāgassa; satimāti "yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo; ayaṃ vuccati sati. [A] imāya satiyā upeto samupeto upagato samupagato upapanno sampanno samannāgato, so vuccati satimā. Sikkheti tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Katamā adhisīlasikkhā - pe - ayaṃ adhipaññāsikkhā. Yesaṃ satimā vinayāya sikkheti satimā puggalo yesaṃ rūparāgassa saddarāgassa gandharāgassa rasarāgassa phoṭṭhabbarāgassa vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, - pe - sacchikātabbaṃ sikkheyya ācareyya samācareyya samādāya vatteyyāti - yesaṃ satimā vinayāya sikkhe.
 
Rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāganti rūpesu saddesu gandhesu rasesu phoṭṭhabbesu rāgaṃ saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti - rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ.
 
Tenāha bhagavā:
 
"Athāparaṃ pañca rajāni loke
Yesaṃ satimā vinayāya sikkhe,
Rūpesu saddesu atho rasesu
Gandhesu phassesu sahetha rāga"nti.
 
16 - 21
 
Etesu dhammesu vineyya chandaṃ
Bhikkhu satimā suvimuttacitto,
Kālena [PTS Page 507] [\q 507/] so dhammā dhammaṃ parivīmaṃsamāno
Ekodibhūto vihane tamaṃ so ( iti bhagavā)
 
Etesu dhammesu vineyya chandanti - 'etesū'ti rūpesu saddesu gandhesu rasesu phoṭṭhabbesu; chandoti " yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ - pe - kāmacchandanīvaraṇaṃ[a"] etesu dhammesu vineyya chandanti etesu dhammesu chandaṃ vineyya paṭivineyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - etesu dhammesu vineyya chandaṃ.
 
[A.] Dhammasaṅgaṇi - cittuppādakaṇḍa.
[BJT Page 724] [\x 724/]
Bhikkhu satimā suvimuttacittoti - 'bhikkhū'ti puthujjanakalyāṇako vā bhikkhu sekho vā bhikkhu; satimāti " yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo; ayaṃ vuccati sati. [A] imāya satiyā upeto samupeto upagato samupagato upapanno sampanno samannāgato, so vuccati satimā; bhikkhu satimā suvimuttacittoti paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vuttaṃ vimuttaṃ suvimuttaṃ. Tatiyaṃ jhānaṃ samāpannassa pītiyā ca cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ - pe -
 
Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ - pe -
Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Sakadāgāmissa oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Anāgāmissa [PTS Page 508] [\q 508/] anusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ muttaṃ vimuttaṃ suvimuttanti - bhikkhu satimā suvimuttacitto.
 
Kālena so sammā dhammaṃ parivīmaṃsamānoti - ' kālenā'ti uddhate citte samādhissa kālo. Samāhite citte vipassanāya kālo.
 
1. Kāle paggaṇhati cittaṃ niggaṇhāti punāpare, 1
Saṃpahaṃsati kālena kāle cittaṃ samādahe, 2
Ajjhupekkhati kālena so yogi kālakovido.
 
2. Kimhi kālamhi paggāho kimhi kāle viniggaho.
Kimhi pahaṃsanā kāle samathakālo ca kīdiso,
Upekkhākālaṃ cittassa kathaṃ dasseti yogino?
 
1. Athāpare - [PTS. 2.] Samādahati - [PTS.]
 
[BJT Page 726] [\x 726/]
 
3. Līne cittamhi paggāho uddhatasmiṃ hi niggaho,
Nirassādagataṃ cittaṃ saṃpahaṃseyya tāvade.
 
4. Sampahaṭṭhaṃ yadā cittaṃ alīnaṃ bhavatanuddhataṃ,
Samathanimittassa so1 kālo ajjhattaṃ ramaye mano.
 
5. Vatena mevupāyena2 yadā hoti samāhitaṃ,
Samāhitaṃ cittamaññāya ajjhupekkheyya tāvade.
 
6. Evaṃ kālavidū dhīro kālaññū kālakovido,
Kālena kālaṃ cittassa nimittamupalakkhaye"ti.
 
Kālena so sammā dhammaṃ parivīmaṃsamānoti - ' sabbe saṅkhārā aniccā'ti sammā dhammaṃ parivīmaṃsamāno, sabbe saṅkhārā [PTS Page 509] [\q 509/] dukkhāti sammā dhammaṃ parivīmaṃsamāno. Sabbe dhammā anattāti sammā dhammaṃ parivīmaṃsamāno - pe -
Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti sammā dhammaṃ parivīmaṃsamānoti - kālena so sammā dhammaṃ parivīmaṃsamāno.
 
Ekodibhūto vihane tamaṃ soti bhagavāti - 'ekodī'ti ekaggacitto avikkhittacitto avisāhaṭamānaso samatho samādhindriyaṃ samādhibalaṃ sammāsamādhīti ekodibhūto. Vihane tamaṃ soti rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ mānatamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ haneyya vihaneyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya.
 
1. Samathassa ca - syā. [PTS]. 2. Eteneva upāyena - sīmu11. Etena yevupāyena - [PTS.]
 
[BJT Page 728] [\x 728/]
 
(196 Antima cīdeya sa 198 mula cideye mäda dakvā ganna)
 
Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇṭakoti bhagavā bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā. Bhavānaṃ antakaroti bhagavā. Bhāvitakāyoti bhagavā, bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā. Bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā. Bhāgī vā bhagavā cīvariṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā. Bhāgī va bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā. Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā. Bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā. Bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā. Bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ [PTS Page 510] [\q 510/] iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā. Bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā. -
 
[BJT Page 730] [\x 730/]
 
'Bhagavā'ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ. Na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mule saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti - ekodibhūto vihane tamaṃ soti bhagavā.
 
Tenāha bhagavā:
 
"Etesu dhammesu vineyya chandaṃ
Bhikkhu satimā suvimuttacitto,
Kālena so sammā dhammaṃ parivīmaṃsamāno
Ekodibhūto vihane tamaṃ so (ti bhagavā'ti. )
 
Soḷasamo
Sāriputtasuttaniddeso
Samatto.
 
Mahāniddesapāḷi niṭṭhitā.
 
Jaya